4. Devadūtavaggo

4. Devadūtavaggo

1. Sabrahmakasuttavaṇṇanā

31. Catutthassa paṭhame ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi sabrahmakānīti pakāsetvā idāni nesaṃ sapubbācariyakādibhāvaṃ pakāsento sapubbācariyakānītiādimāha. Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Bahukārāti puttānaṃ bahūpakārā. Āpādakāti jīvitassa āpādakā. Puttakānaṃ hi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ hi imasmiṃ loke iṭṭhāniṭṭhārammaṇassa dassanaṃ nāma mātāpitaro nissāya jātanti imassa lokassa dassetāro nāma.

Brahmāti mātāpitaroti seṭṭhādhivacanaṃ. Yathā brahmuno catasso bhāvanā avijahitā honti mettā karuṇā muditā upekkhāti, evameva mātāpitūnaṃ puttakesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā – kucchigatasmiṃ hi dārake ‘‘kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā’’ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulādīhi pāṇakehi daṭṭho dukkhaseyyāya vā pana pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati, ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ hoti āmoditaṃ pamoditaṃ, tadā tesaṃ muditā labbhati. Yadā panesa putto dārābharaṇaṃ paccupaṭṭhāpetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ ‘‘sakkoti dāni no puttako attano dhammatāya yāpetu’’nti majjhattabhāvo uppajjati, tasmiṃ kāle upekkhā labbhatīti iminā kāraṇena ‘‘brahmāti mātāpitaro’’ti vuttaṃ.

Pubbācariyātivuccareti mātāpitaro hi jātakālato paṭṭhāya ‘‘evaṃ nisīda, evaṃ tiṭṭha, evaṃ gaccha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te, tātāti vattabbo, ayaṃ bhātikāti, ayaṃ bhaginīti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ na vaṭṭatī’’ti gāhāpenti sikkhāpenti. Athāparabhāge aññe ācariyā hatthisippaassasipparathasippadhanusippatharusippamuddāgaṇanādīni sikkhāpenti. Añño saraṇāni deti, añño sīlesu patiṭṭhāpeti, añño pabbājeti, añño buddhavacanaṃ uggaṇhāpeti, añño upasampādeti, añño sotāpattimaggādīni pāpeti. Iti sabbepi te pacchācariyā nāma honti, mātāpitaro pana sabbapaṭhamā, tenāha – ‘‘pubbācariyāti vuccare’’ti. Tattha vuccareti vuccanti kathiyanti. Āhuneyyā ca puttānanti puttānaṃ āhutaṃ pāhutaṃ abhisaṅkhataṃ annapānādiṃ arahanti, anucchavikā taṃ paṭiggahetuṃ. Tasmā ‘‘āhuneyyā ca puttāna’’nti vuttaṃ. Pajāya anukampakāti paresaṃ pāṇe acchinditvāpi attano pajaṃ paṭijagganti gopāyanti. Tasmā ‘‘pajāya anukampakā’’ti vuttaṃ.

Namasseyyāti namo kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento ‘‘annenā’’tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanakena vatthena. Sayanenāti mañcapīṭhānuppadānena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenāti sīte uṇhodakena, uṇhe sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanenāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca. Peccāti paralokaṃ gantvā. Sagge pamodatīti idha tāva mātāpitūsu pāricariyaṃ disvā pāricariyakāraṇā taṃ paṇḍitamanussā idheva pasaṃsanti , paralokaṃ pana gantvā sagge ṭhito so mātāpituupaṭṭhāko dibbasampattīhi āmodati pamodatīti.

2. Ānandasuttavaṇṇanā

32. Dutiye tathārūpoti tathājātiko. Samādhipaṭilābhoti cittekaggatālābho. Imasmiṃ ca saviññāṇaketi ettha attano ca parassa cāti ubhayesampi kāyo saviññāṇakaṭṭhena ekato katvā imasminti vutto. Ahaṅkāramamaṅkāramānānusayāti ahaṅkāradiṭṭhi ca mamaṅkārataṇhā ca mānānusayo cāti attano ca parassa ca kilesā. Nāssūti na bhaveyyuṃ. Bahiddhā ca sabbanimittesūti rūpanimittaṃ, saddanimittaṃ, gandhanimittaṃ, rasanimittaṃ, phoṭṭhabbanimittaṃ, sassatādinimittaṃ, puggalanimittaṃ dhammanimittanti evarūpesu ca bahiddhā sabbanimittesu. Cetovimuttiṃ paññāvimuttinti phalasamādhiñceva phalañāṇañca. Siyāti bhaveyya.

Idhānanda, bhikkhunoti, ānanda, imasmiṃ sāsane bhikkhuno. Etaṃ santaṃ etaṃ paṇītanti nibbānaṃ dassento āha. Nibbānaṃ hi kilesānaṃ santatāya santaṃ nāma, nibbānaṃ santanti samāpattiṃ appetvāva divasampi nisinnassa cittuppādo santanteva pavattatītipi santaṃ. Paṇītanti samāpattiṃ appetvā nisinnassāpi cittuppādo paṇītanteva pavattatīti nibbānaṃ paṇītaṃ nāma. Sabbasaṅkhārasamathotiādīnipi tasseva vevacanāni. ‘‘Sabbasaṅkhārasamatho’’ti samāpattiṃ appetvā nisinnassa hi divasabhāgampi cittuppādo sabbasaṅkhārasamathoteva pavattati…pe… tathā tīsu bhavesu vānasaṅkhātāya taṇhāya abhāvena nibbānanti laddhanāme tasmiṃ samāpattiṃ appetvā nisinnassa cittuppādo nibbānaṃ nibbānanteva pavattatīti sabbasaṅkhārasamathotiādīni nāmāni labhati. Imasmiṃ pana aṭṭhavidhe ābhogasamannāhāre imasmiṃ ṭhāne ekopi labbhati, dvepi sabbepi labbhanteva.

Saṅkhāyāti ñāṇena jānitvā. Paroparānīti parāni ca oparāni ca. Paraattabhāvasakaattabhāvāni hi parāni ca oparāni cāti vuttaṃ hoti. Yassāti yassa arahato. Iñjitanti rāgiñjitaṃ dosamohamānadiṭṭhikilesaduccaritiñjitanti imāni satta iñjitāni calitāni phanditāni. Natthi kuhiñcīti katthaci ekārammaṇepi natthi. Santoti paccanīkakilesānaṃ santatāya santo. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādiīghavirahito. Nirāsoti nittaṇho. Atārīti tiṇṇo uttiṇṇo samatikkanto. Soti so arahaṃ khīṇāsavo. Jātijaranti ettha jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti veditabbaṃ. Iti suttantepi gāthāyapi arahattaphalasamāpattiyeva kathitāti.

3. Sāriputtasuttavaṇṇanā

33. Tatiye saṃkhittenāti mātikāṭhapanena. Vitthārenāti ṭhapitamātikāvibhajanena. Saṃkhittavitthārenāti kāle saṃkhittena kāle vitthārena. Aññātāro ca dullabhāti paṭivijjhanakapuggalā pana dullabhā. Idaṃ bhagavā ‘‘sāriputtattherassa ñāṇaṃ ghaṭṭemī’’ti adhippāyena kathesi. Taṃ sutvā thero kiñcāpi ‘‘ahaṃ, bhante, ājānissāmī’’ti na vadati, adhippāyena pana ‘‘vissatthā tumhe, bhante, desetha, ahaṃ tumhehi desitaṃ dhammaṃ nayasatena nayasahassena paṭivijjhissāmi, mamesa bhāro hotū’’ti satthāraṃ desanāya ussāhento etassa bhagavā kālotiādimāha.

Athassa satthā tasmātihāti desanaṃ ārabhi. Tattha imasmiñca saviññāṇaketiādi vuttanayameva. Acchecchitaṇhanti maggañāṇasatthena taṇhaṃ chindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ samūlakaṃ ubbattetvā chaḍḍesi. Sammā mānābhisamayā antamakāsi dukkhassāti sammā upāyena sammā paṭipattiyā navavidhassa mānassa pahānābhisamayena vaṭṭadukkhassa antamakāsi. Idañca pana metaṃ, sāriputta, sandhāya bhāsitanti, sāriputta, mayā pārāyane udayapañhe idaṃ phalasamāpattimeva sandhāya etaṃ bhāsitaṃ.

