18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā

382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti veditabbā. Tattha paṭhamanti ‘‘gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ samāpajjatīti paṭhama’’nti vibhaṅge (vibha. 568) vuttatthameva. Jhānanti jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañcāti. Tattha ārammaṇūpanijjhānaṃ nāma aṭṭha samāpattiyo. Tā hi pathavīkasiṇādino ārammaṇassa upanijjhānato ārammaṇūpanijjhānanti vuccanti. Lakkhaṇūpanijjhānanti vipassanāmaggaphalāni. Vipassanā hi aniccādivasena saṅkhāralakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ nāma, vipassanāya pana lakkhaṇūpanijjhānakiccaṃ maggena sijjhatīti maggo lakkhaṇūpanijjhānaṃ, phalaṃ suññataanimittaappaṇihita-lakkhaṇassa nibbānasseva upanijjhānato lakkhaṇūpanijjhānanti vuccati. Tattha imasmiṃ pana atthe ārammaṇūpanijjhānaṃ adhippetaṃ. Ko pana vādo ye naṃ bahulīkarontīti ye naṃ paṭhamajjhānaṃ bahulī karonti, punappunaṃ karonti, tesu vattabbameva natthi. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.

383.Dutiyantiādīsupi ‘‘gaṇanānupubbatā dutiya’’ntiādinā (vibha. 579) nayena attho veditabbo.

386-387.Mettanti sabbasattesu hitapharaṇaṃ. Cetovimuttinti cittavimuttiṃ. Idha appanāppattāva mettā adhippetā. Karuṇādīsupi eseva nayo. Ime pana cattāro brahmavihārā vaṭṭaṃ honti, vaṭṭapādā honti, vipassanāpādā honti, diṭṭhadhammasukhavihārā honti, abhiññāpādā vā nirodhapādā vā honti. Lokuttarā pana na honti. Kasmā? Sattārammaṇattāti.

390.Kāyekāyānupassīti ānāpānapabbaṃ, iriyāpathapabbaṃ, catusampajaññapabbaṃ, paṭikūlamanasikārapabbaṃ , dhātumanasikārapabbaṃ, navasivathikāpabbāni, ajjhattaparikammavasena cattāri nīlādikasiṇānīti imasmiṃ aṭṭhārasavidhe kāye tameva kāyaṃ paññāya anupassanto. Viharatīti iriyati vattati. Iminā imassa aṭṭhārasavidhena kāyānupassanāsatipaṭṭhānabhāvakassa bhikkhuno iriyāpatho kathito hoti. Ātāpīti tasseva vuttappakārassa satipaṭṭhānassa bhāvanakavīriyena vīriyavā. Sampajānoti aṭṭhārasavidhena kāyānupassanāsatipaṭṭhānassa pariggāhikapaññāya sammā pajānanto. Satimāti aṭṭhārasavidhena kāyānupassanāpariggāhikāya satiyā samannāgato. Vineyya loke abhijjhādomanassanti tasmiṃyeva kāyasaṅkhāte loke pañcakāmaguṇikataṇhañca paṭighasampayuttadomanassañca vinetvā vikkhambhetvā kāye kāyānupassī viharatīti vuttaṃ hoti. Ettāvatā kāyānupassanāsatipaṭṭhānavasena suddharūpasammasanameva kathitanti veditabbaṃ.

Vedanāsu vedanānupassīti sukhādibhedāsu vedanāsu ‘‘sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti. Dukkhaṃ, adukkhamasukhaṃ, sāmisaṃ vā sukhaṃ, nirāmisaṃ vā sukhaṃ, sāmisaṃ vā dukkhaṃ, nirāmisaṃ vā dukkhaṃ, sāmisaṃ vā adukkhamasukhaṃ, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātī’’ti (dī. ni. 2.380; vibha. 363; ma. ni. 1.113) evaṃ vuttaṃ navavidhaṃ vedanaṃ anupassanto. Ātāpītiādinā panettha navavidhena vedanānupassanāsatipaṭṭhānassa bhāvanāpariggāhikānaṃ vīriyapaññāsatīnaṃ vasena attho veditabbo. Lokoti cettha vedanā veditabbā.

