(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo

1. Accāyikasuttavaṇṇanā

93. Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha ‘‘avassakiccānī’’ti. Nikkhantasetaṅkurānīti bījato nikkhantasetaṅkurāni. Sesamettha uttānameva.

Accāyikasuttavaṇṇanā niṭṭhitā.

2. Pavivekasuttavaṇṇanā

94. Dutiye sāṇehi vākehi nibbattitāni sāṇāni. Missasāṇāni masāṇāni na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalivākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti ‘‘chavadussānī’’ti vattabbataṃ labhanti. Kuṇḍakanti tanutaraṃ taṇḍulappakaraṇaṃ. Pañca dussīlyānīti pāṇātipātādīni pañca. Cattāro āsavāti kāmāsavādayo cattāro āsavā. Sīlaggappattoti sīlena, sīlassa vā aggappatto.

Pavivekasuttavaṇṇanā niṭṭhitā.

3. Saradasuttavaṇṇanā

95. Tatiye viddheti dūrībhūte. Dūrabhāvo ca ākāsassa valāhakavigamena hotīti āha ‘‘valāhakavigamena dūrībhūte’’ti. Teneva hi ‘‘viddhe vigatavalāhake’’ti vuttaṃ. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Nātidūrodite hi ādicce taruṇasūriyasamaññā. Duvidhamevassa saṃyojanaṃ natthīti orambhāgiyauddhambhāgiyavasena duvidhampi saṃyojanaṃ assa paṭhamajjhānalābhino ariyasāvakassa natthi. Kasmā panassa uddhambhāgiyasaṃyojanampi natthīti vuttaṃ. Orambhāgiyasaṃyojanānameva hettha pahānaṃ vuttanti āha ‘‘itarampī’’tiādi, itaraṃ uddhambhāgiyasaṃyojanaṃ puna imaṃ lokaṃ paṭisandhivasena ānetuṃ asamatthatāya natthīti vuttanti attho. Jhānalābhino hi sabbepi ariyā brahmalokūpapannā heṭṭhā na uppajjanti, uddhaṃ uddhaṃ uppajjantāpi vehapphalaṃ akaniṭṭhaṃ bhavaggañca patvā na punaññattha jāyanti, tattha tattheva arahattaṃ patvā parinibbāyanti. Tenevāha ‘‘imasmiṃ sutte jhānānāgāmī nāma kathito’’ti. Jhānavasena hi heṭṭhā na āgacchatīti jhānānāgāmī.

Saradasuttavaṇṇanā niṭṭhitā.

4. Parisāsuttavaṇṇanā

96. Catutthe paccayabāhullikāti cīvarādibāhullāya paṭipannā. Avītataṇhatāya hi taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, te eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te paccayabāhullāya yuttappayuttā hontīti cīvarādibāhullāya paṭipannā nāma honti. Sikkhāya agāravabhāvato sithilaṃ agāḷhaṃ gaṇhantīti sāthalikā. Sithilanti ca bhāvanapuṃsakaniddeso. Sithilasaddena samānatthassa sathalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Nikkhittadhurāti oropitadhurā ujjitussāhā. Upadhiviveko nibbānaṃ. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.

Bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Visesanassa paranipātavasena cetaṃ vuttaṃ. Aṭṭhakathāyaṃ pana visesanassa pubbanipātavaseneva atthaṃ dassento ‘‘jātabhaṇḍanā’’ti āha. Kalaho jāto etesanti kalahajātāti etthāpi eseva nayo. Kalahassa pubbabhāgoti kalahassa hetubhūtā paṭibhāgā taṃsadisī ca aniṭṭhakiriyā. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā palapanaacchindanādivasena. ‘‘Ayaṃ dhammo, nāyaṃ dhammo’’tiādinā viruddhavādabhūtaṃ vivādaṃ āpannāti vivādapannā. Tenāha ‘‘viruddhavādaṃ āpannā’’ti. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘pharusā vācā mukhasattiyo’’ti.

Satipi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakasammoditaṃ accantametaṃ saṃsaṭṭhaṃ viya hutvā tiṭṭhatīti āha ‘‘khīrodakaṃ viya bhūtā’’ti. Yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, evaṃ sāmaggivasena ekattūpagatacittuppādāti attho. Mettacittaṃ paccupaṭṭhāpetvā olokanaṃ cakkhūni viya cakkhūni nāmāti āha ‘‘upasantehi mettacakkhūhī’’ti. Piyabhāvadīpakāni hi cakkhūni piyacakkhūni. Pamuditassa pīti jāyatīti pamodapaccayabalavapītimāha. Pañcavaṇṇā pīti uppajjatīti khuddikādibhedena pañcappakārā pīti uppajjati. Pītimanassāti tāya pītiyā pīṇitamanassa, passaddhiāvahehi uḷārehi pītivegehi tintacittassāti attho. Vigatadarathoti kilesapariḷāhānaṃ dūrībhāvena vūpasantadaratho.

