3. Kosalasaṃyuttaṃ

3. Kosalasaṃyuttaṃ

1. Paṭhamavaggo

1. Daharasuttavaṇṇanā

112.Bhagavatāsaddhiṃ sammodīti bhagavato guṇe ajānanto kosalarājā attano khattiyamānena kevalaṃ bhagavatā saddhiṃ sammodi. Paṭhamāgate hi satthari tassa sammoditākāraṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci te, mahārāja, khamanīyaṃ, kacci yāpanīya’’ntiādinā tena raññā saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi rājā bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodanaṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ, khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirapabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo. Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ.

Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi. Adiṭṭhattāti upasaṅkamanavasena adiṭṭhattā. Guṇāguṇavasenāti guṇavasena gambhīrabhāvaṃ vā aguṇavasena uttānabhāvaṃ vā. Ovaṭṭikasāraṃ katvāti ovaṭṭikāya gahetabbasāravatthuṃ katvā. Lokanissaraṇabhavokkantipañhanti lokato nissaṭabhāvapañhañceva ādito bhavokkamanapañhañca. Satthu sammāsambuddhataṃ pucchanto hi ‘‘kiṃ bhavaṃ gotamo sabbalokato nissaṭo, sabbasattehi ca jeṭṭho’’ti? Pucchati nāma. Yathā hi satthu sammāsambuddhatāya lokato nissaṭatā viññāyati, evaṃ sabbasattehi jeṭṭhabhāvato seṭṭhabhāvato. Svāyamattho aggapasādasuttādīhi (itivu. 90; a. ni. 4.34) vibhāvetabbo. Kathaṃ pana sambuddhatā viññāyatīti? Aviparītadhammadesanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanādīsu (visuddhi. mahāṭī. 1.124) vuttanayena veditabbo.

Rājā satthu aviparītadhammadesanaṃ ajānanto tato evassa sammāsambodhiṃ asaddahanto ‘‘vuḍḍhataresupi cirapabbajitesu sammāsambuddhabhāve alabbhamāne tabbiparīte kathaṃ labbheyyā’’ti maññamāno ‘‘kiṃ pana bhavaṃ gotamo’’tiādiṃ vakkhati. Rājā attano laddhiyā na pucchati attano sammukhā tehi asammāsambuddhabhāvasseva paṭiññātattā. Yasmā te musāvāditāya attano upaṭṭhākādīnaṃ ‘‘buddhā maya’’nti paṭijāniṃsu, tasmā vuttaṃ ‘‘loke mahājanena gahitapaṭiññāvasena pucchatī’’ti. Svāyamattho āgamissati. Buddhasīhanādanti buddhānaṃ eva āveṇikaṃ sīhanādaṃ. Kāmaṃ maggañāṇapadaṭṭhānaṃ sabbaññutaññāṇaṃ, sambodhiñāṇe pana gahite taṃ atthato gahitameva hotīti vuttaṃ ‘‘sabbaññutaññāṇasaṅkhātaṃ sammāsambodhi’’nti.

Pabbajjūpagamanenāti yāya kāyaci pabbajjāya upagamanamattena samaṇā, na samitapāpatāya. Jātivasenāti jātimattena brāhmaṇā, na bāhitapāpatāya. Pabbajitasamūhasaṅkhāto saṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Etesaṃ atthīti etesaṃ sabbaññupaṭiññātānaṃ parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhāto eva. Keci pana ‘‘pabbajitasamūhavasena. Saṅghino, gahaṭṭhasamūhavasena gaṇino’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅghasaddassa niruḷhattā. Ācārasikkhāpanavasenāti acelakavatacariyādi-ācārasikkhāpanavasena. Pākaṭāti saṅghīādibhāvena pakāsitā. ‘‘Appicchā’’ti vatvā tattha labbhamānaṃ appicchataṃ dassetuṃ ‘‘apicchatāya vatthampi na nivāsentī’’ti vuttaṃ. Na hi tesu sāsanikesu viya santaguṇaniguhanā appicchā labbhatīti. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatattā titthaṃ vuccati laddhīti āha ‘‘titthakarāti laddhikarā’’ti. Sādhusammatāti ‘‘sādhū’’ti sammatā, na sādhūhi sammatāti āha ‘‘santo…pe… puthujjanassā’’ti.

Kappakolāhalanti kappato kolāhalaṃ, ‘‘kappuṭṭhānaṃ bhavissatī’’ti devaputtehi ugghositamahāsaddo. Imeti pūraṇādayo. Buddhakolāhalanti devatāhi ghositaṃ buddhakolāhalaṃ. Payirupāsitvāti purisasutiparamparāya sutvā. Cintāmaṇivijjā nāma paracittajānāpanavijjā. Sā kevaṭṭasutte ‘‘maṇikā’’ti āgatā, ādi-saddena gandhārisambhavavijjādiṃ saṅgaṇhāti. Tattha gandhāriyā vikubbanaṃ dasseti. Attabhāveti sarīre. Rājusmāti rājatejo.

Sukkadhammoti anavajjadhammo nikkilesatā. Idaṃ gahetvāti idaṃ parammukhā ‘‘mayaṃ buddhā’’ti vatvā attano sammukhā ‘‘na mayaṃ buddhā’’ti tehi vuttavacanaṃ gahetvā. Evamāhāti ‘‘yepi te, bho gotama…pe… navo ca pabbajjāyā’’ti evaṃ avoca. Attano paṭiññaṃ gahetvāti ‘‘na mayaṃ buddhā’’ti tesaṃ attano purato pavattitaṃ paṭiññaṃ gahetvā. Īdise ṭhāne kiṃ-saddo paṭisedhavācako hotīti vuttaṃ ‘‘kinti paṭikkhepavacana’’nti, kasmā paṭijānātīti attho?

Na uññātabbāti na garahitabbā. Garahattho hi ayaṃ u-saddo. ‘‘Daharo’’ti adhikatattā vakkhamānattā ca ‘‘khattiyoti rājakumāro’’ti vuttaṃ. Urasā gacchatīti urago, yo koci sappo, idha pana adhippetaṃ dassetuṃ ‘‘āsīviso’’ti āha. Sīlavantaṃ pabbajitaṃ dasseti sāmaññato ‘‘bhikkhū’’ti vadanto. Idha pana yasmā ‘‘bhavampi no gotamo’’tiādinā bhagavantaṃ uddissa kathaṃ samuṭṭhāpesi, tasmā bhagavā attānaṃ abbhantaraṃ akāsi. Yadipi viseso sāmaññajotanāya vibhāvito hoti, saṃsayuppattidīpakaṃ noti vuttaggahaṇaṃ pana taṃ paricchijjatīti. Tenāha ‘‘desanākusalatāyā’’tiādi. Idāni avaññāparibhave payogato vibhāvetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha acittīkatākāravasena avaññāya pākaṭabhāvo, vambhanavasena paribhavassāti adhippāyena kāyapayogavasena avaññā dassitā, vacīpayogavasena paribhavo, ubhayaṃ pana ubhayatthāpi pabhedato gahitaṃ, avaññaparibhavānaṃ dvinnampi ubhayattha pariggaho. Taṃ sabbampīti taṃ avaññādi sabbampi. Catūsupi taṃ na kātabbameva sampati āyatiñca anatthāvahattā.

Tadatthadīpanāti tassa ādito vuttassa atthassa dīpanā. Visesatthadīpanāti tato visiṭṭhatthadīpanā . Khettānaṃ adhipatīti khattiyoti niruttinayena saddasiddhi veditabbā. Khettato vivādā satte tāyatīti khattiyoti lokiyā kathayanti. ‘‘Mahāsammato, khattiyo, rājā’’ti evamāgatesu imesu dutiyaṃ. Akkharanti samaññā. Sā hi udayabbayābhāvato ‘‘na kadāci kharatīti akkhara’’nti vuttā. Tenāha ‘‘nāmagottaṃ na jīratī’’ti. Jātisampannanti sampannajātiṃ ativisuddhajātiṃ. Tīṇi kulānīti brāhmaṇavessasuddakulāni. Atikkamitvāti attano jātisampattiyā abhibhavitvā.

Kevalaṃ nāmapadaṃ vuttaṃ ākhyātapadaṃ apekkhatevāti āha ‘‘ṭhānaṃ hīti kāraṇaṃ vijjatī’’ti. Uddhaṭadaṇḍenāti samantato ubbhatena daṇḍena sāsanena, balavaṃ upakkamaṃ garukaṃ rājānampi. Taṃ khattiyaṃ parivajjeyyāti khattiyaṃ avaññāparibhavakaraṇato vajjeyya. Tenāha ‘‘na ghaṭṭeyyā’’ti.