Cittadhammesupi eseva nayo. Ettha pana citte cittānupassīti ‘‘sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātī’’ti (dī. ni. 2.381; vibha. 365; ma. ni. 1.114) evaṃ vitthārite soḷasappabhede citte tameva cittaṃ pariggāhikāya anupassanāya anupassantoti attho. Dhammesu dhammānupassīti ‘‘pañca nīvaraṇāni, pañcupādānakkhandhā, cha ajjhattikabāhirāyatanāni, satta bojjhaṅgā, cattāri ariyasaccānī’’ti (dī. ni. 2.382-403; vibha. 367-373; ma. ni. 1.115-136) evaṃ koṭṭhāsavasena pañcadhā vuttesu dhammesu dhammapariggāhikāya anupassanāya te dhamme anupassantoti attho. Ettha pana vedanānupassanāsatipaṭṭhāne ca cittānupassanāsatipaṭṭhāne ca suddhaarūpasammasanameva kathitaṃ, dhammānupassanāsatipaṭṭhāne rūpārūpasammasanaṃ. Iti imāni cattāripi satipaṭṭhānāni lokiyalokuttaramissakāneva kathitānīti veditabbāni.

394.Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ lobhādidhammānaṃ. Anuppādāyāti anibbattanatthāya. Chandaṃ janetīti kattukamyatākusalacchandaṃ uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃpaggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti.

Uppannānanti jātānaṃ nibbattānaṃ. Kusalānaṃ dhammānanti kosallasambhūtānaṃ alobhādidhammānaṃ. Ṭhitiyāti ṭhitatthaṃ. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Paripūriyāti paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ ekapadiko atthuddhāro.

Ayaṃ pana sammappadhānakathā nāma duvidhā lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti, sā kassapasaṃyuttapariyāyena lokiyamaggakkhaṇeyeva veditabbā. Vuttañhi tattha –

‘‘Cattārome, āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu ‘anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu’nti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannākusalā dhammāti samathavipassanā ceva maggo ca. Uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati . Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ. Evaṃ lokiyā sammappadhānakathā sabbapubbabhāge kassapasaṃyuttapariyāyena veditabbā. Lokuttaramaggakkhaṇe panetaṃ ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati.

Tattha anuppannānaṃ pāpakānanti ettha ‘‘anuppanno ceva kāmacchando’’tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha catubbidhaṃ uppannaṃ vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma, kammaṃ uppajjitvā niruddhaṃ bhutvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati, idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma, te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti, anāgatakkhandhesu anusayitāpi appahīnāva honti, paccuppannakkhandhesu anusayitāpi appahīnāva honti, idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmisu asamugghātagatā kilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhiggahitattā. Yathā kiṃ? Yathā khīrukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbā, evaṃ. Idaṃ ārammaṇādhiggahituppannaṃ nāma. Samāpattiyā avikkhambhitakilesā pana imasmiṃ nāma ṭhānena uppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā khīrarukkhaṃ kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.

Imesu uppannesu vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

‘‘Hañci atīte kilese pajahati? Tena hi khīṇaṃyeva khepeti, niruddhaṃ nirodheti, atthaṅgataṃ atthaṅgameti, atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati? Tena hi ajātaṃ pajahati, anibbattaṃ anuppannaṃ apātubhūtaṃ pajahati, anāgataṃ yaṃ natthi, taṃ pajahati. Hañci paccuppanne kilese pajahati? Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati, kaṇhasukkā dhammā yuganaddhā vattanti, saṃkilesiyā maggabhāvanā hotīti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya? Seyyathāpi taruṇo rukkho…pe… apātubhūtāyeva na pātubhavantī’’ti (paṭi. ma. 3.21).

Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkho pana dīpetabbo. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ, athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi vāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘‘uppannānaṃ pāpakāna’’ntiādi vuttaṃ.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’ti (cūḷava. ajitamāṇavapucchāniddeso 6) vitthāro. Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti; ‘‘anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā’’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ‘‘ṭhitiyā bhāvetī’’ti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe vīriyaṃ ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Imasmiṃ pana sutte lokiyalokuttaramissakāneva sammappadhānāni kathitāni.

398-401. Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi, padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgato eva. Visuddhimagge (visuddhi. 2.382) panassa attho dīpito. Tatrāyaṃ bhikkhu yadā chandādīsu ekaṃ dhuraṃ nissāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti , tadāssa paṭhamiddhipādo pubbabhāge lokiyo, aparabhāge lokuttaro. Evaṃ sesāpīti. Imasmimpi sutte lokiyalokuttarāva iddhipādā kathitā.

402-406.Saddhindriyaṃ bhāvetītiādīsu saddhāva attano saddhādhure indaṭṭhaṃ karotīti saddhindriyaṃ. Vīriyindriyādīsupi eseva nayo. Bhāvetīti ettha pana ādikammiko yogāvacaro tīhi kāraṇehi saddhindriyaṃ visodhento saddhindriyaṃ bhāveti nāma. Vīriyindriyādīsupi eseva nayo. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati.

‘‘Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati.

