1. Kammakāraṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito

Read more

2. Adhikaraṇavaggavaṇṇanā

2. Adhikaraṇavaggavaṇṇanā 11. Dutiyavaggassa paṭhame appaṭisaṅkhāne na kampatīti paṭisaṅkhānabalaṃ, upaparikkhanapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Vīriyupatthambhena hi

Read more

3. Bālavaggavaṇṇanā

3. Bālavaggavaṇṇanā 22-24. Tatiyassa paṭhamadutiyatatiyāni uttānatthāneva. 25. Catutthe netabboti aññato āharitvā bodhetabbo, ñāpetabboti attho. 27. Chaṭṭhe no cepi paṭicchādetvā karontīti

Read more

4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ

Read more

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno

Read more

(6) 1. Puggalavaggavaṇṇanā

(6) 1. Puggalavaggavaṇṇanā 53. Dutiyapaṇṇāsakassa paṭhame hitaggahaṇena mettā vuttā hoti, na karuṇā, anukampāgahaṇena pana karuṇāti cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na

Read more

(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ. 66. Dutiye kāmeti pañca kāmaguṇe, sabbepi

Read more

(8) 3. Sanimittavaggavaṇṇanā

(8) 3. Sanimittavaggavaṇṇanā 78-79. Tatiyassa paṭhame nimīyati ettha phalaṃ avasesapaccayehi pakkhipīyati viyāti nimittaṃ, kāraṇanti āha ‘‘sanimittāti sakāraṇā’’ti. Dutiyādīsūti dutiyasuttādīsu. Eseva

Read more

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā. 89. Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti

Read more

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha

Read more

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya

Read more

(12) 2. Āyācanavaggavaṇṇanā

(12) 2. Āyācanavaggavaṇṇanā 131.Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te

Read more

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dīyatīti dānaṃ, deyyadhammassetaṃ adhivacanaṃ. Dīyati anenāti vā dānaṃ, pariccāgacetanāyetaṃ adhivacanaṃ. Ayaṃ duvidhopi attho idhādhippetoti

Read more

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame ‘‘ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ majjhe samāpattī’’ti evaṃ saha parikammena appanāparicchedappajānanā paññā

Read more

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati

Read more

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti

Read more