(20) 5. Mahāvaggo

(20) 5. Mahāvaggo

1. Sotānugatasuttavaṇṇanā

191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? Bhikkhūnaṃ dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇapabbajitā ‘‘sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati, aññātaṃ kiṃ kathessatī’’ti dhammassavanatthaṃ na gacchanti. Satthā taṃ pavattiṃ sutvā te pakkosāpetvā ‘‘kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā’’ti dassento imaṃ desanaṃ ārabhi.

Tattha dhammaṃ pariyāpuṇātīti suttaṃ geyyantiādikaṃ navaṅgaṃ satthusāsanabhūtaṃ tantidhammaṃ vaḷañjeti. Sotānugatā hontīti sotaṃ anuppattā anupaviṭṭhā honti. Manasānupekkhitāti cittena olokitā. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā paccakkhaṃ katā. Muṭṭhassati kālaṃ kurumānoti nayidaṃ buddhavacanaṃ anussaraṇasatiyā abhāvena vuttaṃ, puthujjanakālakiriyaṃ pana sandhāya vuttaṃ. Puthujjano hi muṭṭhassati kālaṃ karoti nāma. Upapajjatīti suddhasīle patiṭṭhito devaloke nibbattati. Dhammapadā plavantīti antarābhave nibbattamuṭṭhassatino, yepi pubbe sajjhāyamūlikā vācāparicitabuddhavacanadhammā, te sabbe pasanne ādāse chāyā viya plavanti, pākaṭā hutvā paññāyanti. Dandho, bhikkhave, satuppādoti buddhavacanānussaraṇasatiyā uppādo dandho garu. Atha so satto khippaṃyeva visesagāmī hoti, nibbānagāmī hotīti attho.

Iddhimā cetovasippattoti iddhisampanno cittassa vasibhāvapatto khīṇāsavo. Ayaṃvā so dhammavinayoti ettha vibhāvanattho vā-saddo. Yatthāti yasmiṃ dhammavinaye. Brahmacariyaṃ acarinti brahmacariyavāsaṃ vasiṃ. Idampi buddhavacanaṃ mayā pubbe vaḷañjitanti buddhavacanānussaraṇavasenetaṃ vuttaṃ. Devaputtoti pañcālacaṇḍo viya hatthakamahābrahmā viya sanaṅkumārabrahmā viya ca eko dhammakathikadevaputto. Opapātiko opapātikaṃ sāretīti paṭhamaṃ uppanno devaputto pacchā uppannaṃ sāreti. Sahapaṃsukīḷikāti etena nesaṃ dīgharattaṃ kataparicayabhāvaṃ dasseti. Samāgaccheyyunti sālāya vā rukkhamūle vā sammukhībhāvaṃ gaccheyyuṃ. Evaṃ vadeyyāti sālāya vā rukkhamūle vā paṭhamataraṃ nisinno pacchā āgataṃ evaṃ vadeyya. Sesamettha pāḷinayeneva veditabbaṃ.

2. Ṭhānasuttavaṇṇanā

192. Dutiye ṭhānānīti kāraṇāni. Ṭhānehīti kāraṇehi. Soceyyanti sucibhāvo. Saṃvasamānoti ekato vasamāno. Na santatakārīti na satatakārī. Na santatavutti sīlesūti satataṃ sabbakālaṃ sīlajīvitaṃ na jīvatīti attho. Saṃvohāramānoti kathento. Ekena eko voharatīti ekena saddhiṃ eko hutvā katheti. Vokkamatīti okkamati. Purimavohārā pacchimavohāranti purimakathāya pacchimakathaṃ, purimakathāya ca pacchimakathā, pacchimakathāya ca purimakathā na sametīti attho.

Ñātibyasanenātiādīsu ñātīnaṃ byasanaṃ ñātibyasanaṃ, ñātivināsoti attho. Dutiyapadepi eseva nayo. Rogabyasane pana rogoyeva ārogyavināsanato byasanaṃ rogabyasanaṃ. Anuparivattantīti anubandhanti. Lābho cātiādīsu ekaṃ attabhāvaṃ lābho anuparivattati, ekaṃ alābhoti evaṃ nayo netabbo. Sākacchāyamānoti pañhapucchanavissajjanavasena sākacchaṃ karonto. Yathāti yenākārena . Ummaggoti pañhummaggo. Abhinīhāroti pañhābhisaṅkharaṇavasena cittassa abhinīhāro. Samudāhāroti pañhapucchanaṃ. Santanti paccanīkasantatāya santaṃ katvā na kathetīti attho. Paṇītanti atappakaṃ. Atakkāvacaranti yathā takkena nayaggāhena gahetuṃ sakkā hoti, evaṃ na kathetīti attho. Nipuṇanti saṇhaṃ. Paṇḍitavedanīyanti paṇḍitehi jānitabbakaṃ. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ.