Uragassa ca nānāvidhavaṇṇaggahaṇe kāraṇaṃ vadati ‘‘yena yena hī’’tiādinā. Bahubhakkhanti mahābhakkhaṃ sabbabhakkhakhādakaṃ. Pāvakaṃ sodhanatthena asuddhassapi dahanena. Soti maggo. Kaṇho vattanī imassāti kaṇhavattanī. Mahanto aggikkhandho hutvā. Yāvabrahmalokappamāṇoti kappavuṭṭhānakāle araññe agginā gahite kālantare eva kaṭṭhatiṇarukkhādisambhavoti dassetuṃ ‘‘jāyanti tattha pārohā’’ti pāḷiyaṃ vuttanti dassento ‘‘tatthā’’tiādimāha.

Ḍahituṃ na sakkoti paccakkosanādinā. Vinassanti samaṇatejasā vināsitattā. ‘‘Na tassā’’ti ettha na-kāraṃ ‘‘vindare’’ti ettha ānetvā sambandhitabbanti āha ‘‘na vindantī’’ti. Vatthumattāvasiṭṭhoti ṭhānameva nesaṃ avasissati, sayaṃ pana sabbaso saha dhanena vinassantīti attho.

‘‘Sammadeva samācare’’ti ettha yathā rājādīsu sammā samācareyya, taṃ vibhāgena dassento ‘‘khattiyaṃ tāvā’’tiādimāha. Taṃ suviññeyyameva. Tisso kulasampattiyoti khattiya-brāhmaṇagahapati-mahāsālakulāni vadati. Pañca rūpibrahmaloke, cattāro arūpībrahmaloketi evaṃ nava brahmaloke kammabhavavibhāgena, sesānaṃ gaṇanānaṃ upapattibhavavibhāgena.

Abhikkantanti ativiya kamanīyaṃ. Sā panassā kantatā ativiya iṭṭhatāya manavaḍḍhanatāya sobhanatāyāti āha ‘‘atiiṭṭhaṃ atimanāpaṃ atisundaranti attho’’ti. ‘‘Abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaniddeso, vacanaṃ pana bhagavato dhammadesanāti tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo.

Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā nissandehaṃ katvā ‘‘esa maggo’’ti evaṃ vatvā ‘‘gacchā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ tassa ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ, tato eva adhomukhabhāvena asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhayaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbāpāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi.

Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ parāyaṇaṃ. Ajjatāti ajjāti padassa vaḍḍhanamattaṃ hettha -saddo yathā ‘‘devatā’’ti. Pāṇehi upetanti pāṇehi saha saraṇaṃ upetaṃ. ‘‘Yāva me pāṇā dharanti, tāva saraṇaṃ gatameva maṃ dhāretū’’ti āpāṇakoṭikaṃ attano saraṇagamanaṃ pavedeti. Tenāha ‘‘yāva me’’tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Daharasuttavaṇṇanā niṭṭhitā.

2. Purisasuttavaṇṇanā

113.Purimasutteti purimasuttadesanāyaṃ. Tattha hi upasaṅkamantavelāya satthu guṇe ajānanto kevalaṃ sammodanaṃ karoti. Desanaṃ sutvā pana satthu guṇe ñatvā saraṇaṅgatattā idha imasmiṃ samāgame abhivādesi pañcapatiṭṭhitena vandi. Attānaṃ adhi ajjhattaṃ, avijahena attānaṃ adhikicca uddissa pavattadhammā ajjhattaṃ ekajjhaṃ gahaṇavasena, bhummatthe cetaṃ paccattavacanaṃ. Kāmañcāyaṃ ajjhattasaddo gocarajjhattavisayajjhattaajjhattajjhattesu pavattati. Te panettha na yujjantīti vuttaṃ ‘‘niyakajjhatta’’nti, niyakasaṅkhātaajjhattadhammesūti attho. Tenāha ‘‘attano santāne’’ti. Lubbhanalakkhaṇoti gijjhanalakkhaṇo, ārammaṇe daḷhaggahaṇasabhāvoti attho. Dussanalakkhaṇoti kujjhanalakkhaṇo, byāpajjanasabhāvoti attho. Muyhanalakkhaṇoti aññāṇalakkhaṇo, ārammaṇe sabhāvasammohabhāvoti attho. Viheṭhentīti atthanāsanaanatthuppādanehi vibādhenti. Tato eva yathā saggamaggesu na dissati, evaṃ karontīti āha ‘‘nāsenti vināsentī’’ti. Attani sambhūtāti santāne nibbattā.

Purisasuttavaṇṇanā niṭṭhitā.

3. Jarāmaraṇasuttavaṇṇanā

114.Aññatrajarāmaraṇāti jarāmaraṇena vinā. Jarāmaraṇavirahito jāto nāma atthi nu khoti pucchati. Pāḷiyaṃ jātassāti paccatte sāmivacanaṃ. Mahāsālāti iminā ra-kārassa la-kāraṃ katvā ‘‘mahāsālā’’ti vuttanti dasseti yathā ‘‘puratthiyoti pulatthiyo’’ti. Mahāsārappattāti mahantaṃ vibhavasāraṃ pattā. Koṭisataṃ dhanaṃ, ayameva vā pāṭho. ‘‘Kumbhaṃ nāma dasa ambaṇānī’’ti vadanti. Issarāti vibhavissariyena issarā. Suvaṇṇarajatabhājanādīnanti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Asādhāraṇadhanānaṃ nidhānagatattā ‘‘anidhānagatassā’’ti vuttaṃ. Tuṭṭhikaraṇassāti pāsādasivikādisukhasādhanassa.

Ārakā kilesehīti niruttinayena saddasiddhimāha. Ārakāti ca sabbaso samucchinnattā tehi dūreti attho. Rāgādīnaṃ hatattā, pāpakaraṇe rahābhāvato, anuttaradakkhiṇeyyatādipaccayā ca arahaṃ. Kāmañcāyaṃ saṃyuttavaṇṇanā, abhidhammanayo eva pana nippariyāyoti āha ‘‘cattāro āsavā’’ti brahmacariyavāsanti maggabrahmacariyavāsaṃ. Vuṭṭhāti vuṭṭhavanto. Catūhi maggehi karaṇīyanti paccekaṃ catūhi maggehi kattabbaṃ pariññāpahānasacchikiriyabhāvanābhisamayaṃ. Evaṃ gataṃ soḷasavidhaṃ hoti. Osīdāpanaṭṭhena bhārā viyāti bhārā. Tenāha ‘‘bhārā have pañcakkhandhā’’tiādi (saṃ. ni. 3.22). Attapaṭibaddhatāya attano avijahanato paramatthadesanāya ca paramattho arahattaṃ. Kāmañcāyamattho sabbasamiddhisasantatipariyāpanno anavajjadhammo sambhavati akuppasabhāvā, aparihānadhammesu pana aggabhūte arahatte sātisayo, na itaresūti ‘‘arahattasaṅkhāto’’tiādi vuttaṃ. Orambhāgiyuddhambhāgiyavibhāgaṃ dasavidhampi bhavesu saṃyojanaṃ kilesakammavipākavaṭṭapaccayo hutvā nissarituṃ appadānavasena bandhatīti bhavasaṃyojanaṃ. Satipi hi aññesaṃ tappakkhiyabhāvena vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, bhavaniyāmo orambhāgiyuddhambhāgiyasaṅgahitoti taṃtaṃbhavanibbattakakammaniyāmo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo. Sammākāraṇehi jānitvāti ñāyena dukkhādīsu so yathā jānitabbo; tathā jānitvā, pubbakālakiriyāvimuttā hi aparakālakiriyā ca yathā sambhavati, taṃ dassetuṃ ‘‘maggapaññāyā’’tiādi vuttaṃ.

Bhijjanasabhāvo khaṇāyattattā. Nikkhipitabbasabhāvo maraṇadhammattā. Ayaṃ kāyo usmāyuviññāṇāpagamo chaḍḍanīyadhammo, yasmiṃ yaṃ patiṭṭhitaṃ, taṃ tassa santānagatavippayuttanti katvā vattabbataṃ arahatīti āha ‘‘khīṇāsavassa hi ajīraṇadhammopi atthī’’tiādi. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañcā’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Assa khīṇāsavassa, ‘‘jīraṇadhamma’’nti yathāvuttaṃ ajīraṇadhammaṃ ṭhapetvā jīraṇadhammaṃ dassento ‘‘tesaṃpāyaṃ kāyo bhedanadhammo’’ti evamāha. Jaraṃ pattasseva hissa bhedananikkhipitabbatāniyate atthe suttadesanā pavattā. Atthassa uppatti aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Kira-saddo anussavattho, tena anussavāgatoyamattho, na aṭṭhakathāgatoti dīpeti. Tenāha ‘‘vadantī’’ti. Yenāyaṃ attho hetunā aṭṭhuppattiko, taṃ dassetuṃ ‘‘sivikasālāyaṃ nisīditvā kathita’’nti vuttaṃ. ‘‘Viharati jetavane’’ti nidānavacanena yathā na virujjhati, tathā veditabbaṃ. Nanu imassa suttassa pucchāvasiko nikkhepoti? Saccametaṃ, suttekadesaṃ pana sandhāya aṭṭhuppattikatāvacanaṃ. Keci pana ‘‘yānaṃ āruhitvā rājā āgato, rañño ārohanīyarathaṃ dassetvā vutta’’ntipi vadanti.

