2. Pācittiyavaṇṇanā

Pācittiyavaṇṇanā 5. Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti

Read more

3. Mahāvaggavaṇṇanā

Mahāvaggavaṇṇanā 1. Mahākhandhakavaṇṇanā Bodhikathāvaṇṇanā Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ; Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ. Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo

Read more

5. Parivāravaṇṇanā

Parivāravaṇṇanā Soḷasamahāvāravaṇṇanā Paññattivāravaṇṇanā 1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena

Read more