(28) 8. Rāgapeyyālavaṇṇanā

(28) 8. Rāgapeyyālavaṇṇanā 274-783. Rāgapeyyālaṃ arahattaṃ pāpetvā kathitaṃ. Sesaṃ sabbattha uttānatthamevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Catukkanipātassa saṃvaṇṇanā niṭṭhitā.   TẢI MOBILE APP

Read more

(27) 7. Kammapathavaggavaṇṇanā

(27) 7. Kammapathavaggavaṇṇanā 264-273. Kammapathavaggepi dasapi kammapathā lokiyalokuttaramissakāva kathitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

Read more

(26) 6. Abhiññāvaggo

(26) 6. Abhiññāvaggo 1-3. Abhiññāsuttādivaṇṇanā 254-256. Chaṭṭhassa paṭhame abhiññāyāti jānitvā. Samatho ca vipassanā cāti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cāti maggañāṇavijjā ca sesā

Read more

(25) 5. Āpattibhayavaggo

(25) 5. Āpattibhayavaggo 1. Saṅghabhedakasuttavaṇṇanā 243. Pañcamassa paṭhame api nu taṃ, ānanda, adhikaraṇanti vivādādhikaraṇādīsu aññataraṃ adhikaraṇaṃ bhikkhusaṅghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto

Read more

(24) 4. Kammavaggo

(24) 4. Kammavaggo 1. Saṃkhittasuttavaṇṇanā 232. Catutthassa paṭhame kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍarakaṃ kusalakammapathakammaṃ . Sukkavipākanti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā

Read more

(23) 3. Duccaritavaggavaṇṇanā

(23) 3. Duccaritavaggavaṇṇanā 221-231. Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ atthaṃ nissāya

Read more

(22) 2. Parisāvaggo

(22) 2. Parisāvaggo 1. Parisāsuttavaṇṇanā 211. Dutiyassa paṭhame parisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā. 2. Diṭṭhisuttavaṇṇanā 212. Dutiye manoduccarite pariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ

Read more

(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo 1-6. Sikkhāpadasuttavaṇṇanā 201. Pañcamassa paṭhame asappurisanti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bālaṃ. Asappurisataranti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha

Read more

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena

Read more

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1. Yodhājīvasuttavaṇṇanā 181. Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Read more

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā,

Read more

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu

Read more

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1. Indriyasuttādivaṇṇanā 151. Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti

Read more

(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1. Ābhāsuttavaṇṇanā 141. Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo. 2-5. Pabhāsuttādivaṇṇanā 142-145. Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko.

Read more

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā

Read more

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca

Read more

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1. Kesisuttavaṇṇanā 111. Dutiyassa paṭhame kesīti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetītiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ

Read more