(8) 3. Sanimittavaggavaṇṇanā

(8) 3. Sanimittavaggavaṇṇanā 78-79. Tatiyassa paṭhame nimīyati ettha phalaṃ avasesapaccayehi pakkhipīyati viyāti nimittaṃ, kāraṇanti āha ‘‘sanimittāti sakāraṇā’’ti. Dutiyādīsūti dutiyasuttādīsu. Eseva

Read more

(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ. 66. Dutiye kāmeti pañca kāmaguṇe, sabbepi

Read more

(6) 1. Puggalavaggavaṇṇanā

(6) 1. Puggalavaggavaṇṇanā 53. Dutiyapaṇṇāsakassa paṭhame hitaggahaṇena mettā vuttā hoti, na karuṇā, anukampāgahaṇena pana karuṇāti cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na

Read more

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno

Read more

4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ

Read more

3. Bālavaggavaṇṇanā

3. Bālavaggavaṇṇanā 22-24. Tatiyassa paṭhamadutiyatatiyāni uttānatthāneva. 25. Catutthe netabboti aññato āharitvā bodhetabbo, ñāpetabboti attho. 27. Chaṭṭhe no cepi paṭicchādetvā karontīti

Read more

2. Adhikaraṇavaggavaṇṇanā

2. Adhikaraṇavaggavaṇṇanā 11. Dutiyavaggassa paṭhame appaṭisaṅkhāne na kampatīti paṭisaṅkhānabalaṃ, upaparikkhanapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Vīriyupatthambhena hi

Read more

1. Kammakāraṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito

Read more