Jinavaṃsadīpaṃ

Jinavaṃsadīpaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Mahādayo yo hadayo’dayo’dayo

Hitāya dukkhānubhave bhave bhave,

Akāsi sambodhipadaṃ padaṃ padaṃ

Tamābhivandāmi jinaṃ jinaṃ jinaṃ; (Yamakabandhanaṃ)

2.

Pahāya yatthā’bhiratiṃ ratiṃ ratiṃ

Ramanti dhammeva munī munī munī,

Vimuttidaṃ sabbabhavā bhavā’bhavā

Tamābhivande mahitaṃ hitaṃ hitaṃ; (Yamakabandhanaṃ)

3.

Nipītasaddhammarasā rasā’rasā

Supuññakhetto’rasataṃ sataṃ sataṃ,

Gatā vidhūtā vinayena yena ye

Tamābhivande’sigaṇaṅgaṇa’ṅgaṇaṃ; (Yamakabandhanaṃ)

4.

Jinā’natambhoruha haṃsarājinī

Jinorasānaṃ mukhapañjarā’li nī,

Sadatthasāraṃ sarasaṃ visūda nī

Upetu me mānasameva vāṇi nī;

5.

Kammāvasesā vicito’pajātyā

Ganthā’hisaṅkhāravibandhakā me,

Paṇāma puññātisayena’nena

Mā pākadānā’vasarā bhavantu;

6.

Suvaṇṇavaṇṇassa jinassa vaṇṇaṃ

Vaṇṇeyya kapakpampi kajito suvaṇṇo,

Kappassi’vosāna manattatāya

Na pāpuṇe buddhaguṇāna mantaṃ;

7.

Niddhanta cāmīkara cāru rūpaṃ

Sarassatī bhūsaṇa bhāsanaṃca,

Anañña sādhāraṇa ñāṇamassa

Avāviyā’cintiya mapakpameyyaṃ;

8.

Kuhiṃ asādhāraṇa rūpa līlā

Kuhiṃ asādhāraṇa vāṇi līlā,

Kuhiṃ asādhāraṇañāṇa līlā

Kuhiṃ nu me mandamatissa līlā;

9.

Vibhāvimānī paravamhino ye

Issā’bhimānena vibhaññamānā,

Gavesayantī’dha parassa ravdhaṃ

Tesaṃ pasaṃsāgarahāhi kimme;

10.

Pasattha satthāgama pāradassī

Ye sādhavo sādhu guṇappasantā,

Ganthassa nimmāṇaparissamaṃ no

Jānanti teyeva idhappamāṇā;

11.

Ādiccavaṃsappabhavassa tassa

Jinassa satthāgamakovidehi,

Vuttopi pubbācariyehi yesu

Ganthesu saṅkhepavasena vaṃso;

12.

Na tehi sakkā sugatassa vaṃsaṃ

Kiñcāpi viññātu masesayitvā,

Sampuṇṇavaṃsassa vibhāvanāya

Tasmā samussāhita mānasena;

13.

Abhippasanno ratanattayamhi

Pasatthavaṃsappabhavo pabhunaṃ,

Vibhusaṇo vissutakittighoso

Yo bhāti laṅkāya muḷārabhāgyo;

14.

Amandacāgā’bhiratassa

Punandu nāmassa dayādhanassa,

Buddhe pasādātisayassa tassa

Ajjhesanañcāpi paṭiggahetvā;

15.

Nassāya pubbācariyo’padesaṃ

Sotūna matthāya mayā hitāya,

Niruttiyā māgadhikāya sammā

Vidhīyate’daṃ jinavaṃsadīpaṃ;

16.

Saddhāsinehānugatāya paññā-

Dasāya sotūhi manovimāne,

Padīpito’yaṃ jinavaṃsadīpa-

Dīpoharepāpatamappabandhaṃ;

17.

Puraṅgapuṇṇā sirijambudīpe

Sampattibhārena divā’vatiṇṇā,

Yā devarājassa’marāvatī’vā-

Marāvatīnāma purī pure’sī;

18.

Vijjādharānañca vihaṅgamānaṃ

Vibandha vehāsagatiṃ bahāsa,

Yasmiṃ purasmiṃ jitaveri cakkaṃ

Pākāracakkaṃ viya cakkavāḷaṃ;

19.

Sañcumbitamhoja rajo pabandha-

Supiñjarāpā parikhāhirāmā,

Puritthi pākāra nitambabhāge

Samubbahī kañcana mekhalā’bhaṃ;

20.

Rattindivā rattamaṇi’ndanīla-

Maṇippabhārañjita rājadhāni,

Babandha yā’mandasurindacāpa-

Samujjalākāsatalabbilāsaṃ;

21.

Yahiṃvadhūnaṃ vadanambujehi

Katāvamānaṃ hariṇaṅkabimbaṃ,

Pabhāhi nīlopalatoraṇātaṃ

Sokābhībhūtaṃca vivaṇṇamāpa;

22.

Saroruha’ntī maṇimandirābhā-

Sañcumbitaṃ puṇṇasasaṅkabimbaṃ;

Saṅkāya rāmājanatā’bhirāmā

Kare pasāresi puramhi yasmiṃ;

23.

Yattha’ṅganānaṃ paṭibimbitāni

Ādāsabhittīsu mukhambujāni,

Āsuṃ vighātāya madhubbatānaṃ

Vilocanālīna manuggahāya;

24.

Sammatta mātaṅga dharādharehi

Yasmiṃ abhissanda madassavanti,

Turaṅga raṅgehī taraṅga mālā

Samākulevā’si vidhūta dhūlī;

25.

Nikkhittavīṇā maṇinupurānaṃ

Vilāsinīnaṃ mudupāṇi pāde,

Mattālimālā kalanādinī kiṃ

Nālaṅkaruṃ yattha katāvakāsā;

26.

Dhavatthinīnaṃ kucasārasehi

Nettālibhārā’nananīrajehi,

Yā hāsavīcīhi purī rajanyā

Rarāja samaphullasarojinī’va;

27.

Candappabhā cumbita candakanta

Pāsāṇadhārā maṇicandikāsū,

Candānanānaṃ yahi maṅganāhaṃ

Parissamasso’pasamāya’hesuṃ;

28.

Yasmiṃ pūre uddhamadho vinaddha-

Jutippabandho maṇimandirānaṃ,

Samubbahī geruka paṅka diddha-

Vitāna paccattharaṇabbilāsaṃ

29.

Suvaṇṇa muttā maṇi vaṃsavaṇṇā-

Pavāḷa rūpī vajirehiñcā’pi,

Yā sattadhaññehi dhanehi phītā

Ahū puri dhaññavatī’va nārī; (Silesabandhanaṃ)

30.

Pasāritā’nekadisāmukhesu

Vicittavatthā’bharaṇādipūrā,

Yatthā’paṇā nijjitakapparukkhā

Kariṃsu lokābhimatatthasiddhiṃ;

31.

Parāgarattā madhupātimattā

Samhinnavelā ghananīlavālā,

Haṃsāsayā pañcasarābhirāmā

Yasmiṃ taḷākā viya kāmabhogī; (Silesabandhanaṃ)

32.

Purantarasmiṃ ratanagghikānaṃ

Raṃsippabandhehi hatandhakāre,

Kundāravindabbhudayenayasmiṃ

Rattindivābheda mavedi loko;

33.

Mātaṅgajīmūtaghaṭāya ghaṇṭā-

Ṭaṅkāragambhīraravāya yasmiṃ,

Palambhītā mattasikhaṇḍimālā

Akā vikālepi akhaṇḍakīḷaṃ;

34.

Puramhi yasmiṃ caraṇambujehi

Vadhūjato bandhitanūpurehi,

Vikāsa kokāsana sīsa baddha

Mattāli sesa’mbujinī ajesi;

35.

Rasātalaṃ nāgaphaṇāvanaddhaṃ

Nabhotalaṃ vijjulatāvanaddhaṃ,

Yā chāditā rūpiyajātarūpa-

Dhajāvalīhā’jini rājadhānī;

36.

Nānatthasāraṃ mitadhātuvaṇṇaṃ

Chandārahaṃ pāṇagaṇā’bhirāmaṃ,

Kavippasatthaṃ sarasaṃ silesā-

Laṅkārapajjaṃ’va puraṃ yamāsi; (Silesabandhanaṃ)

37.

Puramhi tasmiṃ karuṇānidhāno

Buddhaṅkuro brāhmaṇasāravaṃse,

Asaṅkhakappāna mito catunnaṃ

Lakkhādikānaṃ udapādi pubbe;

38.

Bhovādivaṃse’kadivākarassa

Puññānubhāvo’dayamaṅgalehi,

Jātassa kho sampati jambudīpo

Vilumpayī maṅgalavāsalīlaṃ;

39.

Jātakkhaṇe tassa sarīrajena

Gandhena vaṇṇena sake nikete,

Hatappabhā candanateladīpā

Saṇṭhānamattehi vijāniyāsuṃ;

40.

Vimuttadosāhi sukhedhitāhi

Dhātīhi kumbhorupayodharāhi,

Bhato kumāro sukumārakāyo

Khepesi so kānici vāsarāni;

41.

Mahāmahecā’tha pavattamāne

Saveda vedaṅakga vidū vidūhi,

Kārāpayuṃ te pitaro’rasassa

Nāmaṃ sumedho’ti padatthasāraṃ;

42.

Uḷārabhāgyena samaṃ kumāre

Saṃvaddhamāne jananī na tittiṃ,

Pāyāsi nīlāmakalalocanāliṃ

Mukhambujaṃ tassa’bhicumbamānā;

43.

Sukhedhita’ṅgāvayavo kumāro

Vimānabhumyā maṇinimmitāya,

Parodi mātāpitaro’bhiyācaṃ

Bimbaṃ kanijaṃ jānuyugena gacchaṃ;

44.

Suvaṇṇabimbo’pamacārurūpo

Samācaraṃ dhātibhujā’valambaṃ,

Viññāsapāda’ṅgulimañjarīhi

Salīlamāvāsamalaṅkarittha;

45.

Nijena tejena ca jivalokaṃ

Yasena’pubbācarimaṃ phusanto,

Tirokaritvā ravicandasobhaṃ

Saṃvaḍḍhi dhīro ubhato sujato;

46.

So sattamā yāva pitāmahassa

Yugā sagabbhāsayasuddhiko’si,

Nihīnajacco’ti na jātivādā

Khitto’pakuṭṭho bhavi vippaseṭṭho;

47.

Vedantayaṃ so sanighaṇṭu satthaṃ

Sakeṭubhaṃ sākkharabheda satthaṃ,

Sādhabbatabbedi’tihāsa satthaṃ

Avedi vedaṅgayutaṃ pa satthaṃ;

48.

Ajjhāyako mantadharo pavīṇo

Kalāsu lokāyatalakkhaṇesu,

Papūrakāri padako kavīnaṃ

Tetā’si veyyākaraṇo gaṇiso;

49.

Kandappadappā’naladhumarāji-

Līlāvalambi nijamassurāji,

Na kevalaṃ komalagaṇḍabhāgaṃ

Manampi thīnaṃ malinīkarittha;

50.

Tandebhavaṇṇāyatana’ṇṇavamhi

Narūpataṇhātaraṇi narānaṃ,

Pāyāsi cakkhāyatanappiyāhi

Tīrantaraṃ cittaniyāmakaṭṭhā;

51.

Dvijo sumedho suvisuddhamedho

Mātāpitunnaṃ nidhanāvasāne,

Puññānubhāvappabhavaṃ agāra-

Majjhāvasaṃ kāmasukhaṃ’nubhuñjī;

52.

Nisajja pāsādatale’kadā so

Pallaṅkamādhāya rahogatova,

Punabbhavuppatti sarīrabhedo

Dukkho’ti cintesi sabhāvacintī;

53.

Jāto sa’haṃ jātijarārujādi-

Dhammo’mhi tasmā bhavadukkhasuññaṃ,

Niccaṃ ajātiṃ ajaraṃ arogaṃ

Gavesituṃ vaṭṭati nibbuti’nti;

54.

Yathāpidukkhe sati ca’tthisātaṃ

Tadaññamuṇhe sati sītamatthi,

Bhavamhi sante vibhavo’pi evaṃ

Nibbāṇamatthī tividhaggisante;

55.

Sāvajjadhamme ihavijjamāne

Saṃvijjate bho niravajjadhammo,

Ajāti hoti sati jātiyā’ti

Evaṃ vicintesi sadatthavintī;

56.

Disvā yathā guthagato taḷākaṃ

Na tassa doso na tamotareyya,

Kilesadhove amatamhi sante

Tathā na sevetha na tassa doso;

57.

Pāpāriruddho sati khemamagge

Na tassa doso na sukhaṃ vajeyya,

Pāpāriruddho sati khemamagge

Tathā nagaccheyya na tassa doso; (Yamakabandhanaṃ)

58.

Yathāpi vejje sati ghorarogī

Na tassa doso ta labhe tikicchaṃ,

Rāgādirogī sati buddhavejje

Dhammosadhaṃ ne’cchati kassa doso;

59.

Yo kaṇṭhabaddhaṃ kuṇapaṃ pahāya

Yathāsukhaṃ gacchati sericārī,

Tathevi’maṃ kucchita pūtikāyaṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

60.

Uccāraṭhānamhi janā’napekkhā

Katvā karīsāni kayathā vajanti,

Tathā sarīraṃ kuṇapehi pūraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

61.

Nāvaṃ yathā jajjaramāpagāhiṃ

Vajeyya netā atapekkhakova,

Tathā navadvārasavaṃ sarīraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

62.

Corehi gacchaṃ avahārabhītyā

Khemaṃ sumedho puramotareyya,

Tathā sarīraṃ kusalāvahāraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

63.

Nekkhamma saṅkappa paro’pamāhi

Anussaritve’vamuḷāravīro,

Hato’rapāre tibhave asāre

Vihāsi ukkaṇṭhitamānaso so;

64.

Suvaṇṇa muttā maṇi rūpiyādi-

Dhanehi dhaññehi ca pūritāni,

Avāpuritvāna,tha kosakoṭṭhā-

Gārāni taṃ dassayi rāsivaḍḍho;

65.

Pitāmahānaṃ pakapitāmahānaṃ

Mātāpitunnaṃ vibhavā panettha,

Anappakāthāvarajaṅgamāte

Saṃdissare dhīra sumedhavippa;

66.

So sattamā yāva paveṇivaṭṭā

Vibhāvayitvā vibhavassarāsiṃ,

Dhanāgamassāpi dhanabbayassa

Pamāṇa’mācīkkhipamāṇadassiṃ;

67.

Kuṭumbametaṃ paṭipajjamāno

Kāmesu devoviya indriyāni,

Icchānurūpaṃ paricārayassu

Icceva mārocayi rāsivaḍḍho;

68.

Amuṃ mahantaṃ dhanadhaññarāsiṃ

Samāvinitve’ka kahāpaṇampi,

Nā’dāya mātāpitaropya’ho to

Gatā yathākamma mito parattha;

69.

Tabbatthusāraggahaṇātisūro

Vossaggasanto atha sattasāro,

Rañño samārociya etamatthaṃ

Bheriṃ carāpesi sake puramhi;

70.

Santappayi bherivirāvagandha-

Māghāya sampattajātā’lijātaṃ,

Bhovādi nānāratanādibhoga-

Madhūhi sattāha’manāthanātho;

71.

Tadagga yaññālaya vārivāha-

Dhārānipātaddhanavuṭṭhihetu,

Mahā janassā’dhikavatthutaṇhā-

Taṭāni bhinnāni manodahesu;

72.

Sukhedhito kāmasukhaṃ pahāya

Gharā’bhīnikkhamma tato sumedho,

Ajjhogahetvā himavanta’māpa

Dhammesako dhammakapakabbata’ntaṃ;

73.

Vitakkamaññāya’tha devaraññā

Vyāpārito māpayi vissakammo,

Tahiṃ vivekakkhamaka massamañca

Manoramaṃ caṅkamabhumibhāgaṃ;

74.

Tamassamaṃ pabbajitehi suññaṃ

Upecca soñcāramavāpuritvā,

Ñatvā tadantolikhita’kkharāni

Khāriṃparikkhārabharaṃavekkhi;

75.

Nivatthavatthaṃnavavadosupetaṃ

Vivajjiyāvajjiyavajjadassi,

Dhāresitaṃbārasadhānisaṃsa-

Manojapupphattharavākacīraṃ;

76.

Punnāgapupphattharakā’bhirāmaṃ

Aṃse vidhāyā’jinacammakhaṇḍaṃ,

Katvā jaṭāmaṇḍala mittamaṅge

Tivaṅka mādāya’tha khārikājaṃ;

77.

Bhujaṅgabhogo’rubhujena dhīro

Ādāya cālambanadaṇḍakoṭiṃ,

Samaggahī tāpasavesamevaṃ

Virattacittoka vibhaveva bhave’pi;

78.

So caṅkamī caṅkamamotaritvā

Silātalasmiñca divā nisajji,

Sāyaṃ paviṭṭho vasi paṇṇasālaṃ

Nipajji kaṭṭhattharasesamañce;

79.

Pacacūsakālamhi pabujjhito so

Āvajjayitvā’gamanappavattiṃ,

Vivekakāmassa mame’ttha vāso

Kāmaṃ gharāvāsasamo siyā’ti;

80.

Aduñhi paṇṇacchadanaṃ kapota-

Pādāruṇaṃ beluvapakkavaṇṇā,

Bhūmīpi bhittī rajatāvadātā

Mañco’pi cittattharavārurūpo;

81.

Subhāka manāpā mama pakaṇṇasālā

Sādīnavā dupparibhāriyā’yaṃ,

Paṇītabhikkhā pariyeṭṭhi mūla-

Dukkhassa natthi’ti pamāṇa manto;

82.

Agārasaññāya paṭikkhapitvā

Tañca’ṭṭhadosā kulapaṇṇasālaṃ,

Dasaṅga sādhāraṇa rukkhamūlaṃ

Phalāphakhalāhāra mupecca bhojī;

83.

Sumedhaso so divasāni satta

Mahāpadhānaṃ padahaṃ sumedho,

Patto abhiññāsu vasisu pāraṃ

Sabbaṃka samāpattisukhaṃ avindi;

84.

Tasmiṃkhaṇe kānana devatāhi

Sādhū’ti nigghositapītighoso,

Abbhuggato tassa yasena saddhiṃ

Visuddhavijjācaraṇu’bbhavena;

85.

Vijjādharā tagguṇadīpakāni

Mutiṅgavīṇādhanibandhavāni,

Gāyiṃsu gītāni’va naccamāno

Himācalo sampati sampavedhi;

86.

Muddhaṅkuraṃ bhudharakuṭabāhu-

Satehi tannijjhara cāmarehi,

Vidhūyamānehi vidhūtapāpaṃ

Katopahāreva mahāsarā’pī;

87.

Akālameghaddhani bherirāva-

Vyāpāritā mattasikhaṇḍisaṇḍā;

Ajjhāvasantaṃ vanasaṇḍamajjhaṃ

Mahiṃsucā’khaṇḍanataṇḍavena;

88.

Mandā’nilā’mandabhujā’valamba-

Sunīlasākhāmaṇivijanīhi,

Lataṅganā’liṅgitasālasāmī

Saṃvijayuṃ vitadarampi dhīraṃ;

90.

Kapītanā’soka tamāla nīpā

Kapītanā’soka tamāla nīpā, (samattapādabhyāsa mahā yamakaṃ)

Kapītanā’soka tamāla nīpā

Kapītanā’soka tamāla nīpā;

91.

Na velalitā kiṃ pasavakā’vataṃsā

Latāvitānā madhupālisālī,

Latāvitānā madhupā’lisālī

Na vellitā kiṃ pakasavā’vataṃsā;(Samuggabheda yamakaṃ)

92.

Pupphāvalī kandala pāṭalaggā

Kalāpinī sā vanarājinīlā,

Pupphākulī kandana pāṭalakkhī

Kalāpanīlā vara rājinīva; (Addhagomuttikā bandhanaṃ)

93.

Natāsiro mañjarikāsuramhā

Natāsiro pañjalikāva ramme,

Vane nibaddhaṃ ramito vibhāsi

Vineyya bandhūracīto pahāro; (Pādagomuttikā bandhanaṃ)

94.

Rajokirantā’vanatā latāsuṃ

Lājokirantā vanitā natāva,

Dvijoaraññaṃ vasitā pitāgho

Gajotarantova latā vitānaṃ; (Silokagomuttikā bandhanaṃ ākulajālamitipi)

95.

Mataṅgajindā na masakkariṃsu

Pādāni natvāna padipadhāmaṃ,

Paññādhavaṃ pīna tapaṃ phalehi

Himaddipāde parisuttamañhi; (Kabbanāma gabbha cakkaṃ)

96.

Mettāya chattaṃ’va phaṇaṃ phaṇindo

Dhāresi sīse vasino cacāra,

Nathāmavā’kāva’balesu kiñci

Medhāya nando thiravāci kheme; (Kavināma gabbha cakkaṃ)

97.

No’sitehi’ssa santāsa’nū’na tosa vato do,

Dāyato vasato na’nusantāsassa hitesino; (Gāthaddhavisaya paṭiloma yamakaṃ)

98.

Yokā’sā’vāsa kāyo kāma’kāma’makāma’kā,

Sakāyanā’nāya’kāsa vāma nā ga ganā’mavā; (Sabbato bhadda bandhanaṃ)

99.

Dayāya vasito dāye yāpajāsiva māsadā,

Yajārahaṃ rañjamāno vasihaṃso ciraṃvasi; (Addhabbhama bandhanaṃ)

100.

Madhumada madhukara virute virute

Malayaja surahīta pavane pavane

Himavati vikasita padume padume

Adhisukha manubhavi savasi savakasi; (Pādanta yamakaṃ)

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe dūrenidāne sumedhabrāhmaṇāpadānaparidīpo.

Paṭhamo saggo.

1.

(Mandā’kkantā) marapurasiriṃ sabbasampattisāraṃ

Jambuddīpā’sama sarasije kaṇṇikā sannikāsaṃ,

Rammaṃ rammavhaya puravaraṃ pāramīpāradassī

Buddho dīpaṅkara dasabalo sabbalokekadī; ()

Tasmiṃ kāle vipulakaruṇā nārisañcodita’tto

Nānā khīṇāsava parivuto cārikaṃ sañcaranto,

Saṃvattento sunipuṇatayaṃ dhammacakkaṃ kamena

Patvā tasmiṃ paṭivasati sodassanavhe vihāre; ()

3.

Sutvā dipaṅkara bhagavato nāgarā kittisaddaṃ

Sambuddho so itipi arahaṃ tyādinā’bbhuggataṃ taṃ,

Gāhāpetvā tuvaṭatuvaṭaṃ vatthabhesajja pānaṃ

Tannittā’suṃ pamuditamatā gandhamakālādihatthā; ()

4.

Patvā dīpaṅkaratarihariṃ gandhamālādikehi

Pūjetvāta’ñajalimukulikā ekamantaṃ nisinnā,

Dhammaṃ sutvā savaṇasubhagaṃ buddhapāmokkhasaṅghaṃ

Saṃyācitvā muditahadayā svāttayā’pagañjuṃ; ()

5.

Sajjetvā te dutiyadivase sajjanā dānasālaṃ

Ussāpattā dhajakadaliyo puṇṇakumbhe ṭhapennā,

Kubbantā’pi dhavalasuḷinu’kkhepa lājopahāraṃ

Evaṃ tassā’gamana mayanaṃ laṅkarontā vihāsuṃ; ()

6.

Abbhuggantvā atha himavatā so sumedho tapassi

Gacchaṃ tesaṃ upari nabhasā vākacīraṃ dhunanno,

Disvā pītippamuditajate añjasaṃ sodhayante

Sañjhāmegho riva parilasaṃ dhataritthe’kamantaṃ; ()

7.

Saṃsodhentā kalalavisamaṭṭhāna saṅkāradhānaṃ

Kasmā tumhe paṭipathamimaṃ’laṅkarothā’ti pucchi,

Bhante dīpaṅkaratarahari’dāni nissāya rammaṃ

Buddho hutvā viharati mahādhammasaṅkhaṃ dhamanto; ()

8.

So sambuddho parivutamahābhikkhusaṅgho yato no

Gāmakkhettaṃ pavisati tato’laṅkaromā’bruviṃsu,

Buddhūppādo kimuta sutaraṃ dullabho buddhasaddo

Iccevaṃso sumariya alaṅkattukāmo’si maggaṃ; ()

9.

Jhānā’bhiññā ratatakavacu’jjotamāna’ttabhāvo

Saddhāye’so acalasadiso iddhimā tāpaso’ti,

Sallakkhetvā kalalavisamaṃ duggamaggappadesaṃ

Sajjetuṃ te sapadi muditā sādhavo tassa’daṃsu; ()

10.

Nānāpupphaṃ jalajathalajaṃ ocinitvā vanamhā

Tetvā devāsurabhavanato koviḷārādipupphe,

Ānetvā’haṃ bhujagabhavatā phullakaṇḍuppalāni

Chekosmī’ti vithariya pathaṃ iddhiyā saṃvidhātuṃ; ()

11.

Katve’vaṃ me hadayamakuḷaṃ tovikāseyya tasmā

Veyyāvaccaṃ visadamatino kāyikaṃ saṃvidhāya,

Ajjevā’haṃ vipulakusalaṃ sañcinissa’ntī dhīro

Saṃsodhetuṃ kalalakalusaṃ añjasaṃ ārabhittha; ()

12.

Passantānaṃ vimalanayano’bhāsa jimūtagabbhe

Buddhobuddho’tya’bhihitavaco vijjurājīva cārī,

Tasmiṃ paṅke nijakaratala’mebhājapacchihi dhīmā

Paṃsuṃ datvā rajatadhavalaṃ vālukaṃ vokiranto; ()

13.

Tasmi ṭhāne kallalulite suṭṭhu nā’laṅkateva

Saddhiṃ dīpaṅkara’nadhivaro’nekakhīṇāsavehi,

Patto brahmā’maranaraphaṇisiddhavijjādharānaṃ

Saṃvattante suvipulamahe pāṭihīre uḷāre; ()

14.

Hema’mbhojo’pamasuvadanaṃ maṇḍitaṃ lakkhaṇho-

Sītyā’nubyañjanavilasitaṃ ketumālāvilāsaṃ,

Satthāraṃ taṃ disidisi pabhāniccharanta’ñjasambhi

Āgacchantaṃ viya maṇitale mattamātaṅgarājā; ()

15.

Oloketvā vimalanayanañcandaniluppalāni

Ummiletvā ratanaphalakaṃ akkamantova piṭṭhiṃ,

Nānākhīṇāsavaparicuto kaddamaṃ nā’kkamitvā

Sambuddhoyaṃ vajatu iti me dīgharattaṃ hitāya; ()

16.

Sallakkhetvā khara’jinajaṭāvākacīrāni kese

Omuñcitvā visamakalale pattharitvā’ttabhāvaṃ,

Setuṃ katvā paramapaṇidhī kominī codita’tto

Pañcā’bhiññāratanamaṇimā svā’cakujjo nipajji; ()

17.

Sutvā gāthāpadampi na me bhāriyaṃ saṃkilese

Viddhaṃsetvā varasivuraṃ pattumicche sacā’haṃ,

Saṃvijjante tibhavabhavane dukkhitā’nantasatte

So’bhaṃ eko kathamadhigame dhamma maññātaveso;()

18.

Yannūnā’haṃ parahitarato sammadaññāya bodhiṃ

Āropetvā nikhilajanataṃ’nuttaraṃ dhammanāvaṃ,

Uttāretvā varasivapuraṃ vaṭṭadukkhodadhimhā

Pacchā dīpaṅkaramuni yathā nibbutiṃ pāpuṇissaṃ; ()

19.

Iccevaṃ so pumariya samodhānayitvā’ṭṭhadhamme

Saṃsāramhā’vataraṇamahāseturūpo pajānaṃ,

Muddhābaddha’ñjalipuṭajaṭo paṅkapiṭṭhe nipanno

Sambodhatthaṃ paṇidhimakari tāva tappādamūle; ()

20.

Ussisaṭho sapadi bhagavā pañcavaṇṇappasādaṃ

Ummīletvā nayanayugalaṃ phullanīluppalābhaṃ,

Disvā nīlopalamaṇimayaṃ vātapānañcayaṃ’va

Ugghāṭento isivaramhāpaṅkajaṃ paṅkapiṭṭhe; ()

21.

Etassi’jajhissati iti ayaṃ patthanā’nāgataṃsa-

Ñāṇaṃ sammā patiniya ito kappalakkhādhikānaṃ,

Āvajjento upari caturāsaṅkhiyānantya’vedi

Patvā bodhiṃ ahamiva siyā gotamo nāma buddho; ()

22.

Tumhe sampassatha iti imaṃ tāpasaṃ saṅghamajjhe

Vatve’vaṃ so padamasadisaṃ dhammarājā dadanto,

Samhinditthā’dharakisalayā’lattakaṃ nāgataṃya-

Paññāmuddā’ṅkitapadasataṃ vattasandesagabbhaṃ; ()

23.

Vāsaṭṭhānaṃ kapilanagaraṃ nāma māsāmahesi

Mātā suddhodananarapati te pitā’diccavaṃse,

Bimbā bimbā dharavati piyā hema bimbā bhirāmā

Tasmiṃkāle tanujaratanaṃ rāhulo hessate te; ()

24.

Hessante te paṭhamadutiyassāvakā sāriputta-

Moggallānā dvijakulabhavā bhuripaññiddhimanto,

Ānandākhyo yati pati rupaṭṭhāyakosāvikānaṃ

Khemātheri parama yugalaṃ uppalabbaṇṇatheri; ()

25.

Assattho te vijayaviṭapī tvañca kho gotamavho

Chabbassānī padahiya gharā nikkhamitvā sakamhā,

Pāyāsaggaṃ parivisiya bho tvaṃ sujātāya dinnaṃ

Bodhiṃ bujjhissasi iti dhuvaṃ bodhimūle nisajja; ()

26.

Satthā sañjhāghanapaṭalato muttavijjullate,va

Sandassetvā nijabhujalataṃ cīvarabbhantaramhā,

Pakhyākāsi jaladhararavā’kāragambhīraghoyaṃ

Nicchāretvā suradhanurivo’bhāsa chabbaṇṇaraṃsi; ()

27.

Amhe dīpaṅkarabhagavato sāsane nā’vabuddhā

Lacchāmā’ti tava parimukhe’vā’yatiṃ mokkhadhammaṃ,

Tasmiṃ pattā’khīla suranarāpatthayuṃ taṅkhaṇevaṃ

Pūjetvā’tañjalisarasije pādapīṭhamhi tassa; ()

28.

Buddho brahmāmaranarasiro cumbitaṅghī sarojo

Sampūjetvā’ṭṭhahi jaṭilakaṃ pupphamuṭṭhīhi tamhā,

Pakkāmi so kanakasikharīhāri kiñjakkhabhāre

Ubbhūta’mhoruhavanasire appayanto padāni; ()

29.

Rammaṃ rammaṃ mahīya jaṭilaṃ pupphamuṭṭhīhi katvā

Khīṇā khīṇāsavavasigaṇā dakkhiṇaṃ pakkamiṃsu,

Devā’devā pavuramakaruṃ vandanāmānapūjaṃ

Dīpaṃ dīpaṅkaradasabalañcā’nugantvā nivattā; ()

30.

Tamhā ṭhānā gatasati jane sannisinnassa tassa

Pallaṅkenā’maranara pariccanta pupphāsanamhi,

Jātikkhettā tahimupagatā devatā etamatthaṃ

Ārocesuṃ mahitavaraṇā añjalimañjarīhiṃ; ()

31.

Pubbe pupphāsanupari samārūḷhabuddhaṅkurānaṃ

Addhāne’ve’tarahi bhavatocā’sanārohaṇamhi,

Ekālokā dasahi guṇitā lokadhātu sahassī

Saṃvattante tvamanavarataṃ hessase tena buddho; ()

32.

Tāsaṃ vācaṃ savaṇamadhuraṃ devatānaṃ nisamma

Bhiyyo cittappabhavavīriyo pītivipphāritatto,

Pubbe sattuttamaparicitā bodhisambhāradhammā

Āvajjesi kati iti sudhī dhammadhātuṃ sahetuṃ; ()

33.

Okujjitvā dharaṇiṭhapito puṇṇa kumbho sumedha

Vissandetvā salilamkhilaṃ kintupaccāharetha,

Evaṃ datvā dhanasutakalatta’ṅgapaccaṅgajīve

Nibbinno mā bhavi’ti paṭhamaṃ pāramiṃ’dhiṭṭhahi so; ()

34.

Nā’pekkhitvā yathariva nijaṃ jīvitaṃ jīvitaṃ’va

Rakkhanto sañcarati camari cāmara candikābhaṃ,

Evaṃ sīlaṃ varasivapuradvāramārakkha dhīra

Ajjhiṭṭhāsi iti sadutiyaṃ pāramiṃ suddhasīlo; ()

35.

Saṃviggo yo ciraparivasaṃ ghorakārāgharamhi

Muttīṃ tamhā’gamayati yathā hohi nekkhammanitto

Nibbinno tvaṃ tathariva bhave bandhanāgārarūpe

Ajjhiṭṭhāsi tatiyampi so pāramintye’kacārī; ()

36.

Hīnukkaṭṭhaṃ kulamanugharaṃ bhikkhako bhikkhu bhikkhaṃ

Aṇvāhiṇḍaṃ labhati naciraṃ saṃvaraṭṭho yathe’vaṃ,

Sambodhattha bhaja paṭibale paṇḍite puṭṭhapañho

Ajjhiṭṭhāsi tvamiti matimā pāramiṃ so catutthiṃ; ()

37.

Niccussāho vicarati yathā kesarī sericārī

Evaṃ ṭhāne gamanasayanecā’sane tvaṃ sumedha,

Ussoḷhī tyāsithilavīriyo hoti sambodhanatthaṃ

Ajjhīṭṭhāsi thiravīriyavā pañcamiṃ pāramiṃ so; ()

38.

Iṭṭhāniṭṭhaṃ pathaviriva bho sabbamānāvamānaṃ

Nāpajjitvā manasiviktiṃ tvaṃ sahanto khamanto,

Sambodhatthaṃ paravadhakhamo hohi’tī khantivādī

Ajjhiṭṭhāsi parahitarato chaṭṭhamiṃ pāramiṃ so; ()

39.

Vīthiṃ nātikkamati niyamaṃ osadhītārakā’yaṃ

Evaṃ santuttama paricitaṃ saccavācaṃ sumedha,

Tvaṃ māvitikkami karahaci boddhukāmo subodhiṃ

Ajjhiṭṭhāsi’tya’vitathakathi sattamiṃ pāramiṃ so; ()

40.

Tamhāṭhānā balavapavane vāyamāne’pi thokaṃ

Kappaṭṭhāsi tacalati yathā pabbato suppataṭṭho,

Tvaṃ tiṭṭhāhi tathariva adhiṭṭhānadhammesu daḷhaṃ

Ajjhiṭṭhāsī’tyavalasadiso ca’ṭṭhamiṃ pāramiṃ so; ()

41.

Otiṇṇesu udakarahado bho nihīnuttamesu

Sītattaṃ sampharati hi samaṃ vārinā bhāvayeni,

Mettāyevaṃ tibhavabhavane sabbasattesu tulyaṃ

Ajjhiṭṭhāsi samuti navamiṃ pāramiṃ metta citto; ()

42.

Iṭṭhāniṭṭhe sati paṭihate vatthujāte yathāhi

Majjhattā’yaṃ vasumativadhū hoti dukkhe sukheka vā,

Evaṃ bho tvaṃ bhava samatulāsantibho’pekkha ko’ti

Ajjhiṭṭhāsi savasi dasamiṃ pāramiṃ bhurimedho; ()

43.

Ālolento tidasapamitaṃ pāramisāgaraṃ so

Sattādhiso nisitamatimā ñāṇamatthā’calena,

Āvajjesi vasumatavadhu sādhukāraṃ’va denti

Saṃkampi sampati satimato dhammatejena tena; ()

44.

Bhīrūcchamhī ghaṇapathaviyā kampamātāyi’māya

Patvā dīpaṅkarabhagavato rammavāsī samīpaṃ,

Sampucchiṃsu vasumati bhusaṃ kampi taṃkissahetu

Āvajjetvā samuti munino tampavattiṃ kathesi; ()

45.

Nikkaṅkhā te punapi nagarā nāgarā taṃ upecca

Sampūjesuṃ caraṇayugalaṃ gandhamālādikehi,

Katvā tena’ñjalisarasije yena dīpaṅkare’ṇo

Uṭṭhāsi so purisatisaho sannīsinnāsanamhā; ()

46.

Mā te rogo bhavi paṭibhayaṃ mā bhavi chambhitattaṃ

Saṅkappo te paramapaṇidhi sijjhataṃ khippameva,

Itthañcā’sithutipadasataṃ jātikhettā gatā taṃ

Pupphādīhi mahīya jaṭilaṃ nijjarā byāhariṃsu; ()

47.

Abbhuggantvā pavanapadaviṃ devatānaṃ manāni

Bodhātvo himavati sakaṃ assamaṃ tāpaso so,

Patto atthācalamupagamī taṅkhaṇe raṃsimālī

Saṅkocetvā sarasijavanaṃ saṃharitvā’ṃsujālaṃ; ()

48.

Rammaṃ dīpaṅkarabhagavato rammavatyā’bhidhānaṃ

Vāsaṭṭhānaṃ janakajananī dve sudevassumedhā,

Niccopaṭṭhāyakayativaro sāgatomaṅgaloca

Tissocā’suṃ paṭhamadutiyassāvakā theranāgā; ()

49.

Nānākhīṇāsavaparivuto cā’si nandā sunandā

Tassā’hesuṃ paṭhamadutiyassāvikā aggabhūtā,

Kāyo’sitiratanapamito pipphalināmabodhi

Aṭṭhāsi so pacurajanataṃ tārayaṃ vassalakkhaṃ; ()

50.