Kena udakena dārito pabbatappadesoti katvā āha ‘‘kandaro nāmā’’tiādi. Udakassa yathāninnaṃ pavattiyā nadinibbattanabhāvena ‘‘nadikuñjo’’tipi vuccati. Sāvaṭṭā nadiyo padarā. Aṭṭha māseti hemantagimhautuvasena aṭṭha māse. Khuddakā udakavāhiniyo sākhā viyāti sākhā. Khuddakasobbhā kusubbhā okārassa ukāraṃ katvā. Yattha upari unnatappadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te kusubbhā khuddakaāvāṭā. Khuddakanadiyoti pabbatapādādito nikkhantā khuddakā nadiyo.

Parisāsuttavaṇṇanā niṭṭhitā.

5-7. Paṭhamaājānīyasuttādivaṇṇanā

97-99. Pañcame anucchavikoti rañño paribhuñjanayoggo. Hatthapādādiaṅgasamatāyāti hatthapādādiavayavasamatāya, rañño vā senāya aṅgabhūtattā rañño aṅganti vuccati. Ānetvā hunitabbanti āhunaṃ, āhutīti atthato ekanti āha ‘‘āhutisaṅkhātaṃ piṇḍapāta’’nti. Dūratopi ānetvā sīlavantesu dātabbassetaṃ adhivacanaṃ. Piṇḍapātanti ca nidassanamattaṃ. Ānetvā hunitabbānañhi cīvarādīnaṃ catunnaṃ paccayānametaṃ adhivacanaṃ āhunanti. Taṃ arahatīti āhuneyyo. Paṭiggahetuṃ yuttoti tassa mahapphalabhāvakaraṇato paṭiggaṇhituṃ anucchaviko.

Pāhunakabhattassāti disavidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkāre paṭiyattassa āgantukabhattassa. Tañhi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekasmiṃ buddhantare vītivatte dissati, kadāci asaṅkhyeyyepi kappe vītivatte. Abbokiṇṇañca piyamanāpatādikarehi dhammehi samannāgato. Evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Ayañhettha adhippāyo ‘‘ñātimittā vippavuṭṭhā na cirasseva samāgacchanti, anavaṭṭhitā ca tesu piyamanāpatā, na evamariyasaṅgho, tasmā saṅghova pāhuneyyo’’ti.

Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā mahapphalakaraṇatāya visodhetīti dakkhiṇeyyo.

Puññatthikehi añjali karaṇīyo etthāti añjalikaraṇīyo. Ubho hettha sirasi patiṭṭhāpetvā sabbalokena kayiramānaṃ añjalikammaṃ arahatīti vā añjalikaraṇīyo. Tenāha ‘‘añjalipaggahaṇassa anucchaviko’’ti.

Yadipi pāḷiyaṃ ‘‘anuttara’’nti vuttaṃ, natthi ito uttaraṃ visiṭṭhanti hi anuttaraṃ, samampissa pana natthīti dassento ‘‘asadisa’’nti āha. Khittaṃ vuttaṃ bījaṃ mahapphalabhāvakaraṇena tāyati rakkhati, khipanti vapanti ettha bījānīti vā khettaṃ, kedārādi, khettaṃ viya khettaṃ, puññānaṃ khettaṃ puññakkhettaṃ. Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ ‘‘rañño sālikkhetaṃ yavakkheta’’nti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Sesaṃ suviññeyyameva. Chaṭṭhasattamāni uttānatthāneva.

Paṭhamaājānīyasuttādivaṇṇanā niṭṭhitā.

8. Potthakasuttavaṇṇanā

100. Aṭṭhame navoti navavāyimo. Tenāha ‘‘karaṇaṃ upādāya vuccatī’’ti. Vākamayavatthanti sāṇādivākasāṭakaṃ. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appaṃ agghatīti appaggho. Atibahuṃ agghanto kahāpaṇagghanako hoti. Paribhogamajjhimoti paribhogakālavasena majjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva hoti. Atibahuṃ agghanto aḍḍhaṃ agghati, jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparipuñchananti kāḷukkhaliparipuñchanaṃ. Navotipi upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇena vattabbameva natthi. Aṭṭhakathāyaṃ pana sarīravaṇṇena dubbaṇṇatāpi guṇavaṇṇassa abhāvena dubbaṇṇatāyāti vuttaṃ.

Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya. Devadatte sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko atthoti vuttaṃ hoti. Tathārūpanti tathājātikaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ.

Tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthanti tayo kappāsaaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ, taṃ navavāyimaṃ anagghaṃ hoti, paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati, jiṇṇakāle, aṭṭhapi dasapi sahassāni agghati.

Tesaṃtaṃ hotīti tesaṃ sammāsambuddhādayo sevantā viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi, tathā sāriputtattheramahāmoggallānatthere avasese ca asīti mahāsāvake nissāya saggagatasattānaṃ pamāṇaṃ natthi, yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbataṃ gacchati.

Potthakasuttavaṇṇanā niṭṭhitā.

9. Loṇakapallasuttavaṇṇanā

101. Navame yathā yathā kammaṃ karotīti yena yena pakārena pāṇaghātādipāpakammaṃ karoti. Vipākaṃ paṭisaṃvediyatevāti avadhāraṇena kammasiddhiyaṃ tabbipākassa appavatti nāma natthīti dīpeti. Tenevāha ‘‘na hi sakkā’’tiādi. Evaṃ santanti bhummatthe upayogavacananti āha ‘‘evaṃ sante’’ti. Abhisaṅkhāraviññāṇanirodhenāti kammaviññāṇassa āyatiṃ anuppattidhammatāpajjanena.

‘‘Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’tiādinā kāyassa asubhāniccādiākāraanupassanā kāyabhāvanāti āha ‘‘kāyānupassanāsaṅkhātāya tāya bhāvanāyā’’ti. Rāgādīnanti ādi-saddena dosamohānaṃ saṅgaho daṭṭhabbo. ‘‘Rāgo kho, āvuso, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti (ma. ni. 1.459) hi vuttaṃ.

Yathā hi pabbatapāde pūtipaṇṇassa udakaṃ nāma hoti, kāḷavaṇṇaṃ olokentānaṃ byāmasataṃ gambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādoddharaṇamattampi na hoti, evameva ekaccassa yāva rāgādayo nuppajjanti, tāva taṃ puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te rāgādayo ‘‘ettako aya’’nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.

Jāpetunti jinadhanaṃ kātuṃ. Soti rājā, mahāmatto vā. Assāti añjaliṃ paggahetvā yācantassa. Sesamettha uttānameva.

Loṇakapallasuttavaṇṇanā niṭṭhitā.

10. Paṃsudhovakasuttavaṇṇanā

102. Dasame anīhatadosanti anapanītathūlakāḷakaṃ. Anapanītakasāvanti anapagatasukhumakāḷakaṃ. Pahaṭamattanti āhaṭamattaṃ.

Dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ vipassanācittañca tato cittato adhikaṃ cittanti adhicittanti āha ‘‘adhicittanti samathavipassanācitta’’nti. Anuyuttassāti anuppannassa uppādanavasena uppannassa paṭibrūhanavasena anu anu yuttassa, tattha yuttappayuttassāti attho. Ettha ca purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya ‘‘asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbhāre vā samaṇadhammaṃ karissāmī’’ti nikkhamantopi tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā mūlakammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto bhāvanāya appanaṃ appattāyapi adhicittamanuyuttoyeva tadatthenapi taṃsaddavohārato. Cittasampannoti dhammacittassa samannāgatattā sampannacitto. Paṇḍitajātikoti paṇḍitasabhāvo.

Kāme ārabbhāti vatthukāme ārabbha. Kāmarāgasaṅkhātena vā kāmena paṭisaṃyutto vitakko kāmavitakko. Byāpajjati cittaṃ etenāti byāpādo, doso. Vihiṃsanti etāya satte, vihiṃsanaṃ vā tesaṃ etanti vihiṃsā, paresaṃ viheṭhanākārena pavattassa karuṇāpaṭipakkhassa pāpadhammassetaṃ adhivacanaṃ. Ñātake ārabbha uppanno vitakkoti ñātake ārabbha gehassitapemavasena uppanno vitakko. Janapadamārabbha uppanno vitakkoti etthāpi eseva nayo. Aho vata maṃ…pe… uppanno vitakkoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti evaṃ uppannavitakko. Dasavipassanupakkilesavitakkāti obhāsādidasavipassanupakkilese ārabbha uppannavitakkā.

