1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1-2. Anubuddhasuttādivaṇṇanā 1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na

Read more

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru,

Read more

4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ

Read more

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa

Read more

(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti

Read more

(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo 1-4. Pattakammasuttādivaṇṇanā 61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca

Read more

(9) 4. Macalavaggo

(9) 4. Macalavaggo 1-6. Pāṇātipātasuttādivaṇṇanā 81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo,

Read more

(10) 5. Asuravaggo

(10) 5. Asuravaggo 1-2. Asurasuttādivaṇṇanā 91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva. Asurasuttādivaṇṇanā niṭṭhitā. 3. Dutiyasamādhisuttavaṇṇanā 93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti.

Read more

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1-7. Kesisuttādivaṇṇanā 111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva. Kesisuttādivaṇṇanā niṭṭhitā.

Read more

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena

Read more

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi

Read more

(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1-6. Ābhāsuttādivaṇṇanā 141-146. Pañcamassa paṭhamādīni uttānatthāneva. Ābhāsuttādivaṇṇanā niṭṭhitā. 7-10. Dutiyakālasuttādivaṇṇanā 147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na

Read more

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1-5. Indriyasuttādivaṇṇanā 151-155. Catutthassa paṭhamādīni uttānāneva. Indriyasuttādivaṇṇanā niṭṭhitā. 6-8. Kappasuttādivaṇṇanā 156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ

Read more

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi – ‘‘Tattha katamā dukkhapaṭipadā

Read more