3. Bhaddiyasuttavaṇṇanā

193. Tatiye upasaṅkamīti bhuttapātarāso hutvā mālāgandhavilepanaṃ gahetvā bhagavantaṃ vandissāmīti upasaṅkami. Mā anussavenātiādīsu anussavavacanena mama kathaṃ mā gaṇhathāti iminā nayena attho veditabbo. Sārambhoti karaṇuttariyalakkhaṇo sārambho. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Kusaladhammūpasampadāyāti kusaladhammānaṃ sampādanatthāya, paṭilābhatthāyāti vuttaṃ hoti. Ime cepi, bhaddiya, mahāsālāti purato ṭhite sālarukkhe dassento evamāha. Sesamettha heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva. Satthari pana desanaṃ vinivaṭṭente bhaddiyo sotāpanno jātoti.

4. Sāmugiyāsuttavaṇṇanā

194. Catutthe sāmugiyāti sāmuganigamavāsino. Byagghapajjāti te ālapanto evamāha. Kolanagarassa hi kolarukkhe hāretvā katattā kolanagaranti ca byagghapathe māpitattā byagghapajjanti ca dve nāmāni. Etesañca pubbapurisā tattha vasiṃsūti byagghapajjavāsitāya byagghapajjavāsino byagghapajjāti vuccanti. Te ālapanto evamāha. Pārisuddhipadhāniyaṅgānīti pārisuddhiatthāya padhāniyaṅgāni padahitabbavīriyassa aṅgāni, koṭṭhāsāti attho. Sīlapārisuddhipadhāniyaṅganti sīlaparisodhanavīriyassetaṃ nāmaṃ. Tañhi sīlapārisuddhiparipūraṇatthāya padhāniyaṅganti sīlapārisuddhipadhāniyaṅgaṃ. Sesesupi eseva nayo. Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ ṭhāne vipassanāpaññāya anuggahessāmi . Yo tattha chandotiādīsu yo tasmiṃ anuggaṇhane kattukāmatāchandoti iminā nayena attho veditabbo. Satisampajaññaṃ panettha satiṃ upaṭṭhapetvā ñāṇena paricchinditvā vīriyapaggahanatthaṃ vuttaṃ. Rajanīyesu dhammesu cittaṃ virājetīti rāgapaccayesu iṭṭhārammaṇesu yathā cittaṃ virajjati, evaṃ karoti. Vimocanīyesu dhammesu cittaṃ vimocetīti yehi ārammaṇehi cittaṃ vimocetabbaṃ, tesu yathā vimuccati, evaṃ karoti. Virājetvāti ettha maggakkhaṇe virājeti nāma, phalakkhaṇe virattaṃ nāma hoti. Dutiyapadepi eseva nayo. Sammāvimuttiṃ phusatīti hetunā nayena arahattaphalavimuttiṃ ñāṇaphassena phusatīti.

5. Vappasuttavaṇṇanā

195. Pañcame vappoti dasabalassa cūḷapitā sakyarājā. Nigaṇṭhasāvakoti vesāliyaṃ sīhasenāpati viya nāḷandāyaṃ upāligahapati viya ca nigaṇṭhassa nāṭaputtassa upaṭṭhāko. Kāyena saṃvutoti kāyadvārassa saṃvutattā pihitattā kāyena saṃvuto nāma. Sesadvayepi eseva nayo. Avijjāvirāgāti avijjāya khayavirāgena. Vijjuppādāti maggavijjāya uppādena. Taṃ ṭhānanti taṃ kāraṇaṃ. Avipakkavipākanti aladdhavipākavāraṃ. Tatonidānanti taṃhetu tappaccayā. Dukkhavedaniyā āsavā assaveyyunti dukkhavedanāya paccayabhūtā kilesā assaveyyuṃ, tassa purisassa uppajjeyyunti attho. Abhisamparāyanti dutiye attabhāve. Kāyasamārambhapaccayāti kāyakammapaccayena. Āsavāti kilesā. Vighātapariḷāhāti ettha vighātoti dukkhaṃ. Pariḷāhoti kāyikacetasiko pariḷāho. Phussa phussa byantīkarotīti ñāṇavajjhaṃ kammaṃ ñāṇaphassena phusitvā phusitvā khayaṃ gameti, vipākavajjhaṃ kammaṃ vipākaphassena phusitvā phusitvā khayaṃ gameti. Nijjarāti kilesajīraṇakapaṭipadā. Sesavāresupi eseva nayo. Idha ṭhatvā ayaṃ bhikkhu khīṇāsavo kātabbo, cattāri mahābhūtāni nīharitvā catusaccavavatthānaṃ dassetvā yāva arahattaphalaṃ kammaṭṭhānaṃ kathetabbaṃ.