Satthā dīpaṅkaravho suranarasaraṇodīpadīpocirassaṃ

Dīpevo dhammadīpaṃ tibhuvanabhavane vīta’vijjandhakāraṃ

Aggikkhandho’vabhāsaṃ vihariya parinibbāyi khīṇāsavā’pi

Khīṇasnehāpadīpāyathariva ariyā sāvakā nibbutā’suṃ; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jitavaṃsadīpe dūrenidāne sumedha tāpasassa mūlapaṇiṭhānaṭṭhapanapavatti paridīpo dutiyo saggo.

1.

Lokaṃ (’vasantatilako) kumudākaraṃ mā

Koṇḍaññanāmabhagavā’tha pabodhayatto,

Jāto tadā varamatī vijitāvi rājā

Sampanna cakkaratano’bhavi cakkamatti; ()

2.

Saṅghassa buddhapamukhassa uḷāradānaṃ

Datvā vidhāya paṇidhiṃ varabodhiyā so,

Rajjaṃ pahāya jinasāsanamotaritvā

Jhānānya’lattha paṭilaṅvarappadāno; ()

3.

Tassā’si rammavatināma puraṃ sunando

Rājā ahosi janako jananī sujātā,

Bhaddassubhaddasamaṇā varasāvakā’suṃ

Tisso’patissa’samaṇi varasāvikāyo; ()

4.

Lakkhāyuko vijayabodhi visālasāla-

Kalyāṇi nāma tadupaṭṭhahi cā’nuruddho,

Tassā’ṭṭha sītiratanappamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

5.

Tassā’parena samayeni’ha’naṅgabhaṅgo

Uppajji maṅgalajino janamaṅakgalāya,

Buddhaṅkuro’tiruciro surucī samañño

Āsi tadā’vatisuro dvijavaṃsaketu; ()

6.

Datvā sasāvakajitassa dināni satta

Patthesi bodhimasamaṃ gavapānadānaṃ,

Pabyākato bhagavatā bhavanā’hīgantvā

Pabbajjito sukhamavitdi samādhijaṃ so; ()

7.

Tassu’ntaraṃ puravaraṃ pitaro’ttara’vhā

Āsuṃ sudevasamaṇo vasi dhammaseno,

Tassā’ggasāvakayugaṃ sakasāvikānaṃ

Bhaddaṃyugaṃ abhavi sivalicā’pya’sokā; ()

8.

Taṃ pālito jinamupaṭṭhahi aṭṭha’sīti

Hattho’si tassa vajirūpamarūpakāyo,

Bodhī’pi nāgataru sāvakasantipātā

Āsuṃ tayo navutivassasahassamāyu; ()

9.

Tassā’parena sumano karuṇānidhāno

Nātho manojamathano udapādi loke,

Buddhaṅkuro’bhavi tadā’tulanāgarājā

Teja’ggijālajalito atuliddhimā so; ()

10.

Nāgo’pi nāgabhavanamhi sasāvakassa

Buddhassa dibbaturiyehi katupahāro,

Datvāna dānamatulaṃ paṇidhiṃ akāsi

Buddho bhavissasi tuvanti ahāsi buddho; ()

11.

Khemavhayaṃ puramahū janako sudanto

Rājā janetti sirimā nijasāvakānaṃ;

Aggā bhaviṃsu saraṇo vasi bhāvitatto

Soṇā tadaggasamaṇi’si tathu’pasoṇā; ()

12.

Tassā’si nāgataru bodhi udenatero-

Paṭṭhāyako navutivassasahassamāyu,

Ubbedhato navutihatthamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

13.

Tassā’parena udapādi’ha revatākhyo

Devādivanditapado bhuvi devadevo,

Sattuttamo bhavi tadā atidevanāmo

Bhovādivaṃsatilako catuvedavedī; ()

14.

Baddhañjalī sirasi dhammakathaṃ nisamma

Gantvāna taṃ saraṇamuttaramuttariyaṃ;

Datvā’hipatthayi sukhodhimatho mahesi

Buddho bhavissasi tuvantī visākarittha; ()

15.

Tassā’si dhaññavatināma puraṃ jinassa

Mātā mahesi vipulā vipulo pitā’si,

Sabrahmadevavaruṇo bhavi saṅghamajjhe

Bhaddā ca bhaddayugalaṃ duvidhaṃ subhaddā; ()

16.

Taṃ sambhavo vasi upaṭṭhahi nāgabodhi

Rukkhopya’sitiratanaṃ bhavi attabhāvo,

Āyuppamāṇampi saṭṭhisahassavassaṃ

Āsuṃ tayo ariyasāvakasannipātāta;

17.

Tassā’paramhi samaye janapārijāto

Uppajji sobhitajino jitapañcamāro,

Ajjhāyako sakalaveda muḷārabhogī

Buddhaṅkuro bhavi tadā’jitanāmavappo;

18.

Dhammaṃ nisamma saraṇesu patiṭṭhahitvā

Saṅghassa buddhapamukhassa uḷāradānaṃ,

Datvā padhānapaṇidhāna makāsi dhīro

Tvaṃ lacchasi’ti varabodhi mahāsi satthā; ()

19.

Rammaṃ sudhammamahu tassa puraṃ sudhammo

Rājā ahosi janako janikā sudhammā

Tassā’ggasāvakayugaṃ asamo sunetto

Tassāvikā’ggayugalaṃ nakulā sujātā; ()

20.

Nāgassa nāgataru bodhi sarīramaṭṭha-

Paṇṇāsahatthapamitaṃ tamatomathero,

Sopaṭṭhahī navutivassasahassamāyu

Āsuṃ tayo ariya sāvaka sannipātā; ()

21.

Uppajji tassa aparena anomadassi

Buddho pabuddhakamalāmalanīlanetto,

Buddhaṅkuro jitasurāri tadāni yakkha-

Senāpatī bhavi mahiddhimahānubhāvo; ()

22.

Sambodhi maggapuriso paṇidhānayaṃ so

Saṅghassa buddhapamukhassa uḷāradānaṃ,

Pādāsi tisu saraṇesu patiṭṭhahitvā

Buddho bhavissasi tuvanti jino’bruvitaṃ; ()

23.

Ṭhānañhi candavatināma yasodharākhyā

Mātā mahesi yasavā janako janindo,

Tassa’ggasāvakayugaṃ nisabho atomo

Dve sundarī ca sumanā carasāvikā’suṃ; ()

24.

Bodhī’pi tassa kakudho munidehamaṭṭha-

Paṇṇāsahatthapamitaṃ varuṇābhidhāno,

Thero upaṭṭhahi ca lakkhapamāṇamāyu

Āsuṃ tayo ariyasāvakasannipātā; ()

25.

Tassā’parena padumo dipadānamindo

Jāto pabujjhitamanopadumo pajānaṃ,

Dhīro babhūva varavāraṇakumbhabhedī

Sīho tadā rucirakesarabhāragīvo; ()

26.

Buddhaṃ nirodhasukhavediyanaṃ vatamhi

Sattāhamakkhipadūmehi tamaccayitvā,

Cittaṃ pasādiya punā’gatasāvakesu

Sīho vibhāsi paṭiladdhavarappadāno; ()

27.

Tassā’si campakapuraṃ padumābhidhāno

Rājā ahosi janako asamā janettī,

Sālopasālayatayo varasāvakā’suṃ

Rāmā’pi tassa paramāsamaṇi surāmā; ()

28.

Nāmenu’paṭṭhahi vasi varuṇo tamaṭṭha-

Paṇṇāsahatthamita massa sarīramā’si,

Bodhi’pi soṇataru lakkhapamāṇamāyu

Āsuṃ tayo ariyasāvakasannipātā; ()

29.

Tassā’parena varado muni nāradavho

Pāpandhakāranikaraṃ bhīduro’dapādi,

Buddhaṅkuro bhavi tadā’khilajhātabhiññā-

Lābhī pavattaphalabhoji tapodhanīso; ()

30.

Katvānu’ḷārapaṇidhāna muḷāraviro

Datvā sasāvakajinassa uḷāradānaṃ,

Pūjesi taṃ surabhinā haricandanena

Satthāpi sampati viyākaraṇaṃ adāsi; ()

31.

Tassā’si dhaññavatināma puraṃ sumedho

Rājā ahosi janako jananī anomā,

Dve bhaddasālajitamittavasi vasina-

Maggo’ntarā samaṇi phagguṇi bhikkhunītaṃ; ()

32.

Vāseṭṭhabhikkhu tadupaṭṭhahi rūpakāyo

Tassā’ṭṭhasitiratanaṃ mahasoṇasākhī,

Bodhiddumo navutivassasahassamāyu

Āsuṃ tayo ariyasāvakasantipātā; ()

33.

Tassā’parena padumuttara dhammarājā

Jāto tilokapadumo padumappitaṅghī,

Aḍḍho uḷāravibhavo maharaṭṭhiyo so

Buddhaṅkuro bhavi tadā jaṭilābhidhāno;()

34.

Sambodhiyā’dhigama paccayapatthanaṃ so

Virovidhāya padumuttarapādamūle,

Saṅghassa buddhapamukhassa ticivarāni

Pādāsi tīsuratanesu abhippasanno; ()

35.

Tassā’si haṃsavatināma puraṃ jinassa

Ānandabhupati pitā janikā sujātā,

Dve tassa devalasujātavasi vasinaṃ

Aggā bhaviṃsu samaṇisvāmitāsamā’ggā; ()

36.

Lakkhāyuko sajayabodhika visālasāla

Rukkho upaṭṭhahi muniṃ sumanābhidhāno,

Tassa’ṭṭha’sitiratanappamitaṃ sarīraṃ

Āsuṃ tayo bhagavato gaṇasannipātā; ()

37.

Tassā’parena samayena sumedhanāmo

Lokamhi pātubhavi lokahitāya satthā,

Buddhaṅkuro kira tadānyu’bhato sujāto

Svā’sitikoṭivibhavo’ttara māṇavo’si; ()

38.

Vissajjiyāna vibhavaṃ tamsitikoṭiṃ

Datvāna dānamasmaṃ sugate sasaṅghe,

Pabbajjito paramabodhi mapatthayittha

Byākāsi somuni ta’mijjhanabhāva’maddhā; ()

39.

Rammaṃ sudassanamahū nagaraṃ sudanto

Tassā’si bhūpati pitā jananī sudattā,

Saṅghesu’hosu saraṇo vasi sabbakāmo

Rāmā yamāni paramānya’bhavuṃka surāmā; ()

40.

Bodhī’pi nīpataru sāgaranāmathero

’Paṭṭhāsi taṃ navutivassasahassamāyu,

Tassā’ḍhasitiratanu’ggatamāsi gattaṃ

Āsuṃ tayo satimato gaṇasantipātā; ()

41.

Tassā’parena samayena janappadīpo

Jāto sujātabhagavā jitapañcamāro,

Sampannasattaratato varacakkavatti

Rājā babhūvi’ha mahāpuriso tadāso; ()

42.

Dhammā’matena mudito ratanadvayassa

Datvā sasattaratanaṃ catudīparajjaṃ,

Pabbajji bodhipaṇidhiṃ paṇidhāya dhīmā

Ñatvā mahāmuni tamijjhanabhāvamāha;

43.

Rammaṃ sumaṅgalamahū puramuggatākhyo

Rājā pitābhavi pabhāvatināma mātā,

Aggābhaviṃsu ca sudassanadevatherā

Nāgā gaṇassadasi nāgasamālatheri; ()

44.

Taṃ nāradomuniru’paṭṭhahi ca’ttabhāvo

Paṇṇāsahatthapamito bhaviveṇubodhi,

Tassā’bhavī navutivassasahassamāyu

Āsuṃ tayo dhītimato gaṇasannipātā; ()

45.

Tassā’pareni’ha nirūpamarūpasāro

Jātobabhūva piyadassisamantadassi,

Dhīro tadanya’bhavi kassapamāṇavo so

Vedesu tīsu kusalo kusalaṃ gavesi; ()

46.

So koṭilakkhaparimāṇadhatabbayena

Saṅgassa buddhapamukhassa mahāvihāraṃ,

Katvā padāsi abhipatthitabuddhabhāvo

Buddho’pi tappaṇidhisiddhi siyā’tya’bhāsi; ()

47.

Candāmahesi jananī janako pudinno

Rājā babhūva puramassa anomanāmaṃ,

Āsuṃ tadaggayugalāni sujātadhamma-

Dinnā gaṇassadasi pakālitasabbadassi; ()

48.

Taṃ sotavhasamaṇo samupaṭṭhahittha

Bodhī piyaṅgu bhagavā’si asitihattho,

Aṭṭhāsika so navutivassasahassama’ssa

Āsuṃ tayo matimato gaṇasannipātā; ()

49.

Tassā’parena samayenu’dapādi loke

Lokatthasādhanarato munira’tthadassī,

Sattuntamo’pi niratikkamadhammasimo

Tejiddhimā isi tadā’si susimanāmo; ()

50.

Ānīya dibbabhavanā kusumāni tassa

Mandāravāni supatiṭṭhitapādapīṭhe,

Sampūjiyāna paṇidhānamakāsi satthā

Tvaṃ mādiso’bruvi bhavissasi cā’yatinti; ()

51.

Tassā’si sobhitapuraṃ bhavisāgaravho

Rājā pitā janatidevi sudassanākhyā,

Santopasantasamaṇā varasāvakā’suṃ

Dhammā tadaggasamaṇipya’bhavuṃ sudhammā; ()

52.

Tañcā’bhayo munirūpaṭṭhahi sopya’sīti-

Hatthuggato satasahassapamāṇamāyu,

Campeyyasākhi bhavi bodhi subodhihetu

Āsuṃ tayo ariyasavakasannitā; ()

53.

Tassā’parena udapādi’ha dhammadassī

Nissīmadhī’nadhivaro bhavapāradassi,

So tāvatiṃsabhavatamhi mahānubhāvo

Buddhaṅkuro bhavi tadā kira devarājā;()

54.

Dibbāni gandhakusumāni kathāgatassa

Cakkaṅkitorucaraṇamburuhāsanamhi,

Pūjesi dibbaturiyehi ca buddhabhāvaṃ

So patthayaṃ munitamijjha nabhāvamāha; ()

55.

Ṭhāniyamāsi saraṇaṃ sugatassa tassa

Rājā pitā’si saraṇo janani sunandā,

Aggābhaviṃsu padumovasi phussadevo

Khemā ca bhikkhusamaṇisva’pi sabbanāmā; ()

56.

Thero sunettavisuto tadupaṭṭhahi so

Lakkhāyuko’si jayabodhi ñca bimbijālo,

Tassā’pya’sitiratanappamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

57.

Tassā’parena samayeni’ga siddhabodhi

Siddhatthanāmavidito udapādi satthā,

Buddhaṅkuro bhavi tadā’khīlaṅajhānalābhī

Bhoji pavattitaphalaṃ vasi maṅgalākhyo; ()

58.

Sampannagandharasikaṃ paripakkamekaṃ

Ānīya so vipakulajambubhalaṃ vanamhā,

Pādāsi tassa paṇidhīkatabuddhabhāvo

Tañcānubhuya bhagavāpi viyākarittha; ()

59.

Vehāramāsi nagaraṃ jayasenanāmo

Rājā ahosi janako jananī suphassā

Bhikkhūsu tassa vasi sambahulo sumitto

Dve sīvali ñca samaṇīsu varā surāmā; ()

60.

Taṃ revatomuni munindamuṭṭhahittha

Bodhī’pi tassa kaṇikāramabhīruho’si,

Lakkhāyuko sa’narasārathi saṭṭhihattho

Āsuṃ tayo ariyasāvakasannipātā; ()

61.

Tassā’pareni’ha samubbhavi nissanāmo

Satthā pasatthacaraṇo caturo’ghatiṇṇo,

Buddhaṅkuro bhavi tadāni sujātarājā

Rājaññamoḷimaṇilaṅkatapādapīṭho; ()

62.

Hitvā sa’rajjamisiveyadharo sudhīro

Dibbehi’nekakusumehi jinaṃ vajantaṃ,

Pūjesi muddhani tamāpavitānasobhaṃ

Satthā’pi tappaṇidhisiddhi siyā’tya’bhāsi; ()

63.

Khemaṃ purañhi janako janasandhanāmo

Rājā janetti padumā nijasaṅakghamajjhe,

Dve brahmadevudaya vissutatheranāgā

Phussā ca aggayugalānya’bhavuṃ sudattā; ()

64.

Taṃ sambhavovasi vasindamupaṭṭhahittha

Tassā’sanavhataru bodhi sa’saṭṭhitattho,

Aṭṭhāsi vassagaṇanāya mahesi lakkhaṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

65.

Tassā’parena bhavasāgarapādassi

Phusso mahāmuniri’hakabbhudapādi loke,

Dhīro tadāni vijitāvi jitārivaggo

Rājā babhūva surarājanibho’rutejo; ()

66.

Sambodhi maggapuriso paṇīdhāya phītaṃ

Rajjaṃ vivajjiya sa’pabbajito janassa,

Aññāya tīṇipiṭakāni kathesi dhammaṃ

Vyākāsi phussabhagavā’pi’va pubbabuddhā; ()

67.

Tassā’si kāsinagaraṃ jayasenanāmo

Rājā pitā’si janati sirimā mahesi,

Saṅghesu’bhosu’pi surakkhitadhammasetā

Cālā tadaggayugalāni tathū’pañcālā; ()

68.

Bodhiddumā’malakasākhi sarīramaṭṭha-

Paṇṇāsahatthapamitaṃ sabhiyābhidhāno,

Sopaṭṭhahī navutivassasahassamāyu

Āsuṃ tayo bhakavato gaṇasannipātā; ()

69.

Tassā’parena sanarāmarasattasāro

Satthā vipassi’ha samubbhavi sabbadassī,

Kammena kenaci mahiddhimahānubhāvo

Buddhaṅkuro’bhavi tadā’tulanāgarājā; ()

70.

Aṅgīrasassa ghanakañcanahaddapīṭhaṃ

Pādāsi tassa khavitaṃ ratanehi nānā,

So buddhabhāvamahipatthiya bodhisatto

Vyākāsi tatthasunisajja jino vipassi; ()

71.

Tassā’si bandhumatināmapuraṃ tadeva-

Nāmo pitā janani bandhumatī mahesi,

Dve khaṇḍatissavasino varasāvakā’suṃ

Candā ca bhaddayugalaṃ bhavi candamittā; ()

72.

Dehaṃ asitiratataṃ tamasokathero-

Paṭṭhāsi bodhiviṭapī bhavi kaṇhavaṇṭā,

Vāsaṃakā munira’sītisahassavassaṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

73.

Tassā’parena adhisīlasamādhipañño

Satthā samubbhavī sikhī janakappasākhī,

Dhīro tadā’bhavi arindamanāmarājā

Saddho pahūtaratato ratanattayamhi; ()

74.

Bhikkhañca sattaratanābharaṇābhirāmaṃ

Ñatvāna hatthiratanaṃ sugate sasaṅghe,

So buddhabhāvamahipatthayi sattasāro

Vyākāsi lacchasi sukhodhipadanti satthā; ()

75.

Buddhassa cāriṇvatī nagaraṃ ahosi

Mātā pabhāvati pitā aruṇavha rājā,

Saṅghesu’bhosu abhibhuvasi sambhavo ca

Aggābhaviṃsu makhilāpadumābhidhānā; ()

76.

Khemaṅkaro jinamupaṭṭhahi sattatiṃsa-

Hatthucchito vijayabodhi ca puṇḍariko,

So sattatiṃsatisahassa mitāyuko’si

Āsuṃ tayo tadiyasāvakasannipātā; ()

77.

Tassā’pareni’ha samubbhavi ketumālā-

Byāmappabhāparilasaṃ munivessabhū’ti,

Buddhaṅkuro kira tadāni sudassanavha-

Rājā babhūva pararājagajindasīho; ()

78.

Saṅghassa buddhapamukhassa sacīvaraṃ so

Datvāna dānamatulaṃ jinasāsanamhi,

Sabbaññubodhimabhipatthiya pabbajittha

Buddho bhavissasi dhuvanti tamāhasatthā; ()

79.

Tassā’pya’nopamapuraṃ bhavi suppatīto

Rājā pitā yasavatī janikā mahesī,

Soṇuttarā ca nijasāvakasāvikānaṃ

Dāmā matiddhiparamā paramā samālā; ()

80.

Bodhī’pi tassa bhavi sālamahīrūho’pa-

Sampannabhikkhu tadupaṭṭhahi saṭṭhihattho,

Satthā vihāsi samasaṭṭhisahassavassaṃ

Āsuṃ tayo tadiyasāvakasattipātā; ()

81.

Tassā’pareni’kaha samubbhavi saccasando

Veneyyabandhu bhagavā kakusandhanāmo,

Buddhaṅkuro bhuvi tadā’bhavi khemarājā

Dānappabandhajalasekasudhotahattho; ()

82.

So pattacīvarapabhūtikamannapānaṃ

Datvā sasāvakajinassa gharā’bhigantvā,

Pabbajji bodhipaṇidhiṃ paṇidhāya rājā

Satthāsayā’tya’vaca tappaṇidhānasiddhi; ()

83.

Khemavahayaṃ nagaramassa pitā’ggidatto

Vippo vibhāvi abhavi janikā visākhā,

Sañjivatheradutiyo vidhuro ca thero

Sāmā tadaggayugalaṃ bhavi campakākhyā; ()

84.

Taṃ buddhijo jinamupaṭṭhahi tassa gattaṃ

Tāḷisahatthamitamāsi sirisabodhi,

Tāḷisahāyanasahassapamāṇamāyu

Eko’va tassa bhavi sāvakasannipāto; ()

85.

Tassā’paramhi samaye karuṇānidhāno

Lokābhibhū kanakabhudharahārirūpo,

Uppajji koṇagamanomuni pabbatākhyo

Bhumissaro bhavi mahāpuriso tadāni; ()

86.

Saṅghassa buddhapamukhassa uḷāradānaṃ

Datvā mahagghavaracivarasāṭake ca,

So pakabbajittha abhipatthita buddhabhāvo

Buddho bhavissasi tuvanti tamāhasatthā; ()

87.

Nāmena sobhavati tampuramuttarākhyā

Mātā pitā’vanisuro bhavi yaññadatto,

Hīyosottaravasī samaṇi samuddā

Tasso’ttarā ca paramā parisāsu’bhosu; ()

88.

Taṃ sotthijo jinamupaṭṭhahi tiṃsahattho

Aṅgīraso bhavi udumbarasākhi bodhi,

So tiṃsahāyanasahassamitāyuko’si

Eko’va tassa bhavi sāvakasantipāto; ()

89.

Tassā’pareni’ha mahāmuni kassapākhyo

Lokamhi pātubhavi khaggavisāṇakappo,

Buddhaṅkuro bhuvi tadā’bhavi jotipālo

Vedesu tīsu sakalāsu kalāsu cheko; ()

90.

Kalyāṇamittadutiyo sugataṃ upecca

Sutvāna dhammamathasāsana motaritvā,

Sabbaññubhāvamhipatthayi māṇavo so

Vyākāsi kassapamunī’pi munī’ca pubbā; ()

91.

Bārāṇasi nagaramāsi pitā ca mātā

Dve brahmadattadhanavatya’bhidhānavanto,

Bhikkhusu tassa samaṇisva’pi tissabhāra-

Dvājā ca bhaddayugalātya’nuloruvelā; ()

92.

Taṃ sabbamittasamaṇo samupaṭṭhahittha

Nigrodhasākhī jayabodhi sa’vīsahattho,

Tassā’si visatisahassa pamāṇamāyu

Eko’va’hū ariyasāvakasannīpāto; ()

Iti medhānandābhidhānena yatitā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe dūrenidāne bodhisattassa sesapaṇidhātaṭṭhapana pavatti paridīpo tatiyo saggo.

1.

Dīpaṅkarādicatuvīsati buddhapāda-

Mūlesu laṅapaṇidhāna mahānidhāno,

Lakkhādhikaṃ caturasaṅkhiyakapakpasaṅkhaṃ

Puññābhisandamabhisaṅkhari bodhisatto; ()

2.

Etthantare vividhabāhiravatthujātaṃ

Sisa’kkhimaṃsarudhirāni ca puttadāre,

So jivitampi kapaṇaḍikayācakānaṃ

Vīro pariccaji pajāya hitatthameva; ()

3.

Dānādhimuttipariyesana vippaveso

Patvā tapovanamakitti tapodhanassa,

Tihaṃ alattha sakaṭāhamaloṇaḍākaṃ

Yassā’bhibhūtajaṭharassa jighacchitattā; () (Akitticariyaṃ)

4.

Kantāramagga paṭipanna manātapattaṃ

Pacceka buddhamahipassiya saṅakkhavippo,

Phuṭṭhaṃ sakiccapasuto sūriyātapena

Yo chattupāhaṇamadāsi sudhotapāṇi; () (Saṅkhacariyaṃ)

5.

Dubbhikkhapīḷanabhayena kaliṅgaraṭṭhā

Saṃyācataṃ yadupagamma dhanañjayavho,

Soṇḍāya gayha nijamañjana nāgarājaṃ

Yo dakkhiṇodaka nisekamakāsi rājā; () (Kurudhammacariyaṃ)

6.

Hutvāna yo mahasudassana cakkavattī

Rājā kusāvatipuramhi divā ca ratto,

Vatthattapānamupatesi carāpayitvā

Bheriṃka asesakapaṇḍikayācakānaṃ; () (Mahāsudassanacariyaṃ)

7.

Yo sattabhumibhujasāsi purohito’pi

Rājūhi laddhamakhilaṃ dhanadhaññarāsiṃ,

Sampattayācakajanassa paricchajitvā

Puññappabandhamabhisañcini bodhihetu; () (Mahāgovindacariyaṃ)

8.

Dhammānusāsi nimināma mahībhujo’pi

Sālaṃ vidhāya mithilāya catummukhaṃ yo,

Acchinnamatthijanapakkhicatuppadānaṃ

Dānaṃ pavattayī purā dadataṃ variṭṭho; () (Nimirājacariyaṃ)

9.

Yo ekarājasutacandakumārabhūto

Muddhābhiseka karaṇāya janehi gacchaṃ,

Saṃvejito savibhave tibhave’pi yaññā-

Vāṭaṃ vidhāya’bhipavattayi dānavaṭṭaṃ; () (Candakumāracariyaṃ)

10.

Yo vatthusāragahaṇena atittarūpo

Bhumissaro’pi sivināma surādhipassa,

Jaccandhavesagahitassa vilocanāni

Uppāṭayitva padadaṃ labhi dibbacakkhū; () (Sivirājacariyaṃ;)

11.

Dānādhimuttiparamo sasapaṇḍito yo

Mittenu sāsiya adhiṭṭhituposathaṅgo,

Aṅgāramuddhani papāta sajīvitāsaṃ

Hitvā dvijassa tanumaṃsapadātukāmo; () (Sasapaṇḍitacariyaṃ; Itidānapāramīṃ)

12.

Yo mātuposakakari bhisamuddharatto

Andhāya hatthidamakena kareṇukāya,

Soṇḍāya suṭṭhugahito’pya’vikaṇḍitassa

Sīlassa khaṇḍanabhayā najanesi kopaṃ; () (Mātuposakacariyaṃ)

13.

Yo bhuridattabhujago’parivammikaṭṭho,

Sīlabbataṃ visadharo samadhiṭṭhahitvā,

Peḷāya khittabhujage ahiguṇṭhikamhi

Sīlassa kuppanabhayena jahāsi kopaṃ; () (Bhuridattacariyaṃ;)

14.

Sīlabbatādivibhavo jalitiddhimā yo

Campeyyanāmabhujago ahiguṇṭhikamhi,

Icchānurūpavicaro camarī’va vālaṃ

Sīlaṃ jugopa napi tabbadhake cukopa; () (Campeyyacariyaṃ;)

15.

Yo cūlabodhivisuto samadiṭṭhahatvā

Sīlabbataṃ vanamupecca vasaṃ piyāya,

Tāyaṃ pasayha gahitāya’pi kāsiraññā

Sīlabbisodhanaparo pajahittha rosaṃ; () (Cūlabodhicariyaṃ)

16.

Yo bhiṃsarūpi mahiso’pi valimukhassa

Āguṃ titikkhamakhīlaṃ parisuddhasilo,

Rukkhaṭṭhayakkhavacanāni paṭikkhipitvā

Taṃ sīlabhaṅgabhayato bhayato mumoca; ()

17.

Yo vuyhamānamapanīya nadīpavāhā

Mittadduhiṃ putasajīvitadānahetu,

Raññā mumoca vadhiyaṃ avikopanena

Sīlassa rūruhariṇo’pi harissavaṇṇo, () (rūrumigarājacariyaṃ;)

18.

Yo dantakaṭṭhasakalehi jaṭākulehi

Kuddhena kuṭajaṭilena katāhisāpo,

Mātaṅakganāmamuni sīladhanaṃ jugopa

Sampātasāparipumiddhibalena rakkhaṃ; () (Mātaṅgacariyaṃ;)

19.

Maggāvatiṇṇamadhamaṃ kalhābhīlāsā-

Saṅghaṭṭitobhayarathaṅgamadhammayakkhaṃ,

Kopagginā naparijhāpayamiddhimā yo

Sīlaṃ rarakkha khalu dhammikayakkharājā; () (Dhammādhamma devaputtacariyaṃ;)

20.

Yo porisādavasagassa jayaddisassa

Rañño paṭiññamadhikicca vijivitāso,

Khīttāyudho tadupagamma alīnasatto

Yakkhaṃ damesi nanu sīlavataṃ nidānā; () (Alīnasattacariyaṃ;)

21.

Yo saṅkhapālabhujago nijabhogapūra-

Vyābhaṅgibhārataravāhiti bhojaputte,

Kāruññamāpa abhigantumapādatāya

Sīlassa bhaṅgabhayato’pi hutāsatejo; () (Saṅkhapālacariyaṃ; Iti sīlapāramiṃ;)

22.

Saṅkhāradhammakhaṇabhaṅgasabhāvadassi

Ussāvabinduvilayaṃ’va yudhañjayo yo,

Rājā janassa rudato pavihāya rajjaṃ

Nekkhammapāramimapurayi pabbajitvā; () (Yudhañjaya cariyaṃ;)

23.

Yo somanassavisuto kururājaputto

Dussīlakuṭajaṭilabbacanaṃ paṭicca,

Raññā niyojitavadho vadhakāvakāsaṃ

Laddhānusāsiya’bhinikkhami cattarajjo; () (Somanassa cariyaṃ;)

24.

Yo kāsirājatanujo’pi ayogharākhyo

Īhaṃ bhato ciramayogharavāsahīrū,

Rajjaṃ pahāya paramaṃ pitarā padattaṃ

Nekkhammapāramiparo vanamotarittha; () (Ayogharacariyaṃ;)

25.

Yo pañcakāmaguṇadīpanato’padiṭṭha-

Sambhattamittavacanampi paṭikkhipitvā,

Niddhantakañcananibhacchavi kañcanākhyo

Patvā tapovanamapabbaji bandhavehi; () (Bhisacariyaṃ;)

26.

Pakkhittadaddulanahārurivā’nalamhi

Saṅkhāradhammavisaye paṭivaṭṭitatto,

Yo soṇabhusurasudhī vibhavaṃ pahāya

Pabbajjituṃ sapariso pavanaṃ jagāma; () (Soṇapaṇḍitacariyaṃ; Iti nekkhamma pārami;)

27.

Yo seṇako sudhi pasibbakagabbhasāyiṃ

Vippassi mohakalusikatamānasassa,

Sappaṃ sughoramupadassiya dīghadassī

Paññāsupāramimapūrayi bhurimedho; () (Seṇakapaṇḍita cariyaṃ;)

28.

Yo yaṃ mahosadhasamākhyasudhī sudhīso

Ummaggasaṃvutanisaggavatisamo’pi,

Ummaggato’va sabalaṃ mithilādhināthaṃ

Paññāpajāpatipati riputo mumoca; () (Mahosadhacariyaṃ iti paññā pāramī;)

29.

Vālenu’ḷāravīriyo vīriyena ghoraṃ

Saṃsāradukkhamiva yo kisakālako’pi,

Gambhīrasāgarajalaṃ sapajānukampī

Ussiñcituṃ satatamārahi sattasāro; () (Kālaka cariyaṃ)

30.

Rājāmahādijanako janakundacando

Gambhīrabhurisalilaṃ salilākaraṃ yo,

Sūro’rubāhuvīriyo vīriyaṃ tatāra

Saṃsārasindhutaraṇe taraṇīsarūpo; () (Mahājanakacariyaṃ; Iti vīriyapārami;)

31.

Yo khantitintahadayo yatikhantivādī

Chedāpite’pi sakalaṃ sakalattabhāve,

Samapūtakhantijalamevabhūsaṃ siseca

Vyāpādapāvakapadittakalāburāje; () (Khantivādī cariyaṃ)

32.

Yo dhammapālanaparo susu dhammapālo

Kārāpite’pi vadhakeha’simālakammaṃ,

Āsannatāpanirayamhi patāparāje

Khantiṃ pavattayi manappitakhantimetto; () (Dhammapāla cariyaṃ; Iti khantipāramī;)

33.

Yo antarīpagabhayaṃkarasuṃsumāra-

Muddhāsamappitapado kapirājabhūto,

Dinnaṃ paṭiññamanukubbamanaññalabbhaṃ

Najjā papāta paratīramasaccabhīrū; () (Kapirāja cariyaṃ)

34.

Yo saccapāramiparo vasi paccanāmo

Saccena saccamahīsandhiya saccadassī,

Poriṃ samaggakaraṇiṃ sirijambudīpe

Sampālayaṃ sakalalokamavoca vācaṃ; () (Saccasavbhaya cariyaṃ;)

35.

Yo vaṭṭapotakadijo avirūḷhapakkha-

Pādo’tikhuddakakulāvakagabbhasāyī,

Saccena soḷasakarisamitappadese

Dāvagginibbutimakā thiramāyugantaṃ; () (Vaṭṭapotaka cariyaṃ;)

36.

Yo gijjhakākabakabāṇakabhakkhabhuta-

Bandhu nidāgharavitāpaparikkhayā’pe,

Ritte saramhi parimocayi maccharājā

Saccena’kālajaladāgamapaccayena; () (Maccharāja cariyaṃ;)

37.

Duṭṭhāhidaṭṭhavisavegavimucchitaṃ yo

Maṇḍabbatāpasavaro’rasayaññadattaṃ,

Katvāna saccakiriyaṃ karuṇāya kaṇha-

Dīpāyano muni mumoca tamāpadamhā; () (Kaṇhādīpāyana cariyaṃ;)

38.

Yo porisādavasago sutasomarājā

Rajje tiyojanasate sakajīvite’pi,

Saccaṃ rarakkha nanu saccaparo nirāso

Dinnaṃ paṭissavamubhinnamapānukubbaṃ; () (Sutasomacariyaṃ; Iti saccapāramī;)

39.

Nibbinnarajjavibhavo bhavabhīrūtāya

Yo mūgapakkhabadhirākati mūgapakkho,

Nīte nikhātumapaki sīvathikāvakāse

Daḷhaṃ adhiṭṭhitavataṃ vata nojahāsi; () (Temiyacariyaṃ; Iti adhiṭṭhāna pāramī;)

40.

Mettavihāraparamo piturandhayaṭṭhi

Yo somasommayadayo’pi suvaṇṇasāmo,

Vāḷehi samparivuto pavane vihāri

Mettākhyapāramimapūrayi pāpabhīrū; () (Suvaṇṇasāmacariyaṃ;)

41.

Yo ekarājavisuto bhuvi kāsirājā

Mettākalattadutiyo sakajīvite’pi,

Avachinnarajjavibhāve paṭipakkharāje

Mettāya samphari samaṃ paribhāvitāya; () (Ekarājacariyaṃ; Iti mettā pāramī;)

42.

Yā lomehaṃsavisuto’pi tulāsarikkho

Mānāvamānanakaresu sukhe ca dukkha,

Vāsaṃ cavaṭṭhiparikiṇṇasusānamajjhe

Veraṃ averamanupecca rarakkhu’pekkhaṃ; () (Lomahaṃsacariyaṃ; Iti upekkhāka pakāramiṃ)

43.

So bodhiyā’bhiniyato paripakkañāṇo

Buddhaṅkuro’pacitapāramitābalena,

Nijjhāmataṇha’sitakañjakkhuppipāsa-

Lokantarorunirayesu na jātu jāto; ()

44.

Nālattha paṇḍakanapuṃsakamūgapakkha-

Chaccandhajātibadhiritthijaḷattabhāvaṃ,

So makkhikāmakasakutthakipillikādi-

Jātyā napātubhavi kīṭapaṭaṅakgajātyā; ()

45.

Nālattha gandhagajato puthulatta bhāvaṃ

Nālattha vaṭṭasusukā sukhumanta bhāvaṃ,

Nālattha umdanamammanakatta bhāvaṃ

Nālattha evamatihīnataratta bhāvaṃ;

46.

Nāhosi mātuvadhako pitughātako vā

Nāhosi saṅghabhiduro arahantaghāto,

Nāhosi duṭṭhahadayena tathāgatassa

Nāhosi saṃjananako rudhirassa kāye; ()

47.

Kammaṃ phakhalaṃ tadubhayaṃ paṭibāhino ye

Ucchedadiṭṭhigatikā vihariṃsu tesaṃ,

Laddhiṃ kadāci naparāmasi saddahāno

Kammaṃ phalaṃ niyatabodhiparāyaṇo so; ()

48.

Yasmiṃ bhave bhavati nāmacatukkamattaṃ

Tatrā’pi puññakaraṇattha masaññasatte,

Aṭṭhānato napaṭisandhimagaṇhi suddhā-

Vāsesu pañcasu kadāci papañcabhīrū; ()

49.

Buddhaṅkuro niyatabodhipado kadāci

Dīghāyukesu’pibhavesu sukhānapekho,

Katvā’dhimuttivacanaṃ idha jīvaloke

Nibbatti so tidasapāramipūraṇatthaṃ; ()

50.

Iccevaṃ so purisanisabho duppavesassa bodhi-

Pāsādassā’vataraṇasamattiṃsatisseṇirūpaṃ,

Nipphādento parahitarato pāramīdhammajātaṃ

Saṃsāre saṃsari cirataraṃ ghoradukkhaṃ titikkhaṃ; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe durenidāne pāramidhammābhisaṅkharaṇa pavatti paridīpo catuttho saggo.