Sarīre pheṇapiṇḍasame kiṃ vattabbaṃ? Sabbhi saddhinti sādhūhi saha pavedayanti. Na hi kadāci sādhūnaṃ sādhūhi saha kattabbā honti, tasmā sīdanasabhāvānaṃ kilesānaṃ bhijjanappattattā nibbānaṃ sabbhīti vuccati. Purimapadassāti ‘‘satañca dhammo na jaraṃ upetī’’ti padassa. Kāraṇaṃ dassento byatirekavasena. Sataṃ dhammo nibbānaṃ kilesehi saṃsīdanabhijjanasabhāvo na hoti, tasmā taṃ āgamma jaraṃ na upeti. Kilesā pana tannimittakā, evamayaṃ vuttakāraṇato jaraṃ na upetīti. Tenāha ‘‘ida’’ntiādi. Sundarādhivacanaṃ vā etaṃ ‘‘sabbhī’’ti padaṃ apāpatādīpanato, sabbhidhammabhūtanti attho. Tenāha ‘‘virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34), na tena dhammena samatthi kiñcī’’ti (khu. pā. 6.4; su. ni. 227) ca.

Jarāmaraṇasuttavaṇṇanā niṭṭhitā.

4. Piyasuttavaṇṇanā

115.Rahasi gatassāti janasambādhato apakkantassa. Nilīnassa teneva janavivekena ekamantaṃ nisajjāya ekībhāvena paṭisallīnassa viya. Tenāha ‘‘ekībhūtassā’’ti. Sabbaññubhāsitaṃ karonto āha tassa vacanaṃ ‘‘evameta’’nti sampaṭicchitvā tassa vacanaṃ tathāpaccanubhāsanto. Antakenādhipannattā eva khettavatthuhiraññasuvaṇṇādi mānusaṃ bhavaṃ jahato. Anuganti anugataṃ, tameva anugāmīti attho. Nicayanti uparūpari vaḍḍhiyā nicitabhūtaṃ. Samparāyikanti samparāya hitaṃ.

Piyasuttavaṇṇanā niṭṭhitā.

5. Attarakkhitasuttavaṇṇanā

116.Pīdahananti saṃyamanaṃ. Kammapathabhedaṃ appattassāti supinakālo viya pavattimattatāya kammapathavisesaṃ agatassa. Kammassāti akusalakammassa. Saṃvaranti saṃvarabhāvaṃ dasseti, itarassa pana saṃvarabhāvo purimehi tīhi padehi dassitovāti. Ottappampi gahitameva tadavinābhāvato. Na hi pāpajigucchanaṃ pāpautrāsarahitaṃ, utrāso vā pāpajigucchanarahito atthīti.

Attarakkhitasuttavaṇṇanā niṭṭhitā.

6. Appakasuttavaṇṇanā

117. Uḷārasaddo seṭṭhe bahuke ca dissatīti āha ‘‘paṇīte ca bahuke cā’’ti. Mānamajjanenāti mānavasena madappattiyā. Atikkamanti sādhumariyādavītikkamalakkhaṇaṃ dosaṃ. Kūṭo pāso.

Appakasuttavaṇṇanā niṭṭhitā.

7. Aḍḍakaraṇasuttavaṇṇanā

118. Yasmā kāmanimittaṃ satto sampajānamusā bhāsati, tasmā kāmā tassa patiṭṭhā paccayo kāraṇanti āha ‘‘kāmahetū’’tiādi. Bhadramukhasīsena viṭaṭubhaṃ bhadropacārena upacaratīti attho, vinicchayo karīyati etthāti aḍḍakaraṇaṃ, vinicchayaṭṭhānaṃ. Khippanti kūṭaṃ, macchakhippantipi vaṭṭati. Oḍḍitanti oḍḍanavasena phalaṃ pāpitaṃ.

Aḍḍakaraṇasuttavaṇṇanā niṭṭhitā.

8. Mallikāsuttavaṇṇanā

119.‘‘Kasmā pucchatī’’ti? Pucchākāraṇaṃ codetvā samudayato paṭṭhāya dassetuṃ ‘‘ayaṃ kira mallikā’’tiādi vuttaṃ. Mālārāmaṃ gantvāti attano pitu mālārāmaṃ rakkhaṇatthañceva avasesapupphaggahaṇatthañca gantvā. Kāsigāmeti kāsiraṭṭhassa gāme. So kira gāmo mahākosalarājena attano dhītuyā patigharaṃ gacchantiyā pupphamūlatthāya dinno, taṃnimittaṃ. Bhāgineyyena ajātasattunā. Tassāti rañño pasenadissa. Sāti mallikā. Nivattitunti tassā dhammatāya nivattituṃ tassā vacanaṃ paṭikkhipituṃ. Nevajjhagāti vattamānatthe atītavacananti āha ‘‘nādhigacchatī’’ti. Puthu attāti tesaṃ sattānaṃ attā.

Mallikāsuttavaṇṇanā niṭṭhitā.

9. Yaññasuttavaṇṇanā

120.Thūṇanti yaññūpatthambhaṃ. Upanītāni yaññaṃ yajituṃ ārambhāya. Ettāvatāti ‘‘idha, bhante…pe… rudamānā parikammāni karontī’’ti ettakena pāṭhena. Sanniṭṭhānanti ‘‘naṃ itthiṃ labhissāmi nu kho, na nu kho labhissāmī’’ti nicchayaṃ avindanto na ñāyanto. Pheṇuddehakanti yathā yattha kuthite pheṇaṃ uddehati na upadhīyati, evaṃ anekavāraṃ pheṇaṃ uṭṭhāpetvā. Taṃ divasanti tasmiṃ raññā niddaṃ alabhitvā dukkhaseyyadivase. Ālokaṃ oloketvāti lohakumbhimukhavaṭṭisīse patte tattha mahantaṃ ālokaṃ oloketvā. Attāno vacanaṃ rañño pavattiñāpanatthaṃ. Mahāsaddo udapādi ‘‘evarūpaṃ yaññaṃ rājā kārāpetī’’ti. Vattukāmo ahosi, vattuñca pana avisahanto ‘‘sa’’ iti vatvā lohakumbhiyaṃ nimuggo. Imaṃ gāthaṃ vattukāmo ahosīti ayaṃ panettha sambandho. Esa nayo sesapadadvayepi. Dhammabheriṃ carāpesuṃ ‘‘koci kañci pāṇaṃ mā hanatū’’ti. So itthisāmiko puriso sotāpattiphale patiṭṭhahi attano upanissayasampattiyā sattu ca desanāvilāsasampattiyā, rājā pana mahābodhinirujjhanasabhāvattā kiñci visesaṃ nādhigacchi.

Saṅgahavatthūnīti lokassa saṅgahakāraṇāni. Nipphannasassato navabhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha ‘‘sassasampādane medhāvitāti attho’’ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyassa piyakarassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Idañhi raṭṭhaṃ acoriyaṃ niraggaḷanti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattavīsati…pe… nassāti sattavīsādhikānaṃ tiṇṇaṃ pasusatānaṃ dvāvīsatiyā assādīhi ca saṭṭhiadhikadvisataāraññakapasūhi ca saddhiṃ sampiṇḍitānaṃ pana navādhikachasatapasūnaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani,

Assamedhassa yaññassa, adhikāni navāpi cā’’ti.

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsentīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi yūpehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinadītīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā, hiraññasuvaṇṇagomahiṃ sādisattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati. Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana ‘‘vividhā yattha haññare’’ti vakkhamānattā ‘‘mahākiccā’’ti attho vutto, idha ‘‘mahārambhāti papañcavasena ajeḷakā’’tiādi vuttanti ‘‘bahupasughātakammā’’ti attho vutto. Nirārambhāti etthāpi vuttanayena attho veditabbo. Anugataṃ kulanti anukulaṃ, kulānugatanti attho veditabbo. Tenāha ‘‘yaṃ niccabhattādi…pe… attho’’ti.

Yaññasuttavaṇṇanā niṭṭhitā.

10. Bandhanasuttavaṇṇanā

121.Idanti ‘‘idha, bhante’’tiādikaṃ vacanaṃ. Te bhikkhū ārocesunti sambandho. Tesūti tesu raññā bandhāpitamanussesu. Sukatakāraṇanti sukāraṇakiriyaṃ ārocesuṃ, na kevalaṃ tesaṃ manussānaṃ bandhāpitabhāvaṃ . Idāni tamatthaṃ vitthārato dassetuṃ ‘‘rañño kirā’’tiādi vuttaṃ. Aṭṭhavaṅkoti aṭṭhaṃso. Antogharacārinoti antepuravāsino.