Idāni pana tassa khīṇāsavassa satatavihāre dassetuṃ evaṃ sammā vimuttacittassātiādimāha. Tattha sammā vimuttacittassāti hetunā kāraṇena sammā vimuttassa. Satatavihārāti niccavihārā nibaddhavihārā. Neva sumano hotīti iṭṭhārammaṇe rāgavasena na somanassajāto hoti. Na dummanoti aniṭṭhārammaṇe paṭighavasena na domanassajāto hoti. Upekkhako viharati sato sampajānoti satisampajaññapariggahitāya majjhattākāralakkhaṇāya upekkhāya tesu ārammaṇesu upekkhako majjhatto hutvā viharati.

Kāyapariyantikanti kāyantikaṃ kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitantikaṃ jīvitaparicchinnaṃ, yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho. Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā, asītinavutivassakāle mandā hoti. Tadā hi sattā ‘‘cirarattaṃ ekato nisīdimhā nipajjimhā’’ti vadantepi na jānāmāti vadanti. Adhimattānipi rūpādiārammaṇāni na passāma, sugandhaduggandhaṃ vā sāduasāduṃ vā thaddhamudukaṃ vāti na jānāmātipi vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikā pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā ‘‘mato niruddho’’ti vuccati.

Svāyamattho vāpiyā dīpetabbo – yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya. Paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya. Punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ. Atha niddhamanatumbe vivaritvā khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhantaṃ udakaṃ parihīnaṃ, ‘‘macche gaṇhāmā’’ti vattabbataṃ āpajjeyya. Tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheya. Yāva pana taṃ āvāṭesu hoti, tāva mahāvāpiyaṃ udakaṃ atthīti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā ‘‘vāpiyaṃ udakaṃ natthī’’ti vuccati. Evaṃ sampadamidaṃ veditabbaṃ.

Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcamaggānaṃ pūraṇakālo viya pavatte pañcadvārikavedanāya pavatti, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassa adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassa ṭhitakālo, niddhamanatumbesu vivaṭesu kamme kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassa parihāni, udake bhaṭṭhe udakamaggesu parittaudakassa ṭhitakālo viya asītinavutikāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhitakālo viya hadayavatthukoṭiṃ nissāya manodvāre vedanāya pavattikālo, āvāṭesu parittepi udake sati ‘‘vāpiyaṃ udakaṃ atthī’’ti vattabbakālo viya yāva sā pavattati, tāva ‘‘satto jīvatī’’ti vuccati. Yathā pana āvāṭesu udake chinne ‘‘natthi vāpiyaṃ udaka’’nti vuccati, evaṃ manodvārikavedanāya appavattamānāya satto matoti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ – ‘‘jīvitapariyantikaṃ vedanaṃ vediyamāno’’ti.

Kāyassa bhedāti kāyassa bhedena. Uddhaṃ jīvitapariyādānāti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sītībhavissantīti pavattivipphandanadaratharahitāni sītāni appavattanadhammāni bhavissanti.

