Pañcavīsatimo Paricchedo

Pañcavīsatimo paricchedo

25. Vipassanāvuddhikathā

981.

Sīlacittadiṭṭhikaṅkhāvitaraṇavisuddhiyo ;

Patvā kalāpato tāva, sammaseyya tato paraṃ.

982.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅgañāṇaṃ bhayañāṇaṃ, tathādīnavanibbidā.

983.

Muccitukamyatāñāṇaṃ, paṭisaṅkhānupassanā;

Saṅkhārupekkhānulomamiccānukkamato ṭhitā.

984.

Vipassanāti cakkhātā, dasañāṇaparamparā;

Lakkhaṇattayamāhacca, saṅkhāresu pavattati.

985.

Tasmā kalāpato tāva, sammaseyya tilakkhaṇaṃ;

Sammasitvā atītādikhandhāyatanadhātuyo.

986.

Aniccā te khayaṭṭhena, khandhā dukkhā bhayaṭṭhato;

Anattā asārakaṭṭhena, iccābhiṇhaṃ vicintayaṃ.

987.

Tassevaṃ sammasantassa, upaṭṭhāti tilakkhaṇaṃ;

Saṅkhāresu tato yogī, khaṇasantatiaddhato.

988.

Paccuppannāna dhammānaṃ, udayañca vayaṃ tathā;

Paññāsākārabhedehi, anupassati tattha hi.

989.

Avijjātaṇhākammānaṃ, udayā ca nirodhato;

Samudayā nirodhā ca, pañcannaṃ dassitā tathā.

990.

Rūpassāhārato tiṇṇaṃ, phassato nāmarūpato;

Viññāṇasseti sabbepi, cattālīsa samissitā.

991.

Nibbattilakkhaṇaṃ bhaṅga-

Lakkhaṇañcettha passato;

Khaṇatodayato ceti,

Samapaññāsa honti te.

992.

Iti khandhamukhenete, vibhattā udayabbayā;

Āyatannādibhedehi, yojetabbā yathārahaṃ.

993.

Udayañca vayañcevaṃ, passato tassa yogino;

Vibhūtā honti saṅkhārā, samuṭṭhāti tilakkhaṇaṃ.

994.

Bodhipakkhiyadhammā ca,

Te passanti visesato;

Tato jāyantupaklesā,

Dasopaklesavatthukā.

995.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānaṃ, upekkhā ca nikanti ca.

996.

Taṇhāmānadiṭṭhiggāhavasena tividhepi te;

Assādento unnamanto, mamāyanto kilissati.

997.

Maggaṃ phalañca nibbānaṃ, pattosmīti akovido;

Vekkhabujjhāti maññanto, pappoti adhimāniko.

998.

Maggādayo na hontete,

Taṇhāgāhādivatthuto;

Taṇhāmānadiṭṭhiyo cupaklesā paripanthakā.

999.

Porāṇameva khandhānaṃ, udayabbayadassanaṃ;

Tilakkhaṇārammaṇato, maggo nibbānapaccayo.

1000.

Iti maggaṃ amaggañca, visodhentassa sijjhati;

Visuddhi ca maggāmaggañāṇadassananāmikā.

1001.

Tathāparā visuddhīnaṃ, udayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassananāmikā.

1002.

Pacchā saṃklesavikkhepavisuddhantaṃ yathā pure;

Paṭipajjati medhāvī, udayabbayadassanaṃ.

1003.

Iti khodayabbayānupassanāñāṇavīthiyaṃ;

Sikkhantassācireneva, paripakkā vipassanā.

1004.

Pahāyodayavohāraṃ, vayamevādhimuccato;

Uppādābhogamohāya, bhaṅgamevānutiṭṭhati.

1005.

Tato nijjharadhārāva, gaṅgāvārodakaṃ viya;

Bhijjamānatiṇāniva, paṭipajjā sikhā viya.

1006.

Patante ca vayante ca, bhijjanticceva saṅkhate;

Passato tassa bhaṅgānupassanāñāṇamīritaṃ.

1007.

Tato bhayānupassanā, sabhayāti vipassato;

Ādīnavānupassanā-ñāṇaṃ ādīnavāti ca.

1008.

Nibbidānupassanā ca, nibbindantassa yogino;

Muccitukamyatāñāṇaṃ, tato muccitumicchato.

1009.

Niccā ce na nirujjheyya, na bādheyya sukhā yadi;

Vase vatteyya attā ce, tadabhāvā na te tathā.

1010.

Suṭṭhu muccitumiccevaṃ, paṭipaccakkhato tato;

Paṭisaṅkhānupassanā-ñāṇaṃ jātanti vuccati.

1011.

Sādhukaṃ paṭisaṅkhāya, saṅkhāresu tilakkhaṇaṃ;

Supariññātasaṅkhāre, tatheva paṭipassati.

1012.

Aniccā dukkhānattā ca, saṅkhārāva na cāparo;

Attā vā attanīyaṃ vā, nāhaṃ na tu mamāti ca.

1013.

Tatova tattha majjhatto, nandirāgavinissaṭo;

Attattaniyabhāvena, saṅkhāresvajjhupekkhati.

1014.

Saṅkhārupekkhāsaṅkhātaṃ, ñāṇaṃ tassa itīritaṃ;

Tato vuṭṭhānaghaṭitaṃ, anulomanti vuccati.

1015.

Supariññātasaṅkhāre, susammaṭṭhatilakkhaṇe;

Upekkhantassa tasseva, sikhāpattā vipassanā.

1016.

Saṅkhāradhamme ārabbha, tāva kālaṃ pavattati;

Tīradassīva sakuṇo, yāva pāraṃ na passati.

1017.

Yadā passati nibbānaṃ, vuṭṭhānagahitā tadā;

Vuṭṭhānagāminī nāma, sānulomā pavuccati.

1018.

Iti dvīhi visuddhīhi, visuddhāya vipassato;

Vipassanāpaṭipadaṃ, pūretīti pavuccatīti.

Iti nibbānavibhāge vipassanāvuddhikathā niṭṭhitā.

Pañcavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.