Ukkaṭṭheti yuddhe. Mantīsūti guttamantīsu. Akutūhalanti saññataṃ. Piyanti piyāyitabbaṃ. Annapānamhi madhure abhutte uppanne. Attheti atthe kicce jāte thiranti na kathenti kāyabalamattena apanetuṃ sakkuṇeyyattā. Suṭṭhu rattarattāti ativiya rattā eva hutvā rattā. Sārattenāti sārabhāvena sārabhāvasaññāya. Ohārinanti heṭṭhā haraṇasīlanti āha ‘‘catūsu apāyesu ākaḍḍhanaka’’nti. Sithilanti sithilākāraṃ, na pana sithilaṃ. Tenāha bhagavā ‘‘duppamuñca’’nti.

Bandhanasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sattajaṭilasuttavaṇṇanā

122.Pubbārāmasaṅkhāteti sāvatthinagarassa pubbadisāya katattā pubbārāmeti saṅkhaṃ gate. Tatrāti ‘‘migāramātuyā pāsāde’’ti tasmiṃ saṃkhittavacane. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya anukkamakathā. Patthanaṃ akāsi tassa bhagavato aggupaṭṭhāyikaṃ ekaṃ upāsikaṃ disvā taṃ ṭhānantaraṃ ākaṅkhantī. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Mātiṭṭhāneṭhapesi tassā upakāraṃ garubhāvañca disvā. Tāya kārite pāsādeti tāya mahāupāsikāya mahālatāpasādhanaṃ vissajjetvā navahi koṭīhi karīsamatte bhūmibhāge kārite sahassagabbhapaṭimaṇḍite pāsāde.

Parūḷhakacchāti parūḷhakacchalomā. Kamaṇḍalughaṭikādiṃ pabbajitaparikkhāraṃ. Naggabhogganissirikānanti naggānañceva bhoggānañca nissirikānañca. Te hi anivatthavatthatāya naggā ceva, acelakavatādinā bhoggasarīratāya bhoggā, sobhārahitatāya nissirikā ca. Attanā diṭṭhasutaṃpaṭicchādetvā na katheyyunti akāraṇametaṃ tesaṃ raññā payuttacarapurisabhāvato. Evaṃ kate pana te ‘‘aññepi pabbajitā atthīti ayaṃ jānātī’’ti maññeyyunti kohaññacitto evaṃ akāsīti sakkā viññātuṃ. Tathā hi tenatthena aparitosamāno ‘‘apicā’’tiādimāha.

Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavasena samujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenāha ‘‘kāsikacandananti saṇhacandana’’nti. Vaṇṇagandhatthāyāti vaṇṇasobhatthañceva sugandhabhāvatthañca. Vaṇṇagandhatthāyāti chavirāgakaraṇatthañceva sugandhatthāya ca. ‘‘Gihinā’’tiādīhi padehi evaṃ pamādavihārinā tayā arahanto duviññeyyāti dasseti.

Saṃvāso nāma idha kālena upasaṅkamananti dassento ‘‘upasaṅkamantenā’’ti āha. Kāyavācāhi asaṃyatenapi saṃyatākāro, asaṃvutindriyenapi saṃvutindriyākāro. Pariggahessāmīti vīmaṃsissāmi ‘‘parisuddhaṃ nu kho, no’’ti. Sappaññenāti sīlapariggaṇhanapaññāya sappaññena. Jānituṃ na sakkoti sabhāvassa sato sīlassa anupadhāraṇato.

Kathanenāti aparāparaṃ kathanena. Tathā hi vakkhati ‘‘ekaccassa hī’’tiādi. Ariyavohāroti diṭṭhādilakkhaṇena voharito ‘‘diṭṭhaṃ adiṭṭha’’ntiādinā pavuttasaddavohāro. Tassa pana kāraṇameva gaṇhanto ‘‘ettha cetanā’’ti āha. Esa nayo anariyavohārepi. Paramatthato hi saccavācādayo musāvādādayo cetanālakkhaṇāti. Paññattivohāro tathā tathā voharitabbato evamāha ‘‘saṃvohārena kho, mahārāja, soceyyaṃ veditabba’’nti.

Ñāṇathāmoti ñāṇaguṇabalaṃ, yena ṭhānuppattikapaṭibhānādinā accāyikakiccakaraṇīyāni niṭṭhāpeti. Saṃkathāyāti atthavīmaṃsanavasena pavattāya sammākathāya. Uppilavati lahukabhāvato. Heṭṭhācarakāti avacarakā. Ye anupavisitvā paresaṃ rahassavīmaṃsanavasena pavattā, tesu ocarakavohāroti vuttaṃ ‘‘carā hī’’tiādi.

Vaṇṇasaṇṭhānenāti vaṇṇena vā saṇṭhānena vā vaṇṇapokkharatāya vā saṇṭhānasampattiyā vā. Sujāno pesalo vissaseti yojanā. Lahukadassanenāti parittadassanena vijjukena viya. Parikkhārabhaṇḍakenāti pabbajitaparikkhārabhūtena bhaṇḍakena. Lohaḍḍhamāsoti lohamayo upaḍḍhagghanakamāso.

Sattajaṭilasuttavaṇṇanā niṭṭhitā.

2. Pañcarājasuttavaṇṇanā

123.Rūpāti rūpasaṅkhātā kāmaguṇā. Te pana nīlādivasena anekabhedabhinnāpi rūpāyatanattā cakkhuviññeyyataṃ nātivattantīti āha ‘‘nīlapītādibhedaṃ rūpārammaṇa’’nti. To-saddopi dā-saddo viya kālattho hotīti āha ‘‘yatoti yadā’’ti. Manaṃ āpayati vaḍḍhetīti manāpaṃ, manoramaṃ. Manāpanipphattitanti tassa puggalassa manasā piyāyitaṃ, tassa aggabhāvena pariyantaṃ paramaṃ koṭiṃ katvā pavattitanti attho. Puggalamanāpanti ārammaṇasabhāvaṃ acintetvā puggalassa vasena manāpabhāveneva iṭṭhatāya iṭṭhanti. Sammutīti samaññā. Puggalamanāpaṃ nāma saññāvipallāsavasena viparītampi gaṇhāti itarasabhāvatoti āha ‘‘yaṃ ekassa…pe… iṭṭhaṃ kanta’’nti. Idāni taṃ jivhāviññeyyavasena yojetvā dassento ‘‘paccantavāsīna’’ntiādimāha. Idaṃ puggalamanāpanti idaṃ yathāvuttaṃ jivhāviññeyyaṃ viya aññampi evaṃjātikaṃ tena tena puggalena manāpanti gahetabbārammaṇaṃ puggalamanāpaṃ nāma.

Loke paṭivibhattaṃ natthi, vibhajitvā dassanena lokena madhurajātenapi paṭivibhattaṃ katvā gahetuṃ na sakkuṇeyyāti adhippāyo. Tenāha ‘‘vibhajitvā pana dassetabba’’nti. Dibbakappampīti devalokapariyāpannasadisampi amanāpaṃ upaṭṭhāti uḷārapaṇītārammaṇaparicayato. Majjhimānaṃ pana…pe… vibhajitabbaṃ tesaṃ manāpassa manāpato, amanāpassa amanāpato upaṭṭhānato. Tatthapi iṭṭhāniṭṭhaparicchedo nippariyāyato evaṃ veditabboti dassento āha ‘‘tañca paneta’’ntiādi. Tañca panetaṃ iṭṭhāniṭṭhabhūtaṃ ārammaṇaṃ kāmāvacarajavanesu akusalassa vasena yebhuyyena pavattatīti katvā tattha ‘‘rajjati dussatī’’ti akusalasseva pavatti dassitā. Sesakāmāvacarassapi vasena pavatti labbhateva. Tathā hi taṃ appaṭikūlepi paṭikūlākārato, paṭikūlepi appaṭikūlākārato pavattatīti. Vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati, na sakkā vipākaṃ vañcetunti. Kusalakammaṃ hi ekantato iṭṭhameva, akusalakammañca aniṭṭhameva, tasmā tattha uppajjamānaṃ vipākacittaṃ yathāsabhāvato pavattatīti.

Yaṃ pana sammohavinodaniyaṃ ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti ettakameva vuttaṃ, taṃ pana nidassanamattaṃ daṭṭhabbaṃ. Tena sobhanaṃ akusalakammajampi ekaccānaṃ sattānaṃ iṭṭhanti anuññātaṃ siyā. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatānaṃ rūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti daṭṭhabbaṃ. Kusalakammajassa pana aniṭṭhassa abhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa, iṭṭhārammaṇena vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattuṃ. Idāni tameva vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ vibhāvetuṃ ‘‘kiñcāpi hī’’tiādi vuttaṃ. Tayidaṃ sammutimanāpasaṃvibhāgatthaṃ vuttaṃ, idha pana na tathā vibhattanti āha ‘‘bhagavā panā’’tiādi.