1.

Atthavattapadaṃ nānāvaṇṇamaṇṇavajānvitaṃ,

Patthyāvattamivāhosi jetuttarapuraṃ pure; () (Silesa bandhanaṃ;)

2.

Parikhāmekhalādāma baddhapākārasoṇinī,

Rarāja rājadhānī sā vadhūva patimaṇḍitā; ()

3.

Maṇisiṅgaṃsumālābhi bālaṃsumālivibbhamaṃ,

Sasaṅkamaṇḍalaṃ tasmiṃ palamhesā’bhīsārikā; ()

4.

Indirāmandirā’mandamaṇimandirasālinī,

Hemaddhajāvali tasmiṃ kiḷāpayi kalāpino; ()

5.

Rarāja nāgarājānaṃ kappitābharaṇehi ca,

Dāṭhāhi dānadhārāhi meghavacchantā’va sā purī; ()

6.

Turaṅganikaroṇḍutadhulidhūsaritambaraṃ,

Nivāritātapaṃraṅgavitānassirimāhari; ()

7.

Nīlasevāladhammillā samphullakamalā’nanā,

Tahimuppalalola’kkhī haṃsapīnapayodharā; ()

8.

Kiñjakkharājirasānāruddharodhanitambinī,

Bhiṅgālimaṇimañjirā nārī’vā’suṃ sarojinī; () (Silesa bandhanaṃ;)

9.

Kevakalaṃ kapparukkhehi vinā sā rājadhānya’hu,

Visāṇārājadhānī’va sabbasampattisālinī; ()

10.

Kadāci purisājañño rājā’hosi pure tahiṃ,

Vessantaro’tināmena vissuto bhuvanattaye; ()

11.

Kumāro’va samāno so dānakīḷāparāyaṇo,

Kāyūpagāni dhātīnaṃ ratanābharaṇāni’pi; ()

12.

Khaṇḍākhaṇḍaṃ karitvāna navakkhantuṃ kapariccaji,

Evaṃ bāhiravatthūnidadanto aṭṭhavassiko; ()

13.

Pāsādamabhirīhitvā sonisajjā’bhiyācanaṃ,

Dassāmī’ti vicintesi sisakkhimaṃsalohitaṃ; ()

14.

Sukhedhito mahāsatto sukkapakkhe’va candimā,

Pālesi dasadhammena patvā rajjasiriṃ pajaṃ; ()

15.

Nisajjo paripāsāde so rājā ekadā raho,

Kāmānaṃ saṅakkilesañca vokārādīnavaṃ sari; ()

16.

Pabbajjāhirato rājā nibbinto vibhavebhave,

Sampattisāramādāya hitvā rajjasiriṃ varaṃ; ()

17.

Mattamātaṅakgarājā’va aggipajjalakānanā,

Rudato ñātisaṅakghassa agārasmā’bhi nikkhamī; ()

18.

Campakāsokavakulatarusaṇḍasumaṇḍitaṃ,

Sikhaṇḍimaṇḍalākhaṇḍakīḷaṃ kokilakūjanaṃ; ()

19.

Anekamigapakkhīnamāsayaṃ salilāsayaṃ,

Vīkāsakusumāmodappavāsitasamīraṇaṃ; ()

20.

Madhumattā’liṅdhaṅkāranibbhara’mburuhākaraṃ,

Sampātanijjharā’rāvagambhīrabhuribhūdharaṃ; ()

21.

Pavavekakkhamaṃ vaṅkapabbhāraṃ girigabbharaṃ,

Duppavesapakathaṃ vaṅkagirināmatapovanaṃ; ()

22.

Patvā laddhe’sipabbajjā kavilāso so mahībhujo,

Caranto brahmacariyaṃ cirassaṃ vītināmayi; ()

23.

Tassarañño mahesipi maddīnāma sukhedhitā,

Puttadhītūbhisaddhiṃ taṃ tapovanamupāvisi; ()

24.

Mahiccho pūjakovippo tadā bīgacchadassano,

Yena vessantarosattasāro tenupasaṅkami; ()

25.

Attho kammakarehī’ti jarājajjaritassa me,

Puttañcadhītaraṃ yācī dhīraṃ patvā dayāparaṃ; ()

26.

Ubho kaṇhājinaṃ jāliṃ sasenahabhārabhājanaṃ,

Sammāsambodhikāmo so taṇhādāsabyamuttiyā; ()

27.

Dakkhiṇodakasamputajūjaka’ñjalibhājane,

Samappayittha bandhitvā agamā’dāya niddayo; ()

28.

Dānādhimuttīvīmaṃsī vippākappenu’pāgato,

Saṃyāci devarājā’tha maddideviṃ patibbataṃ; ()

29.

Dakkhiṇodakaniddhotahattho so dakkhiṇodakaṃ,

Katvā devesavippassa deviṃ devo pariccaji; ()

30.

Sattakkhattuṃ pakampittha tassa pāramitejasā,

Sādhusādhūti pattānumodantī’va mahīvadhū; ()

31.

Iccevaṃ purisārañño paripācinapāramī,

Maṇiraṃsismujjota pāsādasatalaṅkate; ()

32.

Mandamandāniloṇḍūta pañcavaṇṇaddhajālīnaṃ,

Maṇikiṃkiṇijālānurāvasotarasāyane; ()

33.

Dibbehi naccagītehi vāditehi manorame,

Kandappamaṇḍapākāra raṅgamaṇḍapamaṇḍite; ()

34.

Dibbantadibbarājūnaṃ indacāpasatehi’va,

Cūḷāmaṇīmarīcihī sambādhīkaḷita’mbare; ()

35.

Accharāhi kucañcandanamitaṅgīhi dūrato,

Vidhūtacandikārāji cārucāmara mārute; ()

36.

Suttappabuddhaposo’va tusite tidasālaye,

Tato cavitvā nibbatti hutvā santusita’vhayo; ()

37.

Dibbesu pañcakāmesu vasanto tusitālaye,

Pañcindriyāni lokekalocano paricārayi; ()

38.

Tadā dasasahassesu cakkavāḷesu devatā,

Ekattha sannipatitā sutvā buddhahaḷāhaḷaṃ; ()

39.

Teno’pasaṅkamitvāna yenā’si purisuttamo,

Katvā tabbadanambhojaṃ nayanālikulālayaṃ; ()

40.

Cūḷāmaṇimayukhambutiddhotacaraṇāsane,

Baddhañjalipuṭambhojamakulāti samappayuṃ; ()

41.

Cakkavattipadaṃ sakkamārabrahmapadatayā,

Nakho mārisa patthetvā pāramī paripācitā; ()

42.

Veneyyabandhubhutena sammāsambodhimicchatā,

Tayā mārisa kicchena pūritā dasapāramī; ()

43.

Sadevakassa lokassa hitāya mātukucchiyaṃ,

Uppajjatūti yāciṃsu taṃdhīraṃ karuṇāparaṃ; ()

44.

Satavassāyuheṭṭhāpi uddhaṃ sahasahassato,

Yasmā akālo buddhānaṃ tasmā kālaṃ vipassi so; ()

45.

Yasmā aññesu dīpesu sambuddhā nopapajjare,

Jāyanti jambudīpasmiṃ tasmā dīpaṃ vipassi so; ()

46.

Yasmā milakkhadesesu nūppajjanti tathāgatā,

Jāyare majjhime dese tasmādesaṃ vipassi so; ()

47.

Yasmā najāyare vessasuddatvayesu jāyare,

Khantiye brāhmaṇe buddhā kulaṃ tasmā vipassi so; ()

48.

Yasmā anaññavisayā kucchi sambuddhamātuyā,

Tasmā āyuparicchedavasena passi mātaraṃ; ()

49.

Lokekalocano evaṃ katvā pañcāvalokanaṃ,

Tāsaṃ paṭiññaṃ pādāsi karuṇāpuṇṇamānaso; ()

50.

Tappādatāmarasacumbita moḷimālā

Sampattadevaparisā’ntaradhāyi tāva,

Ogayha nandanavanaṃ tusitādhirājā

Tamhā cavī matidayādayināsabhāyo; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānatidāne jinavaṃsadīpe durenidāne vessantaracariyappabhutidevārādhanā pavatti paridīpo pañcamo saggo.

Jinavaṃsadīpe dūrenidāna bhāgo paṭhamo.

1.

Yā sattasārapabhavā sirijambudīpe

Phītā’marāvatipurī’va purīvataṃsā,

Ādiccavaṃsikanarindapaveṇi bhūmi

Lakkhyālayā kapilavatthupurī pure’si; ()

2.

Vaṇṇehi kaṇṇasukhasaddarasehi jāta-

Rūpehi atthavisarehi yatīhi yuttā,

Yā rājadhāni puthupāṇagaṇappadehi

Āsī (vasantatilakā) racanā yatheva; () (Silesa bandhanaṃ;)

3.

Pācīdisābhujalatāya mahīyuvatyā

Sannaddhasaṅkhavalayassirimāvahantaṃ,

Yassā sudhāsuparikammakataṃ rarāja

Pākāracakkamacalaṃ makuṭānukāraṃ; ()

4.

Yassā rarāja parikhā nagarindirāya

Kiñjakkhiñjaritatīradasābhirāmā,

Saṃsibbitālivittīmaṇitantupantī

Pākārasoṇibharato galitambaraṃ’va; ()

5.

Kandappadappamadirāmadamattadhuttā

Mandānileritasunīlalatāvitānaṃ,

Yasmiṃ vilolanayanañjalipiyamānaṃ

Āpānabhuminibhamopavanaṃbhajiṃsu; ()

6.

Mattaṅganāya navayobbanagabbitāya

Raṅgālayaggamaṇidappaṇabimbitehi,

Yā rājadhāni ghanapīnapayodharehi

Sommānanehi bhaji mānasavāpisobhaṃ; ()

7.

Saṅkappitābharaṇaraṃsi sateratālī

Dāṭhābalākavisarā madavuṭṭhidhārā,

Yasmiṃ pure gharamayūrakulaṃ akāle

Kīḷāpayiṃsu varavāraṇavārivāhā; ()

8.

Pākāracakkabahiniggata muggarāgaṃ

Yasmiṃ turaṅganikaruddhaṭadhūlijālaṃ,

Racchāvatārajanatāya khaṇaṃ janesi

Bhītiṃ padittapalayānalajālasobhaṃ; ()

9.

Yasmiṃ vimānamaṇisiṅgajutippabandha-

Sañcumbitaṃ jitaraviṃ hariṇḍakabimbaṃ,

Nārījanānanasarojakatāvamānaṃ

Kodhābhibhutamiva vaṇṇavikāramāpa; ()

10.

Yatthissarehi samadhiggahitāni tuṅga-

Kelāsakuṭadhavalāti manoharāti,

Niccaṃ sudhāsuparikammakatāni cā’suṃ

Lakkhīniketananibhāni niketanāni; ()

11.

Yatthindanilamaṇimāpitamaṇḍapagge

Hemaddhajāvaliparibbhamaṇaṃka puramhi,

Jīmūtakūṭapamukhe satavijjumālā-

Līlāvahaṃ virahinīnamaghaṃ janesi; ()

12.

Sañjhānurāgamaṇitoraṇadīdhitīhi

Bhinnandhakāranikarā’khilanāgarānaṃ,

Yā rājadhāni janayantipi tuṅgatuṭṭhiṃ

Pītyā navāsi rajanīsma bhisārikānaṃ; ()

13.

Sevālakesarasamākulatīrabhāgā

Samphullarattapadumuppalakallahārā,

Haṃsālisārasasamosaraṇābhirāmā

Yasmiṃ sunimmalajalā kamalākarāsuṃ; ()

14.

Yasmiṃpure kulavadhūvadanambujānaṃ

Laddhuṃ nirūpamasiriṃ bhusamussahantā,

Yāvajja setasarasiruhasītaraṃsī

Aññoññabaddhapaṭighā’va vajanti nāsaṃ; ()

15.

Yasmiṃ suvaṇṇamakaṇirūpiyavaṃsavaṇṇa-

Muttāpavāḷacajirehi mahārahehi,

Nānāpaṇā sukhumakāsikasāṇahaṅga-

Koseyyakhomavasanehi’bhavuṃ papuṇṇā; ()

16.

Cakkāsisattidhanukuntagadādibhatthā

Sannaddhahemakavacā vijitārivaggā,

Saṅgāmasāgarasamuttaraṇātisurā

Yodhā yahiṃ puravare akariṃsu rakkhaṃ; ()

17.

Phūṭṭhā ka vāṭanikaṭe maṇimandirānaṃ

Kappāsapaṭṭadhavalā saradabbharājī,

Yasmiṃ khaṇaṃ javanikāsirimādadhānā

Thīnaṃ jugopa madhupehi mukhambujāni; ()

18.

Nibbiddhavīthivisarehi susajjitehi

Niccussavāya puramussitatorasehi,

Bhogindabhoganikarehi rasātalaṃ’va

Yaṃ sampasāritaphaṇehi babhuva rammaṃ; ()

19.

Yasmiṃpure vivaṭamandirajālakānaṃ

Uddhūtadhulimalinīkaḷitālakānaṃ,

Nārinamindurucīrānana dappaṇesu

Lokassa locanamaṇi paṭibimbitā’suṃ; ()

20.

Gambhīrasaṅkhapaṭabhaddhanibhūrighosaṃ

Kelāsakūṭadhavalālayapheṇapiṇḍaṃ,

Yaṃ puṇṇasattaratanaṃ purakhīrasindhuṃ

Lakkhī alaṅkari turaṅgataraṅgavegaṃ; ()

21.

Reṇuppabandhamalinaṃ kavanarājinīlaṃ

Madhavātimattamadhupaṃ padumābhirāmaṃ,

Yaṃ rājahaṃsabhajitaṃ avatiṇṇalokaṃ

Āsi puraṃ vikacakañjavanaṃ yatheva; () (Silesabandhanaṃ;)

22.

Yasmiṃpuramhi ratanujjalanīlakaṇṭhā

Rāgāvamadditadharā’vivaṭadvijāli,

Āsuṃpayodharabharā’viraḷappadesā

Sampattavuṭṭhidivasāviyamātugāmā; () (Silesabandhanaṃ;)

23.

Dhammānudhammapaṭipatti parāyaṇassa

Saṃsārabhīrukajanassa tapovanābhā,

Yā rājadhāni pacurandhaputhujjanānaṃ

Āpānabhumiva babhūvu’bhayappakārā; ()

24.

Buddhaṅkurassa ravivaṃsapabhaṅkarassa

Sammā sukhānubhāvanāya subhumibhutā,

Bho yādisi kapilavatthupuri pure’si

Dhammassabhāvamadhunā paridīpaye sā; ()

25.

Tasmiṃ babhūva nagare nagarādhirāje

Rājā sunīticaturo catusaṅakgahehi,

Dhammena sabbajanarañjanako kadāci

Suddhodanavhavisuto ravivaṃsaketu; ()

26.

Disvā’vatārakalusikatamattabhāvaṃ

Ukkaṇṭhite’va kamalā kamalāpatissa,

Bhūpālipālibhajitaṃ caraṇāravindaṃ

Saṃsevi yassa ravivaṃsadhajassa rañño; ()

27.

Yassā’vanīsakavino kavikaṇṭhabhusā

Vāṇivadhū madhurakomakalakattavāṇī,

Patvā catummukhamukhambujakānanamhā

Haṃsīva mānasataḷākamalaṅkarittha; ()

28.

Sabbāridappamathanopari ekadhatvā

Ajjhattikāriparājiyamappasayhaṃ,

Saṃsuddhacittanikase nisitena tāva

Paññāyudhena avadhittha mahībhujo yo; ()

29.

Yasmā mahīpatimahīdharato upekkhā-

Veḷātalāvadhi dayāsalilena puṇṇā,

Mettāsavanti pabhavā muditumimālā

Ajjhottharittha bhuvanattayagaṃjanoghaṃ; ()

30.

Sampannadānasadanambudharehi yassa

Dānādhimuttiparamassa manodahesu,

Taṇhātaṭāni kapaṇaddhikayācakānaṃ

Hinnāni sattaratanambunipātanena; ()

31.

Yassindanīlanayanaṃ rajatāvadāta-

Dantaṃ suvaṇṇavadanañca pavāḷasīsaṃ,

Muttāmayaṅgavayavaṃ ratanehi nānā

Dehaṃ sumāpitamivāsi pitāmahena; () (Sīlesabandhanaṃ)

32.

Yassātipaṇḍarayasovisaro’sadhīso

Saṅekkācitānanasaro’rinarādhipānaṃ,

Sokandhakārabhiduro ripurājinīnaṃ

Āsāgarantapathaviṃ paridhikarittha; ()

33.

Rājaññachappadakulaṃ sakalaṃ padesa-

Rajjādhipaccamakarandarasābhilāsaṃ,

Yassattabhāvakamalākaraphullitāni

Saṃsevi cārucaraṇambūruhāni bhatyā; ()

34.

Setātapattamiva vissutakittipuñjaṃ

Katvā’sipattamiva pāvakabhīmatejaṃ,

Yasmiṃ sarajjamanusāsati sesabhūpā

Chattāsibhūsitakarā sakakiṅkarā’va; ()

35.

Dvārāni’nekakapaṇḍikayācakānaṃ

Ugghāṭitopya’virataṃ ratanālayesu,

Saddhādisattadhanarakkhaṇatapparo saṃ

Dvārattayaṃ pidahi yo kapilādhinātho; ()

36.

Yassussitaddhanueṇo pabalārivaggaṃ

Vissaṭṭhābāṇavisarabbisamubbahanto,

Bhasmikari karikarāyatapīnabāhu-

Sappo suphoṭhitajiyāpariphandajivho; ()

37.

Lakkhīnidhānanagaraṇṇavapātubhūto

Mantindakūṭasikharīvalayāvuto yo,

Vālaggamattampi rājasiṇerurājā

Kodhānilena ripuraññamakampiyo’si; ()

38.

Bhasmikatākhīlavipakkhanarindakaṭṭho

Kodhānalo sarasamīraṇabhāvitopi,

Nibbāyi paghgaritabappajalehi yassa

Lolabbilocanaghaṭehi vipakkhathīnaṃ; ()

39.

Sannītimaggajalituggamatippadīpo

Kittippabandhadhavalīkatajivaloko,

Rājindamoḷimaṇilaṅkatapādapīṭho

Dhammena rajjamanusāsi ciraṃ sarājā; ()

40.

Tassatipīvarapayodharabhaddakumbha-

Dvandātibhāraviraḷīkatamajjhabhāgā,

Niddosabālaravimaṇḍalacārugaṇḍā

Dibbaccharājitavirājitarūpasobhā; ()

41.

Samphullanīlakamalāmalanīlanettā

Olambamānamaṇikuṇḍalalambakaṇṇā,

Muttāvalivadasanāvali haṃsadhenu-

Helāpahāsagamanā muducāruvāṇī; ()

42.

Bimbādharā jaladharāyatakesapāsā

Sovaṇṇadappaṇanibhānanacandabimbā,

Sannīrapupphamakuḷopamacārujaṅghā

Kandappa maṅgalasilātalasoṇibhāgā; ()

43.

Nābhālavāḷaruhanīlatamālavallī-

Līlāvinaddhanavakomalaromarājī,

Lāvaṇṇavāridhitaraṅgabhujā’bhinīla-

Subbhulatāmakaraketanacāparūpā; ()

44.

Bhupālavaṃsakamalākararājabhaṃsi

Māyāvadhu iva sujampatino sujātā,

Candassakomudi’va vijjuriva’mbudassa

Rañño’ticārucaritāsi piyā mahesi; ()

45.

Tasmiṃ nagopamaghare nagare tadāsi

Āsāḷhimaṅgalamaho divasānisatta,

Milāsugandhaparamaṃ vigatāsavaṃ taṃ

Nakkhattakīḷamakarittha mahesi māyā; ()

46.

Vuṭṭhāya sattamadināgatapuṇṇamāya

Pāto sugandhaparivāsitavārinā sā,

Katvā sinānamatulaṃ kapaṇḍikānaṃ

Dānaṃ adāsi catulakkhadhanabbayena; ()

47.

Vatthāhatehi sunivatthasupārutā sā

Bhutvā’ggabhojanamadhiṭṭhituposatha’ṅgā,

Niddāturā supinamovarakaṃ pavissa

Kalyāṇamaddasa sirīsayane nipannā; ()

48.

Netvā nipannasayanaṃ himavantapasse

Heṭṭhā visālatarasāḷamahīruhassa,

Naṃ saṭṭhiyojanakacārumanosilāyaṃ

Āropayiṃsu caturo kira devarājā; ()

49.

Netvā manussamalasaṃharaṇāya tamhā’

Notattanāmarahadaṃ sunahāpayitvā,

Devitthiyo sapadi dibbamayehi nesaṃ

Vatthehi gandhakusumehi alaṅkaritvā; ()

50.

Tatthubbhavo lasati rūpiyapakabbato yo

Tassodare’tirucire kanakabbimāne,

Pācīnasīsavati dibbamayamhi sammā

Paññāpitaggasayanamhi sayāpayiṃsu; ()

51.

Oruyha setavaravāraṇarājaveso

Buddhaṅkuro rucirakañcanapabbatamhā,

Āruyha sajjhudharaṇidharamuttarāya

Soṇḍāya setasarasiruhamubbahanto; ()

52.

Patvā vimānavathakuñcanadaṃ naditvā

Katvā padakkhiṇamalaṅkatamātuseyyaṃ,

Bhetvāna tāyapana dakkhiṇapassamanto

Kucchiṃ paviṭṭhasadiso supinena diṭṭho; ()

53.

Māyāya rājavadhuyā rucirānanāya

Āsāḷhipuṇṇamiyamuttara’sāḷhabhena,

Buddhaṅakkurassa paṭhamena mahāvipāka-

Cittena sampati ahū paṭisandhigabbhe; ()

54.

Buddhaṅkurassa paṭisandhigatassa gabbhe

Māyāya cārucaritāya ca khaggahatthā,

Nissesupaddavanirākaraṇāya rakkhaṃ

Gaṇhiṃsu tāva caturo surarājaputtā; ()

55.

Māyāya bhattuparamāya tatoppabhuti

Nūppajji kiñci purisesu sarāgacittaṃ,

Sā pañcakāmasukhinī akilantakāyā

Lābhenuḷārayasasāpyabhivaḍḍhitāsi; ()

56.

Paññāyi dhotaratane janikāya anto

Kucchiṃ gato yatharivāvutapaṇḍusuttaṃ,

Taṃ kucchinā pariharī dasamāsamattaṃ

Pattena telamiva rājini appamattā; ()

57.

Pāto’va pāṭipadage divase pabuddhā

Rañño kathesi supinaṃ atha so narindo,

Vedaṅgavedacature catusaṭṭhamatte

Pakkosayī dvijavare dvijavaṃsaketū; ()

58.

Lājuttarāya paribhaṇḍakatāya bhumyā

Paññāpitesu sukhumattharaṇatthatesu,

Bhaddāsanesu bhavanamhinisinnakānaṃ

Nemittikānamavanīpati bhusurānaṃ; ()

59.

Pakkhittasappimadhusakkhirakhīramissa-

Pāyāsapuṇṇaharirūpiyabhājanehi,

Vatthāhatāni dhanadhaññacayañca dhenū

Datvāna diṭṭhasupinassa phakhalaṃ apucchi; ()

60.

Mācintayittha tava rājiniyā janinda

Kucchimhi tampati patiṭṭhahi puttagabbho,

Ajjhāvasissati sañcepana cakkavatti

Rājā bhavissati agāramasaṃsayaṃ so; ()

61.

Hitvā sasattaratanaṃ catudīparajjaṃ

So pabbajissati sace bhavanā’bhigantvā,

Buddho bhavissati dhuvaṃ catusaccabuddho

Iccabruviṃsu supinatthavidū vidū te; ()

62.

Sā gabbhabhāravaṭharikatamajjhabhāgā

Gantuṃ sakaṃ kulagharaṃ kulakañjahaṃsi,

Icchāmahanti paṭivedayi devi rañño

So sampaṭicchi vacanaṃ karavīkavāṇyā; ()

63.

Tamhā mahānagarato nagaraṅgapuṇṇaṃ

So yāva devadahanāmikarājadhānī,

Muttā’vadātapuḷinattharaṇehi rājā

Lājopahāravidhinā kamaluppalehi; ()

64.

Santīrapupphakalasehi samappitehi

Mandātileritapaṭāka dhajāvalīhi,

Kārāpayī kanakarūpiyatoraṇehi

Addhānamaggasamalaṅkaraṇaṃ’takhippaṃ; ()

65.

Vandī’bhigītathutimaṅakgalagītikāhi

Pañcaṅgikehi turiyehi katupahāraṃ,

Tasmiṃ sumaṇḍitapasādhitamañjasamhi

Dibbavcarāsiriviḍambanarūpasobhaṃ; ()

66.

Deviṃ suvaṇṇasivikāya susajjitāya

Āropayitva khacitāya maṇīhi nānā,

Pesesi bhupati purakkhatañātisaṅghaṃ

Saddhiṃ sahassasacivehi sukhedhitaṃ so; ()

67.

Samthullapupphaphalapallavavattabhāra-

Rukkhākulaṃ ghanasunīlalatāvitānaṃ,

Hintālatālanaḷakīcakanāḷikera-

Sannīrapūgatiṇapādapapantisāliṃ; ()

68.

Sevālanīlasalilānilasītalehi

Otiṇṇakahaṃsavisarehi samullasattaṃ,

Jhaṅkārarāvamukharālikulākarāla-

Kiñjakkhajālabharitamburuhākarehi; ()

69.

Pupphābhigandhasurabhīkatagandhavāhaṃ

Addakkhisabbajanalocanapīyamānaṃ,

Nindantanandanavanaṃ vanajāyatakkhī

Sā lumbinīvanamanaṅgavimānabhūtiṃ; ()

70.

Sā rājinī navadalaṅgulipantīcāru-

Sākhābhujopahitamañjaricāmarehi,

Sannaddhakomalalatāvanitānamagge

Attupahārakaraṇāya katāvakāsā; ()

71.

Senāya cārucaraṇamburuhoddhaṭehi

Reṇūhi dhūsaritamaggamanakkamanti,

Saddhiṃ sakāya parisāya tatotaritvā

Taṃ lumbinīvanamupāvisi rāmaṇeyyaṃ;()

72.

Taṃ rājiniṃ vanavadhu jitahaṃsagāmiṃ

Āmodamandamalayānilahatthagehi,

Sambhāvayittha mukharālikulābhikiṇṇa-

Reṇuppabandhaharisaṅkhasatehi magge; ()

73.

Gacchantiyā caraṇanūpuranādapāsa-

Baddhānamunnatasiromigapotakānaṃ,

Ummīlitāyatavilocanapantipakkhe

Dassesi nīlanalinīvanarājisobhaṃ; ()

74.

Uddhaṃ samaggasikharehi katāvakāsa-

Maggantarehi kalikākusumākulehi,

Nānālatākulamahiruhatoraṇehi

Uyyānabhumi upahārarate’va bhuya; ()

75.

Ukkhittapiñchabharamantasikhaṇḍimālā-

Kīḷāhi kokilakulaṅanikāhaḷehi,

Uyyānabhumi makaraṅajaraṅgabhumi-

Līlaṃ bhajittha bhamaraddhanivallakīhi; ()

76.

Niccaṃ vasantasamayassirimubbahantaṃ

Taṃkhovanaṃ vanavadhūhadayānutāpī,

Patto nidāghasamayopi janesi tuṭṭhiṃ

Tassā sirisakusumālikulāvataṃso; ()

77.

Tasmiṃ nidāghasūriyātapatāpitāmbhaṃ

Rittālavāḷamivakālamakālamegho,

Cintāturaṃ hadayamattasakhījanopi

Pīṇesi gabbhaparipākabharaṃ vāhantyā; ()

78.

Kaṭṭhāvasiṭṭhataravo parihīnapattā

Tassādharakkhidasanajjutisaṅgamena,

Āsuṃ navaṅkurapalāsavikāsapuppha-

Saṃvellitā’va ramaṇīyavanappa dese; ()

79.

Gimhābhītāpaparipīḷitaṅdhallikānaṃ

Gambhīrarāvamukharīkatadāyarāji,

Dukkhāturabbirahinīpamadājanassa

Āsi vilāpabadhirīkaḷite’va sāḷā; ()

80.

Tasmiṃ vikāsakalikāvalihārihārā

Kiñcāpi pakkaphakhalavallarikaṇṭhabhusā,

Nāsakkhi pūgatarupanti sumaṇḍitāya

Māyāya tāya sirimābharituṃ ghaṭantī; ()

81.

Uyyānamubbhamitamattamadhubbatehi

Campeyyapupphamakulehi samākulaṃtaṃ,

Uddhutadhumapaṭalehi manobhavassa

Dīpehi vāsabhavakanaṃ’va lasantamāsi; ()

82.

Gabbhūpagaṃ bhamarakesakalāpabhārā

Buddhaṅkuraṃ pariṇataṅkuralomahaṃsā,

Vandantiyo viya tahiṃ thabakañjalīhi

Mandānileritalatāvanitā kanatā’suṃ; ()

83.

Gabbhūpagassa paripakkaphalehi nānā

Puññānubhāvapabhavotusamubbhavehi,

Māyāya gabbhabalikammani tappare’va

Uyyānabhumi janataṃ bhavi tappayanti; ()

84.

Gabbhūpagassa hi mahāpurisassa gabbha-

Vuṭṭhānamaṅakgalamahussavavāsaramhi,

Uyyānabhumi sakalotusamubbhavehi

Āsi vikāsakusumehi samābhikiṇṇā; ()

85.

Sālumbinīvanasiriṃ kalahaṃsaghosaṃ

Samaphullapupphasurabhiṃphalasambhavojaṃ,

Pañcindriyehi girinijjharasitavātaṃ

Paccakkhapañcavidhakāmarasaṃavindi; ()

86.

Niyyāsasārasurahiṃphakhalapallavehi

Jhaṃkāritālikulakujitakokilehi,

Samphullapupphanikarehi samābhikiṇṇa

Maddakkhisāyuvatimaṅgalasāḷasālaṃ; ()

87.

Samphullasāḷakalikaṃtayatālimālā

Sañcumbitaṃkuvalayāmalalocanāya,

Sākhaṃsukomalakaraṅgulipallavehi

Māyāmahesisamalaṅkari vitamāyā; ()

88.

Bhāronatā’va ruciraṅgulipallavānaṃ

Jhaṅkārarāvamukharālikulābhirāmā,

Sākhā vikāsakusumehisamākulā sā

Olambayaṭṭhi bhavi gabbhabharāturāya; ()

89.

Tassā calittha pavano calalocanāya

Kammubbhavo varatirokaraṇehi tāva,

Deviṃ nirūpamasiriṃ suparikkhipitvā

Tamhā paṭikkami jano kaḷitāvakāso; ()

90.

Brahmāmarāsuranaroragapūjanīyaṃ

Battiṃsalakkhaṇasamujjalarūpa sāraṃ

Niddhotajātimaṇisannibhasuddhagattaṃ

Sattuttamaṃ sapadi devi ṭhitā vijāyi; ()

91.

Duggandhamuttamalasoṇitamakkhitaṅgā

Jāyantya’sesamanujā manujesune’vaṃ,

Caṅgoṭakamhi jinadhāturivādhivāso

Thūpamhi soṇṇapaṭimāriva mātugabbhaṃ; ()

92.

Nisseṇitova puriso ratanāsanamhā

Therova dhammakathiko ṭhitako’taranto,

Sammā pasāriya ubho mudupāṇipāde

So nikkhamittha kuṇapehi amakkhitaṅgo; ()

93.

Tatropagamma caturo caturānanā taṃ

Jālena kañcanamayena visuddhacittā,

Ādāya mātupurato tanayaṃ ṭhapetvā

Candānane bhavatu nandamanā’tya’vocuṃ; ()

94.

Ādiccavaṃsakamalākarabhākarassa

Buddhaṅkurassa subhasītalavāridhārā,

Nikkhamma tāva nabhasā nijamātuyā ca

Gāhāpayuṃ utumubhosu kalebaresu; ()

95.

Tesaṃ karehi caturo surarājaputtā

Gaṇhiṃsu saṇhasukhumāya’jiṇappaveṇyā,

Tesañhi pāṇitalato paṇipātapubbaṃ

Gaṇhiṃsu taṃ dukulacumbaṭakena’maccā; ()

96.

Tesaṃ karehi pathavitalamotaritvā

Ṭhatvā puratthimadisaṃ asamo vipassi,

Uddhaṃ adho catudisānudisā ca evaṃ

Ekaṅganaṃ bhavitadā’khilalokadhātu; ()

97.

Tumhehi uttaritaro bhuvase tīsu

Natthīti matthakajaṭāmakuṭappitehi,

Katvānijañjalipuṭehi nipaccakāraṃ

Brahmāmarāsuranarā tamabhitthaviṃsu; ()

98.

Soca’ttanā samamadisva disāsu tāsū

Tappādavītiharaṇena padānisatta,

Gantvāna uttaradisā’bhimukho avanyā

Abbhuggatamburuhamuddhani tiṭṭhamāno; ()

99.

Aggo’hamasmi ahamasmi janassa jeṭṭho

Seṭṭho’hamasmi ayamantima’jāti mayhaṃ,

Dhīro mametarahi natthi punabbhavo’ti

Nicchāritāsabhivaco nadi sīhakanādaṃ; ()

100.

Vesākhemāse suhakujadine puṇṇamāyaṃ visākhe

Nakkhatteyoge suragurugate so kuḷīravharāsiṃ,

Sañjāto nātho paramakaruṇābhāvanābhāvatatto

Māyākucchimhā kusumitalatāvelalituyyānabhumyā; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānandadānanidāne jinavaṃsadīpe avidurenidāne pacchimabhavika mahābodhi sattuppatti pavattiparidīpo chaṭṭhosaggo.

1.

Atharammatarā’si jātikhetta-

Pariyāpatta’vakāsalokadhātu,

Kamaluppala (mālabhārinī) hi

Tadupaṭṭhānagatāhi devatāhi; ()

2.

Kamalāsanadevadānavānaṃ

Bhuvane’kattha samāgamo tadā’si,

Jinacakkapaṭiggahassa ṭhānaṃ

Avivādena sadevamānusānaṃ; ()

3.

Paṭilābhanimittamādisantī

Vata sabbaññutañāṇasampadāya,

Dasasaṅkhasahassilokadhātu

Abhikampī pahaṭe’va kaṃsapātī; ()

4.

Jananussavavāsaramhi tasmiṃ

Nijadehajjutipiñjaro’dapādi,

Dasasaṅkhasahassacakkavāḷa-

Kuharālokakaro mahāvabhāso; ()

5.

Apatāḷitacammanaddhabherī-

Vikatīnaṃ sayameva vajjanampi,

Tadanuttaradhammadesanāya

Bhavi ṭhānaṃ anusāvaṇassa loke; ()

6.

Ghaṇakāhaḷavaṃsasaṅkhavīṇā-

Bharaṇānaṃ sayameva vajjanampī,

Anupubbavihārabhāvanānaṃ

Paṭilābhāya nibandhanaṃ babhūva; ()

7.

Parimuttivarattapāsakārā-

Ghara,yosaṅkhalikādibandhanehi,

Migapakkhinarānamasmimāna-

Vigamassā’si nidānamādibhutaṃ; ()

8.

Bhuvanesu mahājanassa rogā-

Pagamenā’disanaṃ ahosukhanti,

Caturāriyasaccadassanena

Bhavi ṭhānaṃ catusaccadesanāya; ()

9.

Vividhabbhutarūpagocarānaṃ

Bhuvi jaccandhajanassalocanānaṃ,

Pabhavo pabhavo’si dibbacakkhu

Paṭilābhāya tilokalocanassa; ()

10.

Thutagītisudhārasassa pānaṃ

Badhirānaṃ savaṇañjalīpuṭehi,

Atimānusadibbasotadhātu-

Paṭivedhāya nidānamāsi tassa; ()

11.

Bhuvi jātijaḷādipuggalānaṃ

Tadahe’nussatiyā supātubhāvo,

Bhavi pubbamupaṭṭhitassatissa

Satipaṭṭhānanibodhanāya ṭhānaṃ; ()

12.

Visikhācaraṇaṃ sarojacāru-

Padaviññāsavasena paṅgulānaṃ,

Purimaṃ caturiddhipādavega-

Paṭilābhāya nimittamāsi loke; ()

13.

Madhurena sarena jātimūgā

Thutigītānya’vadiṃsu vandino’va,

Bhuvi khujjajano’jugattalābho

Kuṭilattā’pagamāya ṭhānamāsi; ()

14.

Saraṇaṃ purisāsabho siyāno

Bhavato duggatito vimuttiyā’ti,

Karino’pi kariṃsu kuñcanādaṃ

Turagā hesamakaṃsu pītiye’va; ()

15.

Visadā paṭisambhidā catasso

Paṭivijjhissati cā’yatiṃ sacā’yaṃ,

Sakapaṭṭanameva tannidānā

Taraṇī sīghamupāgamuṃ videsā; ()

16.

Sayameva virocanaṃ tadāni

Ratanānaṃ bhuvanākarubbhavānaṃ,

Ravivaṃsaravissa dhammaraṃsī

Visarassu’jjalanāya ṭhānamāsī; ()

17.

Turiyāni sakaṃsakaṃ ninādaṃ

Akaruṃ tagguṇadīpakānivā’tra,

Vivaṭā vidisādisā sakitti-

Visarokāsakate’va’hippasattā; ()

18.

Sakalassa kilesapāvakassa

Parinibbānasabhāvadīpanena,

Nirayesu hutāsajālamālā

Tadahe nibbutimāpa jātikhette; ()

19.

Parisāsu visāradassa tassa

Catuvesāradañāṇalābhahetu,

Bhuvanesu tadāmahānadīnaṃ

Anabhissandanamāsi kunnadīnaṃ; ()

20.

Udapādi pabhā nirākaritvā-

Bilalokantariyesu andhakāraṃ,

Hatamohatama’gga maggañāṇa-

Jjutilābhāya nibandhanaṃ tamāsi; ()

21.