‘‘Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati.

‘‘Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati.

‘‘Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhatī’’ti (paṭi. ma. 1.184-185).

Ettha ca gambhīrañāṇacariyaṃ paccavekkhatoti saṇhasukhumaṃ khandhantaraṃ, āyatanantaraṃ, dhātantaraṃ, indriyabalabojjhaṅgantaraṃ, maggantaraṃ, phalantarañca paccavekkhantassāti attho. Imesañhi tiṇṇaṃ tiṇṇaṃ kāraṇānaṃ vasena akatābhiniveso ādikammiko yogāvacaro saddhādhurādīsu abhinivesaṃ paṭṭhapetvā bhāvento avasāne vivaṭṭetvā arahattaṃ gaṇhati. So yāva arahattamaggā imāni indriyāni bhāveti nāma, arahattaphale patte bhāvitindriyo nāma hotīti. Evaṃ imānipi pañcindriyāni lokiyalokuttarāneva kathitānīti.

Saddhābalādīsu saddhāyeva akampiyaṭṭhena balanti saddhābalaṃ. Vīriyabalādīsupi eseva nayo. Ettha hi saddhā assaddhiye na kampati, vīriyaṃ kosajjena na kampati, sati muṭṭhassaccena na kampati, samādhi uddhacce na kampati, paññā avijjāya na kampatīti sabbānipi akampiyaṭṭhena balānīti vuccanti. Bhāvanānayo panettha indriyabhāvanāyaṃ vuttanayeneva veditabboti. Imāni lokiyalokuttarāneva kathitānīti.

418.Satisambojjhaṅgaṃ bhāvetīti ettha ayaṃ ādikammikānaṃ kulaputtānaṃ vasena saddhiṃ atthavaṇṇanāya bhāvanānayo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃ tāva ayamatthavaṇṇanā – satisambojjhaṅge tāva saraṇaṭṭhena sati, sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi cetaṃ – ‘‘yathā, mahārāja , rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti ‘ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyya’nti. Evameva kho, mahārāja, sati uppajjamānā kusalākusalasāvajjānavajjahīnappaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti ime cattāro satipaṭṭhānā’’ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā, kiccavaseneva hissā etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā, gocarābhimukhībhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgoti satisambojjhaṅgo.

Tattha bodhiyā, bodhissa vā aṅgoti bojjhaṅgo. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggīyāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhaattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha – ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo jhānaṅgamaggaṅgādayo viya . Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa aṅgotipi bojjhaṅgo senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti.

Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’ti iminā paṭisambhidānayenāpi (paṭi. ma. 2.17) bojjhaṅgattho veditabbo. Pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, sati eva sambojjhaṅgo satisambojjhaṅgo, taṃ satisambojjhaṅgaṃ.

Dhammavicayasambojjhaṅgantiādīsupi catusaccadhamme vicinatīti dhammavicayo. So pavicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato, vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ, upathambhanarasaṃ , anosīdanapaccupaṭṭhānaṃ. Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, nesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathappassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathamaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikanivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Bhāvetīti brūheti vaḍḍheti, uppādetīti attho.

Tattha cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattantīti veditabbā satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Tasmā ādikammiko kulaputto imehi catūhi kāraṇehi satisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā satisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā dīghā honti, sarīraṃ vā uppannadosañceva sedamalamakkhitañca , tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ vā hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ aparisuddhāni dīpakapallavaṭṭitelādīni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallavaṭṭitelādīni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthumhi pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati , bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā taṃ ubhayaṃ samaṃ kattabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evañhi saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammiko amacco viya ca sabbarājakiccesu, sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā (saṃ. ni. 5.234) bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhedesu anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Tasmā ādikammiko kulaputto imehi sattahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā dhammavicayasambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā , gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā , sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha ‘‘nirayesu pañcavidhabandhanakammakaraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakuminādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo’’ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

‘‘Na sakkā kusītena nava lokuttaradhammā laddhuṃ, āraddhavīriyeneva sakkā, ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddhapaccekabuddhamahāsāvakehi gatamaggova gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.

‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya jīvissāmāti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā. So dāni tvaṃ kusīto viharanto na taṃ piṇḍapātaṃ apacāyissasi. Āraddhavīriyasseva hi piṇḍāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya piṇḍapātiyatissattherassa viya ca.