So upāsako candanaṅgalagāme jātattā ‘‘candanaṅgaliko’’ti paññāyati, ‘‘candanavilāso’’ti keci. Tassa upāsakassa paṭibhānaṃ udapādīti yojanā. Te rājāno hatappabhe hatasobhe disvāti sambandho. Udakābhisitteti udakena abhisiñcite. Aṅgāre viyāti aṅgārakkhaṇe viya.

Kālassevāti pageva. Avigatagandhaṃ taṅkhaṇavikasitatāya. Īdisaṃ vacananti ‘‘acchādesī’’ti evarūpaṃ vacananti.

Pañcarājasuttavaṇṇanā niṭṭhitā.

3. Doṇapākasuttavaṇṇanā

124. ‘‘Doṇapākakura’’nti ettha vibhattilopaṃ katvā niddesoti āha ‘‘doṇapākaṃ kura’’nti. Doṇassāti catunnaṃ āḷhakānaṃ, soḷasanāḷīnanti attho. Tadupiyanti tadanurūpaṃ, tassa vuttaparimāṇassa anucchavikanti attho. Pubbeti taṃdivasato purimataradivasesu. Balavāti mahā. Bhattapariḷāhoti bhattasammadahetuko. Assa rañño ubhosu passesu gahitatālavaṇṭā bījanti yamakatālavaṇṭehi. Phāsuvihāranti bhojane mattaññutāya laddhabbasukhavihāraṃ. Bhojanamattaññū hi sukhavihāro hoti. Tenāha ‘‘tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya’’nti.

Tanukassāti tanukā assa puggalassa, bhuttapaccayā visabhāgavedanā na hontīti attho. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyupālayanti nirodho avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālento.

Pariyāpuṇitvāti ettha yathā sabbaṃ so pariyāpuṇi, tato parañca yathā paṭipajji, taṃ dassetuṃ ‘‘raññā saddhi’’ntiādi vuttaṃ. Tāvatake taṇḍule hāreyyāsi tadupiyañca byañjananti ānetvā sambandho.

Purisabhāgo esāti majjhimena purisena bhuñjitabbabhāgo eso, yadidaṃ nāḷikodanamattaṃ. Sallikhitasarīratāti bhamaṃ āropetvā ullikhitassa viya sabbapariḷāhavūpasamassa puthulatāpagatasarīrassa. Sīlaṃ samparāyikatthoti vuttaṃ, kuto panettha sīlanti āha ‘‘bhojane’’tiādi. Sīlaṅgaṃ nāma hotīti catupārisuddhisīlassa avayavo eko bhāgo hoti.

Doṇapākasuttavaṇṇanā niṭṭhitā.

4. Paṭhamasaṅgāmasuttavaṇṇanā

125. Vedena ñāṇena īhati iriyatīti vedehī, kosalarājabhaginī ajātasattuno mātā, sā kira sampajaññajātikā. Tenāha ‘‘paṇḍitādhivacana’’nti, cattāri aṅgāni etissanti caturaṅginī. Dvinnaṃ rajjānanti kāsikarajjamagadharajjānaṃ antare, so pana gāmo kāsikarajjo.

Pāpāti lāmakā nihīnācārā. Mejjati siniyhatīti metti, sā etesu atthīti mittā. Saha ayanti pavattantīti sahāyā. Sampavaṅkanti suṭṭhu onataṃ. Jayakāraṇaṃ disvā āha, tathā hi ‘‘ajja imaṃ rattiṃ dukkhaṃ setī’’ti kālaparicchedavasena vuttaṃ. Verighāto nāma veripuggale satīti āha ‘‘veripuggalaṃ labhatī’’ti.

Paṭhamasaṅgāmasuttavaṇṇanā niṭṭhitā.

5. Dutiyasaṅgāmasuttavaṇṇanā

126.Suṇāthāti ‘‘vatvā’’ti vacanaseso. Upakappatīti sambhavati. Sayhaṃ hotīti kātuṃ sakkā hoti. ‘‘Yadā caññe’’ti ca-kāro nipātamattanti āha ‘‘yadā aññe’’ti. Vilumpantīti vināsaṃ acchindanaṃ karonti. Vilumpīyatīti viluttaparasantakassa asakattā puggalo diṭṭhadhammikaṃ kammaphalaṃ paṭisaṃvedento viya sayampi parena vilumpīyati, dhanajāniṃ pāpuṇāti. ‘‘Kāraṇa’’nti hi maññatīti pāpakiriyaṃ attano hitāvahaṃ kāraṇaṃ katvā maññati. Jayanto puggalo ‘‘idaṃ nāma jināmī’’ti maññamāno sayampi tato parājayaṃ pāpuṇāti. Ghaṭṭetāranti pāpakammavipākaṃ. Kammavivaṭṭenāti kammassa vivaṭṭanena, paccayalābhena laddhāvasarena vivaṭṭetvā vigamitena kammenāti attho.

Dutiyasaṅgāmasuttavaṇṇanā niṭṭhitā.

6. Mallikāsuttavaṇṇanā

127.Ekaccāti paṇḍitā sapaññā. Seyyāti varā. Gāthāsukhatthaṃ sasurasaddalopaṃ katvā ‘‘sassudevā’’ti vuttanti āha ‘‘sassusasuradevatā’’ti. Disājeṭṭhakāti catūsupi disāsu jeṭṭhakasīsena hi lokaṃ vadati. Tādisāyāti tathārūpāya medhāvitādiguṇavuttiyā. Subhariyāyāti sukhettabhūtāya sundaritthiyāti attho.

Mallikāsuttavaṇṇanā niṭṭhitā.

7. Appamādasuttavaṇṇanā

128.Samadhiggayhāti sammā ativiya gahetvā, ñāyena visesato gaṇhitvā. Kārāpakaappamādoti tiṇṇaṃ puññakiriyavatthūnaṃ pavattakaappamādo. Samavadhānanti samavarodhaṃ antogadhaṃ. Upakkhepanti bahi ahutvā pakkhipitabbataṃ. Sesapadajātāni viya ava…pe… dhammā sappadesattā. Appamāde samodhānaṃ gacchanti tassa nippadesattā. Aggaṃ seṭṭhaṃ mahantaṃ sesadhammānaṃappamādo. Paṭilābhakaṭṭhenāti adhigamahetutāya. Lokiyopi samānoti kāmāvacaropi samāno. Mahaggatānuttarānaṃ pubbabhāge pavattaappamādo hi idhādhippeto.

Pasaṃsanti paṇḍitāti yojanā. Appamādassa pāsaṃsabhāve ekantato kattabbatāya pana ‘‘etānī’’tiādinā kāraṇaṃ āha. Imissā yojanāya ‘‘puññakiriyāsū’’ti padassa ‘‘appamatto’’ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhiggaṇhāti, tasmā āyuādīni patthayantena appamādova kātabboti. Dutiyayojanāya pana paṇḍitā appamādaṃ pasaṃsanti. Kattha? Puññakiriyāsu. Kasmāti ce? Appamattotiādi. Tenāha ‘‘yasmā…pe… attho’’ti. Atthapaṭilābhāti diṭṭhadhammikādihitapaṭilābhā.

Appamādasuttavaṇṇanā niṭṭhitā.

8. Kalyāṇamittasuttavaṇṇanā

129. Sīlādiguṇasamannāgato kalyāṇo bhaddako mitto etassāti kalyāṇamitto, tassa dhammo kalyāṇamittasseva svākhāto nāma hoti sutvā kattabbakiccassa sādhanato. Tenāha ‘‘atthaṃ pūretī’’ti. Itarassāti pāpamittassa. Tenāti atthapūraṇena. Etanti ‘‘so ca kho kalyāṇamittassā’’ti etaṃ vacanaṃ. Desanādhammoti pariyattidhammo. So hi kalyāṇamittato paccakkhato laddhabbo, itare tadupanissayā paccattapurisakārehi, tena laddhabbo kalyāṇamittoti evamattho gahetabbo. Sāvakabodhisattavasena hesā desanā āgatā. Na hi sesabodhisattānaṃ paropadesena payojanaṃ atthi.

Upaḍḍhaṃ kalyāṇamittatoti brahmacariyaṃ carantassa upaḍḍhaguṇo kalyāṇamittato laddhabbo. Upaḍḍhaṃ paccattapurisakāratoti itaraṃ upaḍḍhaṃ ñāṇaṃ paṭipajjantassa attano purisakārato. Lokepi pākaṭoyamattho ‘‘ācariyato upaḍḍhaṃ, paccattapurisakārato upaḍḍhaṃ laddhabbā tevijjatā’’ti, tasmā thero tathā cintesi. Nippadesanti anavasesato. Tatoti kalyāṇamittato. Upaḍḍhaṃ āgacchatīti upaḍḍhaguṇo paṭipajjantaṃ upagacchati. Bahūhi purisehi. Vinibbhogo vivecanaṃ natthi ekajjhaṃ atthassa vivecetuṃ asakkuṇeyyattā. Esāti paratoghosapaccattapurisakārato ca sijjhamāno attho. Ettakanti ettako bhāgo. Yadi na sakkā laddhuṃ, atha kasmā upaḍḍhanti vuttanti āha ‘‘kalyāṇamittatāyā’’tiādi. Sammādiṭṭhiādīsu na sakkā laddhuṃ. Asakkuṇeyye sakalampi na sambhavati paratoghosamattena tesaṃ asijjhanato, padhānahetubhāvadīpanatthaṃ pana ‘‘sakalamevā’’ti vuttaṃ. Pubbabhāgapaṭilābhaṅganti pubbabhāge paṭiladdhabbakāraṇaṃ kalyāṇamittassa upadesena vinā tena uttari visesato aladdhabbato. Atthatoti paramatthato. ‘‘Kalyāṇamittaṃ…pe… cattāro khandhā’’ti vatvā sutvāti attho. Te pana sīlādayo saṅkhārakkhandhapariyāpannāti āha ‘‘saṅkhārakkhandhotipi vadantiyevā’’ti.