Thūṇaṃ paṭiccāti rukkhaṃ paṭicca. Kuddālapiṭakaṃ ādāyāti kuddālañca khaṇittiñca pacchiñca gahetvāti attho. Desanā pana kuddālavaseneva katā. Mūle chindeyyāti mūlamhi kuddālena chindeyya. Palikhaṇeyyāti khaṇittiyā samantā khaṇeyya.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – rukkho viya hi attabhāvo daṭṭhabbo, rukkhaṃ paṭicca chāyā viya kusalākusalaṃ kammaṃ, chāyaṃ appavattaṃ kātukāmo puriso viya yogāvacaro, kuddālo viya paññā, piṭakaṃ viya samādhi, khaṇitti viya vipassanā, khaṇittiyā mūlānaṃ palikhaṇanakālo viya arahattamaggena avijjāya chedanakālo, khaṇḍākhaṇḍaṃ karaṇakālo viya khandhavasena diṭṭhakālo, phālanakālo viya āyatanavasena diṭṭhakālo, sakalīkaraṇakālo viya dhātuvasena diṭṭhakālo, vātātapena visosanakālo viya kāyikacetasikassa vīriyassa karaṇakālo, agginā ḍahanakālo viya ñāṇena kilesānaṃ ḍahanakālo, masikaraṇakālo viya vattamānaka-pañcakkhandhakālo, mahāvāte ophunanakālo viya nadīsote pavāhanakālo viya ca chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikanirodho, ophunanappavāhanehi apaññattikabhāvūpagamo viya punabbhave vipākakkhandhānaṃ anuppādena apaṇṇattikabhāvo veditabbo.

Bhagavantaṃ etadavocāti satthari desanaṃ vinivaṭṭente sotāpattiphalaṃ patvā etaṃ ‘‘seyyathāpi, bhante’’tiādivacanaṃ avoca. Tattha udayatthikoti vaḍḍhiatthiko. Assapaṇiyaṃ poseyyāti pañca assapotasatāni kiṇitvā pacchā vikkiṇissāmīti poseyya. Sahassagghanakassa assassa pañcasatamattaṃ upakaraṇaṃ gandhamālādivasena posāvanikaṃyeva agamāsi. Athassa te assā ekadivaseneva rogaṃ phusitvā sabbe jīvitakkhayaṃ pāpuṇeyyunti iminā adhippāyena evamāha. Udayañceva nādhigaccheyyāti vaḍḍhiñca gehato nīharitvā dinnamūlañca kiñci na labheyya. Payirupāsinti catūhi paccayehi upaṭṭhahiṃ. Svāhaṃ udayañceva nādhigacchinti so ahaṃ neva udayaṃ na gehato dinnadhanaṃ adhigacchiṃ, paṇiyaassajagganako nāma jātosmīti dasseti. Sesamettha uttānamevāti.

6. Sāḷhasuttavaṇṇanā

196. Chaṭṭhe dvayenāti dvīhi koṭṭhāsehi. Oghassanittharaṇanti caturoghanittharaṇaṃ. Tapojigucchāhetūti dukkarakārikasaṅkhātena tapena pāpajigucchanahetu . Aññataraṃ sāmaññaṅganti ekaṃ samaṇadhammakoṭṭhāsaṃ. Aparisuddhakāyasamācārātiādīsu purimehi tīhi padehi kāyikavācasikacetasikasīlānaṃ aparisuddhataṃ dassetvā pacchimena padena aparisuddhājīvataṃ dasseti. Ñāṇadassanāyāti maggañāṇasaṅkhātāya dassanāya. Anuttarāya sambodhāyāti arahattāya, arahattañāṇaphassena phusituṃ abhabbāti vuttaṃ hoti. Sālalaṭṭhinti sālarukkhaṃ. Navanti taruṇaṃ. Akukkuccakajātanti ‘‘bhaveyya nu kho, na bhaveyyā’’ti ajanetabbakukkuccaṃ. Lekhaṇiyā likheyyāti avalekhanamattakena avalikheyya. Dhoveyyāti ghaṃseyya. Anto avisuddhāti abbhantare asuddhā apanītasārā.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya hi attabhāvo daṭṭhabbo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya dvāsaṭṭhi diṭṭhiyo gahetvā ṭhitapuriso, sālalaṭṭhiyā bahiddhā suparikammakatakālo viya bahiddhā tapacaraṇaṃ gāḷhaṃ katvā gahitakālo, anto asuddhakālo viya abbhantare sīlānaṃ aparisuddhakālo, sālalaṭṭhiyā saṃsīditvā adhogamanaṃ viya diṭṭhigatikassa saṃsārasote saṃsīdanaṃ veditabbaṃ.

