3. Kaṅkhāvitaraṇī-aṭṭhakathā

Kaṅkhāvitaraṇī-aṭṭhakathā Ganthārambhakathā Buddhaṃ dhammañca saṅghañca, vippasannena cetasā; Vanditvā vandanāmāna, pūjāsakkārabhājanaṃ. Theravaṃsappadīpānaṃ, thirānaṃ vinayakkame; Pubbācariyasīhānaṃ, namo katvā katañjalī. Pāmokkhaṃ anavajjānaṃ, dhammānaṃ

Read more

6. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo Imekho panāti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ. Terasāti gaṇanaparicchedo. Saṅghādisesāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ

Read more

10. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame antaragharaṃ paviṭṭhāyāti vacanato sace tassā antarārāmādīsu ṭhatvāpi dadamānāya hatthato sayaṃ rathiyābyūhasiṅghāṭakagharānaṃ aññatarasmiṃ ṭhitopi gaṇhāti, doso

Read more

12. Pārājikakaṇḍo

Pārājikakaṇḍo Bhikkhunīnaṃ hitatthāya, pātimokkhaṃ pakāsayi; Yaṃ nātho, tassa dāneso, sampatto vaṇṇanākkamo. Sādhāraṇapārājikaṃ 1…Pe…4. methunadhammasikkhāpadavaṇṇanā Tattha suṇātu metiādīnaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva attho

Read more

13. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo 1. Ussayavādikāsikkhāpadavaṇṇanā Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā.

Read more

15. Pācittiyakaṇḍo

Pācittiyakaṇḍo 1. Lasuṇavaggo 1. Lasuṇasikkhāpadavaṇṇanā Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇanti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi ‘‘khādissāmī’’ti paṭiggaṇhantiyā dukkaṭaṃ,

Read more

16. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Sappiviññāpanasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha ‘‘viññattiyā paṭiladdhaṃ bhuñjissāmī’’ti gahaṇe dukkaṭaṃ,

Read more