Māhevanti mā aha evanti chedo, ahāti nipātamattaṃ, māti paṭisedhe nipāto. Tenāha ‘‘mā evaṃ abhaṇī’’ti. ‘‘Māhevaṃ ānandā’’ti vadato bhagavato imasmiṃ ṭhāne tādisassa nāma te, ānanda, kalyāṇamittaguṇe sevato vattuṃ yuttaṃ ayāthāvatoti dhammabhaṇḍāgārikassa yathābhūtaguṇakittanamukhena paṭikkhepo yuttoti dassento ‘‘bahussuto’’tiādimāha. Idanti idaṃ vacanaṃ bhagavā āhāti sambandho. Sakalameva hīti ettha hi-saddo hetuattho. Tena ‘‘māheva’’nti tassa paṭikkhepassa kāraṇaṃ jotitaṃ, na sarūpato vuttaṃ. ‘‘Kalyāṇamittasseta’’ntiādinā pana taṃ sarūpato dassitanti āha ‘‘idāni…pe… ādimāhā’’ti. Pāṭikaṅkhitabbanti icchanaṭṭhena pāṭikaṅkhitabbaṃ, na paṭikaṅkhānimittenāti āha ‘‘avassaṃbhāvīti attho’’ti.

Idhāti antogadhāvadhāraṇapadaṃ, idhevāti attho. Imasmiṃyeva hi sāsane ariyamaggabhāvanā, na aññattha. Ādipadānaṃyevāti tasmiṃ tasmiṃ vākye ādito eva vuttasammādiṭṭhiādipadānaṃyeva. Sammādassanalakkhaṇāti catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena sammadeva dassanasabhāvā. Sammāabhiropanalakkhaṇoti nibbānasaṅkhāte ārammaṇe sampayuttadhamme sammadeva āropanasabhāvo. Sammāpariggahaṇalakkhaṇāti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvena sampayuttadhamme sammāvācāpaccayaṃ subhāsitasotārañca puggalaṃ pariggaṇhātīti sammāpariggahaṇalakkhaṇā. Yathā kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammanta saṅkhātā viratipīti samuṭṭhāpanalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā, jīvitappavattiyā ājīvasseva vā suddhi vodānaṃ. Yathā uppannuppannānaṃ vajjānaṃ dhammena pahānānuppādaatthalābhādiparivuḍḍhi hoti, evaṃ sampayuttānaṃ paggahaṇasabhāvoti sammāpaggahalakkhaṇo sammāvāyāmo. Kāyavedanācittadhammesu subhasukhaniccaattagāhānañca vidhamanavasena sammāpatiṭṭhānasabhāvāti sammāupaṭṭhānalakkhaṇā sammāsati. Sampayuttadhammānaṃ sammā samādahanaṃ ekaggatākaraṇaṃ sabhāvo etassāti sammāsamādhānalakkhaṇo sammāsamādhi. Tīṇi kiccāni honti paṭipakkhadhammesu , ārammaṇadhammesu, sampayuttadhammesu ca ekasmiṃyeva khaṇe pavattivisesabhūtāni. Idāni tāni sarūpato dassetuṃ ‘‘seyyathida’’ntiādi vuttaṃ. Saddhinti iminā ‘‘aññehī’’ti vuttakilesā micchādiṭṭhiyā saha ekaṭṭhā vā anekaṭṭhā vāti dasseti. Pajahati pahāya naṃ paṭivijjhati. Nirodhanti nibbānaṃ ārammaṇaṃ karoti sacchikiriyāpaṭivedhena paṭivijjhati.

Na kevalaṃ maggadhammā vuttanayeneva, atha kho aparenapi nayena veditabbāti dassento ‘‘apicā’’tiādimāha. Nānākhaṇā punappunaṃ uppajjanato. Nānārammaṇā aniccānupassanādibhāvato. Ekakkhaṇā sakideva uppajjanato. Ekārammaṇā nibbānavisayattā. Cattāri nāmāni labhati pariññābhisamayādivasena pavattiyā. Tīṇi nāmāni labhati kāmasaṅkappādīnaṃ pahānavasena pavattiyā. Paṭipakkhapahānavasena hissa nāmattayalābho. Esa nayo sesesupi. Viratiyopi honti cetanāyopi pubbabhāgepi vikkhambhanavasena pavattanato. Maggakkhaṇe pana viratiyova paṭipakkhasamucchindanassa maggakiccattā. Na hi cetanā maggasabhāvā. Sammappadhānasatipaṭṭhānavasenāti catubbidhasammappadhānacatubbidhasatipaṭṭhānavasena cattāri nāmāni labhati anuppannākusalānuppādanādīnaṃ kusalānañca vaḍḍhanato. Pubbabhāgepi maggakkhaṇepīti yathā pubbabhāge paṭhamajjhānādivasena nānā. Evaṃ maggakkhaṇepi. Na hi ekopi ca maggasamādhi paṭhamajjhānasamādhiādināmāni labhati sammādiṭṭhiādīnaṃ viya kiccavasena bhedābhāvato. Tenāha ‘‘maggakkhaṇepi sammāsamādhiyevā’’ti.

Ñatvā ñātabbāti sambandho. Vuddhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha ‘‘punappunaṃ janetī’’ti. Abhinibbattetīti abhivaḍḍhaṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. So hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayampi idha vivittabhāvasāmaññena ‘‘vivittatā’’ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje sammādiṭṭhi pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana taṃninnatātaṃārammaṇatāhīti vuttaṃ ‘‘vivekaṃ nissitaṃ, viveke vā nissita’’nti.

Yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavattā sammādiṭṭhi ‘‘vivekanissitā’’ti daṭṭhabbā. Nissayo ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi tāsaṃ pubbāparabhāve ‘‘paṭiccasamuppādo’’ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayabhāvanā sambhavanti. Tassa tadaṅga-samucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitatāya avacanaṃ ariyamaggabhāvanāya vuccamānattā. Bhāvitamaggassa hi ye sacchikātabbā dhammā. Tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti mahantaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu, disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti, uṇhābhibhūtassa puggalassa sītaninnacittatā viya. Keci pana ‘‘yathā sabhāvato, yathā ajjhāsayato nissaraṇavivekanissitatā, evaṃ paṭippassaddhivivekanissitatāpi siyā’’ti vadanti. Yadaggena hi nibbānaninnatā siyā, tadaggena phalaninnatāpi siyā ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya’’nti ajjhāsayasampattiyā bhāvato. Yasmā pahānavinayo viya rāganirodhopi idhādhippetavivekena atthato nibbisiṭṭho, tasmā vuttaṃ esa nayo virāganissitādīsūti. Tenāha ‘‘vivekatthā eva hi virāgādayo’’ti.

Vossaggasaddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavatti ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe taṃninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha ‘‘tattha pariccāgavossaggo’’tiādi. Ayaṃ sammādiṭṭhīti ayaṃ missakavasena vuttā sammādiṭṭhi. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānapakārena taṃninnatadārammaṇakaraṇappakārena ca.

Pubbe vossaggavacanasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma idha paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha ‘‘aya’’ntiādi. Esa nayoti yvāyaṃ nayo ‘‘vivekanissita’’ntiādinā sammādiṭṭhiyaṃ vutto, sesesu sammāsaṅkappādīsupi eseva nayo, evaṃ tattha netabbanti attho. Paṭiccāti nissāya. Jātisabhāvāti jāyanasabhāvā. Sakaloti anavaseso, sabboti attho. Na koci maggo sāvaseso hutvā sambhavati. Heṭṭhime magge uppanne uparimo uppanno eva nāma anantarāyena uppajjanato. Vavassaggattheti vacasāyatthe. Vaṇṇayantīti guṇavaṇṇanavasena vitthārenti.

Kalyāṇamittasuttavaṇṇanā niṭṭhitā.

