(12) 2. Āyācanavaggavaṇṇanā

(12) 2. Āyācanavaggavaṇṇanā

131.Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te guṇe attano abhikaṅkheyyāti āha ‘‘yādiso sāriputtatthero paññāyā’’tiādi. Ito uttari patthento micchā pattheyyāti sāriputtamoggallānānaṃ ye paññādayo guṇā upalabbhanti, tato uttari patthento micchā pattheyya. Aggasāvakaguṇaparamā hi sāvakaguṇamariyādā. Tesaṃ sāvakaguṇānaṃ yadidaṃ aggasāvakaguṇā, na tato paraṃ sāvakaguṇā nāma atthi. Tenevāha ‘‘yaṃ natthi, tassa patthitattā’’ti. Sesamettha uttānameva.

135. Pañcame yassa guṇā khatā upahatā ca, so khato upahato nāma hotīti āha ‘‘guṇānaṃ khatattā’’tiādi. Khatattāti chinnattā. Upahatattāti naṭṭhattā. Tenāha ‘‘chinnaguṇaṃ naṭṭhaguṇantiattho’’ti. Apuññassa pasavo nāma atthato paṭilābhoti āha ‘‘pasavatīti paṭilabhatī’’ti, attano santāne uppādetīti attho. Ananupavisitvāti ñāṇena anogāhetvā. Sesamettha chaṭṭhādīni ca suviññeyyāneva.

Āyācanavaggavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.