Suvimuttiraso siyā’va tassa

Caturāsitasahassadhammakhandho,

Madhuraṃ caturodadhīnamāsi

Salilaṃ santataraṃ taraṅgarittaṃ; ()

22.

Vidisāsu catuddisāsu caṇḍa-

Pavanassā’pi avāyanaṃ tadāni,

Bhavi pubbanimittamattano’pi

Bhaṭadiṭṭhyābhavadaṭṭhibhedanāya; ()

23.

Navapallavapattasekharānaṃ

Viṭapīnaṃ kusumāhikiṇṇabhāvo,

Bhavi pubbanibandhanaṃ vimutti

Kusumehā’tumadehabhūsaṇāya; ()

24.

Kumudākarabodhakassa canda-

Kiraṇassā’tivirocanaṃ tadāsi,

Satibuddhasudhākaro’dayamhi

Janasandohamanopasādahetu; ()

25.

Vimalattamanuṇhatā nidāgha-

Sūriyassū’pasamo nimittamaggaṃ,

Bhavi cetasikassa kāyikassa

Paṭilābhāya sukhassa tamhijāte; ()

26.

Gaganā’ganagādito’taritvā

Pathavisaṅkamaṇaṃ tadā khagānaṃ,

Saraṇāgamanassa ṭhānamāsi

Jinadhammaṃ sunisamma sajjanānaṃ; ()

27.

Nabhasā’bhipavassanaṃ tadāni

Catudīpesu akālavāridānaṃ,

Parisāsu akhaṇḍadhammavuṭṭhi-

Patanassā’si nibandhanaṃ jinamhā; ()

28.

Chaṇamaṅgalakīḷaṇaṃ tadāni

Tidasānampi sakesake vimāne,

Upagamma tahiṃtahiṃ udāna

Samudānassanidānamā’si bodhiṃ; ()

29.

Vivaṭā sayameva mandirānaṃ

Pihitañcārakavāṭavātapānā,

Bhavadukkhanirodhagāmimagga-

Paṭilābhāya nimittamāhariṃsu; ()

30.

Tadahe madhurāmisassa pettī-

Visayesvāharaṇaṃ khudāturānaṃ,

Bhavi kāyagatāsatāmatassa

Paṭilābhāya nimittamattano’pi; ()

31.

Divase jananussave pipāsā-

Vigamo dīnajanassa petaloke,

Sukhitattassa upeccabuddhabhāvaṃ; ()

32.

Paṭipakkhajanassa mettilābho

Tadahe vāyasavāyasārinampi,

Bhaviṭhānamanantasattaloka-

Visayabrahmavihārabhāvanāya; ()

33.

Satimaggaphalubbhave yatheva

Bhavabhītyāpagamo tathāgatānaṃ,

Sati jātamahāmahe bhayaṃ vā

Natiracchānagatānamāsi tāso; ()

34.

Piyabhāvupasaṅkamo pajānaṃ

Hadayānandakarāya kho girāya,

Jinadhammakathāya sāvakānaṃ

Viya sāmaggirasassa pātubhāvo; ()

35.

Sitakittilatāya ropitāya

Bhavato’smiṃ bhuvanālavāḷagabbhe,

Viya nimmitayantavāridhārā

Jaladhārā dharaṇītaluṭṭhahiṃsu; ()

36.

Bhamarāvalibhārapañcavaṇṇa-

Kamalacchannamahītalaṃ rarāja,

Jalajaṃ thalajaṃ parāgahāraṃ

Bhuvi sabbattha apupphi pupphajātaṃ, ()

37.

Viṭapīsu latāsu khandhasākhā-

Satapattāni tadā supupphitāni,

Naravīra’bhirūpadassanāya

Bhūsamummīlitalocanāni’vāsuṃ; ()

38.

Uparūpari sattasatta hutvā

Satapattāni sīlātalubbhavāni,

Tava abbhudayo sudullabhoti

Kathayantivi’ha kapātubhāvato no; ()

39.

Nijapāramitālatāya katti-

Latayā’laṅkatapupphahāsarūpā,

Samalaṅkari yāvatā bhavaggaṃ

Dhajamālā jananussave tilokaṃ; ()

40.

Avakujjasaroruhābhirāmaṃ

Nabhavambhojavanassiriṃ babandha,

Bhuvi pokkharavassamīdisanti

Vadamānaṃva pavassi dhammavassaṃ; ()

41.

Ramaṇī ramaṇīyarūpasobhā

Acaruṃ dhammamanaṅgaraṅgabhūmi,

Madhupā madhupānamandirāni

Tadahe nāvasariṃsu dhammakāmā; () (Abyapeta paṭhamadutiya pādādiyamekaṃ)

42.

Kamalā kamalālayā vivesa

Bhuvanaṃ bhūrinavāvatārahārī,

Dharaṇī dharaṇīdharāvataṃsā

Upahārātibharātureva kampi; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

43.

Ruciraṃ ruciraṅganā tadāni

Akaruṃ kīḷamanekacandikāsu,

Suvīraṃ suciraṃsikiṇṇatārā-

Nikaro’bhāsataro’si bhākaro’va; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

44.

Pavano’pavano’pavāyamāno

Pavinodesi parissamaṃ janassa,

Vanadā vanadāhavupasantiṃ

Akaruṃ sabbadhi sassasampadañca; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

45.

Visadā visadā sakittirāmā

Mukharaṅgālaya māpakovidānaṃ,

Sujanā’sujanā bhajiṃsu tassa

Caraṇānyaṅkitacakkalakkhaṇāni; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

46.

Vasudhaṃ vasudhampatī samaggā

Dasadhammena’nusāsayuṃ tadāni,

Hadayaṃ yadayaṅgamāya vāṇyā

Asataṃ mittaduhī vidhānayiṃsu; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

47.

Timadā’timadā gajādhipāpi

Migarājūhi tadā samācariṃsu,

Pabalā’pabalā migā tadaññe

Paṭisatthāramakaṃsu aññamaññaṃ; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

48.

Bhuvane bhuvanekalocanassa

Jananasmiṃ divase samujjalānī,

Nihanitā’nihitāyudhāti bhitiṃ

Janayuṃ pāpimatova netaresaṃ; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

49.

Parivāditadibbabherivīṇā-

Turiyaṃ dassitadibbanaccabhedaṃ,

Gaganaṃ suraraṅgamaṇḍalābhaṃ

Tidasānaṃ upahārasāramāsi; ()

50.

Sovaṇṇavaṇṇavadhuyā garugabbhagasmiṃ

Taṃnandanabbanasamānavanaṅgatasmiṃ,

Bhutabbhutanvitamahe nayanañjanasmiṃ

Jātamhi tamhi tanuje bhavi bhaddabhatti; () (Mālābandhanaṃ)

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandananidāne jinavaṃsadīpe avidūrenidāne vividhapubbanimittapātubhāvappavatti paridipo. Sattamosaggo.

1.

Visuddha (vaṃsaṭṭha) masesabandhavo

Kumāramādāya tilokalocanaṃ,

Agaṃsu tamhā kapilavhayaṃpuraṃ

Purīvataṃsaṃ samalaṅkatañjasaṃ; ()

2.

Tadā abhiññāsu vasisu pārago

Samādhivikkhambhitasabbakibbiso,

Vihāsi suddhodanabhumibhattuno

Kulūpago devalanāmatāpaso; ()

3.

Tapodhano so pavivekakāmavā

Divāvihāratthamupāgato divaṃ,

Tamatthamaññātumapucchi devatā-

Pavattitaṃ passiyamaṅgalussavaṃ; ()

4.

Tavevupaṭṭhāyakabhumibhattuno

Varoraso māriya māravāhiniṃ,

Parājayaṃ lacchati bodhimāyatiṃ

Mahussavo tampati vattate, bravuṃ; ()

5.

Imāya vuttantakathāya codito

Tapodhano iddhibalena iddhimā,

Surālaye antaradhāna’nantaraṃ

Niketane pāturahosi rājino; ()

6.

Kumāranijjhānamanorathoka vasi

Tahiṃ supaññattamahārahakāsane,

Nisajja suddhodanarājino’bruvi

Tavatrajaṃ daṭṭhumidhāgatotya’haṃ; ()

7.

Narindacūḷāmaṇicumbitānya’tha

Padāni vandāpayitu tapassino,

Vibhusaṇālaṅkatamattasambhavaṃ

Narādhipo rājakumāramāhari; ()

8.

Tadattabhāvena’hivādanāraha-

Ssa’bhāvato tassa rarāja sūnuno,

Pavaṭṭayitvā jaṭilassa sampati

Jaṭāsu cakkaṅkitapādapaṅkajaṃ; ()

9.

Kumāramādāya samappitañjaliṃ

Vidhāya pādesvanisammakārino,

Sace ṭhapeyyuṃ jaṭilassa sattadhā

Phaleyya muddhā jaṭitojaṭāya’pi; ()

10.

Sakāsanuṭṭhāya athe’sibhūmiyā

Nihacca so dakkhiṇajānumaṇḍalaṃ,

Akā mahākāruṇikassa gāravaṃ

Sirovirūḷhañjali pupphamañjarī; ()

11.

Udikkhamāno vasinā samappitaṃ

Tamañjaliṃ bhattibharena bhūpati,

Atho’nametvā tanumīsakaṃ sakaṃ

Pavandi pādamburuhāni sununo; ()

12.

Siyā’va buddho purisāsabho ayaṃ

Nadassanaṃ tassa siyā mamantī so,

Nirūpamaṃ rūpasiriṃ samekkhiya

Payāsi niṭṭhaṃ upadhārayaṃ vasi; ()

13.

Vavatthayitvevamuḷārabuddhimā

Vitiṇṇakaṅkho hasamīsakaṃ rudaṃ,

Narindamorodhapurakkhataṃ vasī

Tadavasīdāpayi saṃsayaṇṇave; ()

14.

Tamāharitvāna pakavattimabbhutaṃ

Purakkhato’rodhajanassa rājino,

Yatissaro saṃsayasallamuddharaṃ

Sabandhave’nussari kāladevalo;()

15.

Sakekule nāḷakanāmadārako

Sayambhuno lacchati dassanaṃ iti,

Tamatthamaññā samupecca taṃkulaṃ

Tvamāha pabbajjiti bhāgineyyakaṃ; ()

16.

Nirāmayaṃ pañcamavāsaramhi so

Varorasaṃ vāsitagandhavārinā,

Pavattamāne bhavane mahāmahe

Nahāpayi bhūpati bandhumajjhago; ()

17.

Pasatthamanvatthabhidhāna mattano

Kumāramāropayituṃ parosataṃ,

Savedavedaṅgapabhedakovide

Dvije nimantāpayi so narādhipo; ()

18.

Surindarūpo suramandiropamaṃ

Tamindirādhāranarindamandiraṃ,

Janindasīho’pagatā’vanīsure

Amandapūjāvidhinā’bhirādhayi; ()

19.

Anenasiddhā samatiṃsapāramī-

Sadatthasampattiparatthakārinā,

Tathā’ttha saṅkhātadhanaṃ nidhānagaṃ

Imamhi siddhaṃ sahajātiyā yato; (5)

20.

Dvijehi tantibbacanadvayārahaṃ

Samāsasaṃkhittapadatthasaṃhitaṃ,

Sutassa siddhattha’bhidhānamattano

Tato’bhivohārasukhāya kārayi; ()

21.

Suyāmarāmaddhajamantilakkhaṇa-

Subhojakoṇḍaññasudattasaññino,

Ime dvijā rājasupūjitā tadā

Vicakkhaṇālakkhaṇapāṭhakā’bhavaṃ; ()

22.

Subhāsubhaṃ passiya dehalakkhaṇaṃ

Vibhāvayavho iti tesamabruvi,

Samukkhipitvā’ṅgulipallavadvayaṃ

Janādhipaṃ sattajanā’bravuṃ dvidhā; ()

23.

Sace mahārāja agāramāvase

Varoraso te paricāritindriyo,

Samaṅgibhuto ratanehi sattahi

Bhaveyya rājā vatacaktavatya’yaṃ; ()

24.

Mahādayo’yaṃ karuṇāya codito

Gharā’bhigantvā yadi pabbajissati,

Bhaveyya buddho’khilañeyyamaṇḍalaṃ

Sayaṃ abhiññāya nahe’tthasaṃsayo; ()

25.

Kaṇiṭṭhabhūto vayasā tadantare

Pasatthasatthā’vagamena jeṭṭhako,

Samukkhipitvā’ṅakgulimekamabruvi

Itīha koṇḍaññasamaññabhusuro; ()

26.

Imassa veneyyajanākatañjalī

Samaṃ phusantāni vasundharātalaṃ,

Subhāni bhopādatalāti sabbadā

Bhajanti bhatyā kamalānivālino; ()

27.

Imassa khemantamasesapāṇino

Tipaṭṭakantārapathāvatāraṇe,

Susajjitaṃ cakkayugaṃva pāramī

Rathamhi pādaṅkitacakkalakkhaṇaṃ; ()

28.

Imassa bho kambalabheṇḍukopamaṃ

Sumaṭṭavaṭṭāyatapaṇhimaṇḍalaṃ,

Sadā padambhojanivāsalakkhiyā

Tanoti pīnatthanapiṇḍavibbhamaṃ; ()

29.

Imassa dīghaṅgulipanti vaṭṭita-

Manosilālattakavattikopamā,

Vibhāti bho bāhulatāya pāramī-

Latāya vā nūtanapattapantiva; ()

30.

Imassa pārevaṭapāda pāṭalā

Sapāṇipādā taḷuṇātikomalā,

Uḷārapūjāvidhisampaṭicchane

Pavāḷapāti’va samullasanti bho; ()

31.

Imassarūpassirimandirodare

Samappamāṇābhinavaṅgulīhi bho,

Padissare jālakavāṭasantibhā

Sapāṇipādā tatajālalakkhaṇā ()

32.

Imassa ussaṅkhapadassa gopphakā

Padambujānaṃ caturaṅgulopari,

Patiṭṭhitā puṇṇaghaṭesukandharā-

Vilāsamāliṅgiya rājabhāsare; ()

33.

Imassa dehajjutivāripūrita-

Sarīrakedārabhavā phalatthino,

Surattasālyodarasannibhā subhā

Duveṇijaṅghā abhipīṇayantī bho; ()

34.

Imassa bho jānuyugaṃ parāmasaṃ

Anonamanto ṭhitako mahābhujo,

Sahattanā sambhavabodhisākhino

Visālasākhāya vilāsamādise; ()

35.

Imassa kosohitavatthaguyhako

Abhinnakokāsakakosakosago,

Anaññasādhāraṇatādinā’yatiṃ

Anaṅgasaṅgāmaparammukho siyā; ()

36.

Imassa bho gotamagottaketuno

Kalevare kañcanasattibhattaco,

Suvanṇavaṇṇo jinacīvarassapi

Tanoti sobhaṃ ghanabuddharaṃsino; ()

37.

Imassa jambonadīpiñjarāya bho

Sirisapupphassukumāracāriyā

Rajonumattaṃ chaviyā nalimpate

Sarojapatteriva vāribindavo; ()

38.

Imassa lomāni kalevare vare

Visuṃ visuṃ kūpagatāni sūnuno,

Vilumpare rūpavilāsalakkhiyā

Manoramaṃ bho kamaṇikañcukassiriṃ; ()

39.

Imassa uddhaggamukhaṃ mukhassiriṃ

Padakkhiṇāvatta mapekkhino yathā,

Tirokare romavitāna mindirā-

Niketanindīvarakānanassiriṃ; ()

40.

Imassa bhorāja sarojayonino

Yathojugattaṃ ujugattamāyatiṃ,

Anaññasāmaññaguṇāvakāsato

Pajābhipūjāvidhibhājanaṃ siyā; ()

41.

Imassa sattussadalakkhaṇaṃ subhaṃ

Samaṃsamaddiṭṭhasirāvaliṃ sadā,

Dadhāti bho pāramidhammasipakpino

Sudhantacāmīkarapiṇḍavibbhamaṃ; ()

42.

Imassa puṇṇobhayakāyabhāgimaṃ

Migindapubbaddhasarīralakkhaṇaṃ,

Kudiṭṭhivādībhasirovidāraṇe

Narindasāmatthiyamubbahe nakiṃ; ()

43.

Imassu’peto ghanamaṃsavaṭṭiyā

Citantaraṃso muducārupiṭṭhiyaṃ,

Bhavaṇṇavā kañcanapaccarisiraṃ

Tanoti sattuttaraṇe narādhipa; ()

44.

Imassa nigrodhamahīruhassiva

Samappamāṇo parimaṇḍalopya’yaṃ,

Kadāci dukkhātapakhinnadehinaṃ

Parissamaṃ bho pajahe bhavañjase; ()

45.

Imassa rājittayarañjito’ttariṃ

Karīyamānu’ttamadhammanissano,

Sumaṭṭavaṭṭo samavattakhandhako

Mutiṅgakhandhoriva rāja rājate; () (Silesa bandhanaṃ)

46.

Imassa bho sattasahassasammitā

Yathā’matajjhoharaṇābhilāsino,

Rasaggasā santi rasādanummukhā

Rasaggasaggī’tya’bhidhīyate tato; ()

47.

Imassa’nubyañjanatārakākule

Anantarūpāyatanambaro dare,

Virocatebārasamīsasiriva

Narindasīhassahanūpamāhanū; ()

48.

Imassa tāḷisatidantapanti bho

Pahūtajivhārathikaṃ carantiyā,

Manuññavāṇivanitāya tatvate

Pasatthamuttāvalilīlamāyatiṃ; ()

49.

Imassa javhāvarakaṇṇikāvahe

Mukhambuje saccasugandhavāsite,

Samappamāṇā dasanāvalī subhā

Vibhāti kiñjakkhatatīva bhūpatī; ()

50.

Imassa bho khaṇḍitasaṅkhapaṇḍarā

Dvijāvalī nibbivarantarāyatiṃ,

Samubbhavāyuttilatāya tāyati

Mukhālavāḷe mukulāvalissiriṃ; ()

51.

Imassa pīṇānanacandacandikā

Susukkadāṭhāvali saccavādino,

Padissate dhammataḷākakīḷane

Katābhilāsārivahaṃsamālinī; ()

52.

Imassa cānuttaradhammadesanā-

Taraṇyamālolalakārarūpinī,

Pahūtajivhā bhavasāgarā’yatiṃ

Narinda pāraṃ janatā’vatāraye; ()

53.

Imassa bho brahmasaropamo sadā

Sahassadhā’yaṃ karavīkarāvato,

Manoharaṭṭhaṅgasamaṅgisussaro

Sasotakānaṃ maṇikuṇḍalāyate; ()

54.

Imassa nīlaṃ nayanuppalañcayaṃ

Nirūpame rūpavilāsamandire,

Niropitaṃ bho maṇisīhapañjara-

Dvayaṃva bhāse kusalena kenaci; ()

55.

Imassa pāṭhīnayugaṃ’va dissate

Visiṭṭharūpāyatanāpagāsayaṃ,

Subhaṃ gavacchāpavilocanopamaṃ

Maṇippabhaṃ gopakhumadvayaṃ sadā; ()

56.

Imassā uṇṇā bhamukantarubbhavā

Ḷāṭamajjhopagatā virocati,

Yadatthi sañajhāghanarājimajjhagaṃ

Sasaṅkahīnaṃ sasimaṇḍalaṃ tathā ()

57.

Imassa uṇhīsakasīsalakkhaṇaṃ

Sadhammarajjissariyaṃ anāgate,

Kariyamānassa hi cakkavattino

Dadhāti uṇhīsakasisavibbhamaṃ; ()

58.

Imassa bhumissara supakpatiṭṭhita-

Padaṅkite cakkayugamhi dissare,

Arāsahassāni ca neminābhiyo

Tivaṭṭarekhā sirivacchakādayo; ()

59.

Imehi battiṃsatilakkhaṇehi bho

Asītyanubyañjanalakkhaṇehi’pi,

Samujjalanto purisāsabhotyayaṃ

Bhaveyya buddho bhavabandhanacchido; ()

60.

Sasotamāpāthagatāya tāvade

Dvijassa vitthārakathāya codito,

Apucchi rājā kimayaṃ samekkhiya

Anāgate brāhmaṇa pabbajissati; ()

61.

Kadāci uyyānagato mahāpathe

Jarārujāmaccuvirūpadassanaṃ,

Vidhāya nibbintamano bhavattaye

Tapodhanaṃ passiya pabbajissati; ()

62.

Itiha vatvāna sakaṃsakaṃ gharaṃ

Tato’pagantvā’ddhanimittapāṭhakā,

Mahallakā’dāni mayanti sunavo

Tamānupabbajjitumovadiṃsu te; ()

63.

Dvijesu vuddhesu matesu sattasu

Ayaṃhi koṇḍaññasamavhayo sudhī,

Mahāpadhānaṃ purisāsabho’dhunā

Karoti sutvā karuṇāya codito; ()

64.

Samānaladdhihi kulesu tesu hi

Catuhi vippehi saha’ntapañcamo,

Atho’ruvelaṃ upagamma pabbaji

Bhaviṃsu tepañci’dha pañcavaggiyā; ()

65.

Kadāci laddhā pariyantasāgaraṃ

Imaṃ catuddīpikarajjamatrajaṃ,

Jitārivaggaṃ vicarantamambare

Karomi paccakkhamahanti cintiya; ()

66.

Nimittarūpakkhipathappavesanaṃ

Nivāraṇatthaṃ tanijarājasūnunā,

Narādhipo so purisehi sabbathā

Disāsu rakkhāvaraṇaṃ akārayi; ()

67.

Ayaṃ kumāro yadi cakkavattivā

Bhaveyya sambodhipadaṃ labheyyavā,

Sakekule khattiyabandhavehi so

Purakkhatoyeva carissataṃ iti; ()

68.

Kumāranāmaṭṭhapanamhi vāsare

Sahassamattesu kulesva’sitiyā,

Adāsi paccekajano paṭissavaṃ

Padātukāmova visuṃvisuṃ sute; ()

69.

Asesadosāpagatā sukhedhi tā

Suvaṇṇakumbhorupayodharo na tā,

Anekadhātī varavaṇṇagabbi tā

Sapaccupaṭṭhāpayi taṅkhaṇepi tā; ()

70.

Taḷākatīramhi taraṅgabhāsure

Yatheva haṃsyā kalahaṃsapotakaṃ,

Mahesiyā’ṅke sayane sitatthare

Suvāsare bhupati puttamaddasa; ()

71.

Adiṭṭhaputtānanapaṅkajā ciraṃ

Lahuṃ parikkhīṇavayoguṇā ito,

Cutā’va māyājanani nirāmayā

Upāvisi sattamavāsare divaṃ; ()

72.

Mahesimāyābhaginī tadā mahā-

Pajāpatigotamināmarājinī,

Nijaṃ kumāraṃ bharaṇāya dhātinaṃ

Vidhāya bhāraṃ paṭijaggi taṃ sayaṃ; ()

73.

Tadā’bhavuṃ dīpasikhā jagantaye

Kalebaro’bhāsalavena sununo,

Vinaṭṭhatejāriva raṅgadīpikā

Vimānadipesu kathāvakā’ttano; ()

74.

Vicittabhummattharaṇe abhikkhaṇaṃ

Sajannukehā’cari mandirodare,

Mahāvanasmiṃ maṇivālukātale

Vijambhamānoriva sihapotako; ()

75.

Sutassa kīḷāpasutassa mandi re

Bhamantabimbaṃ maṇidappaṇoda re

Nibaddhamaddakkhi carantamamba re

Yatheva cakkaṃ ratanaṃ mahībhu jo; ()

76.

Tadaṅghiviññāsavasena bhumiyā

Vajantamaṅko’panidhāya bhumipo,

Tadā’bhinicchārita māsabhiṃ giraṃ

Idāni maṃ sāvaya puttamabruvi; ()

77.

Nibaddhamantomaṇivedikātale

Mukhendubimbuddharaṇe payojayaṃ,

Sayaṃ palambhesi amaccasūnavo

Vayena mando’pi amandabuddhimā; ()

78.

Uḷārasokaṃ pitucittasambhavaṃ

Tilokadīpo nijapuññatejasā,

Tamopabandhaṃ bhuvano’darubbhavaṃ

Nirākari bālaravī’va raṃsinā; ()

79.

Vikiṇṇalājākusumākulañjase

Vitānaraṅgaddhajanibbharambare,

Pure tahiṃ maṅgalakiccasammataṃ

Kadāci rañño bhavi vappamaṅgalaṃ; ()

80.

Sugandhamālābharaṇādimaṇḍita-

Pasādhitā kāpilavatthavā narā,

Sakiṅkarā kammakarā’pi kappitā

Tato tato sattipatiṃsu taṃ kulaṃ; ()

81.

Mahaccasenāyapurakkhatohiso

Uḷārarājiddhisamujjalaṃtato

Payāsikammantapadesamatrajaṃ

Kumāramādāyapurindadopamo; ()

82.

Chaṇamhi tasmiṃ manuvaṃsaketuno

Manoramaṃ maṅgalanaṅgalādikaṃ,

Suvaṇṇapaṭṭehi parikkhaṭaṃka mahā-

Janassa’pī rūpiyapaṭṭachāditaṃ; ()

83.

Visālasākhākulajambusākhino

Vidhāya heṭṭhā sayane mahārahe,

Nijaṃ kumāraṃ sajano janādhipo

Samārahī sampati vappamaṅgalaṃ; ()

84.

Kumārarakkhāvaraṇāyu’paṭṭhitā

Tamussavaṃ dhātijanā vipassituṃ,

Apakkamitvā bahi sāṇito khaṇaṃ

Pamattarūpā vicariṃsvi’tocito; ()

85.

Pariggahetvā’namapāna māsane

Nisajja pallaṅka malattha bandhiya,

Jinaṅkuro nīvaraṇehi nissaṭaṃ

Vivekajaṃ jhānamagādhabuddhimā; ()

86.

Vipassa puttassu’pavesanaṃ tahiṃ

Dumassa chāyāya nivattataṃ tathā,

Pavandi rājā paṭihārikākathā-

Pacoditoputtamupecca taṅkhaṇe; ()

87.

Kalāsu vujjāsu ca puttamattano

Vinetukāmo vinayakkhamaṃ pitā;

Pasatthasatthantarapāradassinaṃ

Kadāci vippācariyaṃ kirā’nayi; ()

88.

Samappitaṃ taṃ guruno karambuje

Sadevalokassa guruṃ sagāravaṃ,

Mahīsuro so jalabindunā yathā

Suduttarāgādhamahodadhīrasaṃ; ()

89.

Savaṇṇabhedaṃ sanighaṇṭukeṭubhaṃ

Athabbabedeni’nihāsapañcamaṃ,

Tivedamuddesapadena duddasaṃ

Tathā kalāsippataṃ nibodhayī; ()

90.

Anaññasādhāraṇapuññavāsanā-

Vidhūtasammohavisuddhabuddhino,

Samattavijjā sakalākalā dhiyā

Kalampi nālaṃ bahubhāsanena kiṃ; ()

91.

Na kevalaṃ tassa kalebaraṃ bahi

Vibhāti battiṃsatilakkhaṇehi bho,

Bhusaṃ tadabbhantaravatthu dippate

Subuddhasatthantaralakkhaṇehī’pi; ()

92.

Tilocanassā’pi tilokacakkhuno

Ayaṃ viseso nayanehi dissate,

Lalāṭanetto purimo nasobhati

Paro’va abbhattarañāṇalocano; ()

93.

Anubbajanto navayobbanassiriṃ

Yasopabandhena sake niketane,

Pavaḍḍhi dhīro sakalaṃ kalāntaraṃ

Kalānidhī raṃsicayeni’va’mbare; ()

94.

Upaḍḍhagaṇḍāhitadāṭhikāya so

Yasodhano soḷasavassiko yadā,

Kapolaphuṭṭhañjanadānarājiyā

Kari yathā bāladasaṃ vyatikkami ()

95.

Tadā narindo suramandiro’pamaṃ

Ututtayānucchavikaṃ manoramaṃ,

Payojayitvāna paviṇasippike

Sutāya kārāpayi mandirattayaṃ; ()

96.

Nisitasambādhatalaṃ nivārita-

Saronilaṃ phassitasihapañjaraṃ,

Mahivataṃsaṃ navabhumikaṃ gharaṃ

Babhuva rammaṃ bhuvi rammanāmikaṃ; ()

97.

Sasikara’mbhodhararāvanibbhara-

Vitāna mugghāṭakavāṭabandhanaṃ,

Surammanāmaṃ hataghammamindirā-

Nivāsarammaṃ bhavi pañcabhūmikaṃ; ()

98.

Ahiṇhasituṇbhaguṇehi pāvuse

Sukhānulomaṃ samasattabhumikaṃ,

Suphassitā’phassitasihapañjaraṃ

Subhaṃ subhaṃ nāma niketanaṃ bhavi; ()

99.

Vayonupattassa narindasununo

Uḷārarājiddhivilāsadassane,

Katā’bhilāso janako janādhipo

Padātukāmo nijarajjasampadaṃ; ()

100.

Vasanti ce yobbanahāridārikā

Narindasandesaharehi pesayi

Sa sākiyānaṃ sacivehi sāsane; ()

101.

Nivedayuṃ yobbanagabbitassa te

Nakiñcisikappāyatana’ntadassino,

Sutassa dārābharaṇāya dhītaro

Kathannu dassāma mayanti khattiyā; ()

102.

Sutena taṃ rājasutena codito

Pitā carāpesi puramhi bheriyo,

Mama’trajo kāhati sippadīpanaṃ

Itoparaṃ sattamavāsare iti; ()

103.

Varo kumāro hi kumāravikkamo

Kalāpasannaddha kalebaro tadā,

Vipassataṃ bandhujanānamosari

Anappadappo raṇakeḷimaṇḍalaṃ; ()

104.

Dhanuddharo so paṭhamaṃ sake bhuje

Sahassathāmaṃ sasaraṃ sarāsanaṃ,

Vidhāya poṭhesi jiyaṃ vasundharā-

Vidāraṇākāramahāravaṃ ravi; ()

105.

Catuddisā’dharadhanuddharā mamaṃ

Karontu lakkhaṃ nijakhāṇapattiyā,

Itīha vatvā saravāraṇena so

Abhutapubbaṃ sarasippamāhari; ()

106.

Catuddisāyaṃ caturo dhanuddhare

Mame’kabāṇena haṇāma’haṃ iti,

Akāsi tadadīpayamaññathā’bbhutaṃ

Sa cakkavedhavhayasippadīpanaṃ; ()

107.

Sarehi veṇyā’yatayaṭṭhirajjukaṃ

Sarehi cā’rohaṇamaṇḍapālayaṃ,

Sarehi pākārataḷākapaṅkajaṃ

Sarehi vassaṃ itisippamāhari; ()

108.

Mahāsatto lokappabhavamasamaṃ sippajātaṃ janānaṃ

Tadā saṃdassesi muditahadayā sākiyā dārikāyo,

Upaṭṭhāpesuṃ tā suratiratisaṅgāmacaturā

Sahassānaṃ tāḷisatiparimitā nāṭikā’suṃ gharesū; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe avidūrenidāne lakkhaṇapaṭiggahaṇa kumārasambharaṇādi pavatti paridipo aṭṭhamo saggo.

1.

Iti vihite sati sippadīpanasmiṃ

Tadabhimukhe’tarakhattiyā’tisūrā,

Apagatamānamadābhaviṃsumañño

(Taruṇamigindamukhe)va mattadanti; ()

2.

Vijaṭita saṃsayabandhano padātuṃ

Sumariya devadahamhi supakpabuddho,

Narapavaro nijadhītaraṃ kumāriṃ

Suvimala koliyavaṃsakañjahaṃsiṃ; ()

3.

Tahimathamantivarehi mantayitvā

Nikhilapavattinivedanāya dūte,

Pahiṇi kavivāhamahe vidhiyatanti

Tava tanujena mamañhi dhītukaññā; ()

4.

Valayitatāramupaṭṭhito’dayaṃ te

Himakarabimbamivo’paviṭṭhapīṭhaṃ,

Parivutamantigaṇaṃ paṇamma rājaṃ

Kapilapuropagatā tamatthamāhu;

5.

Atha paṭiladdhapaṭissavenu’daggā

Padayugamañjalipupphamañjarīhi,

Sumahiya taṃ paṭivedayiṃsu rañño

Sakavisayaṃ samupecca rājadūtā; ()

6.

Ubhayakulamhi mahībhujā’ññamaññaṃ

Punarapi mantivarehi mantayitvā,

Visadamatīhi nimittapāṭhakehi

Niyamitamaṅakgalavāsaramhitamhā; ()

7.

Kanakavitānavinaddhahārihāraṃ

Kusumasamākulahemapuṇṇakumbhaṃ,

Tidivavimānasamānamullasanna-

Ratanavicittavivāhamaṇḍapaggaṃ; ()

8.

Gahitavitānasitātapattaketu-

Ddhajamaṇivijanicarucāmarehi,

Pacurajanehi katupahāramagge

Suparivutaṃ catuṅgiranidhajinyā; (6)

9.

Vividhavibhūsaṇabhusitattabhāvaṃ

Abhinavapīnapayodharābhirāmaṃ,

Harisivikāya yasodharaṃ kumāriṃ

Maṇikhacitāya vidhāya cā’nayiṃsu; ()

10.

Valayitamālatidāmahemamālā

Parimalabhāvitakuntalappaveṇi,

Viraḷabakāvalimappavijjurājiṃ

Jaladharamālamajesi komalāya ()

11.

Niravadhirūpanabhotalamhi tassā

Janamanakundavikāsanaṃ babhāsa,

Kuṭilatarālakakālamegharāji-

Jaṭitalalāṭataladdhacandabimbaṃ; ()

12.

Migamadakuṅkumagandhapaṅkalitto

Kulavadhuyā tilako lalāṭamajjhe,

Makaradhajena niropitori’vā’si

Tibhuvanabhutajayāya pupphaketu; ()

13.

Jananayanañjanarūpasampadāya

Kulamapadāya rarāja nimmadāya,

Paramasiriṃ sarusīruhābhirāmaṃ

Vadanamanaṅgasuvaṇṇadappaṇābhaṃ; ()

14.

Maṇigaṇamaṇḍitakuṇḍalehi tassā

Savaṇyugaṃ ghaṭitāvagaṇḍabhāgaṃ,

Manasijasākuṇikena khittapāsa-

Yugalamivakkhivibhaṅgamānamāsi; ()

15.

Suvimalakantipabandhasandanatthaṃ

Nayananadīnamubhinnamantarāḷe,

Kanakapaṇāḷisamappite’va tāya

Varavadanāya rarāja tuṅganāsā; ()

16.

Nirupamarūpavilāsamandirasmiṃ

Sajavanikāni’va sīhapañjarāni,

Ruciravilāsiniyā lasiṃsu pambhā-

Valisahitāni sunīlalocanāni; ()

17.

Kanakakapālanibhaṃ manobhavassa

Vimalakapolayugaṃ siniddhakanniṃ,

Navasasimaṇḍalapuṇḍarīkasaṇḍa-

Sasirimavarundhimanoharādharāya; (6)

18.

Sucaritapāramitālatāya tāya

Pariṇatarāgalatāya bhūlatāya,

Adharayugaṃ taruṇaṅkuradvayaṃ vā

Kimiti vitakkahato’yamāsi loko; ()

19.

Kulavadhuyā vadanā’lavāḷagabbhe

Navakalikāvaliphullite’vakiñci,

Sumadhuravāṇilatāya mandahāsa-

Jjutidhavali dasanavali rarāja; ()

20.

Kuvalayanīlavilolalocanāya

Mukhakamalā’likulānukārinībhu,

Nayanamayūkhaguṇeha’pāṅgabhaṅga-

Nisitsarehi anaṅgacāparūpā; ()

21.

Kalaravamañjugirā tivaṭṭarāji

Ghanakucabhaddaghaṭāya kambugīvā,

Madhuragabhīravirāva raṅgalekhaṃ

Ajini suvaṇṇamutiṅgabherisaṅkhaṃ; ()

22.

Abhinavapinapayodharo’padhānaṃ

Sukhumataracchavikojavābhirāmaṃ,

Urasayanaṃ samalaṅkataṃ viyā’si

Nijapatisaṅgamamaṅgalāya tāya; ()

23.

Kucakanakā’calasambhavāya nābhi-

Kuharataṭābhimukhāya kantinajjā,

Chaṭhāravalittayamindiropamāya

Avahari tuṅgataraṅgapantikantiṃ; ()

24.

Maṇirasanāguṇamantharāya tassā

Ghanakucabhārakiso kisodarāya,

Harisirivacchasuhajjamajjhabhāgo

Madadhanumuṭṭhivilāsamāharittha; ()

25.

Sarasijatantupavesanāvakāsa

Mavahari pīnapayodharantarāḷaṃ,

Nijagaḷabhāsurahāranijjharehi

Kanakadarimukhavibbhamaṃ yuvatyā; ()

26.

Avikalarūpavilāsasindhuvelā

Viralavilagginiyāka visālasoṇi,

Parihari rājakumārikāya tāya

Kusumasarābhavabhumibhāgasobhaṃ; ()

27.

Kulavadhuyā kamalāmalānanāya

Kuvalayakomalanilaromarāji,

Bhusamabhicumbi gabhiranābhigabbhaṃ;

Kamalavivāyatamattabhiṅgarāji ()

28.

Rucirataroruyugaṃ suvaṇṇa rambhā-

Karikarapīvaramindiropamāya,

Bhaji makaraddhajaraṅgamandirasmiṃ

Harimayathambhayugassiriṃ ramāya; ()

29.

Madarayarūparasadvayaṃ tulāya

Suparimitāya catummukhena tulyaṃ,

Nijamihajānuyugaṃ pavāḷapāti-

Yugalavivāsi avammukhopanītaṃ; ()

30.

Visayavitakkatamākulaṃ yuvatyā

Madanupasaṅkamaṇe manovimānaṃ,

Jitamadamattamayūrakaṇṭhabhūti

Jalitapadīpasikhe’va cārujaṅghā; ()

31.

Maṇimayanūpurabhāsurehi tassā

Caraṇatalehi parājitāni thīnaṃ,

Mukhapadumāniva saṅkucanti maññe

Bhamarabharamburuhāni kañjanīnaṃ; ()

32.