Phiyārittaṃ bandheyyāti phiyañca arittañca yojeyya. Evamevāti etthāpi idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya attabhāvo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya yogāvacaro, bahiddhā suparikammakatakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, anto suvisodhitabhāvo viya abbhantare parisuddhasīlabhāvo, phiyārittabandhanaṃ viya kāyikacetasikavīriyakaraṇaṃ, sotthinā pārimatīragamanaṃ viya anupubbena sīlaṃ pūretvā samādhiṃ pūretvā paññaṃ pūretvā nibbānagamanaṃ daṭṭhabbaṃ.

Kaṇḍacitrakānīti saralaṭṭhisararajjusarapāsādasarasāṇisarapokkharaṇisarapadumānīti anekāni kaṇḍehi kattabbacitrāni. Atha kho so tīhi ṭhānehīti so evaṃ bahūni kaṇḍacitrakāni jānantopi na rājāraho hoti, tīhiyeva pana ṭhānehi hotīti attho. Sammāsamādhihotīti maggasamādhinā ca phalasamādhinā ca samāhito hotīti ayamettha attho. Sammādiṭṭhīti maggasammādiṭṭhiyā samannāgato. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Ayaṃ pana maggeneva avirādhitaṃ vijjhati nāmāti veditabbo. Sammāvimuttīti arahattaphalavimuttiyā samannāgato. Avijjākkhandhaṃ padāletīti arahattamaggena padāleti nāmāti vuccati. Iminā hi heṭṭhā arahattamaggena avijjākkhandho padālito , idha pana padālitaṃ upādāya padāletīti vattuṃ vaṭṭatīti.

7. Mallikādevīsuttavaṇṇanā

197. Sattame mallikā devīti pasenadirañño devī. Yena midhekacco mātugāmoti yena idhekaccā itthī. Dubbaṇṇāti bībhacchavaṇṇā. Durūpāti dussaṇṭhitā. Supāpikāti suṭṭhu pāpikā suṭṭhu lāmikā. Dassanāyāti passituṃ. Daliddāti dhanadaliddā. Appassakāti sakena dhanena rahitā. Appabhogāti upabhogaparibhogabhaṇḍakarahitā. Appesakkhāti appaparivārā. Aḍḍhāti issarā. Mahaddhanāti vaḷañjanakadhanena mahaddhanā. Mahābhogāti upabhogaparibhogabhaṇḍabhogena mahābhogā. Mahesakkhāti mahāparivārā. Abhirūpāti uttamarūpā. Dassanīyāti dassanayuttā. Pāsādikāti dassanena pāsādikā. Vaṇṇapokkharatāyāti vaṇṇena ceva sarīrasaṇṭhānena ca.

Abhisajjatīti laggati. Byāpajjatīti pakatiṃ pajahati. Patitthīyatīti kodhavasena thinabhāvaṃ thaddhabhāvaṃ āpajjati. Nadātā hotīti na dāyikā hoti. Seyyāvasathapadīpeyyanti ettha seyyāti mañcapallaṅkādisayanaṃ. Āvasathoti āvasathāgāraṃ. Padīpeyyaṃ vuccati vaṭṭitelādipadīpūpakaraṇaṃ. Issāmanikāti issāya sampayuttacittā. Iminā nayena sabbattha attho veditabbo . Kodhanā ahosinti kodhamanā ahosiṃ. Anissāmanikā ahosinti issāvirahitacittā ahosiṃ. Sesamettha uttānatthamevāti.

8. Attantapasuttavaṇṇanā

198. Aṭṭhame attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapatīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhappaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā.

Acelakotiādīni vuttatthāneva. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.

Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimāya disāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ceva telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace kapilā vā rattā vā, vacchakopi tādisovāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.

Catutthapuggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha, bhikkhave, tathāgatotiādimāha. Tattha tathāgatotiādīni vuttatthāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti, gahapati, vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate ‘‘sammāsambuddho vata bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti. Apica sambādho gharāvāso kusalakiriyāya yathāsukhaṃ okāsābhāvato, rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.

Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho.

Pāṇātipātaṃ pahāyātiādīni vuttatthāneva. Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayameva attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantuṃ na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho ‘‘nelaṅgo setapacchādo’’ti (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahujanassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Kāle vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikaatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhetabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana avekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā, yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.

Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ ‘‘ekabhattiko’’ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā.

Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva taṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassapi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasananti.

Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, ‘‘kappiyakārakaṃ dammi, ārāmikaṃ dammī’’ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpi-taḷākādīnipi saṅgahitāneva.

