5. Pācittiyakaṇḍaṃ

5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo’’ti vadanti. Tatthāti tesu vaggesu, khuddakesu vā. ‘‘Jānitabbato’’ti

Read more

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā 553. Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca

Read more

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā

Read more

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti

Read more

3. Nissaggiyakaṇḍaṃ

3. Nissaggiyakaṇḍaṃ 2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā 733. Nissaggiyesupi paṭhamaṃ uttānameva. 740. Dutiye ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ, nissaṭṭhaṃ paṭilabhitvāpi yaṃ uddissa dāyakehi

Read more

4. Pācittiyakaṇḍaṃ

4. Pācittiyakaṇḍaṃ 1. Lasuṇavaggo 1. Paṭhamalasuṇādisikkhāpadavaṇṇanā 797. Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.

Read more

5. Pāṭidesanīyakaṇḍaṃ

5. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyādīsu pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Sattādhikaraṇavhayāti sattādhikaraṇasamathanāmakā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho. Yathā niṭṭhitāti

Read more