Catuvīsatimo Paricchedo

Catuvīsatimo paricchedo

24. Pariggahavisuddhikathā

940.

Sīlacittavisuddhīhi, yathāvuttāhi maṇḍito;

Payogāsayasampanno, nibbānābhirato tato.

941.

Khandhāyatanadhātādippabhedehi yathārahaṃ;

Lakkhaṇapaccupaṭṭhāna-padaṭṭhānavibhāgato.

942.

Pariggahetvā saṅkhāre, nāmarūpaṃ yathākathaṃ;

Vavatthapento tatthevamanupassati paññavā.

943.

Nāmarūpamidaṃ suddhaṃ, attabhāvoti vuccati;

Natthettha koci attā vā, satto jīvo ca puggalo.

944.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

945.

Khandhāyatanadhātūnaṃ, yathāyogamanukkamo;

Abbocchinno pavattanto, saṃsāroti pavuccati.

946.

Iti nānappakārena, tebhūmakapariggaho;

Bhūmidhammavavatthānaṃ, suddhasaṅkhāradassanaṃ.

947.

Attadiṭṭhipahānena , diṭṭhisaṃklesasodhanaṃ;

Diṭṭhivisuddhi nāmāti, ñāṇametaṃ pavuccati.

948.

Pariggahitasaṅkhāro, nāmarūpamapatthiyā;

Tato paraṃ yathāyogaṃ, pariggaṇhati paccaye.

949.

Dukkhasamudayo tattha, taṇhā saṃsāranāyikā;

Samodhāneti saṅkhāre, tattha tatthupapattiyā.

950.

Taṇhāsambhavamevetaṃ, tasmā dukkhaṃ pavuccati;

Tadappavatti nibbānaṃ, maggo taṃpāpakoti ca.

951.

Catusaccavavatthāna-mukhenevampi paccaye;

Pariggaṇhanti ekacce, saṅkhārānamathāpare.

952.

Ālokākāsavāyāpapathaviñcupanissayaṃ;

Bhavaṅgapariṇāmañca, labhitvāva yathārahaṃ.

953.

Cha vatthūni ca nissāya, cha dvārārammaṇāni ca;

Paṭicca manasikāraṃ, pavattanti arūpino.

954.

Yathāsakasamuṭṭhānaṃ , vibhāgehi ca rūpino;

Pavattanti ekacceti, pariggaṇhanti paccaye.

955.

Avijjāpaccayā honti, saṅkhārā tu tato tathā;

Viññāṇaṃ nāmarūpañca, saḷāyatananāmakaṃ.

956.

Phasso ca vedanā taṇhā, upādānaṃ bhavo tato;

Jāti jarā maraṇañca, pavattati yathārahaṃ.

957.

Tato soko paridevo, dukkhañceva tathāparaṃ;

Domanassamupāyāso, sambhoti ca yathārahaṃ.

958.

Etassa kevalassevaṃ, dukkhakkhandhassa sambhavo;

Paṭiccasamuppādova, natthañño koci kārako.

959.

Tatthāvijjādayo dvepi, addhātīto anāgato;

Jātādayopare aṭṭha, paccuppannoti vaṇṇito.

960.

Puññāpuññāneñjavasā, saṅkhārā tividhā tathā;

Bhavekadeso kammañca, kammavaṭṭanti vuccati.

961.

Avijjātaṇhupādānā, klesavaṭṭamathāpare;

Vipākavaṭṭaṃ sattāpi, upapattibhavopi ca.

962.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāti, atīte pañca hetavo.

963.

Taṇhupādānabhavānaṃ, gahaṇe gahitāva te;

Avijjā saṅkhārā ceti, paccuppannepi pañcake.

964.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Tathā tadeva jātādi-nāmenānāgatanti ca.

965.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

966.

Hetuphalaṃ phalahetu, puna hetuphalāni ca;

Tisandhi catusaṅkhepaṃ, vīsatākāramabravuṃ.

967.

Atthadhammapaṭivedha-desanānaṃ yathārahaṃ;

Gambhīrattā catunnampi, catugambhīratā matā.

968.

Ekattanānattanayā, abyāpāranayoparo;

Tathevaṃdhammatā ceti, nayā vuttā catubbidhā.

969.

Jarāmaraṇasokādi-pīḷitānamabhiṇhaso;

Āsavānaṃ samuppādā, avijjā ca pavattati.

970.

Avijjāpaccayā honti, saṅkhārāpi yathā pure;

Baddhāvicchedamiccevaṃ, bhavacakkamanādikaṃ.

971.

Taṇhāvijjānābhikaṃ taṃ, jarāmaraṇanemikaṃ;

Sesākārādighaṭikaṃ, tibhavārathayojitaṃ.

972.

Tiaddhañca tivaṭṭañca, tisandhighaṭikaṃ tathā;

Catusaṅkhepagambhīranayamaṇḍitadesanaṃ.

973.

Vīsatākāravibhāgaṃ, dvādasākārasaṅgahaṃ;

Dhammaṭṭhitīti dīpenti, idappaccayataṃ budhā.

974.

Paṭiccasamuppādoyaṃ, paccayākāranāmato;

Saṅkhepato ca vitthārā, vividhākārabhedato.

975.

Janeti paccayuppanne, avijjādipavattiyā;

Avijjādinirodhena, nirodheti ca sabbathā.

976.

Paccayappaccayuppanna-vaseneva pavattati;

Saṃsāroyanti ekacce, pariggaṇhanti paccaye.

977.

Samantapaṭṭhānamahāpakaraṇavibhāgato;

Ekacce pariggaṇhanti, catuvīsati paccaye.

978.

Iti nānappakārena, paccayānaṃ pariggaho;

Sappaccayanāmarūpaṃ, vavatthānanti veditaṃ.

979.

Idappaccayatāñāṇaṃ, paccayākāradassanaṃ;

Dhammaṭṭhiti yathābhūtañāṇadassananāmakaṃ.

980.

Kālattayavibhāgesu , kaṅkhāsaṃklesasodhanaṃ;

Kaṅkhāvitaraṇā nāma, visuddhīti pavuccatīti.

Iti nibbānavibhāge pariggahavisuddhikathā niṭṭhitā.

Catuvīsatimo paricchedo.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.