Idāni yaṃ taṃ bhagavatā bhāsitaṃ, taṃ dassento pahānaṃ kāmasaññānantiādi āraddhaṃ. Udayapañhe ca etaṃ padaṃ ‘‘pahānaṃ kāmacchandāna’’nti (su. ni. 1112; cūḷani. udayamāṇavapucchāniddeso 75) āgataṃ, idha pana aṅguttarabhāṇakehi ‘‘kāmasaññāna’’nti āropitaṃ. Tattha byañjanameva nānaṃ, attho pana ekoyeva. Kāmasaññānanti kāme ārabbha uppannasaññānaṃ, aṭṭhahi vā lobhasahagatacittehi sahajātasaññānaṃ. Domanassāna cūbhayanti etāsañca kāmasaññānaṃ cetasikadomanassānañcāti ubhinnampi pahānaṃ paṭippassaddhipahānasaṅkhātaṃ arahattaphalaṃ aññāvimokkhaṃ pabrūmīti attho. Niddese pana ‘‘kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbāna’’nti (cūḷani. udayamāṇavapucchāniddeso 75) vuttaṃ, taṃ atthuddhāravasena vuttaṃ. Pahānanti hi khīṇākārasaṅkhāto vūpasamopi vuccati, kilese paṭinissajjanto maggopi, kilesapaṭippassaddhisaṅkhātaṃ phalampi , yaṃ āgamma kilesā pahīyanti, taṃ amataṃ nibbānampi. Tasmā tattha tāni padāni āgatāni. ‘‘Aññāvimokkhaṃ pabrūmī’’ti vacanato pana arahattaphalameva adhippetaṃ. Thinassaca panūdanantipi thinassa ca panūdanante uppannattā arahattaphalameva adhippetaṃ . Kukkuccānaṃ nivāraṇanti kukkuccanivāraṇassa maggassa anantaraṃ uppannattā phalameva adhippetaṃ.

Upekkhāsatisaṃsuddhanti catutthajjhānike phale uppannāya upekkhāya ca satiyā ca saṃsuddhaṃ. Dhammatakkapurejavanti dhammatakko vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti dhammatakkapurejavo. Taṃ dhammatakkapurejavaṃ. Aññāvimokkhanti aññindriyapariyosāne uppannaṃ vimokkhaṃ, aññāya vā vimokkhaṃ aññāvimokkhaṃ, paññāvimuttanti attho. Avijjāya pabhedananti avijjāya pabhedanante uppannattā, avijjāya pabhedanasaṅkhātaṃ vā nibbānaṃ ārabbha uppannattā evaṃladdhanāmaṃ arahattaphalameva. Iti sabbehipi imehi pahānantiādīhi padehi arahattaphalameva pakāsitanti veditabbaṃ.

4. Nidānasuttavaṇṇanā

34. Catutthe nidānānīti kāraṇāni. Kammānanti vaṭṭagāmikammānaṃ. Lobho nidānaṃ kammānaṃ samudayāyāti lubbhanapalubbhanasabhāvo lobho vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya nidānaṃ kāraṇaṃ paccayoti attho. Dosoti dussanapadussanasabhāvo doso. Mohoti muyhanapamuyhanasabhāvo moho.

Lobhapakatanti lobhena pakataṃ, lobhābhibhūtena luddhena hutvā katakammanti attho. Lobhato jātanti lobhajaṃ. Lobho nidānamassāti lobhanidānaṃ. Lobho samudayo assāti lobhasamudayaṃ. Samudayoti paccayo, lobhapaccayanti attho. Yatthassa attabhāvo nibbattatīti yasmiṃ ṭhāne assa lobhajakammavato puggalassa attabhāvo nibbattati, khandhā pātubhavanti. Tattha taṃ kammaṃ vipaccatīti tesu khandhesu taṃ kammaṃ vipaccati. Diṭṭhe vā dhammetiādi yasmā taṃ kammaṃ diṭṭhadhammavedanīyaṃ vā hoti upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā, tasmā taṃ pabhedaṃ dassetuṃ vuttaṃ. Sesadvayepi eseva nayo.

Akhaṇḍānīti abhinnāni. Apūtīnīti pūtibhāvena abījattaṃ appattāni. Avātātapahatānīti na vātena na ca ātapena hatāni. Sārādānīti gahitasārāni sāravantāni na nissārāni. Sukhasayitānīti sannicayabhāvena sukhaṃ sayitāni. Sukhetteti maṇḍakhette. Suparikammakatāya bhūmiyāti naṅgalakasanena ceva aṭṭhadantakena ca suṭṭhu parikammakatāya khettabhūmiyā. Nikkhittānīti ṭhapitāni ropitāni. Anuppaveccheyyāti anuppaveseyya. Vuddhintiādīsu uddhaggamanena vuddhiṃ, heṭṭhā mūlappatiṭṭhānena virūḷhiṃ, samantā vitthārikabhāvena vepullaṃ.

Yaṃ panettha diṭṭhe vā dhammetiādi vuttaṃ, tattha asammohatthaṃ imasmiṃ ṭhāne kammavibhatti nāma kathetabbā. Suttantikapariyāyena hi ekādasa kammāni vibhattāni. Seyyathidaṃ – diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ, yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattā vā pana kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti kākavaḷiyapuṇṇaseṭṭhīnaṃ viya kusalaṃ, nandayakkhanandamāṇavakanandagoghātakakokāliyasuppabuddhadevadattaciñcamāṇavikānaṃ viya ca akusalaṃ. Tathā asakkontaṃ pana ahosikammaṃ nāma hoti, avipākaṃ sampajjati. Taṃ migaluddakopamāya sādhetabbaṃ. Yathā hi migaluddakena migaṃ disvā dhanuṃ ākaḍḍhitvā khitto saro sace na virajjhati, taṃ migaṃ tattheva pāteti, atha naṃ migaluddako niccammaṃ katvā khaṇḍākhaṇḍikaṃ chetvā maṃsaṃ ādāya puttadāraṃ tosento gacchati. Sace pana virajjhati, migo palāyitvā puna taṃ disaṃ na oloketi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sarassa avirajjhitvā migavijjhanaṃ viya hi diṭṭhadhammavedanīyassa kammassa vipākavārapaṭilābho, avijjhanaṃ viya avipākabhāvāya sampajjananti.

Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Taṃ panetaṃ kusalapakkhe aṭṭhasamāpattivasena, akusalapakkhe pañcānantariyakammavasena veditabbaṃ. Tattha aṭṭhasamāpattilābhī ekāya samāpattiyā brahmaloke nibbattati. Pañcannampi ānantariyānaṃ kattā ekena kammena niraye nibbattati, sesasamāpattiyo ca kammāni ca ahosikammabhāvaṃyeva āpajjanti, avipākāni honti. Ayampi attho purimaupamāyayeva dīpetabbo.

Ubhinnaṃ antare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Taṃ sabbaṃ sunakhaluddakena dīpetabbaṃ. Yathā hi sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃ yeva ḍaṃsati; evamevaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃyeva vipākaṃ deti, tena mutto satto nāma natthi.

Kusalākusalesu pana garukāgarukesu yaṃ garukaṃ hoti, taṃ yaggarukaṃ nāma. Tadetaṃ kusalapakkhe mahaggatakammaṃ, akusalapakkhe pañcānantariyakammaṃ veditabbaṃ. Tasmiṃ sati sesāni kusalāni vā akusalāni vā vipaccituṃ na sakkonti, tadeva duvidhampi paṭisandhiṃ deti. Yathā hi sāsapappamāṇāpi sakkharā vā ayaguḷikā vā udakarahade pakkhittā udakapiṭṭhe uplavituṃ na sakkoti, heṭṭhāva pavisati; evameva kusalepi akusalepi yaṃ garukaṃ, tadeva gaṇhitvā gacchati.

Kusalākusalesu pana yaṃ bahulaṃ hoti, taṃ yabbahulaṃ nāma. Taṃ dīgharattaṃ laddhāsevanavasena veditabbaṃ. Yaṃ vā balavakusalakammesu somanassakaraṃ, akusalakammesu santāpakaraṃ, etaṃ yabbahulaṃ nāma. Tadetaṃ yathā nāma dvīsu mallesu yuddhabhūmiṃ otiṇṇesu yo balavā, so itaraṃ pātetvā gacchati; evameva itaraṃ dubbalakammaṃ avattharitvā yaṃ āsevanavasena vā bahulaṃ, āsannavasena vā balavaṃ, taṃ vipākaṃ deti, duṭṭhagāmaṇiabhayarañño kammaṃ viya.

