17. Pasādakaradhammavaggavaṇṇanā

17. Pasādakaradhammavaggavaṇṇanā 366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti –

Read more

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti

Read more

19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā 563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo

Read more

20. Amatavaggavaṇṇanā

20. Amatavaggavaṇṇanā 600-611.Amataṃte, bhikkhave, na paribhuñjantīti maraṇavirahitaṃ nibbānaṃ na paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathaṃ taṃ paribhuñjantā

Read more

1. Kammakāraṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva

Read more

2. Adhikaraṇavaggavaṇṇanā

2. Adhikaraṇavaggavaṇṇanā 11. Dutiyassa paṭhame balānīti kenaṭṭhena balāni. Akampiyaṭṭhena balāni nāma, tathā durabhibhavanaṭṭhena anajjhomaddanaṭṭhena ca. Paṭisaṅkhānabalanti paccavekkhaṇabalaṃ. Bhāvanābalanti brūhanabalaṃ vaḍḍhanabalaṃ. Suddhaṃ attānanti idaṃ heṭṭhā vuttanayeneva

Read more

4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasatthaṃ. Yadidanti yā

Read more

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā kharavacanā. Vikiṇṇavācāti asaṃyatavacanā

Read more

(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ. 66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ

Read more

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā. 89. Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā. 90. Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ

Read more

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī’’ti

Read more

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni ‘‘ajja labhissāma, sve

Read more

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti

Read more