Mahāmittatthero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma , asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, datvā tvañca bhuñjeyyāsi. Ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttamhī’’ti. Divā kiṃ bhuñjissasi, ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammāti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati. Taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti. Tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu’’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvarañca cīvaravaṃse ṭhapetvā, ‘‘arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Udānaṃ udānetvā, ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘‘pātoyevā’’ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni me bhātā āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pavuttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññato āgantvā ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

Piṇḍapātikatissattheravatthu pana evaṃ veditabbaṃ – mahāgāme kira eko daliddapuriso dāruvikkayena jīvikaṃ kappeti. So teneva kāraṇena nāmaṃ labhitvā dārubhaṇḍakamahātisso nāma jāto. So ekadivasaṃ attano bhariyaṃ āha – ‘‘kiṃ amhākaṃ jīvitaṃ nāma, satthārā daḷiddadānassa mahapphalabhāvo kathito, mayañca nibaddhaṃ dātuṃ na sakkoma, pakkhikabhattamattaṃ datvā puna uppannaṃ salākabhattampi dassāmā’’ti. Sā ‘‘sādhu sāmī’’ti sampaṭicchitvā punadivase yathālābhena pakkhikabhattaṃ adāsi. Bhikkhusaṅghassa ca paccayehi nipparissayakālo hoti, daharasāmaṇerā paṇītabhojanāni bhuñjitvā ‘‘ayaṃ lūkhāhāro’’ti tesaṃ pakkhikabhattaṃ gahitamattakameva katvā tesaṃ passantānaṃyeva chaḍḍetvā gacchanti.

Sā itthī taṃ disvā sāmikassa kathesi, ‘‘mayā dinnaṃ chaḍḍentī’’ti na pana vippaṭisārinī ahosi. Tassā sāmiko āha – ‘‘mayaṃ duggatabhāvena ayyānaṃ sukhena paribhuñjāpetuṃ nāsakkhimha. Kiṃ nu kho katvā ayyānaṃ manaṃ gahetuṃ sakkhissāmā’’ti? Athassa bhariyā āha – ‘‘kiṃ vadesi, sāmi, saputtakā duggatā nāma natthīti ayaṃ te dhītā, imaṃ ekasmiṃ kule ṭhapetvā dvādasa kahāpaṇe gaṇhitvā ekaṃ khīradhenuṃ āhara, ayyānaṃ khīrasalākabhattaṃ dassāma, evaṃ tesaṃ cittaṃ gaṇhituṃ sakkhissāmā’’ti. So sādhūti sampaṭicchitvā tathā akāsi. Tesaṃ puññena sā dhenu sāyaṃ tīṇi māṇikāni, pāto tīṇi māṇikāni khīraṃ deti. Sāyaṃ laddhaṃ dadhiṃ katvā punadivase tato gahitanavanītena sappiṃ katvā sasappiparisekaṃ khīrasalākabhattaṃ denti. Tato paṭṭhāya tassa gehe salākabhattaṃ puññavantāva labhanti.

So ekadivasaṃ bhariyaṃ āha – ‘‘mayaṃ dhītu atthitāya lajjitabbato ca muttā, gehe ca no bhattaṃ ayyānaṃ paribhogārahaṃ jātaṃ. Tvaṃ yāva ahaṃ āgacchāmi, tāva imasmiṃ kalyāṇavatte mā pamajji. Ahaṃ kiñcideva katvā dhītaraṃ mocessāmī’’ti. So ekaṃ padesaṃ gantvā ucchuyantakammaṃ katvā chahi māsehi dvādasa kahāpaṇe labhitvā ‘‘alaṃ ettakaṃ mama dhītu mocanatthāyā’’ti te kahāpaṇe dussante bandhitvā ‘‘gehaṃ gamissāmī’’ti maggaṃ paṭipajji.

Tasmiṃ samaye ambariyamahāvihāravāsī piṇḍapātiyatissatthero ‘‘tissamahāvihāraṃ gantvā cetiyaṃ vandissāmī’’ti attano vasanaṭṭhānato mahāgāmaṃ gacchanto tameva maggaṃ paṭipajji. So upāsako theraṃ dūratova disvā ‘‘ekakova agantvā iminā ayyena saddhiṃ ekaṃ dhammakathaṃ suṇanto gamissāmi. Sīlavanto hi sabbakālaṃ dullabhā’’ti vegena theraṃ sampāpuṇitvā abhivādetvā saddhiṃ gacchanto velāya upakaṭṭhāya cintesi – ‘‘mayhaṃ hatthe puṭakabhattaṃ natthi, ayyassa ca bhikkhākālo sampatto, ayañca me paribbayo hatthe atthi, ekaṃ gāmadvāraṃ pattakāle ayyassa piṇḍapātaṃ dassāmī’’ti.