So kira cūḷaṅgaṇiyayuddhe parājito vaḷavaṃ āruyha palāyi. Tassa cūḷupaṭṭhāko tissāmacco nāma ekakova pacchato ahosi. So ekaṃ aṭaviṃ pavisitvā nisinno jighacchāya bādhayamānāya – ‘‘bhātika tissa, ativiya no jighacchā bādhati, kiṃ karissāmā’’ti āha . Atthi, deva, mayā sāṭakantare ṭhapetvā ekaṃ suvaṇṇasarakabhattaṃ ābhatanti. Tena hi āharāti. So nīharitvā rañño purato ṭhapesi. Rājā disvā, ‘‘tāta, cattāro koṭṭhāse karohī’’ti āha. Mayaṃ tayo janā, kasmā devo cattāro koṭṭhāse kārayatīti? Bhātika tissa, yato paṭṭhāya ahaṃ attānaṃ sarāmi, na me ayyānaṃ adatvā āhāro paribhuttapubbo atthi, svāhaṃ ajjapi adatvā na paribhuñjissāmīti. So cattāro koṭṭhāse akāsi. Rājā ‘‘kālaṃ ghosehī’’ti āha. Chaḍḍitāraññe kuto, ayye, labhissāma devāti . ‘‘Nāyaṃ tava bhāro. Sace mama saddhā atthi, ayye, labhissāma, vissattho kālaṃ ghosehī’’ti āha. So ‘‘kālo, bhante, kālo, bhante’’ti tikkhattuṃ ghosesi.

Athassa bodhimātumahātissatthero taṃ saddaṃ dibbāya sotadhātuyā sutvā ‘katthāyaṃ saddo’ti taṃ āvajjento ‘‘ajja duṭṭhagāmaṇiabhayamahārājā yuddhaparājito aṭaviṃ pavisitvā nisinno ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā ‘ekakova na paribhuñjissāmī’ti kālaṃ ghosāpesī’’ti ñatvā ‘‘ajja mayā rañño saṅgahaṃ kātuṃ vaṭṭatī’’ti manogatiyā āgantvā rañño purato aṭṭhāsi. Rājā disvā pasannacitto ‘‘passa, bhātika, tissā’’ti vatvā theraṃ vanditvā ‘‘pattaṃ, bhante, dethā’’ti āha. Thero pattaṃ nīhari. Rājā attano koṭṭhāsena saddhiṃ therassa koṭṭhāsaṃ patte pakkhipitvā, ‘‘bhante, āhāraparissayo nāma mā kadāci hotū’’ti vanditvā aṭṭhāsi. Tissāmaccopi ‘‘mama ayyaputte passante bhuñjituṃ na sakkhissāmī’’ti attano koṭṭhāsaṃ therasseva patte ākiri. Vaḷavāpi cintesi – ‘‘mayhampi koṭṭhāsaṃ therasseva dātuṃ vaṭṭatī’’ti. Rājā vaḷavaṃ oloketvā ‘‘ayampi attano koṭṭhāsaṃ therasseva patte pakkhipanaṃ paccāsīsatī’’ti ñatvā tampi tattheva pakkhipitvā theraṃ vanditvā uyyojesi. Thero taṃ bhattaṃ ādāya gantvā ādito paṭṭhāya bhikkhusaṅghassa ālopasaṅkhepena adāsi.

Rājāpi cintesi – ‘‘ativiyamhā jighacchitā, sādhu vatassa sace atirekabhattasitthāni pahiṇeyyā’’ti. Thero rañño cittaṃ ñatvā atirekabhattaṃ etesaṃ yāpanamattaṃ katvā pattaṃ ākāse khipi, patto āgantvā rañño hatthe patiṭṭhāsi. Bhattaṃ tiṇṇampi janānaṃ yāvadatthaṃ ahosi. Atha rājā pattaṃ dhovitvā ‘‘tucchapattaṃ na pesissāmī’’ti uttarisāṭakaṃ mocetvā udakaṃ puñchitvā sāṭakaṃ patte ṭhapetvā ‘‘patto gantvā mama ayyassa hatthe patiṭṭhātū’’ti ākāse khipi. Patto gantvā therassa hatthe patiṭṭhāsi.

Aparabhāge rañño tathāgatassa sarīradhātūnaṃ aṭṭhamabhāgaṃ patiṭṭhāpetvā vīsaratanasatikaṃ mahācetiyaṃ kārentassa apariniṭṭhiteyeva cetiye kālakiriyāsamayo anuppatto. Athassa mahācetiyassa dakkhiṇapasse nipannassa pañcanikāyavasena bhikkhusaṅghe sajjhāyaṃ karonte chahi devalokehi cha rathā āgantvā purato ākāse aṭṭhaṃsu. Rājā ‘‘puññapotthakaṃ āharathā’’ti ādito paṭṭhāya puññapotthakaṃ vācāpesi. Atha naṃ kiñci kammaṃ na paritosesi. So ‘‘parato vācethā’’ti āha. Potthakavācako ‘‘cūḷaṅgaṇiyayuddhe parājitena te deva aṭaviṃ pavisitvā nisinnena ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā bodhimātumahātissattherassa bhikkhā dinnā’’ti āha. Rājā ‘‘ṭhapehī’’ti vatvā bhikkhusaṅghaṃ pucchi, ‘‘bhante, kataro devaloko ramaṇīyo’’ti? Sabbabodhisattānaṃ vasanaṭṭhānaṃ tusitabhavanaṃ mahārājāti. Rājā kālaṃ katvā tusitabhavanato āgataratheva patiṭṭhāya tusitabhavanaṃ agamāsi. Idaṃ balavakammassa vipākadāne vatthu.

Yaṃ pana kusalākusalesu āsannamaraṇe anussarituṃ sakkoti, taṃ yadāsannaṃ nāma. Tadetaṃ yathā nāma gogaṇaparipuṇṇassa vajassa dvāre vivaṭe parabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti antamaso dubbalajaraggavopi, so eva paṭhamataraṃ nikkhamati, evameva aññesu kusalākusalesu santesupi maraṇakālassa āsannattā vipākaṃ deti.

Tatrimāni vatthūni – madhuaṅgaṇagāme kira eko damiḷadovāriko pātova baḷisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātakammaṃ katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero ‘‘mā ayaṃ satto mayi passante nassatū’’ti gantvā tassa gehadvāre aṭṭhāsi. Athassa bhariyā, ‘‘sāmi, thero āgato’’ti ārocesi. Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. Sā ‘‘aticchatha, bhante’’ti āha. Thero ‘‘upāsakassa kā sarīrappavattī’’ti pucchi. Dubbalo, bhanteti. Thero gharaṃ pavisitvā satiṃ uppādetvā ‘‘sīlaṃ gaṇhissasī’’ti āha. Āma, bhante, dethāti. Thero tīṇi saraṇāni datvā pañca sīlāni dātuṃ ārabhi. Tassa pañca sīlānīti vacanakāleyeva jivhā papati. Thero ‘‘vaṭṭissati ettaka’’nti nikkhamitvā gato. Sopi kālaṃ katvā cātumahārājikabhavane nibbatti. Nibbattakkhaṇeyeva ca ‘‘kiṃ nu kho kammaṃ katvā mayā idaṃ laddha’’nti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamantaṃ aṭṭhāsi. ‘‘Ko eso’’ti ca vutte ‘‘ahaṃ, bhante, damiḷadovāriko’’ti āha. Kuhiṃ nibbattosīti? Cātumahārājikesu, bhante, sace me ayyo pañca sīlāni adassa, upari devaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmi, tvaṃ gaṇhituṃ nāsakkhi, puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva kusalakamme vatthu.

Antaragaṅgāya pana mahāvācakālaupāsako nāma ahosi. So tiṃsa vassāni sotāpattimaggatthāya dvattiṃsākāraṃ sajjhāyitvā ‘‘ahaṃ evaṃ dvattiṃsākāraṃ sajjhāyanto obhāsamattampi nibbattetuṃ nāsakkhiṃ, buddhasāsanaṃ aniyyānikaṃ bhavissatī’’ti diṭṭhivipallāsaṃ patvā kālakiriyaṃ katvā mahāgaṅgāya navausabhiko susumārapeto hutvā nibbatti. Ekaṃ samayaṃ kacchakatitthena saṭṭhi pāsāṇatthambhasakaṭāni agamaṃsu. So sabbepi te goṇe ca pāsāṇe ca khādi. Idaṃ akusalakamme vatthu.

Etehi pana tīhi muttaṃ aññāṇavasena kataṃ kaṭattā vā pana kammaṃ nāma. Taṃ yathā nāma ummattakena khittadaṇḍaṃ yattha vā tattha vā gacchati, evameva tesaṃ abhāve yattha katthaci vipākaṃ deti.

Janakaṃ nāma ekaṃ paṭisandhiṃ janetvā pavattiṃ na janeti, pavatte aññaṃ kammaṃ vipākaṃ nibbatteti. Yathā hi mātā janetiyeva, dhātiyeva pana jaggati; evamevaṃ mātā viya paṭisandhinibbattakaṃ janakakammaṃ, dhāti viya pavatte sampattakammaṃ. Upatthambhakaṃ nāma kusalepi labbhati akusalepi. Ekacco hi kusalaṃ katvā sugatibhave nibbattati. So tattha ṭhito punappunaṃ kusalaṃ katvā taṃ kammaṃ upatthambhetvā anekāni vassasatasahassāni sugatibhavasmiṃyeva vicarati. Ekacco akusalaṃ katvā duggatibhave nibbattati. So tattha ṭhito punappunaṃ akusalaṃ katvā taṃ kammaṃ upatthambhetvā bahūni vassasatasahassāni duggatibhavasmiṃyeva vicarati.

