(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo

1. Ābhāsuttavaṇṇanā

141. Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo.

2-5. Pabhāsuttādivaṇṇanā

142-145. Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko. Obhāsanavasena candova candobhāso. Pajjotanavasena candova candapajjototi. Evaṃ sabbapadesupi attho veditabbo.

6. Paṭhamakālasuttavaṇṇanā

146. Chaṭṭhe kālāti yuttappayuttakālā. Kālena dhammassavananti yuttappayuttakāle dhammassavanaṃ. Dhammasākacchāti pañhapucchanavissajjanavasena pavattā saṃsandanakathā.

7. Dutiyakālasuttavaṇṇanā

147. Sattame kālāti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ kusaladhammānaṃ etaṃ adhivacanaṃ. Te bhāviyanti ceva anuparivattiyanti ca. Āsavānaṃkhayanti arahattaṃ. Aṭṭhamaṃ uttānatthameva.

9-10. Sucaritasuttādivaṇṇanā

149-150. Navame saṇhā vācāti mudukavācā. Mantabhāsāti mantasaṅkhātāya paññāya paricchinditvā kathitakathā. Dasame sīlasāroti sārasampāpakaṃ sīlaṃ. Sesesupi eseva nayo.

Ābhāvaggo pañcamo.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.