1. Cittaparicchedo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammatthasaṅgaho Ganthārambhakathā 1. Sammāsambuddhamatulaṃ , sasaddhammagaṇuttamaṃ. Abhivādiya bhāsissaṃ, abhidhammatthasaṅgahaṃ. Catuparamatthadhammo 2. Tattha vuttābhidhammatthā, catudhā paramatthato.

Read more

4. Vīthiparicchedo

4. Vīthiparicchedo 1. Cittuppādānamiccevaṃ, katvāsaṅgahamuttaraṃ. Bhūmipuggalabhedena, pubbāparaniyāmitaṃ. Pavattisaṅgahaṃ nāma, paṭisandhipavattiyaṃ; Pavakkhāmi samāsena, yathāsambhavato kathaṃ. 2.. Vīthimuttānaṃ pana kammakammanimittagatinimittavasena tividhā hoti

Read more

1. Cittaparicchedavaṇṇanā

1. Cittaparicchedavaṇṇanā Bhūmibhedacittavaṇṇanā 3. Idāni yasmā vibhāgavantānaṃ dhammānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hoti, tasmā yathāuddiṭṭhānaṃ abhidhammatthānaṃ uddesakkamena vibhāgaṃ dassetuṃ cittaṃ

Read more

2. Cetasikaparicchedavaṇṇanā

2. Cetasikaparicchedavaṇṇanā Sampayogalakkhaṇavaṇṇanā 1. Evaṃ tāva cittaṃ bhūmijātisampayogasaṅkhārajhānārammaṇamaggabhedena yathārahaṃ vibhajitvā idāni cetasikavibhāgassa anuppattattā paṭhamaṃ tāva catubbidhasampayogalakkhaṇasandassanavasena cetasikalakkhaṇaṃ ṭhapetvā, tadanantaraṃ aññasamānaakusalasobhanavasena

Read more

3. Pakiṇṇakaparicchedavaṇṇanā

3. Pakiṇṇakaparicchedavaṇṇanā 1. Idāni yathāvuttānaṃ cittacetasikānaṃ vedanādivibhāgato, taṃtaṃvedanādibhedabhinnacittuppādavibhāgato ca pakiṇṇakasaṅgahaṃ dassetuṃ ‘‘sampayuttā yathāyoga’’ntyādi āraddhaṃ. Yathāyogaṃ sampayuttā cittacetasikā dhammā sabhāvato attano

Read more

4. Vīthiparicchedavaṇṇanā

4. Vīthiparicchedavaṇṇanā 1.Iccevaṃ yathāvuttanayena cittuppādānaṃ catunnaṃ khandhānaṃ uttaraṃ vedanāsaṅgahādivibhāgato uttamaṃ pabhedasaṅgahaṃ katvā puna kāmāvacarādīnaṃ tiṇṇaṃ bhūmīnaṃ, dvihetukādipuggalānañca bhedena lakkhitaṃ ‘‘idaṃ

Read more

5. Vīthimuttaparicchedavaṇṇanā

5. Vīthimuttaparicchedavaṇṇanā 1. Ettāvatā vīthisaṅgahaṃ dassetvā idāni vīthimuttasaṅgahaṃ dassetumārabhanto āha ‘‘vīthicittavaseneva’’ntyādi. Evaṃ yathāvuttanayena vīthicittavasena pavattiyaṃ paṭisandhito aparabhāge cutipariyosānaṃ pavattisaṅgaho nāma

Read more

6. Rūpaparicchedavaṇṇanā

6. Rūpaparicchedavaṇṇanā 1. Evaṃ tāva cittacetasikavasena duvidhaṃ abhidhammatthaṃ dassetvā idāni rūpaṃ, tadanantarañca nibbānaṃ dassetumārabhanto āha ‘‘ettāvatā’’tyādi. Sappabhedappavattikā uddesaniddesapaṭiniddesavasena tīhi paricchedehi

Read more

7. Samuccayaparicchedavaṇṇanā

7. Samuccayaparicchedavaṇṇanā 1.Salakkhaṇā cintanādisalakkhaṇā cittacetasikanipphannarūpanibbānavasena dvāsattatipabhedā vatthudhammā sabhāvadhammā vuttā, idāni tesaṃ yathāyogaṃ sabhāvadhammānaṃ ekekasamuccayavasena yogānurūpato akusalasaṅgahādibhedaṃ samuccayaṃ rāsiṃ pavakkhāmīti yojanā.

Read more

8. Paccayaparicchedavaṇṇanā

8. Paccayaparicchedavaṇṇanā 1. Idāni yathāvuttanāmarūpadhammānaṃ paṭiccasamuppādapaṭṭhānanayavasena paccaye dassetuṃ ‘‘yesa’’ntyādi āraddhaṃ. Yesaṃ paccayehi saṅkhatattā saṅkhatānaṃ paccayuppannadhammānaṃ ye paccayadhammā yathā yenākārena paccayā

Read more