3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ

201.Dvemebhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā sampaṭicchanatthāyāti attho. Saṅghaphāsutāyāti saṅghassa phāsuvihāratthāya. Dummaṅkūnanti dussīlānaṃ. Pesalānanti pīyasīlānaṃ. Diṭṭhadhammikānaṃ āsavānanti diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbānaṃ vadhabandhanādidukkhadhammasaṅkhātānaṃ āsavānaṃ. Saṃvarāyāti pidahanatthāya. Samparāyikānanti tathārūpānaṃyeva apāyadukkhasaṅkhātānaṃ samparāye uppajjanakaāsavānaṃ. Paṭighātāyāti paṭisedhanatthāya. Verānanti akusalaverānampi puggalaverānampi. Vajjānanti dosānaṃ. Te eva vā dukkhadhammā vajjanīyattā idha vajjāti adhippetā. Bhayānanti cittutrāsabhayānampi bhayahetūnaṃ tesaṃyeva dukkhadhammānampi. Akusalānanti akkhamaṭṭhena akusalasaṅkhātānaṃ dukkhadhammānaṃ. Gihīnaṃ anukampāyāti gihīsu ujjhāyantesu paññattasikkhāpadaṃ gihīnaṃ anukampāya paññattaṃ nāma. Pāpicchānaṃ pakkhupacchedāyāti pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti tesaṃ pakkhupacchedanatthāya. Appasannānaṃ pasādāyāti pubbe appasannānampi paṇḍitamanussānaṃ sikkhāpadapaññattisampadaṃ disvā pasāduppattiatthāya. Pasannānaṃ bhiyyobhāvāyāti pasannānaṃ uparūparipasādabhāvāya. Saddhammaṭṭhitiyāti saddhammassa ciraṭṭhitatthaṃ. Vinayānuggahāyāti pañcavidhassāpi vinayassa anuggaṇhanatthāya.

202-230.Pātimokkhaṃ paññattanti bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ pātimokkhaṃ paññattaṃ. Pātimokkhuddesoti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti nava pātimokkhuddesā paññattā. Pātimokkhaṭṭhapananti uposathaṭṭhapanaṃ. Pavāraṇā paññattāti cātuddasikā pannarasikāti dve pavāraṇā paññattā. Pavāraṇaṭṭhapanaṃ paññattanti sāpattikassa bhikkhuno pavāraṇā uttiyā vattamānāya pavāraṇaṭṭhapanaṃ paññattaṃ. Tajjanīyakammādīsu bhikkhū vācāsattīhi vitudantānaṃ paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ (cūḷava. 1 ādayo) paññattaṃ. Bālassa abyattassa seyyasakassa bhikkhuno niyassakammaṃ paññattaṃ. Kuladūsake assajipunabbasuke bhikkhū ārabbha pabbājanīyakammaṃ (cūḷava. 21 ādayo) paññattaṃ. Gihīnaṃ akkosakassa sudhammattherassa paṭisāraṇīyakammaṃ (cūḷava. 33 ādayo) paññattaṃ. Āpattiyā adassanādīsu ukkhepanīyakammaṃ paññattaṃ. Garukāpattiṃ āpannassa paṭicchannāya āpattiyā parivāsadānaṃ paññattaṃ. Parivāse antarāpattiṃ āpannassa mūlāya paṭikassanaṃ paññattaṃ. Paṭicchannāyapi appaṭicchannāyapi āpattiyā mānattadānaṃ paññattaṃ. Ciṇṇamānattassa abbhānaṃ paññattaṃ. Sammā vattantassa osāraṇīyaṃ paññattaṃ. Asammāvattanādīsu nissāraṇīyaṃ paññattaṃ.

Ehibhikkhūpasampadā saraṇagamanūpasampadā ovādūpasampadā pañhābyākaraṇūpasampadā ñatticatutthakammūpasampadā garudhammūpasampadā ubhatosaṅghe upasampadā dūtena upasampadāti aṭṭhavidhā upasampadā paññattā. Ñattikammaṃ nava ṭhānāni gacchatīti evaṃ navaṭṭhānikaṃ ñattikammaṃ paññattaṃ. Ñattidutiyakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñattidutiyakammaṃ paññattaṃ. Ñatticatutthakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Paṭhamapārājikādīnaṃ paṭhamapaññatti apaññatte paññattaṃ. Tesaṃyeva anupaññatti paññatte anupaññattaṃ. Dhammasammukhatā vinayasammukhatā saṅghasammukhatā puggalasammukhatāti imassa catubbidhassa sammukhībhāvassa vasena sammukhāvinayo paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto. Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā ataraṇatthaṃ paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇavūpasamanatthaṃ. Yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ tassapāpiyasikā paññattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttañca avasesāpattīnaṃ vūpasamanatthāya tiṇavatthārako paññatto.

Vinayapeyyālaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.