6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Suddhakatturūpa Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, purisa, saṅkhyābhedadīpakaṃ liṅgabhedarahitaṃ kriyāpadhānavācakaṃ tyādyantanāmakaṃ ākhyātapadaṃ dīpiyate. Tattha kriyaṃ dhāretīti dhātu. Sā pakatidhātu, vikatidhātu, nāmadhātuvasena

Read more

Pathamagāthā-paramatthadīpanī

Pathamagāthā-paramatthadīpanī 1. Abhidhammatthasaṅgahaṃ kattukāmo anuruddhatthero saṅgahārabbhe tāva sappayojane pañcapiṇḍatthe dassento ādigātha māha. Pañcapiṇḍatthānāma ratanattayavandanā, ganthābhidheyyo, ganthappakāro, ganthābhidhānaṃ, ganthappayojanaṃ. Tattha tīsu

Read more

Dutīyagāthā-paramatthadīpanī

Dutīyagāthā-paramatthadīpanī 11. Evaṃ ādigāthāyataṃtaṃ payojana sahite pañca atthe dassetvā idāni te abhidhammatthe uddesato dassento dutīyagāthamāha. Tattha tatthāti bhāsissaṃ abhidhammattha saṅgahanti vutte

Read more

Cittasaṅgaha-paramatthadīpanī

Cittasaṅgaha-paramatthadīpanī 17. Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ. 18.Kāmāvacaranti ettha kāmīyatīti

Read more

Cetasikasaṅgaha Paramatthadīpanī

Cetasikasaṅgaha paramatthadīpanī 68. Evaṃ cittaṅgahaṃ dassetvā idāni anupattaṃ cetasika saṅgahaṃ dassento catūhi sampayogalakkhaṇehi saha vacanatthañca sarūpatthañca tāva dassetuṃ ādi gāthamāha. Tattha ekuppādanirodhācaekālambaṇavatthukāti

Read more

Pakiṇṇaka Saṅgaha Paramatthadīpanī

Pakiṇṇaka saṅgaha paramatthadīpanī 129. Evaṃ visuṃ visuṃ cittacetasikānaṃ niddesaṃ dassetvā idāni puna ubhinnaṃ niddesaṃ dassento sampayuttāyathāyogantiādimāha. Yathāyogaṃ sampayuttā sabhāvato tepaññāsa cittacetasikā ye

Read more

Vīthi Saṅgaha Paramatthadīpanī

Vīthi saṅgaha paramatthadīpanī 136. Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva

Read more

Vīthimutta Saṅgaha Paramatthadīpanī

Vīthimutta saṅgaha paramatthadīpanī 143. Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni

Read more

Samuccaya Saṅgaha Paramatthadīpanī

Samuccaya saṅgaha paramatthadīpanī 162. Evaṃ chahi paricchedehi cattāro paramatthe dassetvā idāni tesaṃ taṃtaṃrāsisaṅkhātaṃ samuccayaṃ dassento ādigātha māha. Ye salakkhaṇā dvāsattatividhā vatthudhammā

Read more