Karacaraṇaṅgulipalla’vaggasālī-

Jalalavapantinibhā’tikomalāya,

Abhinavatambanakhāvalī babhūva

Makaradhajassa kate’va pupphapūjā; ()

33.

Saparijano vanitāya tāya saddhiṃ

Maṇigaṇamaṇḍitamaṇḍapappadese,

Dinakaravaṃsadhajassa rājaputta-

Ssupagamanaṃ apalokayaṃ nisīdi; ()

34.

Parivutabandhujanehi rājaputto

Yathariva devagaṇehi devarājā,

Sapadi turaṅgarathaṃ samāhirūḷho

Tadabhimukho yasasā jalaṃ payāsi; ()

35.

Tahimupagamma ṭhitassa maṇḍapasmiṃ

Paridahitu’ttarasāṭakena tassa,

Harimaṇimaṇḍanamaṇḍita’ttabhāvo

Himapaṭalena himācalo rivāsi; ()

36.

Maṇimakuṭena nivatthakāsikena

Narapatisunu sumaṇḍito rarāja,

Surabhavanena ca khīrasāgarena

Kanakasiṇerugirī’va niccalaṭṭho; ()

37.

Nabhasi samākulatārakāvalī’va

Urasi virājitatārahārapantī,

Narapavaro pivi tāya rūpasāraṃ

Amatamivā’yatalocana’ñjalīhi; ()

38.

Tadahani rājakumārapubbasela-

Ppabhavavarānanacandamaṇḍalena,

Mukuḷitalocananīlanīrajāya

Abhavimanokumudākarappabodho; ()

39.

Yuvatayuvānamapekkhataṃ janānaṃ

Animisalocananīlakantigaṅgā,

Ruciravadhūhi vidhūtacāmarehi

Anilavilolataraṅgasālinīva; ()

40.

Gaganatalopari tārakākulamhi

Yuvayuvatīnavacandacandikeva,

Nicitasuvaṇṇakahāpaṇe varejuṃ

Athamaṇimaṇḍapavedikātalamhi; ()

41.

Sakalakalākusalo’pagammavippā-

Cariyagaṇo jayamaṅgalāya tesaṃ,

Suparisamāpayi sabbapubbakiccaṃ

Sapadi pavassi akhaṇḍalāvujaṭṭhi; ()

42.

Karatalatāmarasesu kuṇḍikāya

Maṇikhavitāya purohito ubhinnaṃ,

Subhamabhisekajalaṃ nipātayaṃ te

Punahipayojayi pāṇipīḷaṇasmiṃ; ()

43.

Suradhanuvijjulate’va vārivāhaṃ

Rathamabhiruyha gahīramandaghosaṃ,

Parivutakhattiyabandhavehi tamhā

Kapilapurā’bhimukhābhavuṃ ubhota te; ()

44.

Atha samalaṅkatavīthimajjhigānaṃ

Vivaṭaniketanasīhapañjaraṭṭhā,

Animisalocanapaṅkajopahāraṃ

Bhūsamakaruṃ kapilaṅganā pasannā; ()

45.

Gamanavilāsamudikkhataṃ janānaṃ

Rucirasiropahita’ñjalīhi bhattyā,

Maṇikalasappitapupphamañjarīhi

Racitamivobhayavīthipassamāsi; ()

46.

Tikhiṇavilocanabāṇalakkhabhāvaṃ

Nirupamarūpini kāminīhi nīte,

Patita’nurāgasarehiyeva tāsaṃ

Hadayavidāraṇamāsi tapphalaṃ’va; ()

47.

Kathamapi kāpilavatthavā ahesuṃ

Tadahani niccalalocanuppalehi,

Kapilapuraṃ tidasālayāvatiṇṇā

Tidasagaṇā’va vipassanāyu’bhinnaṃ; ()

48.

Tidivapurā nijavejayantanāma-

Surabhavanaṃ’va sujampatī sujātā,

Kapilapurā punarāgamiṃsu tamhā

Patipatinī nijarājamandiraṃ dve; ()

49.

Dharaṇipatisuto pattarajjābhiseko

Kapilapuravare tesu tisvālayesu,

Aparimitasukhaṃ tāya bimbāya saddhiṃ

Suciramanubhavi candabimbānanāya; ()

50.

Vikacakamala (nandīmukhi) mañjubhāṇī

Tividhavayasi dibbaccharārūpasobhā,

Agami khayavayaṃ sā’pi bimbāmahesi

Saratha saratha saṅkhāradhammassabhāvaṃ; ()

Iti mbedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidūrenidāne pāṇiggahamaṅakgalussavapavattiparidīpo. Navamo saggo.

1.

Guṇamaṇimaṇimā so devarājā’va rājā

Sukhamanubhavamāno vājiyānena yena,

Bhamarabharitamālā maṅgaluyyānabhūmi

Tadavasari kadāci sālinī (mālinī) hi; ()

2.

Upagatasamayo’ti bujjhanatthāya bodhiṃ

Sumariya suraputtā bodhisatte vajante,

Bhavaviratisamatthaṃ dassayuṃ māpayitvā

Jarasakaṭasarūpaṃ jiṇṇarūpaṃka virūpaṃ; ()

3.

Kimidamitihapuṭṭho jiṇṇarūpaṃ vipassa

Vimatiparavaso so sārathiṃ rūpasāro,

Nijahadayanidhāne devatācoditassa

Nidahi dhanamivagghaṃ tassadhammopadesaṃ; ()

4.

Haritanaḷakalāpaṃ maṅgaluyyānamagge

Yathariva’himukhaṭṭhā kuñjari bhañjamānā,

Tathariva’bhibhavantī sabbayobbaññadappaṃ

Kharatarajaratā sā attapaccakkhabhūtā; ()

5.

Mukhakukavalayagabbhā bhaṭṭhakiñjakkhasobhā

Bhavi kaṭhinajarārikhaṇḍadantaṭṭhipanti,

Kuṭilapalitajātaṃ tañjarāyā’bhiseke

Sirasi racitasetacchattasobhaṃ babandha; ()

6.

Aviraḷavaliyo tā jiṇṇarūpassa camme

Pabhavabalavatejodhātuveguṭṭhitā’suṃ,

Taralasalilapiṭṭhe seyyathāpo’dadhissa

Taralasalilapiṭṭhe seyyathāpo’dadhissa

Palayapavanavegu’ttuṅgakallolamālā ()

7.

Ṭhitamupavanapanthe vaṅkagopāṇasi’va

Anujukamujubhutaṃ daṇḍamolubbha bhumyā,

Nijataruṇavilāsaṃ lakkhamāpādayantaṃ

Dhanumiva saguṇaṃ taṃ rūpamaddakkhi dhīro; ()

8.

Jiniajagarabhoge jiṇṇanimmokabhāraṃ

Tilakavibatacammaṃ tantirojattabhāve,

Apagataghanamaṃso phāsukaṭṭhippandho

Ajinitiravalepaṃ kuḍḍadāruppabandhaṃ; ()

9.

Vigatabalamadādiṃ vissavantaṃ sarīre

Navhi vaṇmukhehi guthamuttādya’sūviṃ,

Valivisamakapolaṃ kampamānuttamaṅgaṃ

Suvisadamatino taṃ passato jiṇṇarūpaṃ; ()

10.

Bhuvanamanavasesaṃ tassu’paṭṭhāsi sampa-

Jjalitamatha jarāyā’dittagehattayaṃ’va,

Ahamapaki anatīto dhammametanti vatvā

Bhavanavanamagañchi jātiyu’kkaṇṭhitatto; ()

11.

Punarupavanamaggaṃ ogahantassa rañño

Sukhamanubhavanatthaṃ devatāmāpayitvā,

Parapariharanīyaṃ ghorarogāvatiṇṇaṃ

Aparamapi virūpaṃ dassayuṃ vyādhirūpaṃ; ()

12.

Visadamati vimatyā sakyavaṃsekaketu

Kimimivapalipannaṃ vaccapassāvapaṅke,

Pabhavabalavadukkhaṃ taṃ parādhīnavuttiṃ

Kimidamiti padisvā pājitāraṃ apucchi; ()

13.

Varamati varadhammaṃ tena sūtena vuttaṃ

Amatamiva pibanto sotadhātvañjalīhi,

Agamapi anatito byādhidhammanti tamhā

Nijabhavanavanaṃ sopā’ga saṃviggarūpo; ()

14.

Tadupavanavimānaṃ vājiyānena nāthe

Vajati sati kadāci māpayuṃ devatāyo,

Suṇakhakulalagijjhādīhīvā khajjamānaṃ

Narakuṇapasarīraṃ uddhumātaṃ paṭhamhi; ()

15.

Pabhavakimikulānaṃ cālayaṃ nīlavaṇṇaṃ

Vaṇavivaramukhehi lohitaṃ paggharantaṃ,

Sakuṇagaṇvitacchiṃ makkhikāmakkhitaṅgaṃ

Sumati matasarīraṃ addasā sārahīnaṃ; ()

16.

Abhigami gamayanto bhāratiṃ sārathissa

Nijasavaṇayugasmiṃ hematāḍaṅkasobhaṃ,

Ahampi maraṇaṃ bho nātivattoti vatvā

Vanamiva migarājā sakyarājā vimānaṃ; ()

17.

Punapi sapariso so yānamāruyha bhadraṃ

Katipayadivasānaṃ accayenā’dhirājā,

Kapilapuravaramhā’naṅgaraṅgālayābhaṃ

Tadupavanamagañchi pañcabāṇābhirūpo; ()

18.

Guṇamaṇi maṇivaṇṇaṃ pattamādāya patthe

Panasasarasarāgaṃ vīvaraṃpārupitvā,

Ṭhitamavikalacakkhuṃ nimmitaṃ devatāhi

Sumati samaṇarūpaṃ buddharūpaṃ’va passi; ()

19.

Tadahani vibudhā’dhiṭṭhānato bhāvanīyo

Yatipatiriva sūto atthadhammānusāsi,

Samaṇaguṇamanekādīnavaṃ pañcakāme

Tamavadi gamanasmiṃ ānisaṃsañca gehā; ()

20.

Kuhanalapanamicchājīvamohāya kucchi-

Paraharaṇasamatthaṃ mattikāpattamassa,

Kara kamakalagataṃ so pāramīcoditatto

Visadamati padisvā sampasādaṃ janesi; ()

21.

Vikasitakalikālaṅkāramuddālasāla-

Miva samaṇavilāsaṃ cīvarobhāsamagge,

Nayanamadhukarānaṃ bhāramādhāya dhīro

Nijamanasi janesi cīvare sampasādaṃ; ()

22.

Khaṇikamaraṇadukkhāvaṭṭamābādharāsi-

Makaranikarabhimaṃ taṃ jarāvīcivegaṃ,

Bhavajaladhimagādhaṃ jātivelāvadhiṃ so

Ayamiva paṭipannā nittareyyuntya’vedi; ()

23.

Samaṇavadanapīnaccandabimbodayena

Vikasitamanakundo nandanuyyānasobhaṃ,

Upavanamabhīgantuṃ sandanaṃ cāraye’ti

Tadahani manujindo sandanācārimāha; ()

24.

Valayitanaḷatāḷītālahintālapantiṃ

Malayajatarujāyāsītalaṃ nimmalāpaṃ,

Upavanamavatiṇṇo nandanaṃ vāsavo’va

Akari divasabhāgaṃ sādhukīḷaṃ sarājā; ()

25.

Dasasatakiraṇasmiṃ yassa kittippabandha-

Saradajaladarājichāditasmiṃ nabhasmiṃ,

Uparisirasi setacchattasobhaṃ bhajante

Tadiyacaraṇalakkhyā’laṅkari vāpitīraṃ; ()

26.

Sarasijavadanehi haṃsapīnatthanehi

Kuvalayanayanehī nīlikākuntalehi,

Madhumadamuditālīnūpurebhā’varodha-

Janamiva ramaṇīyaṃ otari so taḷākaṃ; () (Silesabandhanaṃ)

27.

Varayuvatijanānaṃ kumbhagambhīranābhi-

Vivaragahitavāri vāpi sā rittarūpā,

Ghanathanajaghanānaṃ saṅgamene’tarāsaṃ

Punarabhavi kapapuṇṇā pītivipphārinīva; ()

28.

Abhinavaramaṇinaṃ jātulajjāturānaṃ

Vimukhanayanamīne mīnaketupamena,

Upavadhitumīvagge khittajālabbilāsaṃ

Khaṇamavahari raññā viddhahatthambudhārā; ()

29.

Navajalakaṇikālaṅkāravattāravindā

Ghanakucakalahaṃsā kesasevālanīlā,

Patimathitataraṅakgākiṇṇasussoṇivelā

Sarasi sarasi’vā’si tatra kīḷāture’kā; ()

30.

Sasirūciramukhīnaṃ khomavatthantarīye

Sanikamapanayante vicīhatthehi raññā,

Racitanayanakantī byanta gambhīranābhī-

Sarasijapariyantā nāḷapantīri’vā’si; ()

29.

Navajalakaṇikālaṅkāravattāravindā

Ghanakucakalahaṃsā kesasevālanīlā,

Patimathitataraṅgākiṇṇasussoṇivelā

Sarasi sarasi’vā’si tatra kīḷāture’kā; ()

30.

Sasiruciramukhīnaṃ khomavatthantarīye

Sanikamapanayante vivibhaṇthehi raññā,

Racitanayanakantī byanta gamhīranāhī

Sarasijapariyantā nāḷapantiri’vā’si; ()

31.

Punarapi kucakumbhañcandahārenivā’pe

Nijagaḷaparimāṇe sannimuggaṅganānaṃ,

Malinakamalinī sā locanehā’nanehi

Abhavi bhamarabhāra’mbhojasaṇḍā’kule’ca; ()

32.

Madhumadamadhupehi gīyamānehi vici-

Bhujasatapahaṭāhi soṇibherīhi thinaṃ,

Lalitakamalasīse naccamānindirāya

Ajini jalajinī sā dibbasaṅakgītasālaṃ; ()

33.

Tuhinakaramukhīnaṃ tantaḷāka’ntalikkhe

Sulalitabhujavallī vijjulekhābhirāmā,

Kuvalayavanarāji nīlajīmutarāji

Patinayanamayūre kīḷayantī rarāja; ()

34.

Phuṭakuvalayahatthaṃ rājabhaṃsehi khittaṃ

Vividhamadhupabhuttaṃ dhammavelātivattaṃ,

Yathariva gaṇikaṃ taṃ kañjaniṃ so janindo

Tadahani paribhutvā’mandamānanvdamāpa; () (Silesabandhanaṃ)

35.

Caraṇa’nuvajamānabbīcisaṅkhobhatīraṃ

Jahati sati taḷākaṃ sāvarodhe narinde,

Sarasivirahinīsaṃruddhanissāsarūpo

Mudusurabhisamīro mandamandaṃ pavāyi; ()

36.

Paribhavi ravibimbaṃ taṅkhaṇatthācalaṭṭhaṃ

Tahimupalatalaṭṭho bhānuvaṃsekabhānu,

Atha sarasivadhūnaṃ kiñcisaṅkovitāni

Sarasijavadanāti sokadīnānivā’suṃ; ()

37.

Asitanabhasi sañjhāmeghamālāvilāsaṃ

Abhibhaviya nisinne tatra sakyādhināthe,

Tuvaṭamupagatā taṃ kappakā’nekavatthā-

Bharaṇavikatihatthā bhūpatiṃ bhūsaṇatthaṃ; ()

38.

Ravikularavino kho dhammatejābhibhūto

Surapati suraputtaṃ vissakammābhidhānaṃ,

Sapadi pahiṇi sammā dibbavatthādinā bho

Tibhuvanasaraṇaṃ taṃ bhūsayassū’ti vatvā; ()

39.

Gahitamanujaveso so’pasaṅkamma sīse

Sukhumapaṭasatehī veṭhanañcā’pi datvā,

Maṇikanakamayehi bhūsayi bhūsaṇehi

Tadahani bhavi sakko devarājā’va rājā; ()

40.

Timirahamarabhāra’kkantapācīnapassaṃ

Mukulitasatasañjhāmeghapattāvalīnaṃ,

Gaganatalataḷākādhāramandāranāḷaṃ

Kamalamakulasobhaṃ bhānubimbaṃ babandha; ()

41.

Pahiṇi pitunarindo sāsanaṃ tāva tassa

Nijatanujakumāru’ppattimārocayitvā,

Pamuditabhadayo so lekhaṇālokanena

Avaditi mama jātaṃ bandhanaṃ rāhujāto; ()

42.

Tadahanipituraññā vuttavākyānurūpaṃ

Tahimakhilapadatthaṃ saddasatthakkamena,

Karahacī manujindo ayyako saṅgahetvā

Avaditi mamatattā rāhulonāmahotaṃ; ()

43.

Vanasuravanitānaṃ locanindīvarehi

Mahitasirisariro bhadramāruyha yānaṃ,

Sabhavanamabhigantuṃ osari nāgarānaṃ

Suvimalanayanālītoraṇākiṇṇavīthiṃ; ()

44.

Vivaṭamaṇikavāṭo’pantikaṭṭhā vimāne

Jitasuravanitā’si yā pitucchāya dhītā,

Nayanakarapuṭehi rūpasāraṃ nipīya

Samitaratipipāsā sā kisāgotamī thī; ()

45.

Jitamanasijarūpaṃ īdisaṃ yesamatthi

Tanujaratanamaddhā nibbutā sā’pi mātā,

Pitujagatipatī so nibbuto sītibhūto

Nijapiyabhariyā’pi nibbutā’tye’vamāha; ()

46.

Hadayagatakilese nibbute vūpasante

Yatipatiriva diṭṭho nibbuto so’hamasmi,

Iti varamati sutvā tāya gāthaṃ sugītaṃ

Vividhanayavibhattaṃ tappadatthaṃ avedi; ()

47.

Ahamitipadamassā nibbutiṃ sāvito’smi

Sumariya garubhatyā tāya lakkhagghamaggaṃ,

Dhavalakiraṇabhāraṃ bhāsuraṃ hārihāraṃ

Pahiṇiya bhavanaṃ so pāvisi sāvarodho; ()

48.

Mayamiva varabodhiṃ bujjhamānassa jātu

Manasi vupasame’ti tuyhamekādasaggi,

Upagamumupasantiṃ vyākarontī’va tāva

Aparadisi vinaddhā’nekasañjhāghanālī; ()

49.

Atuladhavajachattaṃ dhotamuttāvalīhi

Valayitamiva rañño tassa sihāsanasmiṃ,

Udayasikharisīse tāvatārāvalīhi

Parivutamatisobhaṃ candabimbaṃ bahāsa; ()

50.

Ghanataratimirehā’vattharattehi loke

Masimalinavilāsaṃ taṅkhaṇe dassayanti,

Rajanikarakarehi vipphurattehi phītā

Katanavaparikamme’vā’si sā rājadhāni; ()

51.

Himakarakarabhārakkattarattandhakāra-

Galitatimiralekhākāramāvī karonti,

Phuṭakumuda vanesu cāsikundāṭavīsu

Sumadhura madhumattā bhiṅgamālā pamattā; ()

52.

Jitasurapativeso dhammacintāparo so

Jalita maṇipadīpālokabhinnandhakāre,

Nijasiribhavanasmiṃ hemasīhāsanasmiṃ

Nacira mabhinisajjī pañcakāme viratto; ()

53.

Sapadi turiyahatthā nīlajimutakesā

Kuvalayadalanettā candalekhālalāṭā,

Vikacakamalavattā mekhalābhārasoṇī

Kucaharaviraḷaṅgī cāruvāmorujaṅghā; ()

54.

Kumudamudakapolā kuṇḍalolambakaṇṇā

Avivaradasanālimālatīdāmalilā,

Kanakaratanamālābhāragīvā, bhirāmā,

Abhinavavanitāyo naccagītesu chekā; ()

55.

Rahadamivapasannaṃ niccalāsinaminaṃ

Sumatimupanisinnaṃ saṃvutadvārupetaṃ,

Tamabhiratinirāsaṃ buddhabhāvābhilāsaṃ

Abhiramayitukāmā otaruṃ raṅgabhūmiṃ; ()

56.

Maṇimayavasumatyā pādasaṅghaṭṭanena

Kanakavakalayaghosaṃ kāci nicchārayantī,

Calakisalayalīlā aṅguli cālayanti

Anulayamabhinaccuṃ hemavallīvilāsā; ()

57.

Narapatimukhabimbaṃka lakkhamāpādayantī

Nayanakharasarānaṃ raṅgasaṅgāmabhūmyā,

Jitakalaravavāṇī kāci rāmā bhirāmā

Savaṇasubhagagītaṃ gāyamānā vibhāsuṃ; ()

58.

Jitasuralalanāyokāvi pañcaṅgikāni

Tadahani turiyāni vādayuṃ lolapāṅgā,

Savaṇamadhuravīṇā bherinādehi tāsaṃ

Gaganatala mivā,si pāvuse raṅgabhūmi; ()

59.

Varamati ramaṇīnaṃ taṃ mahābhūtarūpa-

Ppabhavamivavikāraṃ naccamaddakkhi tāsaṃ,

Visamabhavakuṭīre rājarogāturānaṃ

Asunituriyarāvaṃ gītamaṭṭassaraṃ,va; ()

60.

Bhusamanahirato so naccagītesu tāsaṃ

Sirisayanavarasmiṃ sīhaseyyaṃ akāsi,

Itigahitavihesā laddhaniddāvakāsā

Sapadi madanapāsā tā nipajjiṃsunārī; ()

61.

Sahakumudiniyā so suttamattappabuddho

Nijasirisayanasmiṃ sannisinno rajanyā,

Gahitaturiyabhaṇḍe tatthatattho, ttharitvā

Yuvatijanamapassi daḷhaniddābhibhūtaṃ; ()

62.

Anilacalakapo lā kāci lālaṃ gilante

Galitabahaḷakhe ḷā kāci khādanti dante,

Bhagamapagataco ḷā kāci saṃdassaya nne

Khalitavacanamā lā kāci yaṃyaṃ lapante; ()

63.

Khipitamapi karontī kāci kāsantikāci

Iti pacuravikāraṃ nissirikaṃ asāraṃ,

Bhavanamanavasesaṃ tassu, paṭṭhāsi daḷhaṃ

Narakuṇapavikiṇṇaṃ āmakāḷāhaṇaṃva; ()

64.

Tadahani tibhavaṃ cā,dittagehattayaṃ,va

Sumariya vatabho, passaṭṭhamopaddutaṃ bho,

Iti paramamudānaṃ kavattayaṃ tabbimutyā

Manasi purisasūro sūrabhāvaṃ janesi; ()

65.

Suratacaturarāmārakkhasivāsabhūte

Siribhavanavanasmiṃ mohayantamhi bāle,

Alamiti mama vāso handa nikkhamma tamhā

Tibhavabhayavimuttiṃ esayissāmahaṃ,ti; ()

66.

Upakamiya vimānadvāramummārupante

Sayanupari nipannaṃ channamuṭṭhāpayitvā,

Tamavadi abhigantuṃ kappayitvaṃ, nayeti

Pabalajavabalaggaṃ vājirājaṃ sarājā, ()

67.

Gatasati hayasāḷaṃ taṅkhaṇe channamacce

Sakapatigamanatthaṃ esamaṃ kappanattho,

Agamiti sahajāto katthako vājirājā

Akari vipulahesārāvamānandabhāro; ()

68.

Pavisiya sirigabbhaṃ teladīpujjalantaṃ

Ratanakhacitamañce gandhapupphābhikiṇṇe,

Dharaṇipatinipannaṃ hemabimbopamānaṃ

Nijatanujakumāraṃ passibimbāyasaddhiṃ; ()

69.

Yadi ahamapanetvā deviyā hatthapāsaṃ

Mama tanujakumāraṃ aṅkamāropayāmi,

Vadanajitasarojā rājinī vuṭṭhahitvā

Vanamahīgamanaṃ me vāraye dunnivāraṃ; ()

70.

Tanujamukhasarojaṃ buddhabhūto samāno

Nayanamadhukarānaṃ jātu kāhāmibhāraṃ,

Sumariya caraṇaṃ so uddharanto,va meruṃ

Avatari bhavanamhā ukkhipitvā pavīro; ()

71.

Kuvalayadalanettañcandamamhojavattaṃ

Madanaratharathaṅgākārasussoṇibhāraṃ,

Kathamavatari bimbānāmadeviṃ pahāya

Narapati bhavanamhā hemabimbābhirāmaṃ; ()

72.

Marakatapaṭimābhaṃ sambhavaṃ sakyavaṃse

Samupacitasupuññaṃ lakkhaṇākiṇṇagattaṃ,

Pajahiya sukumāraṃ rāhulākhyaṃ kumāraṃ

Kathamavatari pādamandamukkhippa dhīro; ()

73.

Ripugajamigarājaṃ jambudīpaggarājaṃ

Tadahani piturājaṃ puttasokaṇṇavamhi,

Kathamamitadayo so niddayo pakkhipitvā

Avatari bhavanamhāka uddharitvāna pāde; ()

74.

Sakalapathavicakkaṃ cakkavāḷāvadhiṃ so

Abhivijiya asattho sattame vāsaramhi,

Narahari katapuñño cakkavatti ahutvā

Kathamavatari tamhā ukkhipitvāna pāde; ()

75.

Avatariya vimānā ajja maṃ tārayatvaṃ

Tvamapitibhavato)haṃ uttareyya’nti vatvā,

Tamabhiruhi janindo vājirājinda’maṭṭhā-

Rasaratanapamāṇaṃ dhotasaṅakkhāvadātaṃ; ()

76.

Pavanaturitavego kanthako vājirājā

Yadahani padasaddaṃ cā’pi hesaṃ kareyya,

Nanu sakalapuraṃ so yāti ajjhottharitvā

Tadahani katasaddaṃ vārayuṃ devatāyo; ()

77.

Karakamalatalesu devatānimmitesu

Panihitapadavāraṃ assa māruyha dhīro,

Lahumupagami channaṃ vāladhiṃ gāhayitvā

Thirapihitakavāṭadvārapākārupantaṃ; ()

78.

Yadi pihitakavāṭugghāṭanaṃ nā’bhavissā

Hayavaramapi channāmaccamādāya sohaṃ,

Asari purisasiho uppateyyanti aṭṭhā-

Rasaratatapamāṇu’ttuṅgapākāracakkaṃ; ()

79.

Tathariva hayarājā channanāmo ca mantī

Vīriyabalasamaṅgī cīntayuṃ tāvadeva,

Vivari tadadhivatthā devatā coditattā

Purisadasasatenu’gghāṭiyaṃ dvārabāhaṃ; ()

80.

Mama visayamasesaṃ esasiddhatthanāmo

Abhibhaviya subodhiṃ jātu bujjhissatīti,

Atha sumariya māro pāpimā’tīvakuddho

Paṭipathamupagañchi nikkhamitvā vimānā; ()

81.

Turitamahivajante māraverimhi māro

Asitanabhasi ṭhatvā itthamārocayittha,

Varapurisa ito kho sattame vāsaramhi

Tvamahivijiya lokaṃ hessase cakkavattī; ()

82.

Sukhamanubhavamāno cakkavattī bhavitvā

Gharamadhivasa cakkaṃ vattayaṃ yāvajīvaṃ,

Amitamati tuvaṃ mā nikkhamassū’ti māro

Abhigamananisedhaṃ kātumiccānusāsi; ()

83.

Namuvilapitavācaṃ sotadhātvañjalīhi

Savisamiva pibanto taṃ tuvaṃ ko’si pucchi,

Pavanapathaṭhito’haṃ issaro devatānaṃ

Naravara vasavattī pāpimā’tye’va māha; ()

84.

Suranarasaraṇo so nibbhayo dibbacadda-

Ratanajananamaddhā mārajānāmaha’nti,

Paṭivacanamadāsi mādiso duppasayho

Bhavati dasasahassehā’pi tumhādisehi; ()

85.

Yadi manasi siyā te kāmadosabbihiṃsā-

Pabhutiparivitakko tāvajānāma’hanti,

Paṭighaparavaso so kiñciotārapekho

Anupadamanubandhi tassa chāyāyatheva; ()

86.

Punarabhivajatovā’sāḷhiyā puṇṇamāya

Kapilapuravibhūtiṃ daṭṭhukāmamhi jāte,

Vasumati parivattī dassayi assarañño

Puravarabhimukhaṭṭho cetiyaṭṭhānabhumiṃ; ()

87.

Sapadi dasasahassicakkavāḷesu devā

Tibhuvanasaraṇassā’rakkhaṇe vyāvaṭāsuṃ,

Maṇikanakamayehi daṇḍadīpādikehi

Animisatanaye’ke maggamālokayiṃsu; ()

88.

Surabhikusumadāmolambamānabbitāna-

Kanakakalasasetacchattaketuddhajehi,

Tadahigamanamaggaṃ devatā’laṅkariṃsu

Bhuvanakuharamāsi pupphapūjābhirāmaṃ; ()

89.

Gaganamasanighosacchantamevaṭṭhasaṭṭhi-

Turiyasatasahassāravavipphāramāsi,

Mahitasurabhipupphākiṇṇamaggāvatiṇṇo

Aturitamabhigantvā yojanantiṃsamattaṃ; ()

90.

Vimalasalilapuṇṇaṃ pheṇamālābhikiṇṇaṃ

Vikacakamalarājiṃ tuṅgakallolarājiṃ,

Sasiratarasamīraṃ vāḷukākiṇṇatiraṃ

Samupagami anomānāmagaṅgaṃ savīro; ()

91.

Asitamaṇitalābhā channa kā nāmikā’yaṃ

Iti varamati pucchi so anomānadīti,

Tamavadi yadi tīre ettha’haṃ pabbajeyyaṃ

Ativiya saphakhalā me sā anomāsiyā’ti; ()

92.

Ravikulatilako so paṇhiyā vājirājaṃ

Sajavamadadi saññaṃ tāya aṭṭhosabhāya,

Suvimalasalilāyā’nomagaṅgāya tīre

Taraṇiriva ṭhito’si uppatitvā turaṅgo; ()

93.

Sitapulinatalaṭṭho tiṇhadhārā’sihattho

Visadamati samoḷiṃ cūḷamādāya daḷhaṃ,

Aluni sirasi sesā dvaṅgulā nīlakesā

Na tadupari parūḷhā dakkhiṇāvattayiṃsu; ()

94.

Abhavi tadanurūpaṃ dāṭhikā massucā’pi

Ayamupari sacā’haṃ ṭhātu buddho bhaveyyaṃ,

Nabhasi khipi sikhaṃ taṃ iccadhiṭṭhāya dhīro

Paribhaviya ṭhitā sā meghamālāvilāsaṃ; ()

95.

Sapadi surapuramhā devarājābhi’gantvā

Tamabhihariya cūḷaṃ cāricaṅgoṭakena,

Ratanamayamuḷāraṃ cetiyaṃ māpayittha

Suragaṇamahanīyaṃ tatra cūḷāmaṇinti; ()

96.

Vidhirabhavi sahāyo yo ghaṭikāranāmo

Adadi samaṇakappaṃka so kaparikkhāramassa,

Gahitasamaṇaveso pubbabuddhā’va nātho

Nabhasi khipi nivatthaṃ sāṭakaṃ saṃharitvā; ()

97.

Tamabhihariya dussaṃ pakkhipitvā samugge

Ratanamayamatulyaṃ yojanadvādasuccaṃ,

Akari parahitatthaṃ brahmalokeka vidhātā

Makuṭamaṇimaricīcumbiyaṃ cetiyaṃso; ()

98.

Pitunarapatino tvaṃ bhusaṇādīni datvā

Iti mama vacanenā’rogyamārocayassu,

Sacivamanupalabbhā’ dāni pabbajjituṃ te

Pahiṇi hayasahāyaṃ ovaditvāna channaṃ; ()

99.

Paṭipathamavatiṇṇo gantukāmo saraṭṭhaṃ

Dharaṇipativiyogā sokanibbiddhagatto,

Turagapati cavitvā kanthako devaputto

Bhavi kanakavimāne taṅkhaṇetāvatiṃse; ()

100.

Sakalavanasurānaṃ añjalimañjarihi

Mahitañcaraṇapīṭho yena pabbajjito so,

Tadavasarianomānāmanajjā samīpe

Vanamanupiyanāmaṃ ambarukkhābhirāmaṃ; ()

101.

So nikkhamma abhinnakhattiyakulā nekkhamma dhammālayo

Bhogakkhandhamuḷāracakkaratanaṃ uccārabhāraṃ viya,

Ohāyā’nupiyambanāmavipine sattāhamajjhāvasaṃ

Pabbajjāpaṭilābhasambhavasukhaṃ vedesi buddhaṅkuro; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānanda dānanidāne jinavaṃsadīpe avidūre nidāne mahābhinikkhamana pavattiparidīpo dasamo saggo.

1.

Mandānileritatarusaṇḍamaṇḍite

Tasmiṃ tapovanagahaṇe tapodhano,

Bhutvā (pabhāvati) vanadevatā yathā

Dibbaṃ sukhaṃ sukhamanagāriyaṃ tato; ()

2.

Yo seniyo narapati māgadho tadā

Yasmiṃ pure vasati puraṅgabhāsure,

Rājaggahaṃ tamahipavesanatthiko

Addhānamosari samatiṃsayojanaṃ; ()

3.

Cakkaṅkitassiricāraṇo susaññamo

Dīghañjasaṃ vasi tadahena khepayaṃ,

Rājaggahaṃ kapuravaramindirālayaṃ

Sampāvisi jitagajarājagāmi so; ()

4.

Indāsudhāvalivalayikato mahā-

Maggamhi jaṅgammaṇipabbatoriva,

Khattiṃsalakkhaṇasamalaṅakkato mahā-

Vīro taponidhi yugamattadassano; ()

5.

Bodhāpayaṃ budhajanamānasambuje

Avhāpayaṃ pathikajana’kkhipakkhino,

Vimhāpayaṃ nijasiriyā sadevake

Tasmiṃ pure cari sapadānacārikaṃ; ()

6.

Piṇḍāya gacchatisati rūpadassana-

Pabyāvaṭā’khilajanatāya gotame,

Saṅghobhitā’suramisarehi sā puri

Patte yatheva’surapuri purindade; ()

7.

Khattiṃsalakkhaṇasuracāpabhāsure

Rūpambare varapurisassa gacchato,

Lokassa locanasakuṇāvalitadā

Antaṃ napāpuṇi parisaṅkamantīpi; ()

8.

Mañjīrapiñjarakara kandharāmaṇi-

Keyūrabhāsuracaraṇā sirimato,

Sīmantinī paramasiriṃ vipassituṃ

Dhāviṃsu nijjitakalahaṃsakāminī; ()

9.

Nārijanā mahitumivā’bhigacchato

Rūpindirāya’ nimisalocanuppale,

Dhammillavellitabhujacampakāvalī

Dhāviṃsu pīvarakucahārapīḷitā; ()

10.

Nissāsinī samajalabinducumbita-

Vattambujā sithilitakāsikambarā,

Kācitthiyo samaṇamudikkhituṃ pathe

Dhāvantiyo kimupatisaṅkiyā’bhavuṃ; ()

11.

Ugghāṭitā’sitamaṇisihapañjarā

Rāmāpasāritavadanambujāka vasiṃ,

Daṭṭhuṃ pabhujanabhavanesu taṅkhaṇe

Mandākinisarasivilāsamāharuṃ; ()

12.

Ucchaṅgatopatitasutā’bhirūpino

Rūpappalamhitahadayāka pūrīvadhū,

Passantiyo pathikajanassahatthage

Nākaṃsu kiṃ adhikaraṇā’dhiropaṇaṃ; ()

13.

Eke janā yatipatirūpadassana-

Kotuhaḷā sakapaṭibhānamabravuṃ,

Sīmantinī manakumudāni bodhayaṃ

Patto’tya’yaṃ pakatinisāpatīnukho; ()

14.

Sutvāna taṃ sakalakalāntaropagaṃ

Bimbaṃ tadaṅkitahariṇaṅkamambare,

Tumhe napassatha himaraṃsino iti

Gabbābhijappitavacanā’parejanā; ()

15.

Accherapaṅkajavisarāni cintiya

Sañcumbituṃ puralalanānana’mbuje;

Verocano idhupagamā virūpimā

Iccabravuṃ punaranisammakārino; ()

16.

Sutvāna taṃ gaganatalaṅgane’dhunā

Verocanassa’bhicarato napassatha,

Caṇḍātapaṃ thiraparivesamambuja-

Pāṇinti gajjitavacanā’parejanā; ()

17.

Uttuṅgamandiramaṇicandikātale

Dibbaccharānibharamaṇihi vañcito,

Eyā’marāvatinagariti cintiya

Sakko care nanu sakavādamapakpayuṃ; ()

18.

Sakkassa dānavavijayā’bhilāsino

Pāṇimhi dissati vajirāyudhaṃ kharaṃ,

Saṃvijjare dasasatalocanāni’pi

Notādiso ayamiti tabbipakkhino; ()

19.

Yā sālavatya’dhivacanā’bhirūpinī

Sañcodito jitagirijāya tāya ho,

Kelāsapabbatanibhapaṇḍavācala-

Ñattaṃ vajaṃ ayamitiissaro’bravuṃ; ()

20.

Tumhe napassatha paramissarassa kiṃ

Naggattanaṃ pasusayano’pavesanaṃ,

Pāṇiṃ kapālakamadhikakkhimaṇḍalaṃ

Itthaṃ paveditavacanā’parejanā; ()

21.

Esā’valambitapurakhīranīradhiṃ

Lakkhiṃ samekkhiya nijalakkhisaṃsayo,

Pītambaraṃ paridahiya’ñjase caraṃ

Nārāyano iti matimappayuṃ sakaṃ; ()

22.

Nārāyano kuvalayanīlaviggaho

Kopantaro’ragasayanindirādhano,

Cakkāyudho’llasitakaro’tivāmano

Tabbādamaddanacature’tare janā; ()

23.

Vedattayaṃ vibudhajanānamānane

Sva’jjhāyataṃ vasatinukho sarassatī,

Sañjātasaṃsaya jaṭito pitāmaho

Tassāgavesanapasuto’tyu’dīrayuṃ; ()

24.

