Vinayapitake Vimativinodani-tika (pali)

Vinayapitake Vimativinodani-tika

Karuṇāpuṇṇahadayaṃ, sugataṃ hitadāyakaṃ;
Natvā
dhammañca vimalaṃ, saṅghañca guṇasampadaṃ.
Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā;
Pubbakehi katā nekā, nānānayasamākulā.
Tattha kāci suvitthiṇṇā, dukkhogāhā ca ganthato;
Viraddhā atthato cāpi, saddato cāpi katthaci.
Kāci katthaci apuṇṇā, kāci sammohakārinī;
Tasmā tāhi samādāya, sāraṃ saṅkheparūpato.
Līnatthañca pakāsento, viraddhañca visodhayaṃ;
Upaṭṭhitanayañcāpi, tattha tattha pakāsayaṃ.
Vinaye vimatiṃ chetuṃ, bhikkhūnaṃ lahuvuttinaṃ;
Saṅkhepena likhissāmi, tassā līnatthavaṇṇanaṃ.

DOWNLOAD EBOOK: Vinayapitake Vimativinodani-tika

Vinayapitake Vimativinodani-tika