9. Paṭhamaaputtakasuttavaṇṇanā

130. Diva-saddo divā-saddo viya divasapariyāyo, tasmā visesanabhāvena vuccamāno divasaddo atthavisesaṃ dīpetīti āha ‘‘divasassa divā’’tiādi. Saṃ vuccati dhanaṃ, tassa patīti sampati, dhanasāmiko, tassa hitāvahattā sāpateyyanti āha ‘‘sāpateyyanti dhana’’nti. Tassa gehe katākatabhaṇḍassa atibahubhāvato vimhayappatto rājā ‘‘ko pana vādo’’ti āha. Kāḷalohaṃ nāma ayophalaṃ. Kacchapādirūpehipi sovaṇṇādīni ṭhapenti. Sakuṇḍakabhattanti sakuṇḍehi vā sathusehi vā pakkabhattaṃ. Bilaṅgaṃ vuccati dhaññabilaṅgaṃ, āranālantipi vuccati, taṃ dutiyaṃ assāti bilaṅgadutiyaṃ. Tañhi kañjito nibbattattā kañjikaṃ nāma. Tīhi pakkhehi vatthakhaṇḍehi katanivāsanaṃ tipakkhavasanaṃ. Tenāha ‘‘tīṇi…pe… nivāsana’’nti.

Asanto nīco purisoti asappurisoti āha ‘‘lāmakapuriso’’ti. Kammassa nibbattabhāvena otaraṇatāya phalaṃ aggaṃ nāma, uparibhūmigatattā uddhaṃ aggaṃ assāti uddhaggikaṃ. Dakkhiṇanti dānamāha. Saggo nāma kāmabhavūpapattibhavo, tassa nibbattanato ‘‘saggassa hitā’’ti vuttaṃ. Tatrupapattijananatoti tatra upapattiyā jananato, uppādanatoti attho.

Setaṃ udakaṃ etissāti setodakā. So yena bhāvena yattha pākaṭataro hutvā dissati, taṃ dassetuṃ ‘‘vīcīnaṃ bhinnaṭṭhāne’’ti āha. Sukhotaraṇaṭṭhānatāya kaddamādidosavirahato ca sundaratitthā. Taṃ apeyyamānanti taṃ udakaṃ kenaci aparibhuñjiyamānaṃ. Attanā kattabbakiccakaroti attanā kātabbakammasaṅkhātakiccakaro, paribhogavasena ceva saṅgahetabbasaṅgaṇhanavasena ca niyojakoti attho. Kusalakiccakaroti attanā kātabbapuññakaro.

Paṭhamaaputtakasuttavaṇṇanā niṭṭhitā.

10. Dutiyaaputtakasuttavaṇṇanā

131.Piṇḍapātenāti sahayoge karaṇavacanaṃ. Paṭipādanaṃ tena saha yojananti āha ‘‘piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho’’ti. ‘‘Paṇītabhojanaṃ bhuñjitvā’’ti vuttaṃ, pāḷiyaṃ pana ‘‘kaṇājakaṃ bhuñjati bilaṅgadutiya’’nti. Taṃ taṃ pavattitaṃ yebhuyyavasena vuttanti daṭṭhabbaṃ. Idāni ‘‘imassa seṭṭhissa kassaci samaṇassa vā brāhmaṇassa vā dethā’’ti vacanaṃ na sutapubbaṃ, yasmā paccekabuddhā nāma attano guṇānubhāvehi loke pākaṭā sañjātā eva honti, tasmā seṭṭhibhariyāya ‘‘na yassa vā tassa vā’’tiādi cintitaṃ. Tathā hi tesaṃ dentāpi sakkaccaṃ yebhuyyena paṇītameva denti. Nāsāpuṭaṃ pahari attano ānubhāvena. So luddhatāya ‘‘bahu vata dhaññaṃ mamassā’’ti cittaṃ saṃyametuṃ sandhāretuṃ asakkonto.

Vippaṭisāruppannākāraṃ dassetuṃ ‘‘varameta’’ntiādi vuttaṃ. ‘‘Imassa samaṇassa piṇḍapātaṃ dehī’’ti vadato na ekāya eva javanavīthiyā vasena atthasiddhi. Atha kho tattha ādito pavattajavanavāropi atthi majjhe pavattajavanavāropi, taṃ sandhāyāha ‘‘pubbapacchimacetanāvasenā’’ti. Ekā cetanā dve paṭisandhiyo na detīti ettha sāketapañhavasena nicchayo veditabbo. Cuddasannaṃ cetanānaṃ pubbe puretaraṃ katattā purāṇaṃ.

Parigayhatīti pariggahoti āha ‘‘pariggahitaṃ vatthu’’nti. Anvāya upanissāya jīvantīti anujīvino. Sabbametanti dhanadhaññādisabbaṃ etaṃ yathāvuttapariggahavatthuṃ. Nikkhippagāminanti nikkhipitabbatāgāminaṃ. Nikkhipitabbasabhāvaṃ hotīti āha ‘‘nikkhippasabhāva’’nti. Pahāya gamanīyanti ayamettha atthoti āha ‘‘pariccajitabbasabhāvamevā’’ti.

Dutiyaaputtakasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Puggalasuttavaṇṇanā

132. ‘‘Nīce kule paccājāto’’tiādi appakāsanabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati, taṃyogato puggalassa tabbohāro yathā ‘‘maccherayogato macchero’’ti. Tasmā tamoti appakāsanabhāvena tamo tamabhūto andhakāro viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo, tamaparāyaṇataṃ vā pattoti attho. Ñāyenapi tamaggahaṇena khandhatamova kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. ‘‘Ucce kule paccājāto’’tiādi pakāsanabhāvena jotetīti joti, tena jotinā yuttotiādi sabbaṃ tame vuttanayeneva veditabbaṃ. Itare dveti jotitamaparāyaṇo jotijotiparāyaṇoti itare dve puggale.

Veṇuvettādikehi peḷādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena hananakaraṇato rathakārā cammakārā vuttā. ‘‘Pu’’ iti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimakoṭiko, rassakāyoti attho. Tenāha ‘‘lakuṇḍako’’ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha ‘‘ekakkhikāṇo vā ubhayakkhikāṇo vā’’ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha ‘‘pīṭhasampī’’ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapallādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Āgamanavipattīti āgamanaṭṭhānavasena vipatti āgamo etthāti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena vipatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayā, paṭhamuppattiyā vā paccayā, tehevassa vipatti eva, na sampatti. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo hoti. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍakasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha ‘‘kasiravuttike’’ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho.

Dasahi akkosavatthūhīti lakkhaṇavacanaṃ etaṃ yathā ‘‘yadi me byādhitā honti, dātabbamidamosadha’’nti, tasmā dasahi akkosavatthūhi, tattha vā yena kenaci paribhāsatīti attho. Ekaggacittoti dānaṃ dātuṃ apekkhitatāya samāhitacitto.

Puggalasuttavaṇṇanā niṭṭhitā.

2. Ayyikāsuttavaṇṇanā

133.Jarājiṇṇāti jarāya jiṇṇā. Tena pākaṭajarāya matthakappattimāha. Vayovuḍḍhāti vayasā vuḍḍhā. Tena pacchimavayassa osakkasampavattiṃ vadati. Jātimahallikāti jātimahattagatā. Cirakālaṃ atikkantāti dve tayo rājaparivaṭṭe vītivattā. Vayo-saddo sādhāraṇavacanopi jiṇṇasaddasannidhānato osānavayaṃ eva vadatīti āha ‘‘pacchimavayaṃ sampattā’’ti. Ayyikāti mātāmahiṃ sandhāya vadati. Hatthī eva ratanabhūto hatthiratananti āha ‘‘satasahassagghanakenā’’tiādi. Sabbāni tānīti kumbhakārabhājanāni, tehi saddhiṃ sattasantānassa pamāṇaṃ dassento ‘‘tesu hī’’tiādimāha, taṃ suviññeyyameva.

Ayyikāsuttavaṇṇanā niṭṭhitā.

4. Issattasuttavaṇṇanā

135.Aṭṭhuppattikoti ettha kā assa aṭṭhuppatti? Titthiyānaṃ bhagavato bhikkhusaṅghassa ca alābhāya ayasāya parisakkanaṃ. Taṃ vitthārato dassetuṃ ‘‘bhagavato kirā’’tiādi vuttaṃ. Yathā taṃ sabbadisāsu yamakamahāmegho uṭṭhahitvā mahāoghaṃ viya sabbā pāramiyo ‘‘imasmiṃyeva attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – ‘‘kahaṃ bhagavā, kahaṃ devadevo narāsabho lokanātho’’ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuvattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake (mahāva. 282) tesu tesu suttesu ca āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara…pe… parikkhārānaṃ, bhikkhusaṅghopi kho’’tiādi (udā. 38), tathā ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi ekaṃ gaṇampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176). Evanti idāni vuccamānākārena. Nijjhattinti saññattiṃ. Nanti kathaṃ.

