Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-aṭṭhakathā Ganthārambhakathā ‘‘Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

Read more

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato – ‘‘Nava

Read more

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11. Dutiyassa paṭhame ekadhammampīti ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti

Read more

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena

Read more

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31. Catutthassa paṭhame adantanti savisevanaṃ adantahatthiassādisadisaṃ. Cittanti vaṭṭavasena uppannacittameva. 32. Dutiye dantanti nibbisevanaṃ dantahatthiassādisadisaṃ. Imasmimpi suttadvaye vaṭṭavivaṭṭavasena uppannacittameva kathitaṃ. Yathā cettha, evaṃ

Read more

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama-

Read more

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito

Read more

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīriyārambhoti catukiccassa sammappadhānavīriyassa ārambho, āraddhapaggahitaparipuṇṇavīriyatāti attho. 62. Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ – ‘‘Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi

Read more

8. Kalyāṇamittatādivaggavaṇṇanā

8. Kalyāṇamittatādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. 72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti

Read more

9. Pamādādivaggavaṇṇanā

9. Pamādādivaggavaṇṇanā 81. Navamassāpi paṭhamaṃ aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ nisinnā kumbhaghosakaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appayasaṃ appaparivāraṃ ahosi,

Read more

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98. Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ

Read more

11. Adhammavaggavaṇṇanā

11. Adhammavaggavaṇṇanā 140. Ekādasame vagge adhammaṃ adhammotiādīni vuttanayeneva veditabbāni. Sesamettha uttānamevāti. Adhammavaggavaṇṇanā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

Read more

12. Anāpattivaggavaṇṇanā

12. Anāpattivaggavaṇṇanā 150. Dvādasame pana anāpattiṃ āpattītiādīsu ‘‘anāpatti ajānantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā’’ti tattha tattha vuttā anāpatti anāpatti nāma, ‘‘jānantassa theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma,

Read more

13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170. Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā – sammutidesanā, paramatthadesanā

Read more

14. Etadaggavaggo

14. Etadaggavaggo (14) 1. Paṭhamaetadaggavaggo Etadaggapadavaṇṇanā 188. Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika,

Read more

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷiyā aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca

Read more

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya

Read more