Sutvāna taṃ sarasijayonino sadā

Pāṇimhi vijjati varamattapotthakaṃ,

Cattāricānanapadumāni dissare

Gacchaṃ ayaṃpana puriso natādiso; ()

25.

Suddhodanavhayavasudhādhipa’trajo

Buddho bhavissati iti vedakovidā,

Koṇḍaññabhusurapamukhā dvijā tadā

Pabyākaruṃ tanu bahubhāsaṇena kiṃ; ()

26.

Ukkaṇṭhito sakabhavanā mahāmatī

Nikkhamma sattamadivasoti vissuto,

Āpāthagaṃ nijasavaṇañjalihi bho

Taṃ byappathaṃ napivatha kiṃ yathāmataṃ; ()

27.

Vedāgataṃ varapurisaṅgalakkhaṇaṃ

Dehamhi vijjati samaṇassa gacchato,

Andhā’va bho apagatarūpadassanā

Tumhe’pi kiṃ talahatha rūpadassanaṃ; ()

28.

Nikkhamma chaḍḍitavibhavo mahākulā

Suddhāsayo sugahiya pattacīvaraṃ,

Pabbajjiyā’nahiramito bhavattaye

Atthācaraṃ anugharamañjase’dhunā; ()

29.

Suddhodanāvanipatino varoraso

Eso samujjalasatapuññalakkhaṇo,

Vyāpārito kusalabalena bodhiyā

Hote’va gotamasamaṇo nasaṃsayo; ()

30.

Disvā tapodhanamahiyantamañjase

Ye mānavā sakasakavādamappayuṃ,

Tabbādabandhanaviniveṭhanā paraṃ

Iccāhu paṇḍitapurisā yathāvato; ()

31.

Dutā tadā surasi samappitañjalī

Rañño tamacchariyapavattimāharuṃ,

Addakkhi bhupati caramānamañjase

Piṇḍāya’thabbivariya sihapañjaraṃ; ()

32.

Nā go siyā paṭhaminimujjanaṃ ka re

Yakkho siyā sahayamadassanaṃ ka re,

De vo siyā gaganatalaṅgaṇañca re

Poso siyā yadi paṭiladdhamāha re; ()

33.

Dūtenu’sāsiya magadhādhipo iti

Vīmaṃsituṃ pakatimanaṅgahaṅgino,

Pāhesi te padamanugammu’pāgamuṃ

Saddhiṃ mahāsamaṇavarena paṇḍavaṃ; ()

34.

Vikkhālayaṃ mukhakamalaṃ kule kule

Bhikkhāṭanena’ bhihaṭamissabhojanaṃ,

Laddhā jigucchiya vasi paṇḍavācala-

Cchāyāya mārabhi sunisajja bhuñjituṃ; ()

35.

Bhattamhī kukkuravamathūpame muhuṃ

Antodaraṃ pavisati dhīmato sati,

Antāni bāhirakaraṇāni’vā’bhavuṃ

Taṃkho sahī vasisanisampajaññavā; ()

36.

Pabbajjitaṃ sugahitapattacīvaraṃ

Disvā ratiṃ pajahiya rājabhojane,

Siddhattha no tvamabhigamittha attanā

Attānamovadiya pabhuñji bhojanaṃ; ()

37.

Dūtehi coditahadayo dayādhano

So māgadho narapati tena pāvisi,

Yenā’si paṇḍavagiri bhadravāhanaṃ

Āruyha dassanarasaghedhalocano; ()

38.

Aññāya sākiyakulasambhavaṃ vasiṃ

Rājā pasidiya ariye’riyāpathe,

Mā kāhase sakha iti dukkaraṃ kharaṃ

Rajjena taṃnarapavaraṃ pavārayi; ()

39.

Rajjena kiṃ tava caturaṇṇavāvadhiṃ

Rajjaṃ nijaṃ pajahiya āgatassa me,

Bodhiṃ pabujjhiya paṭhamaṃ tathāsati

Āgacchataṃ mama vijitantya’voca naṃ; ()

40.

Datvā paṭissavamatha bhumibhattuno

Lokassa locanamaṇitoraṇākule,

Dīghañjase vasi ṭhapitaṅghipaṅkajo

Āḷārākaṃ isipavaraṃ upāvisi; ()

41.

Patvāna kiṃ kusalagavesi so vasi

Āḷārakaṃ virajamuḷārajhāyinaṃ,

Icchāmahanti’si tava santike’dhunā

Dhammaṃ samācaritumidhāgato bruvi; ()

42.

Sutvāna taṃ tatiyamarūpikaṃ vasi

Jhānaṃ viyākari paṭiladdhamattanā,

Khippaṃ taponidhipaguṇaṃ akāsi taṃ

Dhammaṃ sakācariyanayā’valambiya; ()

43.

Nā’yaṃ vasi tanutarasaddhayā mamaṃ

Dhammaṃ sayaṃ samadhigataṃ viyākare,

Gosāmiko yathariva pañcagorasaṃ

Addhāphalaṃ anubhavatīti tintiya; ()

44.

Kālāma dve adhigatajhānasambhavaṃ

Tvaṃ yāvatāsukha manubhosi maṃ vada,

Puṭṭhassa tassi’ti nacakiñci bhāviyaṃ

Ākiñcanaṃ avaca akiñcanālayo; ()

45.

Saṃvijjare mamapaki imassi’ve’sino

Saddhāsatīvīriyasamādhibuddhiyo,

Evaṃ vitakkiya naciraṃ katussaho

Jhānaṃ labhī tatīyamarūpikaṃ vasī;

46.

Yaṃ kho tuvaṃ viharasi jhātamapakpito

Sampajja sampati viharāmahanti taṃ,

Āḷāri’si varapurisena sāvito

Lābhā’vusotyavaca suladdhamāvuso;

47.

Jānāmi pāvacanamahaṃ yathā tuvaṃ

Jānāsi pāvacanamahaṃ yathā tuvaṃ,

Tvaṃ tādiso ahamapi yādiso bhave

Tvaṃ yādiso ahamapaki tādiso bhave;

48.

Ehā’vuso samaṇa mayaṃ ubho janā

Kāhāmi’to pariharaṇaṃ gaṇassi’daṃ,

Vatvāna ācariyasamānako sakaṃ

Sissaṃ akā tamasamamattanā samaṃ; ()

49.

Dhammopya’yaṃ nabhavati nibbidāya vā

Bodhāyavā navupasamāya kevalaṃ,

Āruppabhumiyamupapattiyā siyā

Iccānalaṅkariya tato apakkami; ()

50.

Kālamato uparivisesamuddako

Jaññā’tya’yaṃ sumariya rāmaputtako,

Patvā’ssamaṃ samadhigataṃ tvayā’pa’haṃ

Dhammaṃ samācaritumidhāgato’bruvi; ()

51.

Ñatvā sakācariyamatañhi buddhimā

Dhammañcare mama samayo ca tādiso,

Vatve’vamuddakavasi khipakpamattano

Sikkhesi pāvacanapathe tapodhanaṃ; ()

52.

Saddhāya maṃ sakasamayā’nusāsako

Addhā samādhijaphalamāhare’tya’yaṃ,

Cintāparo varapuriso arūpikaṃ

Jhānaṃ valañjasi katamantya’pucchi naṃ; ()

53.

Sutvā tamuddakavasi santamānaso

Santaṃhi’daṃ paramamidanti bhāviyaṃ,

Sāmaṃ valañjanakamarūpabhumikaṃ

Jhānaṃ catutthakamavikampamāharī; ()

54.

Saṃvijjare mamapi manoniketane

Saddhādisagguṇaratanāni’massi’va,

Evaṃsaraṃ naciramarūpikaṃ vasi

Jhānaṃ labhī vīriyabalenavā’ntamaṃ; ()

55.

Laddhaṃ tayā yamadhigatanti tammayā

Ārocite samaṇa vare’sipuṅgavo,

Amhe gaṇaṃ supariharāmu’bho’timaṃ

Vatvā tamācariyadhurena mānayi; ()

56.

Nā’yaṃ patho bhavaparimuttiyā siyā

Addhābhave mamapaki bhavaggapattiyā,

Evaṃ vavatthitahadayo mahādayo

Nibbijjaso tadapagato’nalaṃiti; ()

57.

Mokkhesako jitavaravāraṇakkamo

Ekocaraṃ vasi magadhesu cārikaṃ,

Senānivissunnigamo yahiṃsiyā

Taṃ tāpasālayamuruvelamosari; ()

58.

Addakkhi so hariṇavihaṅgamākulaṃ

Mandānileritatarusaṇḍamaṇḍitaṃ,

Nerañjarāsalilapavāhasitalaṃ

Pāsādikaṃ paramatapovanaṃ tahiṃ; ()

59.

Antojaṭaṃ jaṭilajaṭā’livumbita-

Pādambujo vijaṭayituṃ ghaṭaṃ vasī,

Attāhitāpanapaṭipattiyā tahiṃ

Vijjādhare jaṭilavare pasādayī; ()

60. Sañcārito janapadacārikaṃ tadā

Patvā tapovanamatha pañcavaggiyā,

Bhikkhu mahāpurisamupaṭṭhahiṃsu taṃ

Āraddhadukkarakiriyaṃ yathābalaṃ. ()

61. Dhīro’tidukkarapaṭipattipūrako

Dantāni vīsatidasanehi vīsati,

Tāluṃ nirumhiya rasanāya cetasā

Cittaṃ nipīḷayi paritāpayi tahiṃ. ()

62. Paggayha muddhani balavā’tidubbalaṃ

Nipphīḷaye yathariva dhīmato tathā,

Attāhitāpanapasutassa paggharuṃ

Kacchādinā’dhīkatarasedabindavo; ()

63. Maggobhavatya’yamiti bodhisiddhiyā

Appāṇakaṃ paṭipada mācaraṃ ciraṃ,

Vāsaṃ akā vasi mukhato ca nāsato

Assāsamappaṭipaṭimo’parundhiya; ()

64.

Ruddhesu tesva’ pihitasotarandhato

Vāto’bhinikkhami adhimattanissano,

Kammāragaggarimukhato ravo bhusaṃ

Niggacchate abhidhamanena seyyathā; ()

65.

Yāvedanā kharasikharena jāyare

Sīsassa vijjhanasamaye sukhatthino,

Evaṃ tadā kaṭhinasirorujā’bhavuṃ

Ruddhānilassa hi mukhakaṇṇanāsato; ()

66.

Vātābhighātanasamaye sudhimato

Sīse’bhavuṃ punarapisisavedanā,

Daḷhena yo sirasi varattakena yaṃ

Daḷhaṃ dade yathariva sisaveṭhanaṃ; ()

67.

Sammā nirumhitamukhakaṇṇanāsato

Dhīro samīraṇamuparundhicu’ttariṃ,

Gabbhantaraṃ kharataravedanā’turaṃ

Vātā’bhimanthiya parikantayuṃ tato; ()

68.

Goghātako caturataro vikattaye

Kucchiṃ gavaṃ tikhiṇavikantanena ce,

Ruddhātileha’nariyamaggagāmino

Jātā tathā kharatara kucchivedanā; ()

69.

Appānakaṃ punarapi jhānamācaraṃ

Vīro samīraṇa muparundhi sabbathā,

Cīntubbhavaṃ sakamukhakaṇṇanāsagaṃ

Tenā’si kāyikadaratho dhitīmato; ()

70.

Daḷhaṃ ubho carapurisā mahabbalā

Bāhāsu gaṇhiya purisaṃ’tidubbalaṃ,

Aṅgārakāsuyamahitāpayantice

So tādisiṃ anubhavi dukkhavedanaṃ; ()

71.

Khittaṃ kaliṅgaramivakāvidevatā

Ruddhānilubbhavakharavedanāturaṃ,

Vīraṃ vilokiya patitaṃ tapovane

Pabyākaruṃka varapuriso mato iti; ()

72.

Kālaṃkarotya’yamiti kāci devatā

Nocāhukiṃ taditara devatā vataṃ,

Asse’va gotamasamaṇassa mārisā

Ārocayuṃ viharaṇamīdisaṃiti; ()

73.

Yaṃnūna’haṃ paṭipadaheyyamāyatiṃ

Āhārayāpanaharaṇāya sabbaso,

Evaṃ sacintayi karuṇāya coditā

Tā devatā tuvaṭumupecca gotamaṃ; ()

74.

Ārocayuṃ yadipana niccabhojano-

Pacchedanaṃ samaṇatuvaṃ karissasi,

Kāhāma te mayamitilomakupato

Dibbojamokiriya sariratappaṇaṃ; ()

75.

Ghāsassachedanavīriyaṃ karomi ce

Yāpenti tā madhura sudhārasena maṃ,

Tenā’bhiyāpanavidhimicchato sato

Taṃkhotapaṃ nabhavati kiṃ musā mamaṃ; ()

76.

Nālanti so kuhanavasena devatā-

Vimhāpaneti’ha nijadehatappaṇaṃ,

Evaṃ anussariya’nuvāsaraṃ vasī

Āhāramāhari virasaṃ parittakaṃ; ()

77.

Svācelako vicarikarāpalekhaṇo

Ācāramuttya’bhavi nacehitiṭṭhiko,

Uddissakaṃ abhihaṭakaṃ nimantanaṃ

Nāsādayi piṭakakalopikumbhikaṃ; ()

78.

So daṇḍamuggaramusale’ḷakantaraṃ

Pāyantigabbhinipanitīhi cā’haṭaṃ,

Sāmakkhikāvisaya muhinnamekikaṃ

Saṅkittinodanamapi nābhisādayī; ()

79.

Sovīrakaṃ napivi suraṃ namerayaṃ

Sukkhāmakaṃ yadapi tikovisuddhikaṃ,

So macchamaṃsakavikatiṃ paṭikkhipi

Appekadā tapasi nirāmagandhiko; ()

80.

So sattatoppabhuti kamena hāpayaṃ

Yāvekamāhari kabalaṃ balatthiko,

So sattatoppabhuti kamena hāpayaṃ

Ekaṃ kulaṃ upagami yāva bhikkhituṃ; () (Yamakabandhanaṃ)

81.

Ekāya dīhipi ticatūhi pañcahi

Dinnaṃ paṭiggahi chahi dattisattahi,

Ekāhikappabhutikamaddhamāsikaṃ

Mūlaṃ sayaṃ patitaphalaṃ pabhuñji so; ()

82.

Sāmākataṇḍulamathasākamaddakaṃ

Nīvārakuṇḍakahaṭadaddulādikaṃ,

Piññākagomayatiṇa jhāmakodanaṃ

Vīro mahāvikaṭamapānubhuñji so; ()

83.

Thokaṃ pivi pakasatamitaṃ hareṇuka-

Yūsaṃ tathā canaka kulatthamuggajaṃ,

So appabhojanaparamo sajīvitaṃ

Ekena yāpayi tilataṇḍulena’pi; ()

84.

Sāṇammasāṇa?Jina’jinakkhipacchava-

Dussaṃ tirīṭakakusavākacīrakaṃ,

So kesakambalamapivāḷakambala

Moḷukapakkhikaphalakānya’dhārayi; ()

85.

Dubbaṇṇanattakamayamaggapuggalo

Appekadā paridahi paṃsukūlakaṃ,

Attantapovaraṇa parāyaṇo bhavi

So massukuntalatanulomalocako; ()

86.

Ubbhaṭṭhako’bhavi parivajjitāsano

Ukkaṭṭhamukkuṭikavataṃ adhiṭṭhahī,

Uddhaggakaṇṭakavīsame apassaye

Seyyaṃ akā tadupariṭhānacaṅkamaṃ; ()

87.

So sāyatatiyakamudakāvarohaṇa-

Yutto pavāhayitumaghaṃ samussa hī,

Ātāpayaṃ iti paritāpayaṃ sakaṃ

Dehaṃ ciraṃ parihari pāpabhīruko; ()

88.

Yo nekahāyanagaṇiko’tthi’tinduka-

Rukkhassa kho papaṭikajātakhāṇuko,

Evaṃ tathā papaṭikajātamattano

Gattañca sannivitarajomalaṃ bhavi; ()

89.

Sovā paro natu parivajjayī rajo-

Jallāni kajjalamalināni pāṇinā,

Dehaṃ subhojanajahanena jajjaraṃ

Telaṃ vilepiya rajasā’bhithūlayī; ()

90.

So dve’kapassayikavataṃ papūrayī

Āpānako’ bhavi phalake’pi thaṇḍile,

Seyyaṃ akāka vihari vivekakāmavā

Ajjhogahaṃ adutiyako mahāvanaṃ; ()

91.

Pāṇe ime visamagate’tikhuddake

Nā’haṃ vadhissamiti paṭicca’nuddayaṃ,

Ussāvamaddanahirabhīrutāya so

Nātho abhikkami ca sato paṭikkami; ()

92.

Ninnatthalā vanagahanā vanāsayo

Ninnatthalaṃ vanagahanaṃ migo yathā,

Hīto vipassiya vipinopage jane

Tāsābhibhū papanati evamevakho; ()

93.

Disvāna luddakavanakammikādayo

Gopālake tiṇanaḷakaṭṭhahārake,

Mācaddasaṃ ahamapi tetya’yaṃjano

Mā maṃ vipassatu samadhiṭṭhahaṃ vataṃ; ()

94.

Ekovasaṅgaṇikavihārabhītiyā

Ninnatthalā vanagahanā taponidhī,

Ninnatthalaṃ vanagahanaṃ papāta so

Tassāsi tādisi pavivittatā tadā; ()

95.

Yasmiṃvane caratamavītarāgīnaṃ

Romuggamo caraṇatalāni kampare,

Disvāna bhiṃsaṇakavanaṃ tathāvidhaṃ

Ajjhogahaṃ vasi pavivekakāmavā; ()

96.

Ussāvapātatasamaye’ntaraṭṭhake

Hemantike sisiratarāya rattiyā,

Abbhāvakāsika mabhipūrayi vataṃ

Kicchaṃ vasi vasi vanasaṇḍago divā; ()

97.

Gimhotu pacchimadivasantare divā

Abbhāvakāsikadhutadhammapūrako,

Rattiṃ vane vihari javaṭṭhikānyu’pa

Nissāya so asayi susānabhūmiyaṃ; ()

98.

Buddhaṅkuraṃ upagamiyo’ṭhubhanti’pi

Omuttayantipi rajaso’kiranti’pi,

Gomaṇḍalā savaṇakhilesu daṇḍakaṃ

Datvā vadāpayitumupakkamanti’pi; ()

99.

Sovādhivāsayi satimā upekkhako

Taṃvedanaṃ kaṭukaka manaññavediyaṃ,

Dukkhe sukhe sumati tulāsarikkhako

Bālesu tesva’pi navikopayimanaṃ; ()

100.

Āhāratappaṇavidhinā visuddhi’ti

Eke vadanti’ha samaṇāññatitthiyā,

Kolādibhojanavikatiṃ tathāvidhaṃ

Appicchatāya’nubhavi suddhikāmavā; ()

101.

Appojabhojanavikatiṃ pabhuñjato

Khattiṃsalakkhaṇasiriyā samujjalaṃ,

Kāyo suraddumaruciro’dhimattaka-

Sīmānamaṭṭhikataca māpadhīmato; ()

Pabbānivā asitalanāsva’sitika-

Vallisu unnata’vanatāni seyyathā,

Āsuṃ tathā karacaraṇādikāni’pi

Tassu’nnatonata’vayavāti viggahe; ()

103.

Mokkhesino karabhapadaṃva nissiriṃ

Nimmaṃsa mānisada mahū sirimato;

Tassu’ntatāvanatakapiṭṭhikaṇṭako

Āsi yathāvalayitavaṭṭanāvali; ()

104.

Gopāṇasi sithilitabandhanā jara-

Sāḷāya heṭṭhupariṭhite’va dhīmato,

Nimmaṃsalohitakakalebare pya’va-

Bhaggā bhavuṃ pavisamaphāsukāvalī; ()

105.

Appaṃ kubhojanavikatiṃ pabhuñjano

Tassa’kkhikūpagayugalakkhitārakā,

Okkāyikā abhavu magādhagā tadā

Gambhīrakupagadakatārakāka viya; ()

106.

Vātātapena’ bhiphusito yathā’maka-

Cchinno’bhisamphuṭani alābu tittako,

Sīsacchavī sukhumachavissa bhojano-

Pacchedanena’bhiphuṭitā ṭhitaṃ tathā; ()

107.

Tassodaracchavi pana piṭṭhikaṇṭakaṃ

Alliyi so muni malamuttamocako,

Okujjito paripati pūtimūlaka-

Lomāni tabbapugalitāni bhūmiyaṃ; ()

108.

So piṭṭhikaṇṭakamavasaṅgapāṇinā

Kucchicchaviṃ phusitumito parāmasi,

So piṭṭhikaṇṭakamavasaṅakgapāṇinā

Kucchicchaviṃ phusitumito parāmasi; () (Yamakabandhanaṃ)

109.

Kālonukho varapuriso’ti no tathā

Sāmonukho napi nanumaṅguracchavi,

Āsuṃ tadā kavimatikathāparā narā

Disvā malaggahitamasobhanacchaviṃ; ()

110.

Ye santī sampatī samaṇā’bhavuṃ pure

Attantapā tapasi anāgate siyuṃ,

Te vedanaṃ kaṭukamitodhikaṃ kimu

Vedenti vedayu mabhivedayissare; ()

111.

Īhāya dukkarakiriyāyi’māya’pi

Neva’jjhagā yamariyañāṇadassanaṃ,

Attūpatāpanakasirassa kevalaṃ

Bhāgī bhavi anariyamaggagāmiso; ()

112.

Saṃsāre sātisāre barataradarathe saṃsaraṃ saccasandho

Khedevedesi devāsiranarasaraṇoesayaṃsattasantiṃ,

Dhīrovīrovaroyopabhavabhavabhayopāpatāpabbipatto

Āyogaṃ yogiyogī parihari hirimāevamevacchavassaṃ; () (Muttāhāra bandhanaṃ)

Iti medhānandābhidhānena yatinā viracite sakala kavijana hakayānandadānanidāne jinavaṃsadīpe avidurenidāne mahābodhisattassa mahā padhānānuyogappavattiparidīpo ekādasamosaggo.

1.

Kāmaṃ kāmasukhallikā’nuyogo

Hīno’natthakaro’tya’ne(’karūpaṃ),

Cintetvāna tapovanaṃ vimānā

Tvaṃ siddhatthu’pagamma kāhase kiṃ; ()

2.

Konāma’ntu’patāpanā’nuyutto

Patto hoti sukhappadaṃ kadāci,

Tasmā attu’patāpanā’nuyogo

Hīno’natthakaro’ti cintayassu; ()

3.

Attānaṃ sayamevamovaditvā

Piṇḍāyā’nugharaṃ caritva laddhaṃ,

Bhattaṃ bhuttavato sakamhi kāye

Āsuṃ pākatikāni lakkhaṇāni, ()

4.

Hīnantadvayavajjanena jātu

Ñāṇukkaṃsagatamhi tamhi vīre,

Bodhāyū’pasamāya nibbidāya

Ukkaṭṭhaṃ paṭipattimācarante; ()

5.

Chabbassānya’nidukkaraṃ karitvā

Bodhiṃ nājjhagato subhojanāni,

Bhuñjanto kimu kubbate’ padhānā

Vibbhanto iti pañcavaggiyāyaṃ; ()

6.

Madaditvā sikataṃ sinehaladdhā

Kevā’suṃ samaṇaṃ hi’maṃ upecca,

Ko mūḷho’dhigamādhigantumicche

Cintetvā migadāyamotariṃsu; ()

7.

Senānīnigame tadāni seṭṭhi-

Dhītā sāmikulaṃ alaṅkatā’si,

Bhārenā’vanataṅginī kucānaṃ

Haṃsivā’lasagāminī sujātā; ()

8.

Jāte patthitapatthanāsamiddhe

Rukkhā’dhiggahitāya devatāya,

Kātuṃ sābalikammaka mānayitvā

Dhenū laṭṭhivanopagā sahassaṃ; ()

9.

Tāsaṃ pañcasatāni duddhakhīraṃ

Pāyetvā katapuna yāvatā’ḍhadhenū,

Khīrānaṃ parivattanaṃ vidhāya

Paccūsamhi dudoha tā’ḍhadhenū; ()

10.

Missetvā sayamevava duddhakhīraṃ

Pāyāsaṃ pacituṃ samārabhittha,

Devā tattha sudhārasaṃ khipitvā

Ārakkhādimakaṃsu uddhanasmiṃ; ()

11.

Tassā’si himāvācalo’padhānaṃ

Pallaṅko pathavitalaṃ ahū ce,

Hatthā pacchimapubbasāgaresu

Pādā dakkhiṇasāgare bhaviṃsū; ()

12.

Uggantvā tiṇajāti nāhirandhā

Tassā’hacca ṭhitā nabhaṃ asesaṃ,

Chādesuṃ caraṇuṭṭhitā’ssa kaṇha-

Sīsā’jānuyugā’pya’kaṇhakīṭā; ()

13.

Cattāro sakuṇā catuddisāhi

Patvā tappadapañjaraṃ vivaṇṇā,

Setā’suṃ puthumīḷbhapabbatassa

Sīse caṅkami so alimpamāno; ()

14.

Iccevaṃ sumati’ṭṭhapākadāni

Passitvā supināni pañca niṭṭhaṃ,

Patto ajja bhavāmahanti buddho

Nigrodhaṃ samupecca sannisīdi; ()

15.

Sodhetaṃ sahitā tu puṇṇadāsī

Paccūse vaṭamūlapubbasele,

Taṃ lokekaraviṃ virājamānaṃ

Disvā’voca sujātametamatthaṃ; ()

16.

Lakkhagghaṃ haripātimāharitvā

Sā āvajjayi pakkabhājanaṃ so,

Pāyāso vinivaṭṭito ṭhito’si

Tāyaṃ pokkharapattatova’toyaṃ; ()

17.

Sā aññāya suvaṇṇapātiyā taṃ

Chādetvā muditā pasantacittā

Gantvā maṇḍana maṇḍitā sasīse

Katvā pūjayi bhojanaṃ sujātā; ()

18.

Kālaṃ ettakamevabodhisattaṃ

Nātikkamma vidhātudinnapatto,

Sampatto’si adassanaṃ tato taṃ

Pātiṃ soṇṇamayaṃ paṭiggahetvā; ()

19.

Haṃsālimalinīkatāravinda-

Reṇucchannasunīlanīrapurā,

Yā nerañjaravissutā’si tāya

Najjātīramagañji sattasāro; ()

20.

Pāyāsāmisapuṇṇasoṇṇapātiṃ

Kāsāvāni jinaṅkuro ṭhapetvā,

Tīre tāya savantiyā nahātuṃ

Titthaṃ gandhagajorivo’tarittha; ()

21.

Rolambākulanīlanīrajehi

Sevālehi nadījalaṃ sunilaṃ,

Nikkhantajjutisañcayehi dehā

Otiṇṇassa jagāma piñjarattaṃ; ()

22.

Gaṅgākāmini kañjareṇugandha-

Cuṇṇaṃ tuṅgataraṅgabāhunā taṃ,

Bhattāraṃ salilena sītalena

Makkhetvāsunahāpayantī’vā’si; ()

23.

Tulyaṃ tabbadanambujena laddhuṃ

Āyantaṃ raviraṃsisaṅgamena,

Haṃsasseṇi sarojakosarāsiṃ

Saṃdūsesi āvāriyo hi pāko; ()

24.

Tīre sārasacakkavākapakkhī

Sosāya’ssavisāritaṃ’sapakkhā,

Gambhīrambhasi mattamāhariṃsu

Maññe nikkaruṇāya ettakantī; ()

25.

Tuṇḍe maṇḍitapuṇḍarīkadaṇḍo

Pakkhe keravapaṇḍare pasārī,

Nāthassu’bbahi mattahaṃsarājā

Setacchattavibhutimuttamaṅge; ()

26.

Vattamhojapalobhitālicakkaṃ

Cakkhavāpāthagataṃ jinaṅkurassa,

Saṃdassesi padhānabhuṭhitassa

Nilasmiṃ kasiṇamhi bhūtibhāraṃ; ()

27.

Veyyāvaccakarārivāpagāyaṃ

Sevālādimalāpanena mīnā,

Pādañcandagamīnalakkhaṇassa

Tassa’gge vimalikariṃsu vāriṃ; ()

28.

Uttiṇṇassa visālasāḷasākhī-

Sākhāhatthapuṭehi puñknāya,

Gattaṃ mandasugandhagandhavāha-

Vatthaṃ sāḷavanaṅganā adāsi; ()

29.

Lokindo parimaṇḍalaṃ nivattho

Chādetvāna timaṇḍala’ntariyaṃ,

Bandhitvopari kāyabandhanampi

Kāsāvaṃ paridhāyi paṃsukūlaṃ; ()

30.

Pāyāsassa nirūdakassa ūna-

Paññāsappamite vidhāya piṇḍe,

Pācīnābhimukho nisajja najjā

Tīre tāya akāsi bhattakiccaṃ; ()

31.

Pāyāso madhuro’yamassa satta-

Sattāhaṃ paṭividdhabodhino hi,

Ojāsamapharaṇāya ṭhānamāsi

Tasmā so pavihāsi nibbihesaṃ; ()

32.

Bujjheyyaṃ yadi bodhimajja sohaṃ

Uddhaṃsotamayaṃ suvaṇṇapāti,

Gaṅgāyaṃ khipaki gacchatūti vatvā

Dhīmā dakkhiṇahatthagaṃ tamagghaṃ; ()

33.

Sotaṃ bhindiya sā savantimajjhe

Ṭhatvā pāti yato asītihatthaṃ,

Uddhaṃsotamupecca sannimujji

Tasmā so’pi nimujji pītinajjaṃ; ()

34.

Nāgānaṃ bhavanaṃ upecca tiṇṇaṃ

Buddhānaṃ panimamhi bhaddakappe,

Sāpātiparibhuttasoṇṇapāti

Ghaṭṭetvāna ṭhitā katānurāvā; ()

35.

Taṃ dīghāyukakālanāgarājā

Sutvā saddamathajjape’kabuddho,

Uppannoti jinaṃ abhitthavanto

Aṭṭhāsi thutigītikāsatehi; ()

36.

Chāyābaddhavisālasāḷasālaṃ

Patvāsāḷavanaṃ nadīsamīpe,

Ājīvaṭṭhamasīlasaṃvarena

Ādoyeva visuddhakāyavāco; ()

37.

Katvāṭṭhārasapiṭṭhikaṇṭakānaṃ

Koṭīnaṃpaṭipādanaṃ kamena,

Pallaṅkassanisajjabandhanena

Kammaṭṭhānasatiṃ upaṭṭhapetvā; ()

38.

Ānāpānasatiṃpariggahetvā

Nibbattesimalaggahītapubbe,

Rūpārūpasamādhayo’ṭṭhapañcā-

Bhiññāyo vasitāca so vasīso ()

39.

Jhānassādarato divāvihāraṃ

Katvā sāḷavane surāsurehi,

Dhīro maggamalaṅkataṃ karīva

Gantuṃ otariyatrabodhimūlaṃ; ()

40.

Lājādīkusumehivippakiṇṇo

Muttāpaṇḍaravāḷukātthato so,

Maggo tuṅgataraṅga bhaṅgahāri

Lakkhīvāsapayodadhīri’vā’si; ()

41.

Majjhā’ropitapaṅkajābhirāmaṃ

Muttādāmasamākulaṃ samantā,

Kaṇṇolambasuvaṇṇaghaṇṭamassa

Deṭā dibbavitāna mukkhipiṃsu; ()

42.

Lokatthaṃ karaṇāya coditasmiṃ

Tasmiṃ lokadivākare’kavīre,

Gacchante sahajātabodhimūlaṃ

Āloko udapādi sabbaloke; ()

43.

Āyantaṃ tiṇhārako pathamhi

Disvā sotthiyanāmabhūsuro taṃ,

Pādāsi tiṇamuṭṭhiyo’ṭṭhamattā

Nātho tāni tiṇāni sampaṭicchi; ()

44.

Vattatte varapāṭihāriyamhi

Magge gandhagajo’ca jamhamāno,

Sampatto karuṇākalattabhattā

Sambodhādhigamāya bodhimūlaṃ; ()

45.

Tassosīdaṭhitaṃ’va cakkavāḷaṃ

Heṭṭhā dakkhiṇato’ttarānanassa,

Paññāyu’ttaracakkavāḷamuddhaṃ

Laṅghitvānaṭhitaṃ’va ābhavaggaṃ; ()

46.

Evaṃ pacchimamuttaraṃ disampi

Aṭṭhānanti padakkhiṇaṃ karonto,

Gantvā ṭhānavaraṃ puratthimasmiṃ

Aṭṭhāsi vasi pacchimānano so; ()

47.

Dhīmā dakkhiṇapāṇipallavena

Agge tāni tiṇāni sattharī so,

Tamhā cuddasahatthamuppatitvā

Pallaṅko samalaṅkarī dumindaṃ; ()

48.

Dakkho kārupavīṇacittakāro

Kātuṃ vā’likhituṃ yathānasakkā,

Aṭṭhaṃsu haritāni santhatāni

Evaṃ tāni tiṇāni uppatitvā; ()

49.

Maṃsādī upasussare nahārū

Aṭṭhīcepyavasissare sarīre;

Muñceyyaṃ caturāsavehi yāva

Bhindissāmi natāvimaṃ ahanti; ()

50.

Daḷhaṃ cintiya daḷhamānaso so

Pācīnābhimukho dumindabandhaṃ;

Katvā piṭṭhigataṃ nisīdi bodhi-

Pallaṅkamhi yugandhare ravī’va; ()

51.

Lokeso sasimaṇḍalāvabhāsaṃ

Setacchattamadhārayī tadaññe,

Suddhāvāsatalaṭṭhadevatā taṃ

Pūjesuṃ makuṭappitañjalīhi; ()

52.

Ye rūpāvacare vasanti devā

Te ca’ññatra asaññasattadeve,

Sampatvā vajirāsane nisinnaṃ

Pūjesuṃ kusumākulañjalīhi ()

53.

Ekacce paranimmitādilokā

Patvā bhattibharā’marā mahiṃsu,

Pūjābhaṇḍasamābhikiṇṇahatthā

Mārāriṃ tahimāpa pāpimā kiṃ; ()

54.

Ye nimmāṇaratimhi nijjarā te;

Patvā gandhakaraṇḍamaṇḍalehi,

Sampūjesumalaṅkataṅghipīṭhaṃ

Naṃ seṭṭhaṃ vijayāsanopaviṭṭhaṃ; ()

55.

Aṭṭhāsi tusitālayā saseno

Patvā santusitavhadevarājā,

Vijento harimora piñchapuñja-

Sobhaṃ kañcanatālavaṇṭapantiṃ; ()

56.

Patvā yāmasurālayā saseno

Saṃvijesi suyāma devarājā,

Dhīraṃ soṇṇapaṇāḷikānipāta-

Dhārāsannibhacārucāmarehi; ()

57.

Devindo vijayuttarākhyasaṅkhaṃ

Vīsaṃ hatthasataṃ dhamītadaññe,

Pūjesuṃ tamupecca koviḷāra-

Pupphādīhi ca tāvatiṃsadevā; ()

58.

Yakkhādīhi purakkhatā’pi deva-

Rājāno caturo catuddisāsu,

Rakkhaṃ saṃvidahiṃsu devalokā

Taṃ patvāna vinaṭṭhalomahaṭṭhaṃ; ()

59.

Vādento saramaṇḍalaṃ vidhāya

Vīṇaṃ pañcasikho’pi beḷuvākhyaṃ,

Taṃ sampūjayi kālanāgarājā

Thomento thutigītikāsatehi; ()

60.

Evaṃ kāhaḷabherisaṅkhavīṇā-

Ghaṇṭāvījanichattacāmarehi,

Naccādīhicalājapañcamehi

Dīpaddhupadhajehi mānayuṃ taṃ; ()

61.

Siddhattho paṭisiddhamāradheyyo

Kattuṃ attavase sadevalokaṃ,

Sutvā vāyamatīti bodhimaṇḍe

Māro tatra samārabhitthagantuṃ; ()

62.

Tasmiṃ kho samaye bhayāvahāni

Mārasso’taraṇāya kāraṇāni,

Cakkhacāpāthagatāni dunnimitta-

Rūpādīni tilokalocanassa; ()

63.

Sukkha’mhodhararāvabherirāva-

Vipphārābadhirīkatambarampi,

Bhīmaṃ vijjulatā’sighaṭṭaṇehi

Mārassā’havambḍalābhamāha; ()

64.

Mārassā’gamanañjase rajova

Vājīnaṃ khuraghaṭṭaṇena jāto,

Ukkāpātasataṃ janesi tassa

Cakkhavāniṭṭhaphakhalaṃ disāsu ḍāho; ()

65.

Vehāse vicaruṃ kabandharūpā

Kākolā balipuṭṭhavāyasārī,

Unnādiṃsu kharānilo pavāyī

Abbhuṭṭhāsi rajo disāsu dhūmo; ()

66.

Āloko vigato ghaṇandhakāro

Otiṇṇo mahikāsamābhikiṇṇo,

Ākāso pathavi bhūsaṃ pakampi

Meghacchannadinaṃ dinaṃ babhūva; ()

67.

Siddhatthañhi asiddhamatthametaṃ

Kātuṃ assavamārakiṅkarāme,

Vatve’thā’ti pajāpatī saseno

Tattheva’ntaradhāyi tāvadeva; ()

68.

Sā setā purato pajāpatissa

Āsī bārasayojanaṃ vinaddhā,

Evaṃ dakkhiṇavāmano ca loka-

Dhātvantāvadhīmāsi pacchato’pi; ()

69.

Uddhaṃ sā navayojanappamāṇā

Saddo bhūmividāraṇori’vā si,

So’paḍḍhaṃ satayojanaṃ babhūva

Uccaṃ so girimekhalo gajindo; ()

70.

Nāhesuṃ parisāsu nimmitāsuṃ

Dveyodhā sadisāyudhādadhānā,

Tabyāsena alañhi lomahaṃso

Yassā’nussaraṇena ce siyā me; ()

71.