Dūteyyaṃ vuccati dūtakammaṃ gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā duteyyapahiṇagamanānaṃ anuyogoti evamettha attho veditabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti , dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti. Tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchati.

Mānakūṭaṃ nāma hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena ‘‘saṇikaṃ āsiñcā’’ti vatvā attano bhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto ‘‘kiṃ bho migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto ‘‘na me bho migapotakenattho, migaṃ me dehī’’ti āha. Tena hi dve kahāpaṇe dehīti. So āha – ‘‘nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotako’’ti dve kahāpaṇā bhavissantīti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.

Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.

So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti – tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Te sabbe kāyaparihārikāpi honti, kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle, khāditabbaphalāphalaṃ gahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapānakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.

Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na imaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyappaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati, paṭinivattitvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha.

Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyappaṭibaddhaṃ katvāva gacchati, ‘‘mama vihāro pariveṇaṃ upaṭṭhāko’’tissa saṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ, vanasaṇḍaṃ, rukkhamūlaṃ, navaṃ pabbhāraṃ paribhuñjanto eko tiṭṭhati, eko nisīdati, sabbiriyāpathesu eko adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddeso 128) –

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, ‘‘idaṃ ajjatanāya, idaṃ svātanāya bhavissatī’’ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pakkhaṃ vā pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkhā hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, samādāyeva pakkamati. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.

So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.15) vuttaṃ. Abyāsekasukhanti kilesehi anāsittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhaṃ hi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti.

So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha abhikkantanti purato gamanaṃ. Paṭikkantanti pacchāgamanaṃ.

Sampajānakārīhotīti sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti imesaṃ catunnaṃ satisampayuttānaṃ sampajaññānaṃ vasena satiṃ upaṭṭhapetvā ñāṇena paricchinditvāyeva tāni abhikkantapaṭikkantāni karoti. Sesapadesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana icchantena dīghanikāye sāmaññaphalavaṇṇanāto vā majjhimanikāye satipaṭṭhānavaṇṇanāto vā gahetabbo.

So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vatthabbataṃ āpajjati. Araññe adhivatthā devatā ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammamakāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.

Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta’’nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ. Mañcapīṭhānametaṃ adhivacanaṃ. Tenāha – ‘‘senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527). Apica vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhāti idaṃ vihārasenāsanaṃ nāma. Mañco, pīṭhaṃ, bhisi, bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti etaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.

Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) ‘‘idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃkiñci sītacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ udakabhinnaṃ pabbatapadesaṃ, yaṃ nitambantipi nadīnikuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ . Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.

Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Atha vā ‘‘parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – ‘parimukhaṃ sati’’’nti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayena panettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti.

Abhijjhaṃ loketi ettha lujjana-palujjanaṭṭhena pañcupādānakkhandhā loko. Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti, yathā naṃ sā muñcati ceva muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayampetaṃ kodhasseva adhivacanaṃ . Thinaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divāpi diṭṭhaālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato . Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. ‘‘Kathamidaṃ kathamida’’nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. ‘‘Ime nu kho kusalā, kathamime kusalā’’ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.71-72) vuttaṃ. Paññāya dubbalīkaraṇeti yasmā ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti. Tasmā paññāya dubbalīkaraṇāti vuccanti. Vivicceva kāmehītiādīni visuddhimagge vitthāritāni.

Ime āsavātiādi aparenāpi pariyāyena catusaccappakāsanatthaṃ vuttaṃ. Nāparaṃ itthattāyāti pajānātīti ettāvatā heṭṭhā tīhi aṅgehi bāhirasamayassa nipphalabhāvaṃ dassetvā catutthena aṅgena attano sāsanassa gambhīrabhāvaṃ pakāsetvā desanāya arahattena kūṭaṃ gaṇhi. Idāni desanaṃ appento evaṃ kho, bhikkhavetiādimāha.

