(26) 6. Abhiññāvaggo

(26) 6. Abhiññāvaggo 1-3. Abhiññāsuttādivaṇṇanā 254-256. Chaṭṭhassa paṭhame paccanīkasamanato samatho, samādhīti āha ‘‘cittekaggatā’’ti. Aniccādinā vividhenākārena dassanato vipassanā, saṅkhārapariggāhakañāṇaṃ. Tenāha ‘‘saṅkhārapariggahavipassanāñāṇa’’nti.

Read more

(25) 5. Āpattibhayavaggo

(25) 5. Āpattibhayavaggo 1. Saṅghabhedakasuttavaṇṇanā 243. Pañcamassa paṭhame vivādādhikaraṇādīsūti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesu catūsu. Tattha dhammoti vā adhammoti vā

Read more

(24) 4. Kammavaggo

(24) 4. Kammavaggo 1. Saṃkhittasuttavaṇṇanā 232. Catutthassa paṭhame kāḷakanti malīnaṃ, cittassa appabhassarabhāvakaranti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhābhijātihetuto

Read more

(23) 3. Duccaritavaggavaṇṇanā

(23) 3. Duccaritavaggavaṇṇanā 221-231. Tatiyassa paṭhamādīni uttānatthāneva. Cintākavītiādīsu vatthuanusandhiubhayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena

Read more

(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo 1-10. Sikkhāpadasuttādivaṇṇanā 201-210. Pañcamassa paṭhame asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī.

Read more

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ anugantvā gatānaṃ, paguṇānaṃ vācuggatānanti attho. Evaṃbhūtā ca pasādasotaṃ odahitvā ñāṇasotena

Read more

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1-3. Yodhājīvasuttādivaṇṇanā 181-183. Catutthassa paṭhamādīni uttānatthāneva. 4. Abhayasuttavaṇṇanā 184. Catutthe socatīti citte uppannabalavasokena socati, cittasantāpena anto nijjhāyatīti

Read more

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa kaṭattā upacitattāti attho. Esa nayo sesasañcetanādvayepi. Uddhaccasahagatacetanā pavattivipākaṃ

Read more

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi – ‘‘Tattha katamā dukkhapaṭipadā

Read more

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1-5. Indriyasuttādivaṇṇanā 151-155. Catutthassa paṭhamādīni uttānāneva. Indriyasuttādivaṇṇanā niṭṭhitā. 6-8. Kappasuttādivaṇṇanā 156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ

Read more

(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1-6. Ābhāsuttādivaṇṇanā 141-146. Pañcamassa paṭhamādīni uttānatthāneva. Ābhāsuttādivaṇṇanā niṭṭhitā. 7-10. Dutiyakālasuttādivaṇṇanā 147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na

Read more

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi

Read more

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena

Read more

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1-7. Kesisuttādivaṇṇanā 111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva. Kesisuttādivaṇṇanā niṭṭhitā.

Read more

(10) 5. Asuravaggo

(10) 5. Asuravaggo 1-2. Asurasuttādivaṇṇanā 91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva. Asurasuttādivaṇṇanā niṭṭhitā. 3. Dutiyasamādhisuttavaṇṇanā 93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti.

Read more

(9) 4. Macalavaggo

(9) 4. Macalavaggo 1-6. Pāṇātipātasuttādivaṇṇanā 81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo,

Read more