(14) 4. Santhāravaggavaṇṇanā

(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso. 154. Tatiye vuttappakārassa

Read more

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ

Read more

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro anottappaṃ. Akkodhādayo tesaṃ

Read more

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200.Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudriyāti sukhavaḍḍhikā. Sabyābajjhāti sadukkhā. Abyābajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. Akusalapeyyālaṃ niṭṭhitaṃ.     TẢI MOBILE APP PHẬT GIÁO

Read more

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā

Read more

4. Rāgapeyyālaṃ

4. Rāgapeyyālaṃ 231.Rāgassa, bhikkhave, abhiññāyāti pañcakāmaguṇikarāgassa abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti paṭinissajjanatthaṃ. 232-246.Thambhassāti kodhamānavasena thaddhabhāvassa. Sārabbhassāti kāraṇuttariyalakkhaṇassa

Read more

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatavisamanissitā corā janapadavāsīnaṃ

Read more

2. Rathakāravaggo

2. Rathakāravaggo 1. Ñātasuttavaṇṇanā 11. Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ, na

Read more

3. Puggalavaggo

3. Puggalavaggo 1. Samiddhasuttavaṇṇanā 21. Tatiyassa paṭhame jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti kāyasakkhi. Diṭṭhantaṃ pattoti diṭṭhippatto. Saddahanto vimuttoti saddhāvimutto. Khamatīti ruccati. Abhikkantataroti atisundarataro. Paṇītataroti

Read more

4. Devadūtavaggo

4. Devadūtavaggo 1. Sabrahmakasuttavaṇṇanā 31. Catutthassa paṭhame ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi

Read more

5. Cūḷavaggo

5. Cūḷavaggo 1. Sammukhībhāvasuttavaṇṇanā 41. Pañcamassa paṭhame sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvāti yadi hi saddhā na bhaveyya, deyyadhammo na bhaveyya, dakkhiṇeyyasaṅkhātā

Read more

(6) 1. Brāhmaṇavaggo

(6) 1. Brāhmaṇavaggo 1. Paṭhamadvebrāhmaṇasuttavaṇṇanā 52. Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuddhāti vayovuddhā. Mahallakāti jātimahallakā. Addhagatāti tayo addhe atikkantā. Vayoanuppattāti tatiyaṃ vayaṃ anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano

Read more

(7) 2. Mahāvaggo

(7) 2. Mahāvaggo 1. Titthāyatanasuttavaṇṇanā 62. Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā, titthiyasāvakā

Read more

(8) 3. Ānandavaggo

(8) 3. Ānandavaggo 1. Channasuttavaṇṇanā 72. Tatiyassa paṭhame channoti evaṃnāmako channaparibbājako. Tumhepi, āvusoti, āvuso, yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati.

Read more

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1. Samaṇasuttavaṇṇanā 82. Catutthassa paṭhame samaṇiyānīti samaṇasantakāni. Samaṇakaraṇīyānīti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ, adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayepi eseva nayo.

Read more

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ

Read more

(11) 1. Sambodhavaggo

(11) 1. Sambodhavaggo 1. Pubbevasambodhasuttavaṇṇanā 104. Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ

Read more