Evaṃ pucchituṃ ayuttaṃ titthiyānaṃ kathā mahājanasannipāte niyyātitā hotīti. Tasmiṃ dātabbaṃ, cittappasādamattena dentepi hi puññaṃ pavaḍḍhati. Ārocitaṃ attanoti adhippāyo. Bhagavāti satthu āmantanaṃ. Cittaṃ nāma yathāpaccayaṃ pavattamānaṃ nigaṇṭhā…pe… pasīdati pasannassāti adhippāyo. Pubbe avisesato deyyadhammassa dātabbaṭṭhānaṃ nāma pucchitaṃ, idāni tassa mahapphalabhāvakaro dakkhiṇeyyavisesoti āha ‘‘aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā’’ti. Sallakkhehi etaṃ. Pacchimaṃ purimena saddhiṃ ānehīti adhippāyo. Pucchitassa nāma pañhassa kathanaṃ mayhameva bhāro. Samupabyūḷhoti ekato senāya rāsivasena sampiṇḍitoti attho. Tenāha ‘‘rāsibhūto’’ti. Asikkhitoti sattaṭṭhasaṃvaccharāni dhanusippena sikkhito. Dhanusippaṃ sikkhitvāpi koci katahattho na hoti, ayaṃ pana asikkhito na katahattho, poṅkhānupoṅkhabhāvoyeva byāmamuṭṭhibandho. Tiṇapuñjamattikāpuñjādīsūti ādi-saddena paṃsupuñjavālukapuñjasāraphalakaayoghanādike saṅgaṇhāti. Akataparicayoti tesaṃ santikā vijjhanaṭṭhena akataparicayo. Rājarājamahāmattādike upecca asanaṃ upāsanaṃ, na kataṃ upāsanaṃ etenāti akatūpāsano. Asikkhitatādinā bhīrubhāvena vā kāyassa chambhanaṃ saṅkampanaṃ uttāso etassa atthīti chambhīti āha ‘‘pavedhitakāyo’’ti.

Dakkhiṇeyyatāya adhippetattā ‘‘arahattamaggena kāmacchando pahīno hotī’’ti āha. Accantappahānassa icchitattā tatiyeneva kukkuccaṃ pahīnaṃ hoti paṭighasampayogaṃ. Asekkhassa ayanti asekkhaṃ, sīlakkhandho. Tayidaṃ na aggaphalaṃ sīlameva adhippetaṃ, atha kho yaṃ kiñci asekkhasantāne pavattaṃ sīlaṃ, lokuttaro eva na adhippeto sikkhāya jātattā, evaṃ vimuttikkhandhopīti . Sekkhassa esoti vā, apariyositasikkhattā sayameva sikkhatīti vā sekkho, catūsu maggesu heṭṭhimesu ca tīsu phalesu sīlakkhandho. Upari sikkhitabbābhāvato asekkho. Vuḍḍhippatto sekkhoti asekkho. Aggaphalabhūto sīlakkhandho vucceyya, aṭṭhakathāyaṃ pana vipassakassa sīlassa adhippetattā tathā attho vutto. Sabbatthāti ‘‘asekkhenā’’tiādīsu. Ettha ca yathā sīlasamādhipaññākkhandhā missakā adhippetā, evaṃ vimuttikkhandhāpīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva.

Yena sippena issāso hoti, taṃ issattanti āha ‘‘ususippa’’nti. Yassā vāyodhātuyā vasena sarīraṃ sañjātathāmaṃ hoti, taṃ balapaccayaṃ sandhāyāha ‘‘balaṃ nāma vāyodhātū’’ti. Samappavattito hi visamappavattinivārakadhātu balaṃ nāma, tena tato aññaṃ balarūpaṃ nāma natthi.

Yasmā arahā eva ekantato sorato, tassa bhāvo soraccanti āha ‘‘soraccanti arahatta’’nti. Ete dveti khanti soraccanti ete dve dhammā. Pānīyaṃ pivanti etthāti papā, yo koci jalāsayo yaṃ kiñci pānīyaṭṭhānanti āha ‘‘caturassapokkharaṇīādīnī’’ti. Udakavikūlādīsu kamanti atikkamanti etehīti saṅkamanāni, setuādīni. Setukaraṇayuttaṭṭhāne setuṃ, caṅkamanakaraṇayuttaṭṭhāne caṅkamanaṃ, maggakaraṇayuttaṭṭhāne maggaṃ kareyyāti ayamettha adhippāyo. Tenāha ‘‘paṇṇāsā’’tiādi.

Bhikkhācāravattanti ariyānaṃ hitaṃ vattapaṭipattiṃ. Dentopīti pi-saddena akhīṇāsavassa dentopīti imamatthaṃ dasseti yassa kassacipi dentenapi kammaphalaṃ saddahitvā vippasannacitteneva dātabbattā. Thanayanti idaṃ tassa mahāmeghabhāvadassanaṃ, yo hi mahāvassaṃ vassati, so gajjanto vijjummālaṃ vissajjento pavassati. Abhisaṅkharitvā samodhānetvāti khādanīyassa vividhajātiyāni sampiṇḍetvā. Tenāha ‘‘rāsiṃ katvā’’ti.

Pakiraṇaṃ nāma vikiraṇampi hoti anekatthattā dhātūnanti āha ‘‘vikiratī’’ti. Pakiranto viya vā dānaṃ detīti iminā guṇakhettameva apariyesitvā karuṇākhettepi mahādānaṃ pavattetīti dasseti. Tena ‘‘pakiretī’’ti vadantena bhagavatā aṭṭhuppattiyaṃ āgatatitthiyavādena appaṭisedhitatāpi dīpitā hoti. Puññadhārāti puññamayadhārā puññābhisandā. Sinehayantīti thūladhārenapi sinehena siniddhaṃ karontī. Kiledayantīti allabhāvaṃ pāpayantī. Yathāyaṃ puññadhārā dātāraṃ anto sineheti pūreti abhisandeti, evaṃ paṭiggāhakānampi anto sineheti pūreti abhisandeti. Tenevāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34) evaṃ santepi ‘‘dātāraṃ abhivassatī’’ti vuttattā aṭṭhakathāyaṃ dāyakavaseneva ‘‘sinehetī’’ti vuttaṃ, yasmā vā paṭiggāhakassa sinehuppatti āmisanissitāti dāyakavaseneva vuttaṃ.

Issattasuttavaṇṇanā niṭṭhitā.

5. Pabbatūpamasuttavaṇṇanā

136.Khattiyāti abhisekappattā. Issariyamado kāmagedho. Pathavimaṇḍalassa mahantatā taṃnivāsinaṃ anuyantatāti sabbamidaṃ yathicchitassa rājakiccassa sukhena samijjhanassa kāraṇakittanaṃ. Yādise rājakicce ussukkaṃ āpanno, taṃ vitthārato dassetuṃ ‘‘esa kirā’’tiādi vuttaṃ. Antaragamanānīti tiṇṇaṃ nirantaragamanānaṃ antarantarā gamanāni. Corā cintayiṃsūti eko antarabhogiko rājāparādhiko pañcasatamanussaparivāro coriyaṃ karonto vicarati, te sandhāya vuttaṃ.

‘‘Ayuttaṃ te kata’’nti sacāhaṃ vakkhāmīti yojanā. Dhuravihāreti rathassa dhuraṃ viya nagarassa dhurabhūte vihāre. Santhambhitunti vissāsabhāvena upaṭṭhātuṃ. Saddhāyikoti saddhāya ayitabbo, saddheyyoti attho. Tenāha ‘‘saddhātabbo’’ti. Paccayikoti pattiyāyitabbo. Abbhasamaṃ puthulabhāvena. Nippothentoti nimmaddento. Saṇhakaraṇīyaṃ atisaṇhaṃ pisanto nisadapoto viya pisanto.

Dhammacariyātiādittampi sīsaṃ celañca ajjhupekkhitvā sammāpaṭipatti eva kātabbā tassā eva paraloke patiṭṭhābhāvato. Ācikkhāmīti kathemi, kathento ca yathā tamatthaṃ sammadeva rājā jānāti, evaṃ jānāpemīti . Nipphatti yuddhena kātabbaatthasiddhi. Visinoti bandhati yathādhippetaṃ cittaṃ etenāti visayo, samatthabhāvo. Mantasampannāti sampannarājamantā. Mahāamaccāti mahosadhādisadisā nītisatthachekā amaccapurisā. Upalāpetunti paresaṃ antare virodhatthaṃ saṅgaṇhituṃ.

Dveyeva pabbatāti pabbatasadisā dveyeva gahitā. Rājovādeti rājovādasutte. Āgatāva tattantiyā anurūpatthaṃ. Vilumpamānāti iti-saddo ādiattho. Vipattīti bhogaparihānādivināso. Hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā sattassa avisayabhāvato. Yena pana jinituṃ sakkā, taṃ dassento bhagavā ‘‘buddhe…pe… nivesaye’’ti āha. Ratanattaye hi saddhā niviṭṭhā mūlajātā patiṭṭhitā ekantato jarāmaraṇavijayāya hoti. Tenāha ‘‘tasmā saddha’’nti.

Pabbatūpamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.