Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānasīsasaṅkhepo Samuṭṭhānassuddānaṃ 257. Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā; Nibbānañceva paññatti, anattā iti nicchayā. Buddhacande anuppanne, buddhādicce anuggate; Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ

Read more

Khandhakapucchāvāro

Khandhakapucchāvāro 320. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ kati āpattiyo; Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ dve āpattiyo. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ

Read more

Adhikaraṇabhedo

Adhikaraṇabhedo 1. Ukkoṭanabhedādi 340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni. Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā?

Read more

Cūḷasaṅgāmo

  Cūḷasaṅgāmo 1. Anuvijjakassapaṭipatti 365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave

Read more