Soḷasamahāvāro

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Parivāra-aṭṭhakathā Soḷasamahāvāro Paññattivāravaṇṇanā Visuddhaparivārassa , parivāroti sāsane; Dhammakkhandhasarīrassa, khandhakānaṃ anantarā. Saṅgahaṃ yo samāruḷho, tassa pubbāgataṃ

Read more

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Tadanantarāya pana samuṭṭhānakathāya anattā iti nicchayāti anattā iti nicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. Nāmamattaṃ na nāyatīti nāmamattampi na paññāyati. Dukkhahāninti dukkhaghātanaṃ. Khandhakā yā ca

Read more

Antarapeyyālaṃ

Antarapeyyālaṃ Katipucchāvāravaṇṇanā 271. Idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ ‘‘kati āpattiyo’’tiādinā nayena mātikaṃ ṭhapetvā niddesappaṭiniddesavasena vibhaṅgo vutto. Tattha kati āpattiyoti mātikāya ca vibhaṅge ca āgatāpattipucchā.

Read more

Khandhakapucchāvāro

Khandhakapucchāvāro Pucchāvissajjanāvaṇṇanā 320.Upasampadaṃpucchissanti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ saniddesanti nidānena ca niddesena ca saddhiṃ pucchissāmi. Samukkaṭṭhapadānaṃ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni, tesaṃ

Read more

Ekuttarikanayo

Ekuttarikanayo Ekakavāravaṇṇanā 321.Āpattikarādhammā jānitabbātiādimhi ekuttarikanaye āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi vasena puggalo āpattiṃ āpajjati, tasmā ‘‘āpattikarā’’ti vuttā. Anāpattikarā nāma satta samathā. Āpatti

Read more

Uposathādipucchāvissajjanā

Uposathādipucchāvissajjanā 332. ‘‘Uposathakammassa ko ādī’’tiādīnaṃ pucchānaṃ vissajjane sāmaggī ādīti ‘‘uposathaṃ karissāmā’’ti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ katvā pātimokkhaosāraṇakiriyā

Read more

Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Ekaṃsaṃcīvaraṃ katvāti ekasmiṃ aṃsakūṭe cīvaraṃ katvā; sādhukaṃ uttarāsaṅgaṃ katvāti attho. Paggaṇhitvāna añjalinti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsīsamānarūpo vāti paccāsīsamānarūpo viya. Kissa

Read more

Adhikaraṇabhedaṃ

Adhikaraṇabhedaṃ Ukkoṭanabhedādivaṇṇanā 340. Adhikaraṇabhede ime dasa ukkoṭāti adhikaraṇānaṃ ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ ‘‘vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī’’tiādimāha. Tattha vivādādhikaraṇaṃ ukkoṭento

Read more

Dutiyagāthāsaṅgaṇikaṃ

Dutiyagāthāsaṅgaṇikaṃ Codanādipucchāvissajjanāvaṇṇanā 359. Dutiyagāthāsaṅgaṇiyaṃ codanāti vatthuñca āpattiñca dassetvā codanā. Sāraṇāti dosasāraṇā. Saṅgho kimatthāyāti saṅghasannipāto kimatthāya. Matikammaṃ pana kissa kāraṇāti matikammaṃ vuccati mantaggahaṇaṃ; taṃ kissa

Read more

Codanākaṇḍaṃ

Codanākaṇḍaṃ Anuvijjakakiccavaṇṇanā 360-361. Idāni evaṃ uppannāya codanāya vinayadharena kattabbakiccaṃ dassetuṃ anuvijjakenātiādi āraddhaṃ. Tattha diṭṭhaṃ diṭṭhenāti gāthāya ayamattho – ekeneko mātugāmena saddhiṃ ekaṭṭhānato nikkhamanto

Read more

Cūḷasaṅgāmo

Cūḷasaṅgāmo Anuvijjakassa paṭipattivaṇṇanā 365. Cūḷasaṅgāme saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā ceva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthu sāsanaṃ

Read more

Mahāsaṅgāmo

Mahāsaṅgāmo Voharantena jānitabbādivaṇṇanā 368-374. Mahāsaṅgāme – vatthuto vā vatthuṃ saṅkamatīti ‘‘paṭhamapārājikavatthu mayā diṭṭhaṃ vā sutaṃ vā’’ti vatvā puna pucchiyamāno nighaṃsiyamāno ‘‘na mayā

Read more

Kathinabhedaṃ

Kathinabhedaṃ Kathinaatthatādivaṇṇanā 403. Kathine – aṭṭha mātikāti khandhake vuttā pakkamanantikādikā aṭṭha. Palibodhānisaṃsāpi pubbe vuttā eva. 404.Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassatthāya yo udakāharaṇādiko payogo kayirati,

Read more

Āpattisamuṭṭhānavaṇṇanā

Āpattisamuṭṭhānavaṇṇanā 470.Acittakoāpajjatītiādīsu sahaseyyādipaṇṇattivajjaṃ asañcicca āpajjanto acittako āpajjati, desento sacittako vuṭṭhāti. Yaṃkiñci sañcicca āpajjanto sacittako āpajjati, tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. Pubbe

Read more

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ (1) Kāyikādiāpattivaṇṇanā 474. ‘‘Kati āpattiyo kāyikā’’tiādigāthānaṃ vissajjane cha āpattiyo kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati, ‘‘bhikkhu methunaṃ dhammaṃ paṭisevati, āpatti

Read more

Sedamocanagāthā

Sedamocanagāthā (1) Avippavāsapañhāvaṇṇanā 479. Sedamocanagāthāsu asaṃvāsoti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo na labbhati, nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena

Read more