19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā

563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti. Ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddadassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā mahāsamuddaṅgamā kunnadiyo antogadhāva honti. Antogadhā tassāti tassa bhikkhuno bhāvanāya abbhantaragatāva honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantīti vijjābhāgiyā, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ manomayiddhi cha abhiññāti aṭṭha vijjā, purimena atthena tāhi sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāgiyāti evaṃ vijjāpi vijjāsampayuttadhammāpi vijjābhāgiyāteva veditabbā.

564.Mahato saṃvegāyāti mahantassa saṃvegassa atthāya. Uparipadadvayepi eseva nayo. Ettha ca mahāsaṃvego nāma vipassanā, mahāattho nāma cattāro maggā, mahāyogakkhemo nāma cattāri sāmaññaphalāni. Atha vā mahāsaṃvego nāma saha vipassanāya maggo, mahāattho nāma cattāri sāmaññaphalāni, mahāyogakkhemo nāma nibbānaṃ. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Ñāṇadassanapaṭilābhāyāti dibbacakkhuñāṇāya. Diṭṭhadhammasukhavihārāyāti imasmiṃyeva paccakkhe attabhāve sukhavihāratthāya. Vijjāvimuttiphalasacchikiriyāyāti vijjāvimuttīnaṃ phalassa paccavekkhakaraṇatthāya. Ettha ca vijjāti maggapaññā, vimuttīti taṃsampayuttā sesadhammā. Tesaṃ phalaṃ nāma arahattaphalaṃ, tassa sacchikiriyāyāti attho.

571.Kāyopi passambhatīti nāmakāyopi karajakāyopi passambhati, vūpasantadaratho hoti. Vitakkavicārāpīti ete dhammā dutiyajjhānena vūpasammanti nāma, idha pana oḷārikavūpasamaṃ sandhāya vuttaṃ. Kevalāti sakalā, sabbe niravasesāti attho. Vijjābhāgiyāti vijjākoṭṭhāsiyā, te heṭṭhā vibhajitvā dassitāva.

574.Avijjāpahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlakaṃ bahalandhakāraṃ mahātamaṃ aññāṇaṃ pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Asmimāno pahīyatīti asmīti navavidho māno pahīyati. Anusayāti satta anusayā. Saṃyojanānīti dasa saṃyojanāni.

575.Paññāpabhedāyāti paññāya pabhedagamanatthaṃ. Anupādāparinibbānāyāti apaccayaparinibbānassa sacchikiriyatthāya.

576.Anekadhātupaṭivedho hotīti aṭṭhārasannaṃ dhātūnaṃ lakkhaṇapaṭivedho hoti. Nānādhātupaṭivedho hotīti tāsaṃyeva aṭṭhārasannaṃ dhātūnaṃ nānābhāvena lakkhaṇapaṭivedho hoti. Anekadhātupaṭisambhidā hotīti iminā dhātubhedañāṇaṃ kathitaṃ. Dhātupabhedañāṇaṃ nāma ‘‘imāya dhātuyā ussannāya idaṃ nāma hotī’’ti jānanapaññā. Taṃ panetaṃ dhātubhedañāṇaṃ na sabbesaṃ hoti, buddhānameva nippadesaṃ hoti. Taṃ sammāsambuddhena sabbaso na kathitaṃ. Kasmā? Tasmiṃ kathite attho natthīti.

584.Paññāpaṭilābhāyātiādīni soḷasa padāni paṭisambhidāmagge ‘‘sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammapaṭipatti. Ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti …pe… nibbedhikapaññatāya saṃvattantī’’ti evaṃ mātikaṃ ṭhapetvā vitthāritāneva. Vuttañhetaṃ (paṭi. ma. 3.4) –

Paññāpaṭilābhāya saṃvattantīti. ‘‘Katamo paññāpaṭilābho? Catunnaṃ maggañāṇānaṃ, catunnaṃ phalañāṇānaṃ, catunnaṃ paṭisambhidāñāṇānaṃ, channaṃ abhiññāñāṇānaṃ, tesattatīnaṃ ñāṇānaṃ, sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho pattisampatti phassanā sacchikiriyā upasampadā, paññāpaṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho.

Paññāvuddhiyāsaṃvattantīti. ‘‘Katamā paññāvuddhi? Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā, paññāvuddhiyā saṃvattantīti ayaṃ paññāvuddhi.

Paññāvepullāyasaṃvattantīti. ‘‘Katamaṃ paññāvepullaṃ? Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, paññāvepullāya saṃvattantīti idaṃ paññāvepullaṃ.

Mahāpaññatāya saṃvattantīti. ‘‘Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme…pe… mahantā niruttiyo, mahantāni paṭibhānāni, mahante sīlakkhandhe, mahante samādhipaññāvimuttivimuttiñāṇadassanakkhandhe, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, mahantāni balāni, mahante bojjhaṅge, mahante ariyamagge, mahantāni sāmaññaphalāni, mahābhiññāyo , mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā.

