Vibhanga-atthakatha – Abhidhammapitake (pali)

Vibhanga-atthakatha – Abhidhammapitake

Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte
khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha
pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti dasseti.
Khandhāti paricchinnadhammanidassanaṃ. Tatrāyaṃ khandha-saddo sambahulesu ṭhānesu dissati – rāsimhi, guṇe, paṇṇattiyaṃ, ruḷhiyanti. ‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī’’tiādīsu (a. ni. 4.51; 6.37) hi rāsito khandho nāma. Nahi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati. Tathā na parittako rajo
rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukāva gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) pana guṇato khandho nāma.

‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti (saṃ. ni. 4.241). Ettha paṇṇattito khandho nāma. ‘‘Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63, 65) ruḷhito khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho.

Tasmā ‘rāsilakkhaṇā khandhā’ti veditabbā. Koṭṭhāsaṭṭhotipi vattuṃ vaṭṭati; lokasmiñhi iṇaṃ gahetvā codiyamānā ‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’ti vadanti. Iti ‘koṭṭhāsalakkhaṇā khandhā’tipi vattuṃ vaṭṭati.

Evamettha rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāsoti iminā nayena saññākkhandhādīnaṃ attho veditabbo.

Ettāvatā sammāsambuddho yvāyaṃ ‘‘cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpa’’nti atītānāgatapaccuppannādīsu ekādasasu okāsesu vibhatto ‘pañcavīsati rūpakoṭṭhāsā’ti ca ‘channavuti rūpakoṭṭhāsā’ti ca evaṃpabhedo rūparāsi, taṃ sabbaṃ paripiṇḍetvā rūpakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikavedanārāsi, taṃ sabbaṃ
paripiṇḍetvā vedanākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā saññā…pe… manosamphassajā saññā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikasaññārāsi, taṃ sabbaṃ paripiṇḍetvā saññākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā cetanā…pe… manosamphassajā cetanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikacetanārāsi, taṃ sabbaṃ paripiṇḍetvā saṅkhārakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, manodhātu, manoviññāṇadhātū’’ti tesuyeva ekādasasu okāsesu
vibhatto catubhūmikacittarāsi, taṃ sabbaṃ paripiṇḍetvā viññāṇakkhandho nāmāti dassesi.
Apicettha sabbampi catusamuṭṭhānikaṃ rūpaṃ rūpakkhandho, kāmāvacaraaṭṭhakusalacittādīhi ekūnanavuticittehi sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phassādayo dhammā saṅkhārakkhandho, ekūnanavuti cittāni
viññāṇakkhandhoti. Evampi pañcasu khandhesu dhammaparicchedo veditabbo.

DOWNLOAD EBOOK: Vibhanga-atthakatha – Abhidhammapitake

Vibhanga-atthakatha - Abhidhammapitake