Verañjakaṇḍavaṇṇanā

Verañjakaṇḍavaṇṇanā 1. Idāni ‘‘Tenātiādipāṭhassa, atthaṃ nānappakārato; Dassayanto karissāmi, vinayassatthavaṇṇana’’nti. Vuttattā tena samayena buddho bhagavātiādīnaṃ atthavaṇṇanaṃ karissāmi. Seyyathidaṃ – tenāti aniyamaniddesavacanaṃ. Tassa sarūpena

Read more

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Paṭhamapārājikaṃ Sudinnabhāṇavāravaṇṇanā 24. Ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ

Read more

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Yaṃ pārājikakaṇḍassa, saṅgītaṃ samanantaraṃ; Tassa terasakassāyamapubbapadavaṇṇanā. 234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena

Read more

3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā 443.Tenasamayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na añño koci samīpena gacchati vā āgacchati

Read more

4. Nissaggiyakaṇḍaṃ

4. Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, ye vuttā samitāvinā; Tesaṃ dāni karissāmi, apubbapadavaṇṇanaṃ. 459. Tena samayena buddho bhagavā vesāliyaṃ

Read more

5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācittiya-aṭṭhakathā 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito; Khuddakānaṃ ayaṃ dāni,

Read more

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā dhammā, khuddakānaṃ anantarā; Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā. 552. Paṭhamapāṭidesanīye tāva paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva

Read more

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Yāni sikkhitasikkhena, sekhiyānīti tādinā; Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo. 576. Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ

Read more

8. Sattādhikaraṇasamathā

8. Sattādhikaraṇasamathā 655. Adhikaraṇasamathesu – sattāti tesaṃ dhammānaṃ saṅkhyāparicchedo. Catubbidhaṃ adhikaraṇaṃ samenti vūpasamentīti adhikaraṇasamathā. Tesaṃ vitthāro khandhake ca parivāre ca vutto, tassatthaṃ tattheva

Read more

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ; Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo. Patto yato tato tassa, apubbapadavaṇṇanaṃ; Kātuṃ pārājike tāva, hoti

Read more

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā Pārājikānantarassa , ayaṃ dāni bhavissati; Saṅghādisesakaṇḍassa, anuttānatthavaṇṇanā. 678.Udositanti bhaṇḍasālā. Māyyo evaṃ avacāti ayyo mā evaṃ avaca. Apināyyāti apinu

Read more

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā; Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo. 733.Āmattikāpaṇanti amattāni vuccanti bhājanāni; tāni ye

Read more

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggo 1. Paṭhamalasuṇasikkhāpadavaṇṇanā Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā; Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā. 793. Tattha lasuṇavaggassa tāva

Read more

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā nāma, khuddakānaṃ anantarā; Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ; Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā. 1228. Yāni

Read more