Māpetvā sahasā sahassabāhuṃ

Gaṇhitvā vividhāyudhāni tehi,

Ārūḷho girimekhalaṃ saseno

Māro pāturahosi baddhavero; ()

72.

Deveso yasasā samaṃ sakena

Setacchatta magañchi saṃharitvā,

Deveso yasasā samaṃ sakena

Saṅakkhaṃ piṭṭhigataṃ vidhāya dhāvī; () (Yamakabandhanaṃ)

73.

Saṅkocā’nanakāhalo jagāma

Pātālaṃ khalu kālanāgarājā,

Vīṇādoṇisakho sakhānapekho

Tamhā pañcasikho kalahuṃ palāyi; ()

74.

Disvā mārabalaṃ samosarantaṃ

Sampattā janatā palāyi bhītā,

Sosīho’va vihāsi sakyasīho

Eko kamārakarindakumhabhedī; ()

75.

Passitvā’dharakantibhāramassa

Vattamhoruha mindirāvihāraṃ,

Siddhatthena samo nacatthi loke

Iccevaṃ kalimā’ha mārasenaṃ; ()

76.

Etasasā’bhimukhā mayaṃ kadāci

Nosakkoma’bhiyujjhitunti tātā,

Vatvā uttarapassato samāro

Khandhāvāramabandhi baddhavero;

77.

Disvā’jjhottharamānamārasenaṃ

Ārakkhāvaraṇaṃ thiraṃ vidhāya,

Khandhāvāramabandhi sopi vīro

Jetuṃ taṃ dasapāramī bhaṭehi; ()

78.

Māro bhudharamerucakkavāḷe

Rukkhādīni vicuṇṇituṃ samatthaṃ,

Khobhetvā bhuvanattayaṃ disāsu

Uṭṭhāpesi samīraṇaṃ sughoraṃ; ()

79.

Vāto pāramidhāmavārito so

Nittejaṃ palayānilassamopi,

Patto cāmaramandamārutova

Tandehotuparissamaṃ jahāsi; ()

80.

Dhārāvegavihinnabhūmibhāgaṃ

Gambhīrā’sanirāvanibbharā’ghaṃ,

Māro māpayi tuṅgavīcabhaṅgaṃ

Vassoghaṃ paripātarukkhaselaṃ; ()

81.

Vīro pāramipāḷibandhanena

Rakkhaṃ bandhi nijantabhāvakhette,

Teno’gho vipathaṅgamo vipakkha-

Senāyā’si pavāhaṇe nidānaṃ; ()

82.

Tejokhaṇḍasamānamattano so

Tattaṃ pajjalitaṃ sajotibhūtaṃ,

Māpetvo’palavassamappasayhaṃ

Jhāpetuṃ tamupakkamittha māro; ()

83.

Mārasseva patantamuttamaṅge

Ghoraṃ pāramivāyuvegaruddhaṃ,

Taṃvassaṃ vajirāsanūpacāre

Pūjāpupphaguḷattanaṃ jagāma; ()

84.

Assaddho visadiddhatiṇhadhāraṃ

Ādittaṃ pihitambaro’daraṃ so,

Māpesi asisattitomarādi-

Vassaṃ sabbadisānipātamānaṃ; ()

85.

Tasmiṃ pāramivammavammitasmiṃ

Vissaṭṭhā’yudhavuṭṭhi kuṇṭhitaggā,

Patvā sampati pupphavuṭṭhibhāvaṃ

Tappādāsanamatthake papāta; ()

86.

Māro vicciṭacicciṭāyamānaṃ

Saṃvaṭṭānalakhaṇḍavibbhamaṃ so,

Vassaṅgāramayaṃ savipphuliṅgaṃ

Uṭṭhāpesi palāsapakupphavaṇṇaṃ; ()

87.

Khippaṃpāramimantajappanena

Aṅgārāninivāritānitāni,

Taṃbuddhaṅkurapuṇṇacandabimbaṃ

Sevantānivikiṇṇabhānivāsuṃ; ()

88.

Bhasmīkātumalantimāraveriṃ

Dhūmākiṇṇamaniggataggijālaṃ,

Mārobheravarāvamussadābha-

Mabbhuṭṭhāpayikhārabhasmavassaṃ; ()

89.

Setāmuddhanivippakiṇṇabhasmiṃ

Taṃvassaṃcitapāramībalena,

Patvācandanagandhacuṇṇabhāvaṃ

Mārārissapapātapādamūle; ()

90.

Asmiṃ guvalayālavāḷagabbhe

Sampātānaladaḍḍhavaṇṇudhāraṃ,

Uttāsāvahamattano’pi kaṇho

Vassāpesi uḷāravaṇṇuvassaṃ; ()

91.

Disvā’ṅakghīnakharāliraṃsigaṅgā-

Tīrussāritavaṇṇurāsi massa,

Aṅgāro’va’dhikodhapāvakena

Kaṇho kaṇhataro’si jhāpitatto; ()

92.

Dhūpāyantamavīcimaccimantaṃ

Samphuṭṭhaṃ ghanapheṇaṇabubbulehi,

Vassaṃ paṅkamayaṃ bhusaṃ nimuggo

Māro māpayi pañcakāmapaṅke; ()

93.

Tasmiṃpāramisattīsitibhūte

Paṅke candanapaṅkabhāvayāte,

Māro passiya phullapaṅkajāhaṃ

Kopā paṅkahatānanorivāsi; ()

94.

Mārāriṃ iminā hanāmahantī

So lokantariyatdhakāraghoraṃ,

Māro sūvividāriyaṃ disāsu

Uṭṭhāpesighanandhakārakhandhaṃ; ()

95.

So’yaṃ pāramijātaraṃsijāla-

Bhinnā’sesatamojinaṅkureṇo,

Pallaṅkodayapabbatodito’si

Kāmaṃ māratusārasosanāya; ()

96.

Etaṃ gaṇhatha bandhathā’ti vatvā

Niṭṭhaṃ kappamavaṇṇiyaṃ kavīhi,

Saddhiṃ mārabalenu’pāgato so

Kuddho yuddhamakā pamattabandhu; ()

97.

Taṃ disvā’calaniccalaṭṭhamesa

Pallaṅko nacapāpuṇāti tuyhaṃ,

Mayhaṃ he’su’pakapakpateva tasmā

Asmā vuṭṭhahathā’vusotya’voca; ()

98.

Ekā’pī samatiṃsapāramīnaṃ

Pallaṅkatthamapūritā tayā’ti,

Vutte so khipi nijjito’racakkaṃ

Cakkaṃ cakkavaraṅkitassa sīse; ()

99.

Taṃ cakkāyudhamujjhitappabhāvaṃ

Yuddhe laddhajayassa mārajissa,

Ussisamhi varāsanūpacāre

Setacchantamivussitaṃ rarāja; ()

100.

Tuyhaṃ sañcinanamhi pāramīnaṃ

Ko sakkhī’ti ahañca sakkhihomi,

Sakkhī’ganti pavattamārasenā-

Ghoso bhumividāraṇori’vāsi; ()

101.

Dāpentonijasakkhimuggatejo

Bāhuṃtāvapasārayī paviro,

Sakkhīhantīvadaṃ’va mārasenaṃ

Tajjento’va babhūva bhumicālo; ()

102.

Mātaṅgo girimekhalo chitāriṃ

Vandanto’vapapāta jannukehi,

Māro laddhaparājayo nivattha-

Vatthassā’pi anissaro palāyi; ()

103.

Ghoramārabalavāraṇādhipa-

Mānadappanibhakumbhadāraṇo,

Bodhimūlavajirāsanopari

Kesarīva virarāja māraji; ()

Iti medhānandābhidhānena yatinā viracite sakala kavakijana hadayānandadānanidāne jinavaṃsadīpe avidūre nidāne devaputta mārabala viddhaṃsana pavattiparidīpo dvādasamo saggo.

1.

Nikhilamāratusāravisosino

Athajinaṅakkuradīdhitimālino,

Ravi katāvasaro’va’parācalaṃ

(Duta’vilambita) gāmimupāgamī; ()

2.

Jaladhivārisinehasupurite

Abhavi paṃsumahītalamallake,

Paṇihitāparabhudharavattikā-

Jalitadīpasikhe’va nabhomaṇi; ()

3.

Udayapabbatagabbhasamubbhavaṃ

Sakayasopaṭibimbasamaṃsubhaṃ,

Sapadi tappamukhe sasimaṇḍalaṃ

Kasiṇamaṇḍalavibbhamamubbahi; ()

4.

Aruṇavaṇṇasudhākara bhākarā

Divasasandhivilāsiniyā khaṇaṃ,

Parihariṃsu’dayāparabhudhara-

Savaṇagaṃ maṇimaṇḍana vibbhamaṃ; ()

5.

Ravidhurā vidhurā sarasīvadhu

Kamalakomalakosapuṭañjalī,

Upavane pavane’ritabhūruhā

Panamitānamitāva tapodhanaṃ; () (Yamakabandhanaṃ;)

6.

Aparasāgaramuddhani bhāsuraṃ

Timirajālaparaṃ ravimaṇḍalaṃ,

Mukulitamburuhassirimāhari

Bhamaracakkabharaṃ sarasūpari; ()

7.

Lavaṇavāridhikācasarāvake

Aparabhūdhara kūṭa bhujappitā,

Sūriyamaṇḍalapāti nimujjiya

Purimayāmamukhaṃnakimāhari; ()

8.

Maṇipabhāruṇa bhākara maṇḍalaṃ

Tamanubhuya mahambudhirāhunā,

Mukhagataṃvamitaṃ viyaka lohitaṃ

Jaladarāji rarāja dinaccaye; ()

9.

Vitatameghapabhāhi muhuṃ muhuṃ

Kaḷita pāṭala pallava sampadaṃ,

Vanaghaṭaṃ viṭapantaragaṃ kamā

Phūṭatamopaṭalaṃpariṇāmayī ()

10.

Subhajanebhajanenirapekkhinī

Vipatinī patinīva rajassalā,

Sumadhupe madhupe parivajjayuṃ

Kamalinīmalinīkatanirajā; () (Yamakabandhanaṃ;)

11.

Madhumadālikulā makulāvalī

Anilabhaṅga taraṅga bhujeritā,

Paduminī ramaṇīhi sirimato

Sumahitāmaṇikiṅkiṇiseṇiva; ()

12.

Rasikapakka phalāphala sālisu

Tarusiresu samosaramānakā,

Timirakhaṇḍanibhā badhirīkaruṃ

Ravipathaṃ virutehi vibhaṅgamā; ()

13.

Kumudinīpamadā’thasudhākara-

Karasatehi parāmasanāparaṃ,

Kusumahāsavilāsadharā bhusaṃ

Bhuvanavandiragabbhamalaṅkari; ()

14.

Himakaro hariṇañjanahārinā

Nijakarena nirākari taṅkhaṇe,

Sakalaloka’vilocana sambhavaṃ

Ghanatamopaṭalaṃhisajo yathā; () (Silesabandhanaṃ)

15.

Sapadipāramitāramitāsayo

Navama’nussatiyāsatiyā paraṃ,

Adhikatā’dhi samādhi samāhito

Purimajātibhave tibhave sari; () (Yamakabandhanaṃ)

16.

Sumatipādaka jhāna samuṭṭhito

Purimakhandhasamūhamanukkamaṃ,

Asariso’panisinnajayāsana-

Ppabhuti yāvasumedhabhavāvadhiṃ; ()

17.

Idhabhave samanantarajātiyaṃ

Tadiyakhandhapabandhamanussari,

Ticatupañcachasatta nava’ṭṭhapi

Dasapi visatitiṃsati jātiyo; ()

18.

Lahumanussaritāḷisa jātiyo

Pabhava khandhavasena tahiṃtahiṃ,

Bhavasataṃbhavupaḍḍhasataṃbhava-

Dasasataṃbhavalakkhamathāparaṃ ()

19.

Aparimāṇa yugantagajātiyo

Aparimāṇa vivaṭṭagajātiyo,

Aparimāṇa yuganta vivaṭṭagā

Aparimāṇa guṇo sarijātiyo; ()

20.

Catusuyonisusattamanaṭṭhiti-

Tibhavapañcagatīsuparibbhamiṃ,

Kasirabhāravaho ahamañjase

Sakaṭabhāravaho gavajoyathā; ()

21.

Itisamañña dharo’simamutra’haṃ

Iti nihīnapasattha kulo bhaviṃ,

Iti bhaviṃ abhīrūpavirūpimā

Itipi bhatta phakhalāphala māhariṃ; ()

22.

Anubhaviṃkusalākusalārahaṃ

Vividhadukkhamadukkha madukkha khaṃ,

Dasasatāyu satāyumitobhaviṃ

Itibhavaṃtibhavaṃsamanussari; () (Yamakabandhanaṃ)

23.

Itiha yāvasumedha bhavaṃ sudhī

Sumariyā’tigatā’mitajātiyo,

Asari sopaṭilomavasā tato-

Ppabhuti yāva ito tatiyaṃ bhavaṃ; ()

24.

Punaramutra tatobhavato cuto

Samupapajji manantarajātiyaṃ,

Tahimahaṃtusite tidasālaye

Bhavimatijjuti santusitābhidho; ()

25.

Tusitadevanikāyasamatvayo

Paramarūpa vilāsadharo’bhaviṃ,

Sumadhurāmatamāhari midisaṃ

Anubhaviṃsukhamindriya gocaraṃ; ()

26.

Samupajīvimamānusahāyana-

Catusahassa mahaṃtusitālaye,

Marugaṇamburuhāsanayācanaṃ

Iha paṭicca tato bhavato cuto; ()

27.

Jananirājiniyā maṇicetiye

Sugatadhātumivā’samakucchiyaṃ,

Ravikule paṭisandhimahaṃ pitra-

Narapatiṃ adhikicca samappayiṃ; ()

28.

Itiha rūpamarūpamanādikaṃ

Viparivattati vattati nāparaṃ,

Visatiyā sati yāva dhiyā’sanaṃ

Vihatamohatamo’si bhave sudhī; () (Yamakabandhanaṃ;)

29.

Cutupapattipabandhavasenahi

Avasavakattanadhātuparamparā,

Jalitadīpasikhe’va pavattati

Nayidhapuggalavedakakārako; ()

30.

Purimakhandhapabandhamanekadhā

Itivavatthayato hi kudiṭṭhiyo,

Apagatā’ttani vīsativatthukā

Tamihadiṭṭhivisuddhi’ti vuccati; ()

31.

Satimato ravimaṇḍalasantibhā

Sakaṭamagganibhā’yamanussati,

Purimajātisu nābhivirajjhati

Saravaye sarabhaṅgasaro yathā; ()

32.

Acutiyācutiyāmati māsane

Sutavatī’tavatī’hati bujjhituṃ,

Samudite’mudite kumudāni’ma

Nakamalā kamalāni alaṅkari; () (Yamakabandhanaṃ;)

33.

Ruciracandamaricivilepinī

Kumudasaṇḍavikāsavihāsinī,

Rajanimajjhimayāmavilāsinī

Tadadhisīladhanaṃ vijābhāsi kiṃ ()

34.

Ghanasunīlavisālatapovanaṃ

Analabhāsurakīṭakulākulaṃ,

Rajanirājiniyā kusumākulā-

Viraḷakesakalāpasiriṃ bhajī; ()

35.

Tadupahāraratāyi’va komudī-

Bhujalatāya vibhāvaribhīruyā,

Gahitalājakabhājanavibbhamaṃ

Phuṭitakeravakānana māhari; ()

36.

Tibhuvanekaraviṃ ravibhattari

Aparadīpagate sarasīvadhū,

Rajaniyā vihitāvasarā’pi kiṃ

Paricariṃsu patibbatamabbhutaṃ; ()

37.

Parilasiṃsu bhusaṃ bhuvane’vu bho

Ravipathe vitatā, vitatārakā,

Animise hi mahāya mahimato

Jalitadīpasikhāca mahītale; ()

38.

Makaratenaketanasantibhā

Tuhinadīdhitidīdhiti majjhime,

Nisi dadāra sadārasarāginaṃ

Hadayakeravakeravakānanaṃ; () (Yamakabandhanaṃ)

39.

Atha bhavābhavadiṭṭhivibheda naṃ

Vimati moha tamopuṭapāṭa naṃ,

Cutupapātapabhuti vijāna naṃ

Kathamalattha sadibbaviloca naṃ; ()

40.

Kusalakammapabhāvasamubbhavaṃ

Sukhumaduragatāni’pi gocaraṃ,

Animisāna pasādavilocanaṃ

Rudhirasembhamakalāpagataṃka yathā; ()

41.

Tathariva’kkhisamena sudhāsinaṃ

Vimatidiṭṭhimisodhanahetunā,

Hatamanopakilesamalena so

Vigatamānusakenahi cakkhunā; ()

42.

Karatalamburuhoparicakkhumā

Yathārivā’malakībadarīphalaṃ,

Cutupapattigatepi tathāgate

Tibhuvanamhi yathicchita maddasa; ()

43.

Navupapātakhaṇeca cutikkhaṇe

Visayabhāvamupenti tathāgatā,

Tadupacāravaseni’hadassanaṃ

Khamati aṭṭhakathācariyāsabho; ()

44.

Upadhihīna’dhihanīnatathāgate

Anapanītapaṇīta tathāgate,

Anabhirūpa’bhirūpatathāgate

Sugati duggati dugga mupāgate; () (Yamakabandhanaṃ;)

45.

Tiriyamuddhamadhopatitīya so

Matipahaṃ abhipassi yathārahaṃ,

Nicitakammapatheca tathāgate

Upari pādakajhānasamuṭṭhito; ()

46.

Akusalāni kariṃsu ime tidhā

Sucaritāni kariṃsu tidhā ime,

Ariyamaggaphalehika samaṅgino

Nasamaṇā’tipi antimavatthunā; ()

47.

Guṇanirākaraṇena asādhavo

Upavadiṃsu nasanti guṇā’ti’me,

Apicasapakpurisā’riyapuggale

Tadanurūpaguṇehi pasaṃsayuṃ; ()

48.

Vitathaladdhiparāmasanā ime

Paramaladdhiparāmasanā ime,

Gahitaladdhivasena tahiṃtahiṃ

Nicitakammapathā janatā ayaṃ; ()

49.

Caturapāyamapāyamapāyatiṃ

Upagatā sugati sugatiṃiti,

Yati samāhitavāhitavā’ ddasa

Animisakkhisamakkhisamanvito; () (Yamakabandhanaṃ)

50.

Sammāsammasatosato satimato kammādihetubbhavaṃ

Rūpārūpamanāgataṅni mahā mohandhakāro dhiyā,

Abbhatthaṅgami yāya soḷasavidhā kaṅkhācatekālikā

Sākaṅkhātaraṇabbisuddhu dutiyeyāme pavattā mati; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidure nidāne pubbenivāsañāṇadibbacakkhuñāṇādhigama pavattiparidīpo terasamo saggo.

1.

Sudhākare vikasitakeravākare

Kamenu’ pāsati sati pacchimaṃ disaṃ,

Vihāvarī sasirucirānanaṃ jinaṃ

Bhajanti pacchimamathayāma motari; ()

2.

Khaṇaṃ nisāpati virahātureva’yaṃ

Nisāvadhū malinapayodharambarā,

Catuddisāyatanayanehi sampati

Mumoca sīkaranikarassubindavo; ()

3.

Kilesanāsanapasuto samādhinā

Puthujjano tadanusayaṃ yathubbahe,

Tathaṃ’sunā bhuvanakalaṅkasodhano

Nahe kalānidhi sakalaṅka mubbahī; ()

4.

Puratthime nabhasi vikiṇṇa tārakā-

Pabandhanibbharatimiraṃ viyākarī

Nisāvadhu valayitahārabhāsura-

Sunīlakomalanavakuntalassiriṃ; ()

5.

Vipassanābalavimalīkatantaro

Jinaṅkuro duritamalaṃva candimā,

Maricisañcayadhavalīkatambaro

Tamocayaṃ tamanucaraṃ nirākarī; ()

6.

Pavāyi sītalamalayānilo bhusaṃ

Disaṅganā sisiratusārabindavo,

Mumoca sā vicari nisā nisākara-

Marīcimañjariparicumbite bhuvi; ()

7.

Niraṅgaṇe nirupakilesa niccale

Mudumhi kamakmaniyavisuddhibhāvage,

Samāhite manasi vipassanāmanaṃ

Athāsavakkhayamatiyā’ bhīnīhari; ()

8.

Sabārasaṅgikabhavacakka majjhagā

Anukkamena’pi paṭilomato sudhī

Vavatthayaṃ yamariyañāṇadassanaṃ

Visuddhiyā visaddhiyā taduccate; ()

9.

Khaṇena yo sarati sahassalocano

Yathāvato dasasatamattha massapi,

Vidhātuno nijacaraṇaṅgulippabhā-

Vibhusitā’khilabhuvanodarassa’pi; ()

10.

Asesanīvaraṇatusārasosino

Samādhisambhava’ khilajhānalābhino,

Jagattayaṃ karabadaraṃ’va dassino

Nayassa kassaci visayatta māgataṃ; ()

11.

Adiṭṭha mappaṭi viditaṃ sayaṃpurā

Anuttaraṃtamariyañāṇadassanaṃ,

Imassa gotamasamaṇassa sijjhate

Garūpasevanavirahassa abbhūtaṃ; ()

12.

Bhavebhave parivitadānapārami-

Balena’hū vijaṭitalobhabandhano,

Samettikhantyanugatasīlapāramī-

Jalena nibbutapaṭighādipāvako; ()

13.

Bhavebhave bhavi thirañāṇapāramī-

Padhaṃsitā’khilaviparītadassano,

Vināyakapakpabhuti garūpasevana-

Vasena pucchiya hatamohasaṃsayo; ()

14.

Bhavebhave budhajanapujanādinā

Garūbhivādanabahumānanādinā,

Janāpacāyanavidhinā vinodayi

Sadappa munnati mabhimāna muddhaṭaṃ; ()

15.

Bhavebhave vibhavaratiṃ ratiṃbhave

Anaṅgasaṅgamarati maṅganāratiṃ,

Gharā’bhinikkhamiya’nagāriyaṃrato

Apānudī paṭilabhi jhāna mattanā; ()

16.

Bhavebhave sa’vīriya saccapāramī-

Parāyaṇo adhikusalesu cāratiṃ,

Jahaṃ vacīduritamalaṃ catubbidhaṃ

Visodhayī nijahadayañca paggahī; ()

17.

Bhave bhave iti samatiṃsapāramī-

Visujjhitā’ kusalamanomalimaso,

Kamena indriya paripākataṃ gato

Nacaññasampada mahipatthayī sudhī; ()

18.

Bhave bhave agaṇitameva bodhiyā

Dayāya coditahadayo’hi kapatthanaṃ,

Akā catubbidhaphalasampadā tato

Padissare niravasarā riva’ntani; ()

19.

Bhave bhave sakapaṇidhānasattiyā

Tidhā’hisaṅakkhatakusalaṃ imassa bho,

Nasādhaye kimariyañāṇadassanaṃ

Anaññapuggalavisayaṃ nasaṃsayo; ()

20.

Aniccato’dayavayatāya dukkhato

Sadukkhatāyapi avidheyatādinā,

Anattato varamati khandhapañcakaṃ

Punappunaṃ samupaparikkha mussahī; ()

21.

Kalāpasammasanamukhena bārasa-

Vidhe anādikabhavacakkanissite,

Kamena sattasu anupassanāsu so

Jinaṅkuro tadavayave’bhinīhari; ()

22.

Aniccatobhusamanupassamuddhari

Asesasaṅkhatagataniccasaññitaṃ,

Anattato samanuvipassa dukkhato

Sasaṅkhatepajahi sukhattasaññitaṃ; ()

23.

Vinodayī sumati virāganibbidā-

Vasena saṅkhatagatarāganandiyo,

Nirodhanissajanavasā’nupassiya

Tathodayādiyanamasesaṅghate; ()

24.

Vidhāyadubbidhamanupassato kasato

Asesasaṅakkhatamapi nāmarūpato,

Nidānato punakhaṇato’dayabbayaṃ

Upaṭṭhahi dviguṇitapañcavisadhā; ()

25.

Sudhīmato taruṇavipassanāyi’me

Vipassakassi’ti dasupakkilesakā,

Bhavuṃpabhāsatimatipītinicchayo

Sukhī’hanāsamathanikantyupekkhanā; ()

26.

Pasannalohita paripuṇṇaviggahā

Viniggatā niravadhilokadhātusu,

Vipassanābalapabhavā’bhipatthari

Sudhantakañcanarasapiñjarappabhā; ()

27.

Ayaṃpatho nabhavati tappabhādayo

Visattikāpabhutikilesavatthukā,

Punodayabbaya manupassato tato

Patho samubbhavi dasupakkilesagaṃ; ()

28.

Pathāpathaṃ samupaparikkhatoiti

Sudhīmato taruṇavipassakassayā,

Samuṭṭhitā nisitavipassanāmati

Pathāpathikkhaṇakavisuddhi vuccate; ()

29.

Narāsabho adhigatañātatīraṇa-

Pariññavā uparipahāṇasaṅkhayā,

Pariññayā ubhaya visuddhisiddhiyā

Tisaccadassanapasuto samārabhī; ()

30.

Aniccalakkhaṇamapaki dukkhalakkhaṇaṃ

Anattalakkhaṇamatha sabbasaṅkhate,

Yathāvato nasamanupassi santati-

Riyāpathehica pihitaṃghaṇenaso; ()

31.

Visodhayaṃ matimudayabbaye tato

Lahuṃ tilakkhaṇavisadattago bhusaṃ,

Vipassanāpathapaṭipanna mattanā

Alatthabhaṅgadhibhayañāṇamādikaṃ; ()

32.

Sayambhuno uparinavānupassanā-

Vibhāvanā navaguṇavaṇṇanāyidha,

Vidhīyate navavidhañṇabhāvanā

Pavuccate sapakaṭipadāvisuddhiti; ()

33.

Matīhitihipi catusaccachādaka-

Tamovidhaṃsana samanantaraṃ thiraṃ,

Nirodhagocaramalabhittha gotrabhu-

Matiṃ sudhī anariyagottabāhiraṃ; ()

34.

Pasatthagotrabhumatidinnasaññakaṃ

Samūlamuddhaṭakalusattayaṃ sudhī,

Vibandhaduggativinipātanādikaṃ

Athādimaṃpaṭilabhī ñāṇadassanaṃ; ()

35.

Yadevanantaraphaladanti paṇḍitā

Vadantitapphalamapi paccavekkhaṇaṃ,

Alattha so puna dutiyāya bhumiyā

Vipassanaṃ samadhigamāya bhāvayī; ()

36.

Bhusovisosita bhavadukkhakaddamaṃ

Akālikaṃ tanukatakibbisattayaṃ,

Anuttaraṃ dutiyamalattha tapphalaṃ

Sapaccavekkhaṇamatha ñāṇadassanaṃ; ()

37.

Vipassanaṃpunarapibhāvayaṃ sayaṃ

Samuddhaṭālayapaṭighaṃ bhavāpahaṃ,

Sapaccavekkhaṇaphalañāṇamajjhagā

Anuttaraṃ tatiyaka ñāṇadassanaṃ; ()

38.

Tilakkhaṇaṃ thiramatimā’bhipattiyā

Subhāvayika upari catutthabhumiyā,

Avāriyāsaniriva tālamatthake

Kilesamuddhaniranihaccacārinaṃ; ()

39.

Nivāritākhila bhavacakkavibbhamaṃ

Savāsanāparimita pakāpanāsanaṃ,

Anaññagocara varañāṇadassanaṃ

Alattha tapphalamapipaccavekkhaṇaṃ; ()

40.

Tadāsavakkhayamatigñāṇadassana-

Visuddhivuccati arahattapattiyā,

Sahevacuddasavidha buddhabuddhiyo

Jino catubbidha paṭisambhidālabhī; ()

41.

Asādhāraṇaṃ ñāṇachakkaṃbalāni

Dasa’ṭṭhārasāveṇikā buddhadhammā,

Catuddhāvisārajjamiddhānubhāvā

Samiddhāsahecārahattena tassa; ()

42.

Abhiññeyyadhamme abhiññāya sāmaṃ

Pariññeyya dhamme pariññāya sāmaṃ,

Pahātabba dhamme pahantvāna sāmaṃ

Sanibbānamaggapphalaṃ sacchikatvā; ()

43.

Siyāyāvatāñeyya dhammappavatti

Siyātāvatā tassa ñāṇappavatti,

Abhiññāya sabbaññutāñāṇa māsi

Sahevārahattena sabbaññu buddho; ()

44.

Mahāmohaniddāpagomaggañāṇa-

Ppabuddho’hisambodhiyā sobhamāno,

Munindo dinindaṃ’ susandohahāsi-

’Ndirāmandirindivarābhaṃahāsi; ()

45.

Subuddhābhisambodhipubbācalambhā

Sahevāruṇo buddhasūrodayena,

Samuṭṭhāsi veneyya bandhūhisaddhiṃ

Pabujjhiṃsu abbhuggatamhojakosā; ()

46.

Uḷārāvabhāso tadā jātikhette

Bhusaṃpātubhuto mahīsampavedhi,

Siḷāsāḷaseḷāvataṃsā subhāni

Nimattāni battiṃsajātātiloke; ()

47.

Tamojālaviddhaṃsanādīni loke

Karontova cattārikiccāni’māni,

Samuṭṭhāsi tasmiṃkhaṇe raṃsimāli

Rivādiccavaṃsubbhavo buddhasūro; ()

48.

Mahīlājavuṭṭhīhi sañchannabhutā

Nabhaṃ kanibbharaṃ gandhadhupaddhajehi,

Chaṇhokulā kevalaṃ lokadhātu

Mahāmaṅakgalāvāsa kalīlāvalambiṃ ()

49.

Tadātappadambhoja pūjāgatānaṃ

Siro bhattibhārañjalīnaṃ surānaṃ,

Nirālambamākāsa randhaṃ babhāsa

Pabhāsāra cūḷāmaṇihakā’karāḷaṃ; ()

50.

Guṇonāma sakkhandhasantāna suddhi

Sakosuddhakhanvdhappabandhohi buddho,

Namobuddhabhutassa nipphantañāṇa-

Ppahāṇānubhāvāhirūpassatassa; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidure nidāne mahā bodhisattassa ariyamaggañāṇābhisambodhi samadhigama pavattiparidīpo cuddasamo saggo.

Jinavaṃsadīpe avidure nidānabhāgo dutiyo.

1.

Asseva pakallaṅkavarassakāraṇā

Sīsakkhimaṃsāni ca dārasunavo,

Datvā cirassaṃ akarinti dukkaraṃ

So (indavaṃsā’)bhidhajo vicintayī; ()

2.

Pallaṅkato tāva navuṭṭhahaṃ tahiṃ

Pallaṅkamādhāya nisajja sattahaṃ,

Saṅkappapuṇṇo’dhisamādhayo muni

Sammā samāpajji anekakoṭiyo; ()

3.

Nā’yaṃ jahāte vijayāsanā’layaṃ

Yaṃkiñcikiccaṃ karaṇiyamassahi,

Saṃvijjate dānipi kāci devatā

Saṅkābhighā’tābhivitakkayuṃ iti; ()

4.

Tāsaṃ viditvāna vitakkamāsanā

Abbhuṭṭhito so gaganaṅgaṇaṃ khaṇaṃ,

Saṃdassayanto yamapāṭihāriyaṃ

Nissaṃsayo saṃsayasallamuddharī; ()

5.

Nissāya pallaṅkamimaṃ mahīruhaṃ

Sampattasambodhipado’smi cintiya,

Oruyha pakallaṅkaṭhitappadesato

Pubbuttarānañhi disāna mantarā; ()

6.

Sattāha mindivaracārulocana-

Pañcappabhāsāranisecanena so,

Samapūjayanto jayabodhimāsanaṃ

Aṭṭhāsi lokekavilocano jino; ()

7.

Gantvā ṭhītaṭṭhānajayāsanantarā

Pubbāparassaṃ disi sattavāsaraṃ,

Nikkhittacakkaṅkitapādapaṅkajo

So caṅkamī nimmitaratanacaṅkame; ()

8.

So bodhito uttarapacchimantarā

Devehi nānāratanehi nimmite,

Sattāhamattaṃ maṇimandire muni

Sammābhidhammaṃ pavihāsi sammasaṃ; ()

9.

Manthācale’nambunidhiṃ’va kesavo

Viññāṇakaṇḍādiṭasā catubbidhaṃ,

Tasmiṃ nisinno muni dhammasaṅgaṇi-

Mālolayī ñāṇabalena duddasaṃ; ()

10.

Vebhaṅgiyaṃ khandhavibhaṅgamādikaṃ

Gambhīramaṭṭhārasadhā sudubbudhaṃ,

So mārabhaṅgo’tha vibhaṅgasāgaraṃ

Saṃkhobhayī gñāṇayugantavāyunā; ()

11.

So dhātusuññattapajānano jino

Nissattanijjivasabhāvadhātuyo,

Vitthārayanto tadanantaraṃ varaṃ

Nānānayaṃ dhātukathaṃ vavatthayī; ()

12.

Khandhādipaññattivasena chabbidhā

Paññattiyo’ti suvibhattamātikaṃ,

Paññāya sabbaññujino’tha puggala-

Paññatti mālolayi aggapuggalo; ()

13.

Vādībhasīho sakavādamaṇḍalaṃ

Oruyha sammā paravādamaṇḍalaṃ,

Suttāni saṅgayha sahassamaṭṭhadhā

Saṃkhitta mādo mukhavādayuttikaṃ; ()

14.

Ñāṇena vitthāriyamāna mattano

Kiñcāpya’nantāpariyanta muttamaṃ,

Takkīhi nakkāvacaraṃ nakehici

Nātho kathāvatthu mathā’bhisammasi; ()

15.

Yaṃ mūlakhandhādivasā dasabbidhaṃ

Uddesaniddesapadā’nurūpato,

Niṭṭhānato saṃsayato vibhāgiyaṃ

Gambhīrañāṇena’tha sāgarūpamaṃ; ()

16.

Santaṃ paṇitaṃ nipuṇaṃ sududdasaṃ

Guḷhaṃ atakkāvacaraṃ acintiyaṃ,

Nānānayaṃ taṃ yamakaṃ susaññamo

Dhammassaro sammasi nippadesato; ()

17.

Nānānayu’ttuṅgataraṅganibbharaṃ

Neyyatthanītatthamaṇihi maṇḍitaṃ,

Dhammantarāvaṭṭasataṃ athāparaṃ

Saddhammakhandhodakakhandhapūritaṃ; ()

18.

Satthā catubbisa timattapaccaya-

Velaṃ paricchedavisālapaṭṭanaṃ,

Gambhīrapaṭṭhāna mahaṇṇavaṃ kathaṃ

Ālolayaṃ sammasi ñāṇamerunā; ()

19.

Nissaṅgañāṇo muni hetupaccayo

Iccādinā’ropitamātikārahaṃ,

Niddiṭṭhanidedasapadaṃ papañcita-

Ñeyyaṃ catubbīsavidhaṃ sudubbudhaṃ; ()

20.

Nissāya bāvīsavidhe tike tika-

Paṭṭhāna mantogadhanāmarūpike

Nissāya nissesake tathā duka-

Paṭṭhāna mantogadhanāmarūpike ()

21.

Bāvisamattā tikamātikā duke

Pakkhippa paṭṭhānavidaṃ dukantikaṃ,

Bāvīsamattāya tike sataṃduke

Pakkhippa paṭṭhānamidaṃka tikaddukaṃ; ()

22.

Katvā tikesve’va tike duvīsati

Paṭṭhāna mantogatike tikattikaṃ,

Katvā dukesve’va tathā sataṃduke

Paṭṭhāna mantāgetike dukaddukaṃ; ()

23.

Iccānulome janayāni pakkhipaṃ

Cha ppaccanīye’pi nayāni pakkhipaṃ,

Evaṃ khipitvā anulomapaccani-

Yecā’pi cha ppaccaniyā’nulomake; ()

24.

Gambhīrapaṭṭhānamahodadhiṃ iti

Saṅkhobhayaṃ sammasi ñāṇamerunā,

Taṃ sammasantassa savatthukaṃ chavi-

Vaṇṇo pasanto’si pasīdi lohitaṃ; ()

25.

Tasmiṃkhaṇe cattajavaṇṇadhātuyo

Aṭṭhaṃsu ṭhānamhi asitihatthake,

Aññatra’dhiṭṭhānabalaṃ sarīrato

Chabbaṇṇaraṃsī visarā’hiniccharuṃ; ()

26.

Sevālakālindinadi’ndirāpati-

Nilambari’ndivaravaṇṇasantibhā,

Kesa’kkhimassūhika viniggatā bhusaṃ

Nīlappabhā’sesadisā alaṅkaruṃ; ()

27.

Tāsaṃ vasā’ sesadisāvilāsinī

Āsuṃ yathā pārutanīlakambalā,

Tā cakkavāḷāti papūrayantiyo

Dhāviṃsu nilopalacuṇṇasannibhā; ()

28.

Nissesalokaṃ haritālakuṅkuma-

Cuṇṇehi sovaṇṇarasehi missakaṃ,

Ālepayantīviya pītaraṃsiyo

Yā niggatā kañcanasannibhattacā; ()

29.

Tāsaṃ vasenā’si siṇerupabbata-

Rājā vilino’va mahaṇṇave jalaṃ,

Saṃkappitā’va’ṭṭha disāgajā’bhavuṃ

Niddhantacāmīkarakappanādinā; ()

30.

Lākhārasānaṃ parisecanaṃ viya

Nindūracuṇṇo’kiraṇaṃ’va yādisi,

Sañjhāpabhārattasurattaraṃsiyo

Nikkhamma dhāviṃsu samaṃsalohitā; ()

31.

Tāsaṃ vasenā’khilabhūmikāminī

Āsī nimuggāriva uttaraṇṇave,

Ambhojarāgehi sunimmitāni’va

Sabbāni dabbānya’bhavuṃ jagattaye;()

32.

Yākundasogandhikacandacandikā-

Kappūrakhīrodadhivīcipaṇḍarā,

Aṭṭhīhi dāṭhāhī vitassaṭā bhusaṃ

Odātaraṃsī dhavalīkaruṃ disā; ()

33.

