Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvaggaṭīkā Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ

Read more

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ ‘‘tattha saṃyuttāgamo nāmā’’tiādimāha. Tattha

Read more

8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209.Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti ‘‘kappo’’ti gottato

Read more

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85.Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva

Read more