9. Taṇhāsuttavaṇṇanā

199. Navame jālininti jālasadisaṃ. Yathā hi jālaṃ samantato saṃsibbitaṃ ākulabyākulaṃ, evaṃ taṇhāpīti jālasadisattā jālinīti vuttā. Tayo vā bhave ajjhottharitvā ṭhitāya etissā tattha tattha attano koṭṭhāsabhūtaṃ jālaṃ atthītipi jālinī. Saritanti tattha tattha saritvā saṃsaritvā ṭhitaṃ. Visaṭanti patthaṭaṃ vikkhittaṃ. Visattikanti tattha tattha visattaṃ laggaṃ lagitaṃ. Apica ‘‘visamūlāti visattikā. Visaphalāti visattikā’’tiādināpi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22) nayenettha attho daṭṭhabbo. Uddhastoti upari dhaṃsito. Pariyonaddhoti samantā veṭhito. Tantākulakajātoti tantaṃ viya ākulajāto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, ‘‘idaṃ aggaṃ idaṃ mūla’’nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evaṃ sattā imāya taṇhāya pariyonaddhā ākulabyākulā na sakkonti attano nissaraṇamaggaṃ ujuṃ kātuṃ. Gulāguṇṭhikajātoti gulāguṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Gulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto, tādiso jāto. Yathā tāni tiṇāni koṭṭetvā katarajjuṃ jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ ‘‘idaṃ aggaṃ idaṃ mūla’’nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ. Tampi ca paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana bodhisatte añño satto attano dhammatāya taṇhājālaṃ padāletvā attano nissaraṇamaggaṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko taṇhājālena pariyonaddho apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti niraya-tiracchānayoni-pettivisaya-asurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato apāyāti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccati.

Taṃ sabbaṃ nātivattati nātikkamati, atha kho cutito paṭisandhiṃ paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittanāvā viya yante yuttagoṇo viya ca paribbhamatiyeva.

Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Bāhirassa upādāyāti bāhiraṃ khandhapañcakaṃ upādāya, idampi upayogatthe sāmivacanaṃ. Asmīti, bhikkhave, satīti, bhikkhave, yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhaggāhato asmīti hoti, tasmiṃ satīti attho. Itthasmīti hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu idaṃpakāro ahanti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Taṃ dassetuṃ evaṃsmīti aññathāsmīti ca vuttaṃ. Tattha evaṃsmīti idaṃ samato upanidhāya gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, evamahampīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, tato aññathā ahaṃ, hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni.

Asasmīti satasmīti imāni pana dve yasmā atthīti asaṃ, niccassetaṃ adhivacanaṃ. Sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Tasmā sassatucchedavasena vuttānīti veditabbāni. Ito parāni santi evamādīni cattāri saṃsayaparivitakkavasena vuttāni. Santi hotīti evamādīsu ahaṃ siyanti hotīti evamattho veditabbo. Adhippāyo panettha purimacatukke vuttanayeneva gahetabbo. Apihaṃ santiādīni pana cattāri api nāma ahaṃ bhaveyyanti evaṃ patthanākappanavasena vuttāni. Tānipi purimacatukke vuttanayeneva veditabbāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesampi purimacatukke vuttanayeneva attho veditabbo. Evamete –

‘‘Dve diṭṭhisīsā sīsaññe, cattāro sīsamūlakā;

Tayo tayoti etāni, aṭṭhārasa vibhāvaye.

Etesu hi asasmi, satasmīti ete dve diṭṭhisīsā nāma. Asmi, santi, apihaṃ santi, bhavissanti ete cattāro suddhasīsā eva. Itthasmītiādayo tayo tayoti dvādasa sīsamūlakā nāmāti evamete dve diṭṭhisīsā cattāro suddhasīsā dvādasa sīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā. Imāni tāva ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni. Bāhirassa upādāya taṇhāvicaritesupi eseva nayo. Imināti iminā rūpena vā…pe… viññāṇena vāti esa viseso veditabbo. Sesaṃ tādisameva.

Iti evarūpāni atītāni chattiṃsāti ekamekassa puggalassa atīte addhani chattiṃsa. Anāgatānichattiṃsāti ekamekasseva puggalassa ca anāgate addhani chattiṃsa. Paccuppannāni chattiṃsāti ekassa vā puggalassa yathāsambhavato bahūnaṃ vā paccuppanne addhani chattiṃsāva. Sabbasattānaṃ pana niyameneva atīte addhani chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsa. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhasataṃtaṇhāvicaritaṃ hontīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo.

10. Pemasuttavaṇṇanā

200. Dasame na ussenetīti diṭṭhivasena na ukkhipati. Na paṭisenetīti paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatīti ajjhattikassa upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatīti bāhirassa upādāya taṇhāvicaritavasena na pajjalati. Na sampajjhāyatīti asmimānavasena na sampajjhāyati. Sesaṃ pāḷinayeneva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.

Mahāvaggo pañcamo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.