Tassevaṃ citte uppannamatteyeva eko puṭakabhattaṃ gahetvā taṃ ṭhānaṃ sampatto. Upāsako taṃ disvā, ‘‘bhante, thokaṃ āgamethā’’ti vatvā taṃ upasaṅkamitvā āha – ‘‘kahāpaṇaṃ te, bho purisa, dammi, taṃ me puṭakabhattaṃ dehī’’ti. So cintesi – ‘‘imaṃ bhattaṃ imasmiṃ kāle māsakampi na agghati, ayañca mayhaṃ ekavāreneva kahāpaṇaṃ deti, bhavissatettha kāraṇa’’nti cintetvā ‘‘nāhaṃ kahāpaṇena demī’’ti āha. Evaṃ sante dve gaṇha, tīṇi gaṇhāti iminā niyāmena sabbepi te kahāpaṇe dātukāmo jāto. Itaro ‘‘aññepissa atthī’’ti saññāya ‘‘na demi’’cceva āha. Atha naṃ so āha – ‘‘sace me, bho, aññepi assu, tepi dadeyyaṃ. Na kho panāhaṃ attano atthāya gaṇhāmi, etasmiṃ me rukkhamūle eko ayyo nisīdāpito, tuyhampi kusalaṃ bhavissati, dehi me bhatta’’nti. Tena hi, bho, gaṇha, āhara te kahāpaṇeti kahāpaṇe gahetvā puṭakabhattaṃ adāsi. Upāsako bhattaṃ gahetvā hatthe dhovitvā theraṃ upasaṅkamitvā ‘‘pattaṃ nīharatha, bhante’’ti āha. Thero pattaṃ nīharitvā upaḍḍhabhatte dinne pattaṃ pidahi. Upāsako āha – ‘‘ayaṃ, bhante, ekasseva paṭiviso, na sakkā mayā ito bhuñjituṃ. Tumhākaṃyeva me atthāya imaṃ pariyesitvā laddhaṃ, gaṇhatha naṃ maṃ anukampaṃ upādāyā’’ti. Thero ‘‘atthi ettha kāraṇa’’nti gahetvā sabbaṃ paribhuñji. Upāsako dhamakaraṇena pānīyaṃ parissāvetvā adāsi. Tato niṭṭhitabhattakicce there ubhopi maggaṃ paṭipajjiṃsu.

Thero upāsakaṃ pucchi – ‘‘kena kāraṇena tvaṃ na bhuñjasī’’ti. So attano gamanāgamanavidhānaṃ sabbaṃ kathesi. Thero taṃ sutvā saṃvegappatto cintesi – ‘‘dukkaraṃ upāsakena kataṃ, mayā pana evarūpaṃ piṇḍapātaṃ paribhuñjitvā etassa kataññunā bhavitabbaṃ. Sappāyasenāsanaṃ labhitvā tattheva chavimaṃsalohitesu sukkhantesupi nisinnapallaṅkeneva arahattaṃ appatvā na uṭṭhahissāmī’’ti. So tissamahāvihāraṃ gantvā āgantukavattaṃ katvā attano pattasenāsanaṃ pavisitvā paccattharaṇaṃ attharitvā tattha nisinno attano mūlakammaṭṭhānameva gaṇhi. So tāya rattiyā obhāsamattampi nibbattetuṃ nāsakkhi. Punadivasato paṭṭhāya bhikkhācārapalibodhaṃ chinditvā tadeva kammaṭṭhānaṃ anulomapaṭilomaṃ vipassi. Etenupāyena vipassanto sattame aruṇe saha paṭisambhidāhi arahattaṃ patvā cintesi – ‘‘ativiya me kilantaṃ sarīraṃ, kiṃ nu kho me jīvitaṃ ciraṃ pavattissati, na pavattissatī’’ti. Athassa appavattanabhāvaṃ disvā senāsanaṃ paṭisāmetvā pattacīvaramādāya vihāramajjhaṃ gantvā bheriṃ paharāpetvā bhikkhusaṅghaṃ sannipātesi.