Avasiṭṭhā dhammavitakkā etassāti avasiṭṭhadhammavitakko, vipassanāsamādhi. Na ekaggabhāvappatto na ekaggataṃ patto. Ekaṃ udetīti hi ekodi, paṭipakkhehi anabhibhūtattā aggaṃ seṭṭhaṃ hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati, ekasmiṃ ārammaṇe samādhānavasena pavattacittassetaṃ adhivacanaṃ. Ekodissa bhāvo ekodibhāvo, ekaggatāyetaṃ adhivacanaṃ.

Niyakajjhattanti attasantānassetaṃ adhivacanaṃ. Gocarajjhattanti idha nibbānaṃ adhippetaṃ. Tenāha ‘‘ekasmiṃ nibbānagocareyeva tiṭṭhatī’’ti. Suṭṭhu nisīdatīti samādhipaṭipakkhe kilese sannisīdento suṭṭhu nisīdati. Ekaggaṃ hotīti abyaggabhāvappattiyā ekaggaṃ hoti. Sammā ādhiyatīti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādhiyati.

Abhiññāsacchikaraṇīyassāti ettha ‘‘abhiññāya sacchikaraṇīyassā’’ti vattabbe ‘‘abhiññā’’ti ya-kāralopena pana puna kālakiriyāniddeso katoti āha ‘‘abhijānitvā paccakkhaṃ kātabbassā’’ti. Abhiññāya iddhividhādiñāṇena sacchikiriyaṃ iddhividhapaccanubhavanādikaṃ abhiññāsacchikaraṇīyanti evaṃ vā ettha attho daṭṭhabbo. Sakkhibhabbataṃ pāpuṇātīti ettha pana yassa paccakkhaṃ atthi, so sakkhī, sakkhino bhabbatā sakkhibhabbatā, sakkhibhavananti vuttaṃ hoti. Sakkhī ca so bhabbo cāti sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇātīti attho.

Abhiññāpādakajjhānādibhedeti ettha abhiññāpādā ca abhiññāpādakajjhānañca abhiññāpādakajjhānāni. Ādi-saddena arahattañca arahattassa vipassanā ca saṅgahitāti daṭṭhabbaṃ. Teneva majjhimanikāyaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.198) –

‘‘Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā, avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabba’’nti vuttaṃ.

Yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ . Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Avasāne chaṭṭhābhiññāya pana arahattaṃ, arahattassa vipassanā vā kāraṇaṃ. Arahattañhi ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī’’ti (ma. ni. 1.465; 3.307) anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā abhiññā nibbattentassa kāraṇaṃ. Idañca sādhāraṇaṃ na hoti, sādhāraṇavasena pana arahattassa vipassanā kāraṇaṃ. Imasmiñhi sutte arahattaphalavasena chaṭṭhābhiññā vuttā. Tenevāha ‘‘āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabba’’nti.

Paṃsudhovakasuttavaṇṇanā niṭṭhitā.

11. Nimittasuttavaṇṇanā

103. Ekādasame yehi phalaṃ nimīyati, uppajjanaṭṭhāne pakkhipamānaṃ viya hoti, tāni nimittāni. Tenāha ‘‘tīṇi kāraṇānī’’ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacanaṃ. Kālanti ca upayogavacananti āha ‘‘kāle kāle’’ti. Manasi kātabbāti citte kātabbā, uppādetabbāti attho. Upalakkhitasamādhānākāro samādhiyeva idha samādhinimittanti āha ‘‘ekaggatā hi idha samādhinimittanti vuttā’’ti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyāti ettha ṭhānaṃ atthīti vacanaseso. Taṃ bhāvanācittaṃ kosajjāya saṃvatteyya, tassa saṃvattanassa kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇaṃ cittaṃ kosajjāya saṃvatteyya, etassa ṭhānaṃ kāraṇaṃ atthīti attho. Tenāha ‘‘kāraṇaṃ vijjatī’’tiādi. Ñāṇajavanti saṅkhāresu aniccādivasena pavattamānaṃ paññājavaṃ.

Yaṃ kiñci suvaṇṇatāpanayoggaaṅgārabhājanaṃ idha ‘‘ukkā’’ti adhippetanti āha ‘‘aṅgārakapalla’’nti. Sajjeyyāti yathā tattha pakkhittaṃ suvaṇṇaṃ tappati, evaṃ paṭiyādiyeyya. Ālimpeyyāti ādiyeyya, jaleyyāti attho. Tenāha ‘‘tattha aṅgāre…pe… gāhāpeyyā’’ti. Mūsāya vā pakkhipeyyāti tattake vā pakkhipeyya. Upadhāretīti sallakkheti.

Nimittasuttavaṇṇanā niṭṭhitā.

Loṇakapallavaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.