Aparo nayo – janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ nāma aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na deti. Tatrāyaṃ nayo – kusalakamme vipaccamāne akusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Akusalakamme vipaccamāne kusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Yathā vaḍḍhamānakaṃ rukkhaṃ vā gacchaṃ vā lataṃ vā kocideva daṇḍena vā satthena vā bhindeyya vā chindeyya vā, atha so rukkho vā gaccho vā latā vā vaḍḍhituṃ na sakkuṇeyya; evamevaṃ kusalaṃ vipaccamānaṃ akusalena upapīḷitaṃ, akusalaṃ vā pana vipaccamānaṃ kusalena upapīḷitaṃ vipaccituṃ na sakkoti. Tattha sunakkhattassa akusalakammaṃ kusalaṃ upapīḷesi, coraghātakassa kusalakammaṃ akusalaṃ upapīḷesi.

Rājagahe kira vātakāḷako paññāsa vassāni coraghātakammaṃ akāsi. Atha naṃ rañño ārocesuṃ – ‘‘deva, vātakāḷako mahallako core ghātetuṃ na sakkotī’’ti. ‘‘Apanetha naṃ tasmā ṭhānantarāti. Amaccā naṃ apanetvā aññaṃ tasmiṃ ṭhāne ṭhapayiṃsu. Vātakāḷakopi yāva taṃ kammaṃ akāsi, tāva ahatavatthāni vā acchādituṃ surabhipupphāni vā piḷandhituṃ pāyāsaṃ vā bhuñjituṃ ucchādananhāpanaṃ vā paccanubhotuṃ nālattha. So ‘‘dīgharattaṃ me kiliṭṭhavesena carita’’nti ‘‘pāyāsaṃ me pacāhī’’ti bhariyaṃ āṇāpetvā nhānīyasambhārāni gāhāpetvā nhānatitthaṃ gantvā sīsaṃ nhatvā ahatavatthāni acchādetvā gandhe vilimpitvā pupphāni piḷandhitvā gharaṃ āgacchanto sāriputtattheraṃ disvā ‘‘saṃkiliṭṭhakammato camhi apagato, ayyo ca me diṭṭho’’ti tuṭṭhamānaso theraṃ gharaṃ netvā navasappisakkaracuṇṇābhisaṅkhatena pāyāsena parivisi. Thero tassa anumodanamakāsi. So anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā theraṃ anugantvā nivattamāno antarāmagge taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpito gantvā tāvatiṃsabhavane nibbatti. Bhikkhū tathāgataṃ pucchiṃsu – ‘‘bhante, coraghātako ajjeva kiliṭṭhakammato apanīto, ajjeva kālaṅkato, kahaṃ nu kho nibbatto’’ti? Tāvatiṃsabhavane, bhikkhaveti. Bhante, coraghātako dīgharattaṃ purise ghātesi, tumhe ca evaṃ vadetha, natthi nu kho pāpakammassa phalanti. Mā, bhikkhave, evaṃ avacuttha, balavakalyāṇamittūpanissayaṃ labhitvā dhammasenāpatissa piṇḍapātaṃ datvā anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā so tattha nibbattoti.

‘‘Subhāsitaṃ suṇitvāna, nāgariyo coraghātako;

Anulomakhantiṃ laddhāna, modatī tidivaṃ gato’’ti.

Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Upacchedakantipi etasseva nāmaṃ. Tatrāyaṃ nayo – kusalakammassa vipaccanakāle ekaṃ akusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Akusalakammassapi vipaccanakāle ekaṃ kusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Idaṃ upacchedakaṃ nāma. Tattha ajātasattuno kammaṃ kusalacchedakaṃ ahosi, aṅgulimālattherassa akusalacchedakanti. Evaṃ suttantikapariyāyena ekādasa kammāni vibhattāni.

Abhidhammapariyāyena pana soḷasa kammāni vibhattāni, seyyathidaṃ – ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti . Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti, upadhivipattiṃ, kālavipattiṃ, payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti, upadhivipatti, kālavipatti, payogavipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti, upadhisampattiṃ, kālasampattiṃ, payogasampattiṃ āgamma vipaccantī’’ti (vibha. 810).

Tattha pāpakānīti lāmakāni. Kammasamādānānīti kammaggahaṇāni. Gahitasamādinnānaṃ kammānametaṃ adhivacanaṃ. Gatisampattipaṭibāḷhāni na vipaccantītiādīsu aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva sugatibhave nibbattassa taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati nāma. Gatisampattiyā patibāhitaṃ hutvā na vipaccatīti attho. Yo pana pāpakammena dāsiyā vā kammakāriyā vā kucchiyaṃ nibbattitvā upadhisampanno hoti, attabhāvasamiddhiyaṃ tiṭṭhati. Athassa sāmikā tassa rūpasampattiṃ disvā ‘‘nāyaṃ kiliṭṭhakammassānucchaviko’’ti cittaṃ uppādetvā attano jātaputtaṃ viya bhaṇḍāgārikādiṭṭhānesu ṭhapetvā sampattiṃ yojetvā pariharanti. Evarūpassa kammaṃ upadhisampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana paṭhamakappikakālasadise sulabhasampannarasabhojane subhikkhakāle nibbattati, tassa vijjamānampi pāpakammaṃ kālasampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana sammāpayogaṃ nissāya jīvati, upasaṅkamitabbayuttakāle upasaṅkamati, paṭikkamitabbayuttakāle paṭikkamati, palāyitabbayuttakāle palāyati. Lañjadānayuttakāle lañjaṃ deti, corikayuttakāle corikaṃ karoti, evarūpassa pāpakammaṃ payogasampattipaṭibāḷhaṃ na vipaccati nāma.

Duggatibhave nibbattassa pana pāpakammaṃ gativipattiṃ āgamma vipaccati nāma. Yo pana dāsiyā vā kammakāriyā vā kucchismiṃ nibbatto dubbaṇṇo hoti dussaṇṭhāno, ‘‘yakkho nu kho manusso nu kho’’ti vimatiṃ uppādeti. So sace puriso hoti, atha naṃ ‘‘nāyaṃ aññassa kammassa anucchaviko’’ti hatthiṃ vā rakkhāpenti assaṃ vā goṇe vā, tiṇakaṭṭhādīni vā āharāpenti, kheḷasarakaṃ vā gaṇhāpenti. Sace itthī hoti, atha naṃ hatthiassādīnaṃ bhattamāsādīni vā pacāpenti, kacavaraṃ vā chaḍḍāpenti, aññaṃ vā pana jigucchanīyakammaṃ kārenti. Evarūpassa pāpakammaṃ upadhivipattiṃ āgamma vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā nibbattati, tassa pāpakammaṃ kālavipattiṃ āgamma vipaccati nāma. Yo pana payogaṃ sampādetuṃ na jānāti, upasaṅkamitabbayuttakāle upasaṅkamituṃ na jānāti…pe… corikayuttakāle corikaṃ kātuṃ na jānāti, tassa pāpakammaṃ payogavipattiṃ āgamma vipaccati nāma.

Yo pana iṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva gantvā duggatibhave nibbattati, tassa taṃ kammaṃ gativipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana puññānubhāvena rājarājamahāmattādīnaṃ gehe nibbattitvā kāṇo vā hoti kuṇī vā khañjo vā pakkhahato vā, tassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni na anucchavikānīti na denti. Iccassa taṃ puññaṃ upadhivipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā manussesu nibbattati, tassa taṃ kalyāṇakammaṃ kālavipattipaṭibāḷhaṃ na vipaccati nāma. Yo heṭṭhā vuttanayeneva payogaṃ sampādetuṃ na jānāti, tassa kalyāṇakammaṃ payogavipattipaṭibāḷhaṃ na vipaccati nāma.

Kalyāṇakammena pana sugatibhave nibbattassa taṃ kammaṃ gatisampattiṃ āgamma vipaccati nāma . Rājarājamahāmattādīnaṃ kule nibbattitvā upadhisampattiṃ pattassa attabhāvasamiddhiyaṃ ṭhitassa devanagare samussitaratanatoraṇasadisaṃ attabhāvaṃ disvā ‘‘imassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni anucchavikānī’’ti daharasseva sato tāni ṭhānantarāni denti, evarūpassa kalyāṇakammaṃ upadhisampattiṃ āgamma vipaccati nāma. Yo paṭhamakappikesu vā sulabhannapānakāle vā nibbattati, tassa kalyāṇakammaṃ kālasampattiṃ āgamma vipaccati nāma. Yo vuttanayeneva payogaṃ sampādetuṃ jānāti, tassa kammaṃ payogasampattiṃ āgamma vipaccati nāma. Evaṃ abhidhammapariyāyena soḷasa kammāni vibhattāni.

