(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo 1-4. Pattakammasuttādivaṇṇanā 61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca

Read more

(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti

Read more

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa

Read more

4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ

Read more

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru,

Read more

1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1-2. Anubuddhasuttādivaṇṇanā 1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na

Read more

Peyyālavaggavaṇṇanā

Peyyālavaggavaṇṇanā 164-184.Samanuññoti sammadeva katānuñño. Tenāha ‘‘samānajjhāsayo’’ti. Sesamettha uttānameva. Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Tikanipātavaṇṇanāya anuttānatthadīpanā samattā. Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye

Read more

(16) 6. Acelakavaggavaṇṇanā

(16) 6. Acelakavaggavaṇṇanā 157-163. Ito paresu pana suttapadesu ‘‘gāḷhā’’ti vuttamatthaṃ vivaranto ‘‘kakkhaḷā’’ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena

Read more

(13) 3. Kusināravaggo

(13) 3. Kusināravaggo 1-2. Kusinārasuttādivaṇṇanā 124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ

Read more

(12) 2. Āpāyikavaggo

(12) 2. Āpāyikavaggo 1. Āpāyikasuttavaṇṇanā 114. Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha ‘‘apāyaṃ gacchissantīti āpāyikā’’ti. Aññe brahmacārino sunivatthe supārute

Read more

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha ‘‘avassakiccānī’’ti. Nikkhantasetaṅkurānīti bījato

Read more

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1-5. Samaṇasuttādivaṇṇanā 82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha ‘‘samādānaṃ vuccati gahaṇa’’nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ.

Read more

(8) 3. Ānandavaggo

(8) 3. Ānandavaggo 1. Channasuttavaṇṇanā 72. Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno. Paññācakkhussa vibandhanato

Read more