(12) 2. Kesivaggo

(12) 2. Kesivaggo

1. Kesisuttavaṇṇanā

111. Dutiyassa paṭhame kesīti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetītiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ pāyetvā muduvacanena samudācaritvā damento saṇhena dameti nāma, jāṇubandhanamukhabandhanādīhi ceva patodavijjhanakasābhighātapharusavacanehi ca damento pharusena dameti nāma, kālena kālaṃ tadubhayaṃ karonto saṇhapharusena dameti nāma.

2. Javasuttavaṇṇanā

112. Dutiye ajjavenāti ujukabhāvena. Javenāti padavegena. Khantiyāti adhivāsanakkhantiyā. Soraccenāti sucibhāvasīlena. Puggalaguṇaṅgesu javenāti ñāṇajavena. Sesamettha uttānatthameva.

3. Patodasuttavaṇṇanā

113. Tatiye patodacchāyanti vijjhanatthaṃ ukkhittassa patodassa chāyaṃ. Saṃvijjatīti ‘‘javo me gahetabbo’’ti sallakkhaṇavasena saṃvijjati. Saṃvegaṃ āpajjatīti saṃvegaṃ paṭipajjati lomavedhaviddhoti lomakūpe patodavedhena viddhamatto. Cammavedhaviddhoti chavicammaṃ chindantena patodavedhena viddho. Aṭṭhivedhaviddhoti aṭṭhiṃ bhindantena vedhena viddho. Kāyenāti nāmakāyena. Paramasaccanti nibbānaṃ. Sacchikarotīti passati. Paññāyāti sahavipassanāya maggapaññāya.

4. Nāgasuttavaṇṇanā

114. Catutthe aṭṭhiṃ katvāti aṭṭhiko hutvā. Tiṇavaninnādasaddānanti ettha tiṇavoti ḍiṇḍimo, ninnādasaddoti sabbesampi ekatomissito mahāsaddo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā, makasā makasāva. Khippaññeva gantā hotīti sīlasamādhipaññāvimuttivimuttiñāṇadassanāni pūretvā sīghameva gantā hoti.

5. Ṭhānasuttavaṇṇanā

115. Pañcame ṭhānānīti kāraṇāni. Anatthāya saṃvattatīti ahitāya avaḍḍhiyā saṃvattati. Ettha ca paṭhamaṃ opātakkhaṇanamacchabandhanasandhicchedanādibhedaṃ sadukkhaṃ savighātaṃ pāpakammaṃ veditabbaṃ, dutiyaṃ samajīvikānaṃ gihīnaṃ pupphacchaḍḍakādikammaṃ sudhākoṭṭana-gehacchādanaasuciṭṭhānasammajjanādikammañca veditabbaṃ, tatiyaṃ surāpānagandhavilepanamālāpiḷandhanādikammañceva assādavasena pavattaṃ pāṇātipātādikammañca veditabbaṃ, catutthaṃ dhammassavanatthāya gamanakāle suddhavatthacchādana-mālāgandhādīnaṃ ādāya gamanaṃ cetiyavandanaṃ bodhivandanaṃ madhuradhammakathāsavanaṃ pañcasīlasamādānanti evamādīsu somanassasampayuttaṃ kusalakammaṃ veditabbaṃ. Purisathāmeti purisassa ñāṇathāmasmiṃ. Sesadvayepi eseva nayo.

6. Appamādasuttavaṇṇanā

116. Chaṭṭhe yato khoti yadā kho. Samparāyikassāti desanāmattametaṃ, khīṇāsavo pana neva samparāyikassa, na diṭṭhadhammikassa maraṇassa bhāyati. Sova idha adhippeto. Keci pana ‘‘sammādiṭṭhi bhāvitāti vacanato sotāpannaṃ ādiṃ katvā sabbepi ariyā adhippetā’’ti vadanti.

7. Ārakkhasuttavaṇṇanā

117. Sattame attarūpenāti attano anurūpena anucchavikena, hitakāmenāti attho. Rajanīyesūti rāgassa paccayabhūtesu. Dhammesūti sabhāvesu, iṭṭhārammaṇesūti attho. Evaṃ sabbattha nayo veditabbo. Na rajjatīti diṭṭhivasena na rajjati. Sesapadesupi eseva nayo. Na ca pana samaṇavacanahetupi gacchatīti samaṇānaṃ paravādīnaṃ vacanahetupi attano diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova adhippeto.

8-10. Saṃvejanīyādisuttattayavaṇṇanā

118-120. Aṭṭhame dassanīyānīti passitabbayuttakāni. Saṃvejanīyānīti saṃvegajanakāni. Navame jātibhayanti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva nayo. Dasame aggibhayanti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo.

Kesivaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.