Saṅghatthero ‘‘kena bhikkhunāsaṅgho sannipātito’’ti pucchi. Mayā, bhanteti. Kimatthaṃ sappurisāti. Bhante, aññaṃ kammaṃ natthi, yesaṃ pana magge vā phale vā kaṅkhā atthi, te maṃ pucchantūti. Sappurisa tādisā nāma bhikkhū asantaṃ guṇaṃ na kathenti, amhākaṃ ettha kaṅkhā natthi. Kiṃ pana te saṃvegakāraṇaṃ ahosi, kiṃ paccayaṃ katvā arahattaṃ nibbattanti. Bhante, imasmiṃ mahāgāme valliyavīthiyaṃ dārubhaṇḍakamahātisso nāma upāsako attano dhītaraṃ bahi ṭhapetvā dvādasa kahāpaṇe gaṇhitvā tehi ekaṃ khīradhenuṃ gahetvā saṅghassa khīrabhattasalākaṃ paṭṭhapesi, so ‘‘dhītaraṃ mocessāmī’’ti cha māse yantasālāya bhatiṃ katvā dvādasa kahāpaṇe labhitvā ‘‘dhītaraṃ mocessāmī’’ti attano gehaṃ gacchanto antarāmagge maṃ disvā bhikkhācāravelāya sabbepi te kahāpaṇe datvā puṭakabhattaṃ gaṇhitvā sabbaṃ mayhaṃ adāsi. Ahaṃ taṃ piṇḍapātaṃ paribhuñjitvā idhāgantvā sappāyasenāsanaṃ labhitvā ‘‘piṇḍāpacāyanakammaṃ karissāmī’’ti visesaṃ nibbattesiṃ, bhanteti. Taṃ ṭhānaṃ sampattā catassopi parisā therassa sādhukāraṃ adaṃsu. Sakabhāvena saṇṭhātuṃ samattho nāma nāhosi. Thero saṅghamajjhe nisīditvā kathento kathentova ‘‘mayhaṃ kūṭāgāraṃ dārubhaṇḍakamahātissassa hatthena phuṭṭhakāleyeva calatū’’ti adhiṭṭhāya anupādisesāya nibbānadhātuyā parinibbāyi.

Kākavaṇṇatissamahārājā ‘‘eko kira thero parinibbuto’’ti sutvā vihāraṃ gantvā sakkārasammānaṃ katvā kūṭāgāraṃ sajjetvā theraṃ tattha āropetvā ‘‘idāni citakaṭṭhānaṃ gamissāmā’’ti ukkhipanto cāletuṃ nāsakkhi. Rājā bhikkhusaṅghaṃ pucchi – ‘‘atthi, bhante, therena kiñci kathita’’nti. Bhikkhū therena kathitavidhānaṃ ācikkhiṃsu. Rājā taṃ upāsakaṃ pakkosāpetvā ‘‘tayā ito sattadivasamatthake kassaci maggapaṭipannassa bhikkhuno puṭakabhattaṃ dinna’’nti pucchi. Āma, devāti. Kena te niyāmena dinnanti? So taṃ kāraṇaṃ sabbaṃ ārocesi. Atha naṃ rājā therassa kūṭāgāraṭṭhānaṃ pesesi – ‘‘gaccha taṃ theraṃ sañjāna, so vā añño vā’’ti. So gantvā sāṇiṃ ukkhipitvā therassa mukhaṃ disvā sañjānitvā dvīhi hatthehi hadayaṃ sandhārento rañño santikaṃ gantvā, ‘‘deva, mayhaṃ ayyo’’ti āha. Athassa rājā mahāpasādhanaṃ dāpesi. Taṃ pasādhetvā āgataṃ ‘‘gaccha bhātika mahātissa mayhaṃ, ayyāti vatvā kūṭāgāraṃ ukkhipā’’ti āha. Upāsako ‘‘sādhu, devā’’ti gantvā therassa pāde vanditvā ubhohi hatthehi ukkhipitvā attano matthake akāsi. Tasmiṃyeva khaṇe kūṭāgāraṃ ākāse uppatitvā citakamatthake patiṭṭhāsi. Tasmiṃ kāle citakassa catūhipi kaṇṇehi sayameva aggijālā uṭṭhahiṃsūti.

‘‘Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī’’ti dāyajjamahattaṃ paccavekkhatopi uppajjati.

‘‘Mahā kho pana te satthā. Satthuno hi te mātukucchimhi paṭisandhiṃ gahaṇakālepi, abhinikkhamanepi, abhisambodhiyampi, dhammacakkappavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi, parinibbānakālepi dasasahassilokadhātu kampittha. Yuttaṃ nu te evarūpassa satthuno sāsane pabbajitvā kusītena bhavitu’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

‘‘Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataokkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

‘‘Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu viriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā vīriyasambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīla^ cāgadevatānussati upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlaṃ pañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃnāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhite kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā pītisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti.

Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu ca utūsu ṭhānādīsu ca iriyāpathesu sappāyautuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamo hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamāno vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā passaddhisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma – jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā samādhisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.

Pañca dhammā upekhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti ‘‘tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatapaccavekkhaṇena ca, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena cāti. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikārañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ assāmikabhāvapaccavekkhaṇena ca, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvapaccavekkhaṇena cāti. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca oloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yāciyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamissathā’’ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati, ayaṃ saṅkhārakelāyano nāma.

Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā upekkhāsambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti. Iti imepi satta bojjhaṅgā lokiyalokuttaramissakāva kathitā.

419.Sammādiṭṭhiṃ bhāvetīti aṭṭhaṅgikassa maggassa ādibhūtaṃ sammādiṭṭhiṃ brūheti vaḍḍheti. Sesapadesupi eseva nayo. Ettha pana sammādassanalakkhaṇā sammādiṭṭhi. Sammāabhiniropanalakkhaṇo sammāsaṅkappo. Sammāpariggāhalakkhaṇā sammāvācā. Sammāsamuṭṭhāpanalakkhaṇo sammākammanto. Sammāvodāpanalakkhaṇo sammāājīvo. Sammāpaggahalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati. Sammāsamādhānalakkhaṇo sammāsamādhi.

Tesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammāsaṅkappo sahajātadhamme sammā abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāti, sammāsamādhi sammā padahati.

Api cesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappo avihiṃsāsaṅkappo abyāpādasaṅkappoti tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi ‘‘paññāpajjoto paññāsattha’’nti (dha. sa. 16, 20, 29, 34) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ – ‘‘nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā’’ti.

Sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ olokento ‘ayaṃ kūṭo, ayaṃ cheko’’ti jānāti , evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno ‘‘ime dhammā kāmāvacarā, ime dhammā rūpāvacarādayo’’ti jānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinnadhamme yogāvacaro paññāya ‘‘ime dhammā kāmāvacarā, ime dhammā rūpāvacarā’’tiādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ – ‘‘sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto’’ti.

Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha – ‘‘pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti (ma. ni. 1.463). Tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana idañcidañca karissāmāti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto.

Catubbidhaṃ pana vacīduccaritaṃ, tividhaṃ kāyaduccaritaṃ pahāya ubhayasucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakasīlaṃ pūreti, na itarassa. Tasmā tadubhayānantaraṃ sammāājīvo vutto.

Evaṃ suddhājīvena ‘‘parisuddho me ājīvo’’ti ettāvatā paritosaṃ katvā suttappamattena viharituṃ na yuttaṃ, atha kho sabbairiyāpathesu idaṃ vīriyamārabhitabbanti dassetuṃ tadanantaraṃ sammāvāyāmo vutto.

Tato āraddhavīriyenāpi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbāti dassanatthaṃ tadanantaraṃ sammāsati desitā.

Yasmā pana evaṃ sūpaṭṭhitā sati samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samanvesitvā pahoti ekattārammaṇe cittaṃ samādhetuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Iti ayampi aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito.

427.Ajjhattaṃ rūpasaññītiādīsu ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthapādatalesu vā akkhīnaṃ pītakaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.

Ekobahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā. So evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā honti dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabalameva karoti, evameva ñāṇuttariko puggalo visadañāṇo ‘‘kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmipassāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññampi hotu, kiṃ etaṃ mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kiṃ ettha samāpajjitabbaṃ , nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena ‘‘ajjhattaṃ arūpasaññī ekova bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthaabhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena . Etesañhi etāni sappāyāni, sā ca nesaṃ sappāyatā vitthārato visuddhimagge cariyaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena, apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. ‘‘Nīlakasiṇaṃ gaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imāni pana aṭṭha abhibhāyatanajjhānāni vaṭṭānipi honti vaṭṭapādakānipi vipassanāpādakānipi diṭṭhadhammasukhavihārānipi abhiññāpādakānipi nirodhapādakānipi, lokiyāneva pana na lokuttarānīti veditabbāni.

435.Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, taṃ assa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni . Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhāparikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.

Subhantvevaadhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇārammaṇaṃ katvā viharati, so yasmā ‘‘subhanti adhimutto hotī’’ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana ‘‘kathaṃ subhantveva adhimutto hotīti vimokkho – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikkūlā honti. Karuṇāsahagatena…pe… muditāsahagatena…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikkūlā honti. Evaṃ subhantveva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ. Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva.

443.Pathavikasiṇaṃ bhāvetīti ettha pana sakalaṭṭhena kasiṇaṃ, pathavi eva kasiṇaṃ pathavikasiṇaṃ. Parikammapathaviyāpi uggahanimittassāpi paṭibhāganimittassāpi taṃ nimittaṃ ārammaṇaṃ katvā uppannajjhānassāpi etaṃ adhivacanaṃ. Idha pana pathavikasiṇārammaṇaṃ jhānaṃ adhippetaṃ. Taṃ hesa bhāveti. Āpokasiṇādīsupi eseva nayo.