Aparānipi paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Seyyathidaṃ – ‘‘ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ atthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko’’ti (paṭi. ma. 1.234).

Tattha yaṃ kammaṃ atīte āyūhitaṃ atīteyeva vipākavāraṃ labhi, paṭisandhijanakaṃ paṭisandhiṃ janesi, rūpajanakaṃ rūpaṃ, taṃ ahosi kammaṃ ahosi kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhi, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ etarahi laddhavipākavāraṃ paṭisandhijanakaṃ paṭisandhiṃ janetvā rūpajanakaṃ rūpaṃ janetvā ṭhitaṃ, taṃ ahosi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ aladdhavipākavāraṃ paṭisandhijanakaṃ vā paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ anāgate vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ.

Yaṃ pana etarahi āyūhitaṃ etarahiyeva vipākavāraṃ labhati, taṃ atthi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ pana etarahi vipākavāraṃ na labhati, taṃ atthi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ na bhavissati kammavipākoti vuttaṃ.

Yaṃ panānāgate āyūhissati, anāgateyeva vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janessati, taṃ bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni.

Iti imāni ceva dvādasa abhidhammapariyāyena vibhattāni ca soḷasa kammāni attano ṭhānā osakkitvā suttantikapariyāyena vuttāni ekādasa kammāniyeva bhavanti. Tānipi tato osakkitvā tīṇiyeva kammāni honti diṭṭhadhammavedanīyaṃ, upapajjavedanīyaṃ , aparapariyāyavedanīyanti. Tesaṃ saṅkamanaṃ natthi, yathāṭhāneyeva tiṭṭhanti. Yadi hi diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, ‘‘diṭṭhe vā dhamme’’ti satthā na vadeyya. Sacepi upapajjavedanīyaṃ diṭṭhadhammavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, ‘‘upapajja vā’’ti satthā na vadeyya. Athāpi aparapariyāyavedanīyaṃ diṭṭhadhammavedanīyaṃ vā upapajjavedanīyaṃ vā bhaveyya, ‘‘apare vā pariyāye’’ti satthā na vadeyya.

Sukkapakkhepi imināva nayena attho veditabbo. Ettha pana lobhe vigateti lobhe apagate niruddhe. Tālavatthukatanti tālavatthu viya kataṃ, matthakacchinnatālo viya puna aviruḷhisabhāvaṃ katanti attho. Anabhāvaṃ katanti anuabhāvaṃ kataṃ, yathā puna nuppajjati, evaṃ katanti attho. Evassūti evaṃ bhaveyyuṃ. Evameva khoti ettha bījāni viya kusalākusalaṃ kammaṃ daṭṭhabbaṃ, tāni agginā ḍahanapuriso viya yogāvacaro, aggi viya maggañāṇaṃ , aggiṃ datvā bījānaṃ ḍahanakālo viya maggañāṇena kilesānaṃ daḍḍhakālo, masikatakālo viya pañcannaṃ khandhānaṃ chinnamūlake katvā ṭhapitakālo, mahāvāte opunitvā nadiyā vā pavāhetvā appavattikatakālo viya upādinnakasantānassa nirodhena chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikabhāvena nirujjhitvā puna bhavasmiṃ paṭisandhiṃ aggahitakālo veditabbo.

Mohajañcāpaviddasūti mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti – yaṃ so avidū andhabālo lobhajañca dosajañca mohajañcāti kammaṃ karoti, evaṃ karontena yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idheva taṃ vedaniyanti taṃ kammaṃ tena bālena idha sake attabhāveyeva vedanīyaṃ, tasseva taṃ attabhāve vipaccatīti attho. Vatthuṃ aññaṃ na vijjatīti tassa kammassa vipaccanatthāya aññaṃ vatthu natthi. Na hi aññena kataṃ kammaṃ aññassa attabhāve vipaccati. Tasmā lobhañca dosañca, mohajañcāpi viddasūti tasmā yo vidū medhāvī paṇḍito taṃ lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi cetaṃ ‘‘tasmā lobhañca dosañcā’’ti vuttaṃ, etthāpi lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantesupi gāthāyapi vaṭṭavivaṭṭameva kathitanti.

5. Hatthakasuttavaṇṇanā

35. Pañcame āḷaviyanti āḷaviraṭṭhe. Gomaggeti gunnaṃ gamanamagge. Paṇṇasanthareti sayaṃ patitapaṇṇasanthare. Athāti evaṃ gunnaṃ gamanamaggaṃ ujuṃ mahāpathaṃ nissāya siṃsapāvane sayaṃ patitapaṇṇāni saṅkaḍḍhitvā katasanthare sugatamahācīvaraṃ pattharitvā pallaṅkaṃ ābhujitvā nisinne tathāgate. Hatthako āḷavakoti hatthato hatthaṃ gatattā evaṃladdhanāmo āḷavako rājaputto. Etadavocāti etaṃ ‘‘kacci, bhante , bhagavā’’tiādivacanaṃ avoca. Kasmā pana sammāsambuddho taṃ ṭhānaṃ gantvā nisinno, kasmā rājakumāro tattha gatoti? Sammāsambuddho tāva aṭṭhuppattikāya dhammadesanāya samuṭṭhānaṃ disvā tattha nisinno, rājakumāropi pātova uṭṭhāya pañcahi upāsakasatehi parivuto buddhupaṭṭhānaṃ gacchanto mahāmaggā okkamma gopathaṃ gahetvā ‘‘buddhānaṃ pūjanatthāya missakamālaṃ ocinissāmī’’ti gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā ekamantaṃ nisīdi, evaṃ so tattha gatoti. Sukhamasayitthāti sukhaṃ sayittha.

Antaraṭṭhakoti māghaphagguṇānaṃ antare aṭṭhadivasaparimāṇo kālo. Māghassa hi avasāne cattāro divasā, phagguṇassa ādimhi cattāroti ayaṃ ‘‘antaraṭṭhako’’ti vuccati. Himapātasamayoti himassa patanasamayo. Kharāti pharusā kakkhaḷā vā. Gokaṇṭakahatāti navavuṭṭhe deve gāvīnaṃ akkantakkantaṭṭhāne khurantarehi kaddamo uggantvā tiṭṭhati, so vātātapena sukkho kakacadantasadiso hoti dukkhasamphasso. Taṃ sandhāyāha – ‘‘gokaṇṭakahatā bhūmī’’ti. Gunnaṃ khurantarehi chinnātipi attho. Verambho vāto vāyatīti catūhi disāhi vāyanto vāto vāyati. Ekāya disāya vā dvīhi vā disāhi tīhi vā disāhi vāyanto vāto verambhoti na vuccati.

Tena hi rājakumārāti idaṃ satthā ‘‘ayaṃ rājakumāro lokasmiṃ neva sukhavāsino, na dukkhavāsino jānāti, jānāpessāmi na’’nti upari desanaṃ vaḍḍhento āha. Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idhassāti imasmiṃ loke assa. Gonakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena setattharaṇena atthato. Paṭalikatthatoti ghanapupphena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbitvā karonti. Sauttaracchadoti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Pajāpatiyoti bhariyāyo. Manāpenapaccupaṭṭhitā assūti manāpena upaṭṭhānavidhānena paccupaṭṭhitā bhaveyyuṃ.

Kāyikāti pañcadvārakāyaṃ khobhayamānā. Cetasikāti manodvāraṃ khobhayamānā. So rāgo tathāgatassa pahīnoti tathārūpo rāgo tathāgatassa pahīnoti attho. Yo pana tassa rāgo, na so tathāgatassa pahīno nāma. Dosamohesupi eseva nayo.

Brāhmaṇoti bāhitapāpo khīṇāsavabrāhmaṇo. Parinibbutoti kilesaparinibbānena parinibbuto . Na limpati kāmesūti vatthukāmesu ca kilesakāmesu ca taṇhādiṭṭhilepehi na limpati. Sītibhūtoti abbhantare tāpanakilesānaṃ abhāvena sītibhūto. Nirūpadhīti kilesūpadhīnaṃ abhāvena nirūpadhi. Sabbā āsattiyo chetvāti āsattiyo vuccanti taṇhāyo, tā sabbāpi rūpādīsu ārammaṇesu āsattavisattā āsattiyo chinditvā. Vineyya hadaye daranti hadayanissitaṃ darathaṃ vinayitvā vūpasametvā. Santiṃ pappuyya cetasoti cittassa kilesanibbānaṃ pāpuṇitvā. Karaṇavacanaṃ vā etaṃ ‘‘sabbacetaso samannāharitvā’’tiādīsu viya, cetasā nibbānaṃ pāpuṇitvāti attho.

