(10) 5. Asuravaggo

(10) 5. Asuravaggo

1-2. Asurasuttādivaṇṇanā

91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva.

Asurasuttādivaṇṇanā niṭṭhitā.

3. Dutiyasamādhisuttavaṇṇanā

93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti. ‘‘Appaṭivānitā’’ti vattabbe ‘‘appaṭivānī’’ti vuttaṃ. Tathā hi vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ assa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anivattanāti attho. Appaṭivānīti vā itthiliṅgavasenevāyaṃ niddeso. Antarāyeva paṭigamanaṃ nivattanaṃ paṭivānī, na paṭivānī appaṭivānī, anivattanāti attho.

Dutiyasamādhisuttavaṇṇanā niṭṭhitā.

4. Tatiyasamādhisuttavaṇṇanā

94. Catutthe saṇṭhapetabbanti sammadeva ṭhapetabbaṃ. Yathā pana ṭhapitaṃ saṇṭhapitaṃ hoti, taṃ dassetuṃ ‘‘sannisādetabba’’ntiādi vuttaṃ. Tattha sannisādetabbanti samādhippaṭipakkhe kilese sannisīdāpentena cittaṃ gocarajjhatte sannisīdāpetabbanti. Ekodi kātabbanti abyaggabhāvāpādanena ekaggaṃ kātabbaṃ. Samādahitabbanti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādahitabbaṃ, suṭṭhu āropetabbaṃ samāhitaṃ kātabbanti attho.

Tatiyasamādhisuttavaṇṇanā niṭṭhitā.

5-6. Chavālātasuttādivaṇṇanā

95-96. Pañcame chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Tenevāha ‘‘susāne alāta’’nti. Majjhaṭṭhāne gūthamakkhitanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Kaṭṭhatthanti kaṭṭhena kātabbakiccaṃ. Sesamettha uttānameva. Chaṭṭhaṃ uttānameva.

Chavālātasuttādivaṇṇanā niṭṭhitā.

7-10. Khippanisantisuttādivaṇṇanā

97-100. Sattame khippanisantīti khippapañño. Tenāha ‘‘khippanisāmano’’tiādi. Anurūpadhammanti lokuttarādhigamassa anucchavikasabhāvaṃ. Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha ‘‘sundaravacano’’ti. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ udāhāraghoso assāti kalyāṇavākkaraṇo. Guṇaparipuṇṇabhāvena pūre puṇṇabhāve bhavāti porī, tāya poriyā. Tenāha ‘‘guṇaparipuṇṇāyā’’ti. Pure bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. ‘‘Sukhumālattanenā’’ti iminā tassā vācāya mudusaṇhabhāvo vutto. Apalibuddhāyāti pittasemhādīhi na paliveṭhitāya. Adosāyāti sandiddhavilambitādidosarahitāya agaḷitapadabyañjanāyāti apatitapadabyañjanāya avirahitapadabyañjanāya. Ubhayametaṃ anelagalāyāti imasseva atthavacanaṃ. Anelagalāyāti hi anelāya ceva agalāya cāti attho. Atthaṃ viññāpetuṃ samatthāyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasatthāya. Aṭṭhamanavamadasamāni uttānatthāneva.

Khippanisantisuttādivaṇṇanā niṭṭhitā.

Asuravaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.