5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323.Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ taṃ atthavaṇṇanato vuttanayameva, tattha vuttanayeneva veditabbanti attho. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti (dī.

Read more

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Sundarabhāvena sātisayāni aṅgāni etesaṃ atthīti aṅgā, rājakumārāti āha ‘‘aṅgā nāma aṅgapāsādikatāyā’’tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. Āgantuṃ

Read more

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Janapadinoti

Read more

2. Sāmaññaphalasuttavaṇṇanā

2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇuādīhi rājūhi pariggahitameva

Read more

1. Brahmajālasuttavaṇṇanā

1. Brahmajālasuttavaṇṇanā Paribbājakakathāvaṇṇanā Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, idāni taṃ nigamanavasena dassetuṃ ‘‘imissā’’tiādimāha. 1. Ettāvatā ca brahmajālassa sādhāraṇato

Read more

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaṭīkā Ganthārambhakathāvaṇṇanā Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva

Read more

Parivāravaggayojanā

Parivāravaggayojanā Cūḷavaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā parivārassa, karissaṃ yojanānayaṃ. Soḷasamahāvāro Paññattivārayojanā Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ

Read more

Mahāvaggayojanā

Mahāvaggayojanā 1. Mahākhandhakaṃ 1. Bodhikathā Evūbhatovibhaṅgassa , katvāna yojanānayaṃ; Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ. Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi

Read more

Pācittiyayojanā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācityādiyojanā Pācittiyayojanā Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato; Pācityādivaṇṇanāya, karissāmatthayojanaṃ. 5. Pācittiyakaṇḍaṃ 1. Musāvādasikkhāpada-atthayojanā Khuddakānanti sukhumāpattipakāsakattā

Read more

Sabbasaṅkalananayakathāvaṇṇanā

Sabbasaṅkalananayakathāvaṇṇanā 873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro,

Read more