6. Devadūtasuttavaṇṇanā

36. Chaṭṭhe devadūtānīti devadūtā. Ayaṃ panettha vacanattho – devoti maccu, tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena ‘‘idāni te maccusamīpaṃ gantabba’’nti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘tvaṃ asukadivase marissasī’’ti vutte tassā vacanaṃ saddhātabbaṃ hoti; evamevaṃ jiṇṇabyādhimatāpi dissamānā ‘‘tvampi evaṃdhammo’’ti codenti viya, tesañca taṃ vacanaṃ anaññathābhāvitāya devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ āpajjitvā nikkhamma pabbajiṃsu. Evaṃ visuddhidevānaṃ dūtātipi devadūtā. Idha pana liṅgavipallāsena ‘‘devadūtānī’’ti vuttaṃ.

Kāyenaduccaritantiādi kasmā āraddhaṃ? Devadūtānuyuñjanaṭṭhānupakkamakammadassanatthaṃ. Iminā hi kammena ayaṃ satto niraye nibbattati, atha naṃ tattha yamo rājā devadūte samanuyuñjati. Tattha kāyena duccaritaṃ caratīti kāyadvārena tividhaṃ duccaritaṃ carati. Vācāyāti vacīdvārena catubbidhaṃ duccaritaṃ carati. Manasāti manodvārena tividhaṃ duccaritaṃ carati.

Tamenaṃ, bhikkhave, nirayapālāti ettha ekacce therā ‘‘nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī’’ti vadanti. Taṃ ‘‘atthi niraye nirayapālāti, āmantā. Atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassaraññoti yamarājā nāma vemānikapetarājā. Ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisabbasampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā, na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Amatteyyoti mātu hito matteyyo, mātari sammā paṭipannoti attho. Na matteyyoti amatteyyo, mātari micchā paṭipannoti attho. Sesapadesupi eseva nayo. Abrahmaññoti ettha ca khīṇāsavā brāhmaṇā nāma, tesu micchā paṭipanno abrahmañño nāma.

Samanuyuñjatīti anuyogavattaṃ āropento pucchati, laddhiṃ patiṭṭhāpento pana samanuggāhati nāma, kāraṇaṃ pucchanto samanubhāsati nāma. Nāddasanti attano santike pahitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati.

Atha naṃ yamo ‘‘nāyaṃ bhāsitassa atthaṃ sallakkhetī’’ti ñatvā atthaṃ sallakkhāpetukāmo ambhotiādimāha. Tattha jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ. Imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jarānubhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiranti mahākhallāṭasīsaṃ. Valitanti sañjātavaliṃ. Tilakāhatagattanti setatilakakāḷatilakehi vikiṇṇasarīraṃ. Jarādhammoti jarāsabhāvo, aparimutto jarāya, jarā nāma mayhaṃ abbhantareyeva pavattatīti. Parato byādhidhammo maraṇadhammoti padadvayepi eseva nayo.

Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha jarājiṇṇasatto atthato evaṃ vadati nāma – ‘‘passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalī bāhubalī javasampanno, tassa me tā balajavasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati. Iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti . Tenevesa devadūto nāma jāto. Ābādhikanti bādhikaṃ. Dukkhitanti dukkhappattaṃ. Bāḷhagilānanti adhimattagilānaṃ.

Dutiyaṃ devadūtanti etthapi gilānasatto atthato evaṃ vadati nāma – ‘‘passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato, sake muttakarīse palipanno, uṭṭhātumpi na sakkomi. Vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenevesa devadūto nāma jāto.

Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhāne hi paggharitena pubbena palimakkhitanti attho.

Tatiyaṃdevadūtanti ettha matakasatto atthato evaṃ vadati nāma – ‘‘passatha, bho, maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvappattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttā. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenevassa devadūto nāma jāto.

Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhati? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sārīyamānāpi saranti.

Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirimahāvihāre ākāsacetiyaṃ rattapaṭena pūjesi, atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attanā pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi , sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.

Attano dhammatāya asarante pana tayo devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyatatiyehi, koci tīhipi nassarati. Taṃ yamo rājā disvā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ tīhipi devadūtehi kusalaṃ asarante yamo sayaṃ olokento disvā – ‘‘nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī’’ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato . Yamo pana sayaṃ oloketvāpi apassanto – ‘‘mahādukkhaṃ nāma anubhavissati ayaṃ satto’’ti tuṇhī ahosi.

Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca taṃ uttānakaṃ nipajjāpetvā, evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā te taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti jalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhacchadanamattāhi kuṭhārīhi tacchanti, lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati. Tacchantā pana suttāhataṃ karitvā dāruṃ viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppappamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottapakkharathacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhamadhotiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.

Bhāgasomitoti bhāge ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā taṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.

Hīnakāyūpagāti hīnaṃ kāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti. Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sakalavaṭṭadukkhaṃ atikkantā.

7. Catumahārājasuttavaṇṇanā

37. Sattame amaccā pārisajjāti paricārikadevatā. Imaṃ lokaṃ anuvicarantīti aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno āṇāpeti – ‘‘tātā, ajja aṭṭhamīdivase manussalokaṃ anuvicaritvā puññāni karontānaṃ nāmagottaṃ uggaṇhitvā āgacchathā’’ti. Te gantvā attano paricārake pesenti – ‘‘gacchatha, tātā, manussalokaṃ vicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā ānethā’’ti. Te tathā karonti. Tena vuttaṃ – ‘‘imaṃ lokaṃ anuvicarantī’’ti. Kaccibahūtiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te anuvicaranti. Tattha uposathaṃ upavasantīti māsassa aṭṭhavāre uposathaṅgāni adhiṭṭhahanti. Paṭijāgarontīti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā ekasmiṃ addhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti. Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ. Cātuddasiṃ paccuggacchantā terasiyaṃ, pannarasīuposathaṃ anugacchantā pāṭipade uposathikā honti. Puññāni karontīti saraṇagamananiccasīlapupphapūjādhammassavanapadīpasahassaāropanavihārakaraṇādīni nānappakārāni puññāni karonti. Te evaṃ anuvicaritvā puññakammakārakānaṃ nāmagottāni sovaṇṇamaye paṭṭe likhitvā āharitvā catunnaṃ mahārājānaṃ denti. Puttā imaṃ lokaṃ anuvicarantīti catūhi mahārājehi purimanayeneva pahitattā anuvicaranti. Tadahūti taṃdivasaṃ. Uposatheti uposathadivase.

Sace, bhikkhave, appakā hontīti catunnaṃ mahārājānaṃ amaccā pārisajjā tā tā gāmanigamarājadhāniyo upasaṅkamanti, tato taṃ upanissāya adhivatthā devatā ‘‘mahārājānaṃ amaccā āgatā’’ti paṇṇākāraṃ gahetvā tesaṃ santikaṃ gacchanti. Te paṇṇākāraṃ gahetvā ‘‘kacci nu kho mārisā bahū manussā matteyyā’’ti vuttanayena manussānaṃ puññapaṭipattiṃ pucchitvā ‘‘āma, mārisa, imasmiṃ gāme asuko ca asuko ca puññāni karontī’’ti vutte tesaṃ nāmagottaṃ likhitvā aññattha gacchanti. Atha cātuddasiyaṃ catunnaṃ mahārājānaṃ puttāpi tameva suvaṇṇapaṭṭaṃ gahetvā teneva nayena anuvicarantā nāmagottāni likhanti. Tadahuposathe pannarase cattāropi mahārājāno teneva nayena tasmiṃyeva suvaṇṇapaṭṭe nāmagottāni likhanti. Te suvaṇṇapaṭṭaparimāṇeneva – ‘‘imasmiṃ kāle manussā appakā, imasmiṃ kāle bahukā’’ti jānanti. Taṃ sandhāya ‘‘sace, bhikkhave, appakā honti manussā’’tiādi vuttaṃ. Devānaṃ tāvatiṃsānanti paṭhamaṃ abhinibbatte tettiṃsa devaputte upādāya evaṃladdhanāmānaṃ. Tesaṃ pana uppattikathā dīghanikāye sakkapañhasuttavaṇṇanāya vitthāritā. Tenāti tena ārocanena, tena vā puññakārakānaṃ appakabhāvena. Dibbā vata, bho, kāyā parihāyissantīti navanavānaṃ devaputtānaṃ apātubhāvena devakāyā parihāyissanti, ramaṇīyaṃ dasayojanasahassaṃ devanagaraṃ suññaṃ bhavissati. Paripūrissanti asurakāyāti cattāro apāyā paripūrissanti. Iminā ‘‘mayaṃ paripuṇṇe devanagare devasaṅghamajjhe nakkhattaṃ kīḷituṃ na labhissāmā’’ti anattamanā honti. Sukkapakkhepi imināva upāyena attho veditabbo.

