(6) 1. Brāhmaṇavaggo

(6) 1. Brāhmaṇavaggo 1. Paṭhamadvebrāhmaṇasuttavaṇṇanā 52. Brāhmaṇavaggassa paṭhame jarājiṇṇāti jarāvasena jiṇṇā, na byādhiādīnaṃ vasena jiṇṇasadisattā jiṇṇā. Vayovuddhāti vayaso vuddhippattiyā vuddhā,

Read more

5. Cūḷavaggo

5. Cūḷavaggo 1. Sammukhībhāvasuttavaṇṇanā 41. Pañcamassa paṭhame sammukho bhavati yena so sammukhībhāvo, purato vijjamānatā, tasmā sammukhībhāvā. Puññakammanti dānasaṅkhātaṃ puññakammaṃ. Dve

Read more

4. Devadūtavaggo

4. Devadūtavaggo 1. Sabrahmakasuttavaṇṇanā 31. Catutthassa paṭhame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Tenāti

Read more

3. Puggalavaggo

3. Puggalavaggo 1. Samiddhasuttavaṇṇanā 21. Tatiyassa paṭhame ruccatīti kāyasakkhiādīsu puggalesu ativiya sundaratarapaṇītatarabhāvena te cittassa abhiruciuppādako katamoti pucchati. Saddhindriyaṃ dhuraṃ ahosi

Read more

2. Rathakāravaggo

2. Rathakāravaggo 1. Ñātasuttavaṇṇanā 11. Dutiyassa paṭhame ñātoyeva paññātoti āha ‘‘ñāto paññāto’’ti. Kassa ananulomiketi āha ‘‘sāsanassā’’ti, sāsanassa ananulomike appatirūpeti attho.

Read more

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti.

Read more

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dve kāraṇāni sandhāyā’’ti. Atthoyeva vā atthavaso, dve atthe dve kāraṇānīti vuttaṃ

Read more

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti

Read more

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati

Read more

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame ‘‘ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ majjhe samāpattī’’ti evaṃ saha parikammena appanāparicchedappajānanā paññā

Read more

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dīyatīti dānaṃ, deyyadhammassetaṃ adhivacanaṃ. Dīyati anenāti vā dānaṃ, pariccāgacetanāyetaṃ adhivacanaṃ. Ayaṃ duvidhopi attho idhādhippetoti

Read more

(12) 2. Āyācanavaggavaṇṇanā

(12) 2. Āyācanavaggavaṇṇanā 131.Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te

Read more

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya

Read more

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha

Read more

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā. 89. Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti

Read more