Imāni pana kasiṇāni bhāventena sīlāni sodhetvā parisuddhasīle patiṭṭhitena yvāssa dasasu palibodhesu palibodho atthi, taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā attano cariyānukūlavasena yaṃ yassa sappāyaṃ, taṃ tena gahetvā kasiṇabhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe viharantena khuddakapalibodhupacchedaṃ katvā sabbaṃ bhāvanāvidhānaṃ aparihāpentena bhāvetabbāni. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.38 ādayo) vutto. Kevalañhi tattha viññāṇakasiṇaṃ nāgataṃ, taṃ atthato ākāsakasiṇe pavattaviññāṇaṃ. Tañca kho ārammaṇavasena vuttaṃ, na samāpattivasena. Tañhi anantaṃ viññāṇanti ārammaṇaṃ katvā esa viññāṇañcāyatanasamāpattiṃ bhāvento viññāṇakasiṇaṃ bhāvetīti vuccati. Imānipi dasa kasiṇāni vaṭṭānipi honti vaṭṭapādakānipi vipassanāpādakānipi diṭṭhadhammasukhavihāratthānipi abhiññāpādakānipi nirodhapādakānipi, lokiyāneva pana na lokuttarānīti.

453.Asubhasaññaṃ bhāvetīti asubhasaññā vuccati uddhumātakādīsu dasasu ārammaṇesu uppannā paṭhamajjhānasahagatā saññā, taṃ bhāveti brūheti vaḍḍheti, anuppannaṃ uppādeti, uppannaṃ anurakkhatīti attho. Dasannaṃ pana asubhānaṃ bhāvanānayo sabbo visuddhimagge (visuddhi. 1.102 ādayo) vitthāritoyeva . Maraṇasaññaṃ bhāvetīti sammutimaraṇaṃ, khaṇikamaraṇaṃ, samucchedamaraṇanti tividhampi maraṇaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti, anuppannaṃ uppādeti, uppannaṃ anurakkhatīti attho. Heṭṭhā vuttalakkhaṇā vā maraṇassatiyeva idha maraṇasaññāti vuttā, taṃ bhāveti uppādeti vaḍḍhetīti attho. Bhāvanānayo panassā visuddhimagge (visuddhi. 1.167 ādayo) vitthāritoyeva. Āhāre paṭikūlasaññaṃ bhāvetīti asitapītādibhede kabaḷīkāre āhāre gamanapaṭikūlādīni nava paṭikūlāni paccavekkhantassa uppajjanakasaññaṃ bhāveti, uppādeti vaḍḍhetīti attho. Tassāpi bhāvanānayo visuddhimagge vitthāritoyeva. Sabbaloke anabhiratisaññaṃ bhāvetīti sabbasmimpi tedhātuke loke anabhiratisaññaṃ ukkaṇṭhitasaññaṃ bhāvetīti attho. Aniccasaññaṃbhāvetīti pañcannaṃ upādānakkhandhānaṃ udayabbayaññathattapariggāhikaṃ pañcasu khandhesu aniccanti uppajjanakasaññaṃ bhāveti. Anicce dukkhasaññaṃ bhāvetīti anicce khandhapañcake paṭipīḷanasaṅkhātadukkhalakkhaṇapariggāhikaṃ dukkhanti uppajjanakasaññaṃ bhāveti. Dukkhe anattasaññaṃ bhāvetīti paṭipīḷanaṭṭhena dukkhe khandhapañcake avasavattanākārasaṅkhātaanattalakkhaṇapariggāhikaṃ anattāti uppajjanakasaññaṃ bhāveti. Pahānasaññaṃ bhāvetīti pañcavidhaṃ pahānaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Virāgasaññaṃ bhāvetīti pañcavidhameva virāgaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Nirodhasaññaṃ bhāvetīti saṅkhāranirodhaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Nibbānaṃ ārammaṇaṃ katvā uppajjanakasaññantipi vadanti. Ettha ca sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññāti imāhi tīhi saññāhi balavavipassanā kathitā. Puna aniccasaññaṃ bhāvetītiādikāhi dasahi saññāhi vipassanāsamārambhova kathito.

473.Buddhānussatintiādīni vuttatthāneva.

483.Paṭhamajjhānasahagatanti paṭhamajjhānena saddhiṃ gataṃ pavattaṃ, paṭhamajjhānasampayuttanti attho. Saddhindriyaṃ bhāvetīti paṭhamajjhānasahagataṃ katvā saddhindriyaṃ bhāveti brūheti vaḍḍheti. Esa nayo sabbattha.

Aparaaccharāsaṅghātavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.