Bhūtapubbaṃ, bhikkhave, sakko devānamindoti attano sakkadevarājakālaṃ sandhāya katheti. Ekassa vā sakkassa ajjhāsayaṃ gahetvā kathetīti vuttaṃ. Anunayamānoti anubodhayamāno. Tāyaṃ velāyanti tasmiṃ kāle.

Pāṭihāriyapakkhañcāti ettha pāṭihāriyapakkho nāma antovasse temāsaṃ nibaddhuposatho, taṃ asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ nibaddhuposatho, tampi asakkontassa paṭhamapavāraṇato paṭṭhāya eko addhamāso pāṭihāriyapakkhoyeva nāma. Aṭṭhaṅgasusamāgatanti aṭṭhahi guṇaṅgehi samannāgataṃ. Yopissamādiso naroti yopi satto mādiso bhaveyya. Sakkopi kira vuttappakārassa uposathakammassa guṇaṃ jānitvā dve devalokasampattiyo pahāya māsassa aṭṭha vāre uposathaṃ upavasati. Tasmā evamāha. Aparo nayo – yopissa mādiso naroti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena sakkasampattiṃ pāpuṇitunti ayamettha adhippāyo.

Vusitavāti vutthavāso. Katakaraṇīyoti catūhi maggehi kattabbakiccaṃ katvā ṭhito. Ohitabhāroti khandhabhārakilesabhāraabhisaṅkhārabhāre otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ anuppatto. Parikkhīṇabhavasaṃyojanoti yena saṃyojanena baddho bhavesu ākaḍḍhīyati, tassa khīṇattā parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti hetunā nayena kāraṇena jānitvā vimutto. Kallaṃ vacanāyāti yuttaṃ vattuṃ.

Yopissa mādiso naroti yopi mādiso khīṇāsavo assa, sopi evarūpaṃ uposathaṃ upavaseyyāti uposathakammassa guṇaṃ jānanto evaṃ vadeyya. Aparo nayo yopissa mādiso naroti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānatthameva.

9. Sukhumālasuttavaṇṇanā

39. Navame sukhumāloti niddukkho. Paramasukhumāloti paramaniddukkho. Accantasukhumāloti satataniddukkho. Imaṃ bhagavā kapilapure nibbattakālato paṭṭhāya niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti. Ekatthāti ekissā pokkharaṇiyā. Uppalaṃ vappatīti uppalaṃ ropeti. Sā nīluppalavanasañchannā hoti. Padumanti paṇḍarapadumaṃ. Puṇḍarīkanti rattapadumaṃ. Evaṃ itarāpi dve padumapuṇḍarīkavanehi sañchannā honti. Bodhisattassa kira sattaṭṭhavassikakāle rājā amacce pucchi – ‘‘taruṇadārakā katarakīḷikaṃ piyāyantī’’ti? Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavattiṃ ñatvā – ‘‘na yutto mahāsattassa mānusakaparibhogo, dibbaparibhogo yutto’’ti vissakammaṃ āmantetvā – ‘‘gaccha, tāta, mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī’’ti āha. Kīdisā hontu , devāti? Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttapavāḷikā sattaratanamayapākāraparikkhittā pavāḷamayauṇhīsehi maṇimayasopānabāhukehi suvaṇṇarajatamaṇimayaphalakehi sopānehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvā hontu, suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya pavāḷapallaṅko, pavāḷanāvāya maṇipallaṅko, suvaṇṇarajatamaṇipavāḷamayāva udakasecananāḷikā hontu, pañcavaṇṇehi ca padumehi sañchannā hontūti. ‘‘Sādhu, devā’’ti vissakammadevaputto sakkassa paṭissutvā rattibhāge otaritvā rañño gāhāpitapokkharaṇiṭṭhānesuyeva teneva niyāmena pokkharaṇiyo māpesi.

Nanu cetā apagatakalalakaddamā, kathamettha padumāni pupphiṃsūti? So kira tāsu pokkharaṇīsu tattha tattha suvaṇṇarajatamaṇipavāḷamayā khuddakanāvāyo māpetvā ‘‘etā kalalakaddamapūritā ca hontu, pañcavaṇṇāni cettha padumāni pupphantū’’ti adhiṭṭhāsi. Evaṃ pañcavaṇṇāni padumāni pupphiṃsu, reṇuvaṭṭiyo uggantvā udakapiṭṭhaṃ ajjhottharitvā vicaranti. Pañcavidhā bhamaragaṇā upakūjantā vicaranti. Evaṃ tā māpetvā vissakammo devapurameva gato. Tato vibhātāya rattiyā mahājano disvā ‘‘mahāpurissassa māpitā bhavissantī’’ti gantvā rañño ārocesi. Rājā mahājanaparivāro gantvā pokkharaṇiyo disvā ‘‘mama puttassa puññiddhiyā devatāhi māpitā bhavissantī’’ti attamano ahosi. Tato paṭṭhāya mahāpuriso udakakīḷikaṃ agamāsi.

Yāvadeva mamatthāyāti ettha yāvadevāti payojanāvadhiniyāmavacanaṃ, yāva mameva atthāya, natthettha aññaṃ kāraṇanti attho. Na kho panassāhanti na kho panassa ahaṃ. Akāsikaṃ candananti asaṇhaṃ candanaṃ. Kāsikaṃ, bhikkhave, su me taṃ veṭhananti, bhikkhave, veṭhanampi me kāsikaṃ hoti. Ettha hi suiti ca tanti ca nipātamattaṃ, meti sāmivacanaṃ. Veṭhanampi me saṇhameva hotīti dasseti. Kāsikā kañcukāti pārupanakañcukopi saṇhakañcukova. Setacchattaṃ dhārīyatīti mānusakasetacchattampi dibbasetacchattampi uparidhāritameva hoti. Mā naṃ phusi sītaṃ vāti mā etaṃ bodhisattaṃ sītaṃ vā uṇhādīsu vā aññataraṃ phusatūti attho.

Tayopāsādā ahesunti bodhisatte kira soḷasavassuddesike jāte suddhodanamahārājā ‘‘puttassa vasanakapāsāde kāressāmī’’ti vaḍḍhakino sannipātāpetvā bhaddakena nakkhattamuhuttena navabhūmikataparikammaṃ kāretvā tayo pāsāde kārāpesi. Te sandhāyetaṃ vuttaṃ. Hemantikotiādīsu yattha sukhaṃ hemante vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo.

Tattha hemantiko pāsādo navabhūmako ahosi, bhūmiyo panassa uṇhautuggāhāpanatthāya nīcā ahesuṃ. Tattha dvāravātapānāni suphusitakavāṭāni ahesuṃ nibbivarāni. Cittakammampi karontā tattha tattha pajjalite aggikkhandheyeva akaṃsu. Bhūmattharaṇaṃ panettha kambalamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānāni uṇhaggāhāpanatthaṃ divā vivaṭāni rattiṃ pihitāni honti.

Gimhiko pana pañcabhūmako ahosi. Sītautuggāhāpanatthaṃ panettha bhūmiyo uccā asambādhā ahesuṃ. Dvāravātapānāni nātiphusitāni savivarāni sajālāni ahesuṃ. Cittakamme uppalāni padumāni puṇḍarīkāniyeva akaṃsu. Bhūmattharaṇaṃ panettha dukūlamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. Antopāsāde tattha tattha kalalapūrā doṇiyo ṭhapetvā pañcavaṇṇāni padumāni ropayiṃsu. Pāsādamatthake sukkhamahiṃsacammaṃ bandhitvā yantaṃ parivattetvā yāva chadanapiṭṭhiyā pāsāṇe āropetvā tasmiṃ vissajjenti. Tesaṃ camme pavaṭṭantānaṃ saddo meghagajjitaṃ viya hoti. Dvāravātapānāni panettha divā pihitāni honti rattiṃ vivaṭāni.

Vassiko sattabhūmako ahosi. Bhūmiyo panettha dvinnampi utūnaṃ gāhāpanatthāya nātiuccā nātinīcā akaṃsu. Ekaccāni dvāravātapānāni suphusitāni, ekaccāni savivarāni. Tattha cittakammampi kesuci ṭhānesu pajjalitaaggikkhandhavasena, kesuci jātassaravasena kataṃ. Bhūmattharaṇādīni panettha kambaladukūlavasena ubhayamissakāni. Ekacce dvāravātapānā rattiṃ vivaṭā divā pihitā, ekacce divā vivaṭā rattiṃ pihitā. Tayopi pāsādā ubbedhena samappamāṇā. Bhūmikāsu pana nānattaṃ ahosi.