Puthupaññatāya saṃvattantīti. ‘‘Katamā puthupaññā? Puthu nānākkhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, samādhipaññāvimuttivimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, puthu nānāsāmaññaphalesu, puthu nānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā. Puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. Puthupaññatāya saṃvattantīti ayaṃ puthupaññā.

Vipulapaññatāyasaṃvattantīti. ‘‘Katamā vipulapaññā? Vipule atthe parigaṇhātīti vipulapaññā…pe… vipulaṃ paramatthaṃ nibbānaṃ parigaṇhātīti vipulapaññā, vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā.

Gambhīrapaññatāya saṃvattantīti. ‘‘Katamā gambhīrapaññā? Gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā. Puthupaññāsadiso vitthāro. Gambhīre paramatthe nibbāne ñāṇaṃ pavattatīti gambhīrapaññā, gambhīrapaññatāya saṃvattantīti ayaṃ gambhīrapaññā.

Asāmantapaññatāyasaṃvattantīti. ‘‘Katamā asāmantapaññā? Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammaniruttipaṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti asāmantapañño.

Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre…pe… aṭṭhamakaṃ upādāya sotāpanno asāmantapañño. Sotāpannassa paññā sakadāgāmissa paññāya. Sakadāgāmissa paññā anāgāmissa paññāya. Anāgāmissa paññā arahato paññāya. Arahato paññā paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, arahantaṃ upādāya paccekabuddho asāmantapañño. Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo asāmantapañño.

Paññāpabhedakusalo pabhinnañāṇo…pe… te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavatā sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti aggo asāmantapañño, asāmantapaññatāya saṃvattantīti ayaṃ asāmantapaññā.

Bhūripaññatāyasaṃvattantīti. ‘‘Katamā bhūripaññā? Rāgaṃ abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā. Dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmikamme abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā . Rāgo ari, taṃ ariṃ maddanipaññāti bhūripaññā, doso, moho…pe… sabbe bhavagāmikammā ari, taṃ ariṃ maddanipaññāti bhūripaññā. Bhūri vuccati pathavī, tāya pathavisamāya vitthatāya vipulāya paññāya samannāgatoti bhūripañño. Apica paññāya etaṃ adhivacanaṃ bhūri medhā pariṇāyikāti, bhūripaññatāya saṃvattantīti ayaṃ bhūripaññā.

Paññābāhullāya saṃvattantīti. ‘‘Katamaṃ paññābāhullaṃ? Idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo, yathā gaṇagaruko vuccati gaṇabāhulikoti, cīvaragaruko pattagaruko senāsanagaruko vuccati senāsanabāhulikoti, evamevaṃ idhekacco paññāgaruko hoti paññācarito…pe… tadādhipateyyo, paññābāhullāya saṃvattantīti idaṃ paññābāhullaṃ.

Sīghapaññatāya saṃvattantīti. ‘‘Katamā sīghapaññā? Sīghaṃ sīghaṃ sīlāni paripūretīti sīghapaññā. Sīghaṃ sīghaṃ indriyasaṃvaraṃ, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhi-paññā-vimutti-vimuttiñāṇadassanakkhandhaṃ paripūretīti sīghapaññā. Sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhati. Vihārasamāpattiyo paripūreti. Ariyasaccāni paṭivijjhati. Satipaṭṭhāne bhāveti. Sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti sīghapaññā. Sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti sīghapaññā. Sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti sīghapaññā. Sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti sīghapaññā, sīghapaññatāya saṃvattantīti ayaṃ sīghapaññā.

Lahupaññatāyasaṃvattantīti. ‘‘Katamā lahupaññā? Lahuṃ lahuṃ sīlāni paripūretīti lahupaññā…pe… lahupaññatāya saṃvattantīti ayaṃ lahupaññā.

Hāsapaññatāya saṃvattantīti. ‘‘Katamā hāsapaññā? Idhekacco vedabahulo tuṭṭhibahulo hāsabahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā…pe… paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā, hāsapaññatāya saṃvattantīti ayaṃ hāsapaññā.

Javanapaññatāya saṃvattantīti. ‘‘Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ , yā kāci vedanā, yā kāci saññā, ye keci saṅkhārā, yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā, javanapaññatāya saṃvattantīti ayaṃ javanapaññā.

Tikkhapaññatāya saṃvattantīti. ‘‘Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Uppannaṃ rāgaṃ, dosaṃ, mohaṃ…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā, tikkhapaññatāya saṃvattantīti ayaṃ tikkhapaññā.

Nibbedhikapaññatāyasaṃvattantīti. ‘‘Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā, nibbedhikapaññatāya saṃvattantīti ayaṃ nibbedhikapaññā’’.

Evaṃ paṭisambhidāmagge vuttanayenevettha attho veditabbo. Kevalañhi tattha bahuvacanaṃ, idha ekavacananti ayameva viseso. Sesaṃ tādisamevāti. Imā ca pana soḷasa mahāpaññā lokiyalokuttaramissakāva kathitā.

Kāyagatāsativaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.