Evaṃ niṭṭhitesu pāsādesu rājā cintesi – ‘‘putto me vayappatto, chattamassa ussāpetvā rajjasiriṃ passissāmī’’ti. So sākiyānaṃ paṇṇāni pahiṇi – ‘‘putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano attano gehesu vayappattā, dārikā imaṃ gehaṃ pesentū’’ti. Te sāsanaṃ sutvā – ‘‘kumāro kevalaṃ dassanakkhamo rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā’’ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā ārocesi. Bodhisatto ‘‘kiṃ sippaṃ dassetuṃ vaṭṭati, tātā’’ti āha. Sahassathāmadhanuṃ āropetuṃ vaṭṭati, tātāti. Tena hi āharāpethāti. Rājā āharāpetvā adāsi. Dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso dhanuṃ āharāpetvā pallaṅke nisinnova jiyaṃ pādaṅguṭṭhake veṭhetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ pothesi. Sakalanagaraṃ uppatanākārappattaṃ ahosi. ‘‘Kiṃ saddo eso’’ti ca vutte ‘‘devo gajjatī’’ti āhaṃsu. Athaññe ‘‘tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassathāmadhanuṃ āropetvā jiyaṃ pothentassa jiyappahārasaddo eso’’ti āhaṃsu. Sākiyā tāvatakeneva āraddhacittā ahesuṃ.

Mahāpuriso ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Aṭṭhaṅgulamattabahalaṃ ayopaṭṭaṃ kaṇḍena vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti. Yante baddhaṃ phalakasataṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Saṭṭhipaṭalaṃ sukkhamahiṃsacammaṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Tato vālikasakaṭādīni ācikkhiṃsu. Mahāsatto vālikasakaṭampi palālasakaṭampi vinivijjhitvā udake ekusabhappamāṇaṃ kaṇḍaṃ pesesi, thale aṭṭhausabhappamāṇaṃ. Atha naṃ ‘‘idāni vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī’’ti āhaṃsu. Tena hi bandhāpethāti. Saddantare bajjhatu, tātāti. Purato gacchantu, gāvutantare bandhantūti. Purato gacchantu, addhayojane bandhantūti . Purato gacchantu yojane bandhantūti. Bandhāpetha, tātāti yojanamatthake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalacchannāsu disāsu kaṇḍaṃ khipi, taṃ gantvā yojanamatthake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalañca ettakameva, taṃ divasaṃ pana mahāsatto loke vattamānasippaṃ sabbameva sandassesi. Sakyarājāno attano attano dhītaro alaṅkaritvā pesayiṃsu, cattālīsasahassanāṭakitthiyo ahesuṃ. Mahāpuriso tīsu pāsādesu devo maññe paricārento mahāsampattiṃ anubhavati.

Nippurisehīti purisavirahitehi. Na kevalaṃ cettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova . Rājā kira ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapesi. Paricārayamānoti modamāno. Na heṭṭhāpāsādaṃ orohāmīti pāsādato heṭṭhā na otarāmi. Iti maṃ cattāro māse añño sikhābaddho puriso nāma passituṃ nālattha. Yathāti yena niyāmena. Dāsakammakaraporisassāti dāsānañceva devasikabhattavetanābhatānaṃ kammakarānañca nissāya jīvamānapurisānañca. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ.

Evarūpāya iddhiyāti evaṃjātikāya puññiddhiyā samannāgatassa. Evarūpena ca sukhumālenāti evaṃjātikena ca niddukkhabhāvena. Sokhumālenātipi pāṭho. Evaṃ tathāgato ettakena ṭhānena attano sirisampattiṃ kathesi. Kathento ca na uppilāvitabhāvatthaṃ kathesi, ‘‘evarūpāyapi pana sampattiyā ṭhito pamādaṃ akatvā appamattova ahosi’’nti appamādalakkhaṇasseva dīpanatthaṃ kathesi. Teneva assutavā kho puthujjanotiādimāha. Tattha paranti parapuggalaṃ. Jiṇṇanti jarājiṇṇaṃ. Aṭṭīyatīti aṭṭo pīḷito hoti. Harāyatīti hiriṃ karoti lajjati. Jigucchatīti asuciṃ viya disvā jigucchaṃ uppādeti. Attānaṃyeva atisitvāti jarādhammampi samānaṃ attānaṃ atikkamitvā aṭṭīyati harāyatīti attho. Jarādhammoti jarāsabhāvo. Jaraṃ anatītoti jaraṃ anatikkanto, anto jarāya vattāmi. Iti paṭisañcikkhatoti evaṃ paccavekkhantassa. Yobbanamadoti yobbanaṃ nissāya uppajjanako mānamado. Sabbasopahīyīti sabbākārena pahīno. Maggena pahīnasadiso katvā dassito. Na panesa maggena pahīno, paṭisaṅkhānena pahīnova kathitoti veditabbo. Bodhisattassa hi devatā jarāpattaṃ dassesuṃ. Tato paṭṭhāya yāva arahattā antarā mahāsattassa yobbanamado nāma na uppajjati. Sesapadadvayepi eseva nayo. Ettha pana ārogyamadoti ahaṃ nirogoti ārogyaṃ nissāya uppajjanako mānamado. Jīvitamadoti ahaṃ ciraṃ jīvīti taṃ nissāya uppajjanako mānamado. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā. Hīnāyāvattatīti hīnāya lāmakāya gihibhāvāya āvattati.

Yathādhammāti byādhiādīhi yathāsabhāvā. Tathāsantāti yathā santā eva aviparītabyādhiādisabhāvāva hutvāti attho. Jigucchantīti parapuggalaṃ jigucchanti. Mama evaṃ vihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ nappatirūpaṃ bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā. Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassame ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho ahu, vāyāmo ahosīti attho. Nāhaṃbhabbo etarahi, kāmāni paṭisevitunti ahaṃ dāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjato ca sabbaññutaññāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyaṇoti maggabrahmacariyaparāyaṇo jātosmīti attho. Iti imāhi gāthāhi mahābodhipallaṅke attano āgamanīyavīriyaṃ kathesi.

10. Ādhipateyyasuttavaṇṇanā

40. Dasame ādhipateyyānīti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyantiādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetūti iti bhavo, iti bhavoti evaṃ āyatiṃ, na tassa tassa sampattibhavassa hetu. Otiṇṇoti anupaviṭṭho. Yassa hi jāti antopaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Kevalassa dukkhakkhandhassāti sakalassa vaṭṭadukkharāsissa. Antakiriyāpaññāyethāti antakaraṇaṃ paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyāti pahāya. Pāpiṭṭhatareti lāmakatare. Āraddhanti paggahitaṃ paripuṇṇaṃ, āraddhattāva asallīnaṃ. Upaṭṭhitāti catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitattāva asammuṭṭhā. Passaddho kāyoti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho. Samāhitaṃ cittanti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ. Adhipatiṃ karitvāti jeṭṭhakaṃ katvā. Suddhaṃattānaṃ pariharatīti suddhaṃ nimmalaṃ katvā attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati.

Svākkhātotiādīni visuddhimagge (visuddhi. 1.147) vitthāritāni. Jānaṃ passaṃ viharantīti taṃ dhammaṃ jānantā passantā viharanti. Imāni kho, bhikkhave, tīṇi ādhipateyyānīti ettāvatā tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni.

Pakubbatoti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā musāti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ yadi vā no yathāsabhāvanti tava attāva jānāti. Iminā ca kāraṇena veditabbaṃ ‘‘pāpakammaṃ karontassa loke paṭicchannaṭṭhānaṃ nāma natthī’’ti. Kalyāṇanti sundaraṃ. Atimaññasīti atikkamitvā maññasi. Attānaṃ parigūhasīti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti vāyamasi. Attādhipateyyakoti attajeṭṭhako. Lokādhipoti lokajeṭṭhako. Nipakoti paññavā. Jhāyīti jhāyanto. Dhammādhipoti dhammajeṭṭhako. Saccaparakkamoti thiraparakkamo bhūtaparakkamo. Pasayha māranti māraṃ pasahitvā. Abhibhuyya antakanti idaṃ tasseva vevacanaṃ. Yo ca phusī jātikkhayaṃ padhānavāti yo jhāyī padhānavā māraṃ abhibhavitvā jātikkhayaṃ arahattaṃ phusi. Sotādisoti so tathāvidho tathāsaṇṭhito. Lokavidūti tayo loke vidite pākaṭe katvā ṭhito. Sumedhoti supañño. Sabbesu dhammesu atammayo munīti sabbe tebhūmakadhamme taṇhāsaṅkhātāya tammayatāya abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ hotīti.

Devadūtavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.