Tāsaṃ vasenā’si yathā mahīvadhu

Odātavatthehi nivatthapārutā,

Tā khīradhārāparisekabandhurā

Dhāviṃsu buddhassa yasonibhāpabhā; ()

34.

Sabbādisāyo’khilalokadhātuyo

Mañjiṭṭhapaṅkehi vilepayanti’ca,

Nikkhamma mañjiṭṭhapabhā tatotato

Dhāviṃsu sañcuṇṇapavāḷasantibhā ()

35.

Nīlādidhātussarasehi pañcahi

Vaṇṇehi pupphehi maṇīhisattahi,

Sampūrayantī’va pabhā pabhassarā

Nikkhamma lokaṃ sakalaṃ alaṅkaruṃ; ()

36.

Tā raṃsiyo byāpiya mediniṃ mahī-

Sandhārakaṃ vāri matho samīraṇaṃ,

Heṭṭhā’jaṭākāsatalaṃ tathūpari

Gaṇhiṃsu lokaṃ tiriyaṃ nirāvadhiṃ; ()

37.

Devaddumu’yyānavimānabhusaṇa-

Canda’kkatārānikarā’marā tato,

Saṇṭhānamattehi vijāniyā’bhavuṃ

Tā niggatā ajjatanā’pi dhāvare; ()

38.

Tamhā’bhīgantvā ghananīlasākhino

Nigrodhasākhissa’japālasaññino,

Mūle nisajjā’dhisukhaṃ vimuttijaṃ

Satthā’nubhonto pavihāsi sattahaṃ; ()

39.

Oruyha tasmiṃsamaye vimānato

Dānādayo pāramiyo bhavābhavaṃ,

Dhāvaṃ asādhāraṇañāṇasiddhiyā

Eso’va nā’haṃ abhisaṅkhariṃ iti; ()

40.

Otārapekho navipassa ettakaṃ

Kālaṃ kalaṅkaṃ akalaṅkarūpino,

Sokā’kulo acchi chamāya soḷasa-

Lekhā vilekhaṃ kalimā avammukho; ()

41.

Kasmā napaññāyati’dāni nopitā

Olokayanti kva gato’ti dukkhitaṃ,

Sokena lekhā likhamāna mañjase

Disvā nisinnaṃ pitaraṃ sudummukhaṃ; ()

42.

Tatro pagantvā vasavattidhītaro

Pucchiṃsu taṇhā aratī ragā lahuṃ,

Kiṃ tāta kiṃ tāta kimettha jhāyasi

Ko te paro kena parājito tuvaṃ; ()

43.

Suddhodanassā’vanipassa oraso

Patvā’hisambodhipadaṃka mukhe masiṃ,

Makkhesi me chinditamārabandhano

Tasmā’nusocāmi kathesi pāpimā; ()

44.

Ānīya taṃ mattagajaṃ’va mārajiṃ

Rāgādipāsehi mayaṃ subandhiya,

Dassāma vo passatha tāta no balaṃ

Māsoci mājhāyi’ti dhītaro’bravuṃ; ()

45.

Siṅgārasaṅgāmadharā’vatārinī

Bhubhaṅgabāṇāsanamattadhārinī,

Āropitā’pāṅgasarā’pya’nissarā

Kāmārimārārisaravyadāraṇe; ()

46.

Sevālanīlāmalakuntalākulā

Bālindulekhe’valalāṭamaṇḍalā

Niluppalakkhī calahemakuṇḍalā-

Laṅkārakaṇṇā’likalāpabhā’lakā ()

47.

Vāṇilatāvellitaphullamālatī-

Dantāvalī pallavapāṭalādharā,

Kandappakīḷālayahemakāhaḷa-

Saṅkāsanāsā kamalāmalānanā; ()

48.

Vijjullatā cārubhujā calācala-

Līlāvalambatthanahaṃsamaṇḍalā,

Cāmīkarāliṅgavilāsakandharā

Lāvaṇṇa vallidalakomalaṅgulī; ()

49.

Nimmekhalālinavilaggabhāginī

Kīḷānadīkulavisālasoṇinī,

Kandappadappānaladhūmakajjala-

Romāvalivellitanābhimaṇḍala; ()

50.

Pīnorujaṅghā kalikānakhāvalī

Tā’naṅakgaraṅgaṅajahāriviggahā,

Māraṅganā yatra niraṅgaṇo jino

Tatrā’gamuṃ rāgasurāmadā’turā; ()

51.

Aṅgīrasassā’nanasoṇṇadappaṇe

Tā sundarī bimbitalocanindirā,

Kandappakīḷākalahaṃ vidhātave

Kāloyamiccāhu tuvaṃ yadicchasi; ()

52.

Vyāpāritā te paricārikā mayaṃ

Etthāgatā homa manobhunā’dhunā,

Vattambujānaṃ paricumbane ayaṃ

Kālonu bhogotama kiṃnayicchasi; ()

53.

Bho puṇṇakumbhe’va tavo’ramandire

Uddhaggalomu’ssitanīlaketane,

Kāmāhisekussavamaṅgalāya no

Sajjethi’me pīnapayodhare nakiṃ; ()

54.

Vattambuje no adharaṃ’subandhure

Nettālimālā nahivumbare tava,

Amhesuyevā’bhipatanti bhomuni

Kandappabāṇā karuṇā kuhiṃ tavaṃ ()

55.

Tvaṃ yobbano sāmi mayañca yobbanī

Kālo vasatto vipinaṃ manoramaṃ’

Mandānilo vāyati kiṃ cirāyate

Tuyhaṃ anaṅgo’va niraṅgaṇo’si kiṃ; ()

56.

Dibbāni vatthābharaṇāni’māni’pi

Lajjāya saddhiṃka sithilibhavanti no’

Amhesvanaṅgena samaṃ anaṅgaṇaṃ

Daḷahatta māyāti manaṃ tava’bbhutaṃ; ()

57.

Iccānigammaṃ hadayaṅgamaṃ giraṃ

Vatvāna dibbena sarena mañjunā,

Kāmāturānanti pumānamāsayā

Uccāvacā cintiyamāradhītaro; ()

58.

Kaññāvilāsādivasena viggahe

Nimmāya paccekasataṃ padassiya,

Pāde mayaṃ bho paricārayāma te

Vatvā tamārādhayituṃ parakkamuṃ; ()

59.

Gāthā imā dhammapade mahāmuni

Saṅgāyi tāsaṃ tamanaṅgabhaṅgīnaṃ,

Vatvā nasakkoma mayaṃ pakalobhituṃ

Tā rittahatthā pitaraṃ upāgamuṃ; ()

60.

Gantvā tato so mucalindasaññino

Rukkhassa mūle mucalindabhogino,

Bhogāvaligandhakuṭiṃka samappito

Sattāhamajjhāvasi jhānamuttamaṃ; ()

61.

Mulamhi rājāyatanassa sākhino

Pallaṅka mādhāya nisajja sattahaṃ,

Tamhābhi’gantvā bhavabandhanacchido

Satthā valañjesi vimuttijaṃ sukhaṃ; ()

62.

Satthā evakaṃ vasanto parahitatirato sattasattāhamattaṃ

Yaṃkiñcāhārakiccaṃ dhuvaparihariyaṃ kiccamuccāvacampi;

Nākāsi jhānamaggapphakhalasukhamakhilaṃ samphusanto vibhāsi

Pādāsi dantapoṇodaka magada’bhayaṃ tassa devanamindo; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne bhagavato sattasattāhavitikkamappavatti paridīpo paṇṇarasamo saggo.

1.

Mūle rājāyatanaviṭapacchāyāmano (hārini)

Vikkhāletvā bhagavati mukhaṃ tasmiṃ nisinne sati,

Vāṇijjatthaṃ nija janapadā dve bhātikāka vāṇijā

Gacchantā majjhimajanapadaṃ taṃṭhāna majjhotaruṃ; ()

2.

Buddhaṃ disvā nirupamasiriṃ saddhāya sañcoditā

Sampādetvā madhurivamadhuṃ manthaṃ madhūpiṇḍikaṃ,

Bhante tumhe anubhavatha no bhikkhaṃ paṭiggaṇhiya

Evaṃ vatvātadubhayajanā aṭṭhaṃsu baddhañjalī; ()

3.

Sabbe buddhā nahi karatalambhojesu gaṇhanti kho

Saṅkappettassi’ti bhagavatokismiṃ paṭicchāmahaṃ,

Cittācāraṃ sumariya silāpatte pamāṇupage

Pādāsuṃ sampati catumahārājā kuverādayo; ()

4.

Ekaṃ katvā samuti caturo patte adhiṭṭhāya te

Bhutvā’hāraṃ bhuvananayano bhuttānumodaṃ kari,

Buddhaṃ dhammaṃ saraṇamagamuṃ te tenuho’vāṇijā

Jātā loke sakalapaṭhamaṃ dvevāciko’ pāsakā; ()

5.

Tesaṃ dvinnaṃ suparihariyaṃ dethā’ti saṃyācataṃ

Jālaṅkā’laṅkatakaratalo rupindirā mandire,

Sīsaṃ nilopalamaṇighaṭīlīlāvilāsaṃ phusaṃ

Sevāli’ndīvaradalasiriṃ so kesamuṭṭhiṃ adā; ()

6.

Patvā tesaṃ janapadamubho pakkhippa tā dhātuyo

Jīvantasmiṃ bhagavati mahāthūpaṃ patiṭṭhāpayuṃ,

Vimhāpento vanasuragaṇaṃ yatrā’japālābhidho

Nigrodho’si tahimupagamī muṭṭhāya tamhā jino; ()

7.

Svā’yaṃ dhammo sayamadhigato dubbodhanoduddaso

Iccevaṃ so samabhivivinaṃ dhammassa gambhīrataṃ,

Appo’ssukko’bhavi bhagavato cittaṃ viditvā mahā-

Brahmā’gantvā sayamadhigataṃ desetumāyācī taṃ; ()

8.

Gaṇhitvā so bhuvanasaraṇo ajjhosanaṃ brahmuno

Deseyyaṃ kho paṭhamamasamaṃ dhammaṃ imaṃ duddasaṃ,

Kassā’hanti sumariya vasī āḷārakocuddako

Abbhaññātuṃ vata paṭibalātesaṃ cutiṃ addasaṃ ()

9.

Āvajjento munikatavidū te pañcavagge bhavā

Bhikkhu dhamme kataparicayā kutrā’dhunā vijjare,

Bārānasyaṃ itisipatane ñatvāna āsāḷhiyā

Māse pañcaddasiya masamo bārāṇasiṃ pāvisi; ()

10.

Āgacchantaṃ samuni upakaṃ ājīvakaṃ antarā-

Magge disvā gamanasamaye buddhattanaṃ attano,

Ācikkhitvā vimati matarī saññāya taṃ dūrato

Nibbinditvā katika makaruṃ vaggā samaggā vasī; ()

11.

Ñatvā tesaṃ manasi vikatiṃ odissakaṃ samphari

Mettaṃ cittaṃ narahari tato phuṭṭhāsamānā vasī,

Nāthaṃ natvā dasanakhasamodhāna’jalīhā’gataṃ

Paccuggantvā tahimahiharuṃ papphoṭhayitvā’sanaṃ; ()

12.

Mākho tumhe pariharathamaṃ eyā’vusotyā’dinā

Saññāpetvā samuni samaṇe sabbaññutaṃ attano,

Koṭīha’ṭṭhārasahi navuto brahmehi cā’laṅkari

Bārāṇasyaṃ pani’sipatane paññattabuddhāsanaṃ; ()

13.

Saṃvattetvā parahitakaro so dhammacakkaṃ jino

Koṇḍaññākhyassamaṇapamukhe koṭīnamaṭṭhārasa,

Brahmāno te paṭhamakaphale sammā patiṭṭhāpayi

Kampitthā’yaṃka vasumativadhū suttāvasāne bhusaṃ; ()

14.

Vappatthero dutiyadivase’ tye’vaṃ dinānukkamaṃ

Sotāpannā taditaravasī ātappamanvāya te,

Sabbetherā bhaṇitasamaye vitthāritassuññate

Suttattasmiṃ vigatadarathā āsuṃ pahiṇāsvā; ()

15.

Nibbinditvā nikhilavisaye nikkhanta māvāsato

Disvā satthā yasakulasutaṃ pakkosayitvāna taṃ,

Tāyaṃ ratyaṃ paṭhamakaphalaṃ ratyāvasāne dine

Pabbājesi uparimakhilaṃ maggapphalaṃ pāpayaṃ; ()

16.

Pabbājetvā yasakulasutassambhattamitte jane

Sampāpesi adhikacaturo paññāsa maggapphalaṃ,

Evaṃ khīṇāsavavasigaṇe jāte’kasaṭṭhyā bhuvi

Vassāna’nte pahiṇi muni te bhikkhu disācārikaṃ; ()

17.

Gacchanto so haririva mahāvīro’ruvelaṃ sayaṃ

Disvā kappāsikavanaghaṭe tiṃsappamāṇe jane,

Pabbājesi katavinayanā te bhaddavaggeyyakā

Bhikkhūmaggapphalarasamudā anvācaruṃ cārikaṃ; ()

18.

Netā jetā vijaṭitajaṭo patto’ruvelaṃ tato

Saṃdassetvā vimatiharaṇaṃ so pāṭihīraṃ varaṃ,

Pabbājetvā jaṭilapavare tebhātike’nekadhā

Chindāpetvā vinayamakā antobahiddhajaṭaṃ; ()

19.

Pabbājetvā pacurajaṭile katve’tare nijjaṭe

Saddhiṃ tehī dasasatamahākhīṇāsavehā’samo,

Nicchārento disidisi bhusaṃ chabbaṇṇaraṃsiṃka subhaṃ

Rañño vācaṃ sumariya puraṃ rājaggahaṃ pāvisi; ()

20.

Tatrā’sante vasati sugate laṭṭhibbanuyyānage

Vuttantaṃ taṃ savaṇasubhagaṃ uyyānapāloditaṃ,

Sutvā baddhañjalisarasije pādāsane pūjayī

Bhunātho bārasahi nahutehā’gamma so māgadho ()

21.

Bhetvā diṭṭhiṃ ciraparicitaṃ te kassapādī vasī

Disvā rājā bhagavati tadā dhammaṃcarante tahiṃ,

Nikkaṅkho so sumadhurataraṃ pitvāna dhammāmataṃ

Saddhiṃ ekādasahi nahutehā’dophalaṃ pāpuṇi; ()

22.

Laddhassāso darathavigamā hutvā mahopāsako

Svemebhikkhaṃ kasugatapamukho saṅghādhivāsessatu,

Āyācitvā namiya caraṇadvandāravindadvayaṃ

Paccuṭṭhāyā’gami sapariso so bimbisārābhidho; ()

23.

Pāto rājaggahanagarato koṭīnamaṭṭhārasa

Daṭṭhuṃ buddhaṃ nirupamasiriṃ laṭṭhīvane nāgarā,

Rāsibhūtā dutiyadivase ekassa bhikkhussa’pi

Sambādhattā nahipavisanokāso’si dighañjase; ()

24.

Āvajjetvākimanabhimataṃ sakko nisinnāsanaṃ

Uṇhākāraṃ janayi’ti tadā hutvā navo māṇavo,

Maggo’tiṇṇo abhavi purato gāthāhi vatthuttayaṃ

Saṃvaṇṇetto bhavatu bhagavā māchintabhatto iti; ()

25.

Dānaṃ datvā sugatapamukhassaṅghassa rājaggahaṃ

Sampattassā’vanipatipuraṃ aññatravatthuttayā,

Bhante sohaṃ kathamihavase velāya’velāyapi

Ākaṅkheyyaṃ tvadupagamituṃ iccevamārocayī; ()

26.

Sandacchāyaṃ vijanapavanaṃ yaṃ veḷudāyavhayaṃ

Uyyānaṃ me jitasuravanaṃ taṃ nātidurantike,

Sampūjento jinakaratale jālāvanaddhe hari-

Bhiṅkārenā’hariyaka salilaṃ pātesi taṃ patthivo; ()

27.

Lokālokācalataṭakaṭī viñjhāṭavīlocanā

Gaṅakgāpāṅakgā danakasikharibāhā tikuṭatthanā,

Ugghosentī jaladhivasanā puññānumodantiva

Sādhū’tyā’yaṃ vasumativadhū saṅkampi tasmiṃkhaṇe; ()

28.

Āramaṃ taṃ parama ruciraṃ satthā paṭiggaṇhiya

Dhammaṃ vatvā’gami parivuto bhikkhūhi vuṭṭhā’sanā,

Tasmiṃ kāle paramamamataṃ ye daḷhamittā ubho

Taṃ taṃ gāmaṃ nigamanagaraṃ anvesamānā’caruṃ; ()

29.

Āhiṇḍantaṃ tahimanugharaṃ piṇḍāya tesva’ssaji-

Ttheraṃ disvā samitadamitaṃ vippo’patissā’bhidho,

Laddho’kāso padamanuvajaṃka sutvādvi gāthāpadaṃ

Sotāpanno’ bhavi vijaṭayaṃ saṃyojanāhaṃ tayaṃ; ()

30.

Gāthaṃ sutvā amatamadhuraṃ taṃ sāriputto’ditaṃ

Moggallāno kaapanuditathāsaṃyojanānaṃ tayaṃ,

Pabbajjitvā tadubhaya janā netvā paribbājake

Patvārāmaṃ amataparamā satthāramārādhayuṃ; ()

31.

Sattāhene’va’dhigami mahābhute pariggaṇhiya

Moggallāno vasi taditaraṃ maggattayaṃ tapphalaṃ,

Māsassa’ddhaṃ katavīriyavā suttaṃ parasso’ditaṃ

Sutvā dhammaṃ adhigami vasī taṃ dhammasenāpatī; ()

32.

Dhammassāmī karahaci ubho te sāvakānaṃ mamaṃ

Aggaṃ bhaddaṃ yugamiti ime pabyākarotto munī,

Aggaṭṭhāne purimacaritaṃ ñatvā patiṭṭhāpayī

Sampinento sakalaparisaṃ cando’va kundāṭaviṃ; ()

33.

Sutvā suddhodananarapati putto mamaṃ sampati

Buddho hutvā padahiya ciraṃ nissāya rājaggahaṃ,

Uttārento sakalajanataṃ saṃsārakantārato

Saṃvattetto vasati sivadaṃ saddhammacakkaṃiti; ()

34.

Jiṇṇovuddho pariṇatavayappatto’ hamasmyā dhunā

Jīvantoyevahi mamasutaṃ icchāmi daṭṭhuṃ bhaṇe,

Evaṃvatvā’dhikadasasataṃ ekaṃ amaccaṃ tahiṃ

Uyyojesi nayanavisayaṃka puttaṃ karohīti me; ()

35.

Gantvā’macco catuparisatiṃ dhammaṃ bhaṇantaṃjinaṃ

Disvā baddhañjali sapariso tatre’kamantaṃ ṭhito,

Sutvādhammaṃ paramamadhuraṃ patvā’ggamaggapphalaṃ

Pabbajjitvā hadayakamalaṃ kasaṅkocayī rājino; ()

36.

Aṭṭhakkhattuṃ puna saparise pāhesi rājāpare

Aṭṭhā’macce tathariva gatā’maccā napaccā’gatā,

Pabbajjitvā adhigataphalā tecā’pi raññomanaṃ

Nā’rādhesuṃ sunisitadhiyā sañchintasaṃyojanā; ()

37.

Dujjāno me maraṇasamayo jiṇṇo’smi tātā’dhunā

Tasmā puttaṃ nayanavisayaṃ kātuṃ samattho’sikiṃ,

Evaṃ vatvā kapuna saparisaṃ sokāphadāyiṃ tahiṃ

Dinnokāsaṃ pahiṇi sacivaṃ pabbajjituṃ bhubhujo; ()

38.

Patvā’rāmaṃ parivutajano saccaddaseno’ditaṃ

Sutvā’macco thiramati catussaccā’nupubbikathaṃ,

Pabbajjitvā hatabhavabhayo hutvāna khīṇāsavo

Aggaṭṭhānaṃ paṭilabhi kulappāsādikānaṃ idha; ()

39.

Bārāṇasyaṃ kesipatanato pattassa rājaggahaṃ

Sambuddhassā’dhikadinakatī pañcevamāsā’ bhavuṃ,

Hemantā’tusamayavigamā sante vasante maṇi-

Bhusākārā upavanavadhū cūtaṅkurā’ laṅkaruṃ; ()

40.

Kālaṃ ñatvā kapilanagaraṃ kālaññuno satthuno

Gantuṃ kālo’yamiti adhunā so kāludāyi vasī,

Saṃvaṇṇento gamanasamayaṃ kātuṃ alaṃ saṅgahaṃ

Ñātinantī sumadhurasaro gāthābhigāyī puthu; ()

41.

Mandaṃmandaṃ surabhipavano sito’dhunā vāyati

Pupphākiṇṇā vipinaviṭapī mattālimālākulā,

Gaṅgāvāpī vimalasalīlā samphullakañjuppalā

Sāyaṃka pāto ahani vivaṭā sabbādisā pākaṭā; ()

42.

Bhante magge navadalasikhā jālo’jjalā mañjarī-

Bhasmacchannā bhamaravisaraddhumandhakārā bhusaṃ,

Jhāpennā’pe’tarahi virahī samphullacūtāṭavi-

Dāvaggī te lavamapi manotāpāya vattanti kiṃ; ()

43.

Kāmandhānaṃ bhadayamadhunā socāpayattā bhusaṃ

Sākhacchinnā vigalitadalā magge asokaddumā,

Aññatrā’pī vanacaravadhū pādappahārā’turaṃ

Tatvante te karakisalayassobhaṃka virūḷhaṅkurā; ()

44.

Pitvā cutaddūmaphalarasaṃ sammattapuṅkokilā

Saṃkujante sarasamadhuraṃ vetāḷikā’va’ñjase,

Seṇībhutā janapadavadhū te pādapīṭhe muni

Sampūjetuṃ navasarasije hiyyo’vinante dhunā; ()

45.

Āmulaggā dalitaviṭapi pupphañjalihakā’dhunā

Āgacchantaṃ tvamahimahituṃ saṃdissare’vo’natā,

Vātoddhutā bhamaramukharā kiñjakkhapuñjā’ñjase

Ātatvante tavaparimukhe sovaṇṇasaṅkhassiriṃ; ()

46.

Bhante antokalalasalilāvāsena kālaṃ ciraṃ

Ambhojānaṃ mukulavikatī siteti’vā’kuñcitā,

Esantī’ve’tarahi saraṇaṃ te pādabhaddāsane

Uggacchante pajahiya manotāpaṃ vasantātapaṃ; ()

47.

Pātheyya’mbhoruhakuvalayā’laṅkāratuṇḍā kalaṃ

Saṅkujantī pavanapadaviṃ uḍḍīyamānā’dhunā,

Haṃsasseṇika sirasi vajato te bhuyate kiṅkiṇi-

Ghosākiṇṇaṃ kusumavikaticchannaṃ vitānaṃ yathā; ()

48.

Sampūjenti ratanakanakālaṅakkārabhārañjalī

Maggo’tiṇṇā vanasuravadhū te lājavuṭṭhīhi’va,

Kiñjakkhehi caraṇayugalaṃ kamandātilandolitā

Vallī bhiṅgāvalikisalayā’laṅkārasākhāvalī; ()

49.

Sammārūḷho pavanaturagaṃ kāmākaro mañjari-

Tuṇiresū madhukarasare sandhānayanto’dhunā,

Campeyyādīkusumakalikāsannāhasambhāsuro

Naṭṭho loko bahujanamanosaṅakgāma mogāhati;()

50.

Yasmā suddhodananarapabhu ādiccavaṃsaddhajo

Jiṇṇo vuddho mamihapahiṇi tvaṃ daṭṭhukāmo pitā,

Tasmā bhante kapilanagaraṃ veneyyasattākaraṃ

Kantvā rañño hadayamakulaṃ bodhetu sokākulaṃ; ()

51.

Sādhu’dāyi savisayamahaṃ patvā narādhissaraṃ

Uttāreyyaṃ pitaramitare bandhū’pi dukkhaṇṇavā,

Evaṃvatvā radanakira ṇālaṅkārabimbādharo

Dhammassāmiparivutavasīrājaggahānikkhami; ()

52.

Patvā rañño uparibhavanaṃ sokāludāyi’ddhiyā

Bhuttā’hāro tadupagamanaṃ atvāha mārocayaṃ,

Sambuddhatthaṃ pituru’pahaṭaṃ bhikkhaṃka pakaṭiggaṇhiya

Assāsento vajati nabhasā sokākulaṃtaṃ kulaṃ; ()

53.

Taṃ bhuñjanto divasadivase so yojanaṃ yojanaṃ

Saṅkhepento paramakaruṇārāmāya sañcodito,

Netvā khīṇāsavayativare vīsaṃ sahassaṃ jino

Lakkhīvāsaṃ kapilanagaraṃ māsehidvīho’tari; ()

54.

Nānuppatte bhagavati puraṃ no ñātiseṭṭhaṃ kuhiṃ

Passissāmā’tya’jahitamanokotuhaḷā sākiyā,

Ārāmoyanaṃ vijanapavano nigrodhasakkassa taṃ-

Sāruppoti tahimabhinave senāsane māpayuṃ; ()

55.

Paccuggantvā surabhikusumākiṇṇañjaliha’ñjase

Āgacchantaṃ sumahakiya jinaṃ rājiddhiyā’laṅkate,

Ketuggāhe daharadahare katvā kumāre pure

Rājā’maccā paramaruciraṃ ārāma motārayuṃ; ()

56.

Pallaṅkeno’dayagirisire cando’va tārāvuto

Nānākhiṇāsavaparivuto paññattabuddhāsane,

Āsino’yaṃ manakumuduniṃ sakyānamunniddayaṃ

Nissoko so muni parihari sokandhakāraṃ pitu; ()

57.

Siddhattho’yaṃ paramadaharo amhehi vuddhā mayaṃ

Jāmātā’yaṃbhavati tanujo nattānujo no iti,

Mānatthaddhā daharadahare sakyā kumāre’bravuṃ

Tumhegantvā paṇamatha jinaṃ vo piṭṭhitāhomno; ()

58.

Āvajjetvā sakalaparisaṃ ñatvā tadajjhāsayaṃ

Mānummattā vibhavamadirāmattā ime khattiyā,

Muddhābaddhañjalikisalayā yasmā navandanti maṃ

Vandāpetuṃ alamiti tato jhānaṃ samāpajjiya; ()

59.

Pattā’bhiñño nijapadarajoraṃsihi sañcumbite

Tesaṃ cūḷāmaṇigirisire sambuddhasuro lasaṃ,

Saṃdassento yamakamasamaṃ mānandhakāraṃ haraṃ

Bodhāpesi vadanakamale gaṇḍambamūle yathā; ()

60.

Disvā suddhodananaravaro taṃ pāṭihīraṃ varaṃ

Pādambhoje paṇami sirasā ānandabhāronato,

Cakkaṅkālaṅkatapadarajo samphuṭṭhamuddhāñjali

Rājaññānaṃ kamalakalikāsaṇḍassiriṃ vyākaruṃ; ()

61.

Sañjhāmeghāvaliparivuto suroriva’tthācalaṃ

Khamhā bhaddāsanamavatarī sovaṇṇavaṇno jino,

Subabhujiñche nayanabarihī keḷāyanaṃ pokkhara-

Vassaṃ vassi nijanakharuciṃ tesaṃ samāje sati; ()

62.

Sutvā vuttaṃ purimacaritaṃ vessantarākhyaṃ tato

Pakkantānaṃ phusiya sirasā tappādacūḷāmaṇiṃ,

Bhante bhikkhaṃ sugatapamukho saṅghodhivāsetu no

Icce’kopi paṭhamadivase nākāsi ajjhesanaṃ; ()

63.

Nānākhīṇāsavaparivuto lokānukampāparo

Lokādhiso dutiyadivase āciṇṇakappārahaṃ,

Sambuddhānaṃ kapilanagare pāto’va lakhyākare

Hīnukkaṭṭhaṃ kulamavijahaṃ piṇḍāya sampāvisi; ()

64.

Āhiṇḍattaṃ tahimanugharaṃ piṇḍāya santindriyaṃ

Satthāraṃ taṃ nirupamasiriṃ chabbaṇṇaraṃsujjalaṃ,

Pāsādaṭṭhā’nimisanayanambhojehi sampūjayuṃ

Ugghāṭetvā harimaṇimayaṃ jālāvaliṃ nāgarā; ()

65.

Ohāretvā kusumasurabhīsaṅkhārasambhāvite

Kese massuṃ rajanamalinaṃ kāsāvavatthaṃ kharaṃ,

Acchādetvā kapaṇapuriso’va’yyo gahetvā sīḷā

Pattaṃ patto kapilanagaraṃ pakiṇḍāya āhiṇḍati; ()

66.

Vuttantaṃ taṃ savaṇakaṭukaṃ sutvāna bimbādharā

Bimbādevī marakatasiḷājālantarā vithiyaṃ,

Āhiṇḍantaṃ parivutagaṇaṃ mattebhagāmiṃ jitaṃ

Olokentī nayanamaṇike assūhi sampūrayi; ()

67.

Cumbanti sātanujaratanaṃ tandassanabyāvaṭā’-

Sityā’nubyañjanavilasitaṃ byāmapakpabhālaṅakkataṃ,

Rūpaṃ rūpassiri nirupamaṃ saṅgāyi gāthaṭṭhakaṃ

Saṃvaṇṇetvā caraṇatalato yāva’ssa uṇhisato; ()

68.

Īsaṃ kālaṃ alasagamanaṃ sā kālahaṃsopakari

Oropenti abhinavakucandā’tibhārāturā,

Gantvā sīghaṃ khaḷitavacatā putto mahārāja te

Piṇḍāya’smiṃ carati nagare rājānamiccabruvi; ()

69.

Rājā senāparivutasamo tejonubhāvādinā

Taṃ sutvāṃ’se sukhumavasanaṃ katvā navaṃsāṭakaṃ,

Acchādetvā nihitamakuṭo nikkhittakhaggo bhusaṃ

Lajjāpanno tuvaṭatuvaṭaṃ gantvā tadagge ṭhito; ()

70.

Koṭṭhagārānya’pi pitukule rittāni kimmaññasi

Kasmā lajjāpayasi pitaraṃ tvaṃ bhānuvaṃsubbhavo,

Bhante tuyhaṃ pakarivutavasīsaṅghassi’to bhojanaṃ

Mā kapiṇḍāyā’cari anudinaṃ dajjeyya miccabruvi; ()

71.

Tuyhaṃ vaṃso anariyapado ādiccavaṃso siyā

Mayhaṃ vaṃso sadariyapado sambuddhavaṃso siyā,

Asmiṃvaṃse anuvicaraṇaṃ piṇḍattha manvālayaṃ

Cārittaṃ bhopurimasugatā’ciṇṇanti kavatvā jino; ()

72.

Uttiṭṭhādiṃ avadi kasugamaṃ gāthaṃ ṭhito vīthiyaṃ

Sotāpanto’vanipati bhavī sotāvadhānena so,

Gāthādhammaṃ suṇiya madhuraṃ dhammaṃcare’tyā’dikaṃ

Patto maggaṃ dutiyamavīraṃ dhammānudhammaṃ caraṃ; ()

73.

Sutvā rājā cariyamaparaṃ yo dhammapālavhayaṃ

Patto maggaṃ tatiyamakhilaṃ kāmālayaṃ cālayaṃ,

Setacchattu’llasitasayane’nuṭṭhānaseyyu’pago

Saṅkhārānaṃ visadamatiyā yo lakkhaṇaṃ sammasi; ()

74.

Viddhaṃsetvā namuviparisaṃ saṃkelasamārādikaṃ

Suro ramhāvanamiva’sinā so aggamaggāsinā,

Tuṭṭho maggapphalasukhasudhāpānena verisame

Pañcakkhandhe vijaya malbhī nibbānarajjassiriṃ; ()

75.

Āropetvā uparibhavanaṃ pattaṃ gahetvā tato

Rājā saṅghaṃ sugatapamukhaṃ khajjena bhojjena ca,

Santappetvā puna sapariso nīce nisajjāsane

Sārānīyaṃ kathayamavasi sammodanīyaṃ kathaṃ; ()

76.

Itthāgāraṃ hadayasarasimajjhe nimuggatthana-

Haṃsaṃ dinānanasarasijaṃ soke’ṇatāpeniva,

Buddhaṃ baddhañjaliharasirokumbhehi sampūjayī

Taṃ vātabbhāhataharilatālīlaṃ jagāmo’nataṃ; ()

77.

Antogabbhe nayanasalalaṃ samapuñchamānā jinaṃ

Bimbādevī saparijanatāvyāpāritā vandituṃ,

Appatvā me yadiguṇadhanaṃ attha’yyaputto sayaṃ

Taṃ kamaṃ daṭṭhuṃ nanupavisatī’tve’vaṃ vadantī ṭhitā; ()

78.

Raññā saddhiṃ purisanisaho tāyindirāmandiraṃ

Antogabbhaṃ maṇigaṇapahābhinnandhakāraṃsadā,

Ādāya’ggaṃ yatipatiyugaṃ patvā’cchi bhaddāsane

Paññatte so’dayagirisire bālaṃsumālī yathā; ()

79.

Disvā pīnatthanabharanatā sā rājadhītā jinaṃ

Patvā mālā kanakaratanālaṅkārahīnā lahuṃ,

Haṃsimaññe sarasijavanaṃ pāde yathājjhāsayaṃ

Sañcumbantī paṇami sirasā ādāyagopphadvayaṃ; ()

80.

Pāsāda’ntovarakasarasi dhammillasevālake

Omujjantī nijabhujalatālīlātaraṅgākule,

Nāthassa’ṅghītalanakhasikhākantippabandhāmbhasi

Laddhassāsā ciravirahajaṃ tāpaṃ vinodesi sā; ()

81.

Sutvā nesā kanakaratanā’saṃdhāraṇaṃ dhāraṇaṃ

Kāsāvānaṃ tavahiridhanā’vissajjanaṃ sajjanaṃ,

Nā’jjhācāre anabhiramaṇaṃ uccāsane cā’sane

Rājā’voca tvamanukurute snehodayā’hodayā; ()

82.

Sutvā tassāniravadhiguṇādhārāya’nūnaṃ guṇaṃ

Āvīkatvā’gami bhavapaṭicchannāpadānaṃ jino,

Netvā gehappavisanakaraggāhā’bhisekussave

Saṃvattante dutiyadivase nandākhyarājatrajaṃ; ()

83.

Gacchanto’pī saha bhagavatā so pañcakalyāṇiyā

Sīghaṃ jālaṃ vivariya thiyā vīthiṃ vilokentiyā,

Bhaṅgāpāṅgāyatabhujalatāsaṅakkaḍḍhitabbhantaro

Pattaṃ bhante haratha vacanaṃ bhatyā na taṃ vyākari; ()

84.

Pabbājetvā visayamadirāmattāya tassā gīraṃ

Sutvā nandāpahanahadayaṃ nandaṃ narindatrajaṃ,

Icchāpetvā kakuṭacaraṇidibbaccharāliṅgane

Ñāyenā’nuttarasukhamahārajje patiṭṭhāpayī; ()

85.

Bimbādevi sukhaparibhataṃ kīḷāparaṃ rāhulaṃ

Āliṅgitvā tanujaratanaṃ sā sattame vāsare,

Ugghaṭetvā ratanakhacitaṃ jālaṃ vimānodare

Āgacchantaṃ purisatisabhaṃ nijjhāyamānā ṭhitā; ()

86.

Nānākūṭācalavalayito devindacāpākulo

Āgacchanto kanakasikharīrājāka yathā jaṅgamo,

Tatā khīṇāsavaparivuto jabbaṇṇabhānujjalo

Eso tuyhaṃ naraharika pitā iccākaha pakassāhi naṃ; ()

87.

Etassā’suṃ vividhanidhayo puññānubhāvuṭṭhitā

Nāhaṃja kapakassāma’bhigamanato paṭṭhāya tekhonidhī,

Bhūsāpetvā tanujaratanaṃ sā sattavassāyukaṃ

Yācassū’ti pahiṇi pituno ñattaṃ dhanaṃ pettikaṃ; ()

88.

Uppādetvā pitari balavaṃ pemaṃ jalevu’ppalaṃ

Puttotyā’haṃ tvamasijanako chāyā’pi teme sukhā,

Aḍhāse’vaṃ lapitavacano vuṭṭhāya bhaddāsanā

Bhuttāhāroka parivutavasi gantuṃ jinocā’rabhī; ()

89.

Dāyajjaṃ me samaṇa dadataṃ atthodhanenā’ti me

Yācaṃ yācaṃ jinamanuvajaṃ sāraṅgarājakkamaṃ,

Sīhacchāporiva bhagavato daḷhaṃ surattaṅgulī-

Mālāyālaṅkari bhujalataṃ bhogindabhogāyataṃ; ()

90.

Saṃyācannaṃ vibhava kamanugaṃka vaṭṭānugaṃ rāhulaṃ

Pabbājetvā’riyadhananidhiṃdemīti cintāparo,

Patvā’rāmaṃ ajahitasuto saddhammarājā imaṃ

Pabbājehi’tya’vadi sumukhaṃ tvaṃ dhammasenāpati; ()

91.

Chetvā nīluppaladalamuduṃ cūḷākalāpaṃ mahā-

Moggallāno kavasi abhinavaṃ kāsāvamacchādayī,

Tasso’vādaṃ akari dhutavā thero mahākassapo

Pabbājesi tanujaratanaṃ taṃ sāriputto vasi; ()

92.

Sikkhākāmo aparasamaye thero mahārāhulo-

Vādaṃ sutvā’dhikataraguṇaṃ sampāpuṇī rāhulo,

Sutvā kasuttaṃ puna taditaraṃ sikkhāgarūnaṃ garu-

Ṭṭhānaṃ patto tibhavamatari patvā’ggamaggapphalaṃ;Ka ()

93.

Tasmiṃ suddhodananaravaro pabbajjite nattari

Ajjhogāḷho ravikuladhajonissīmasokaṇṇave,

Dinno’kāsaṃ kamapitanayaṃ mātāpitūhā’yatiṃ

Pabbājeyyuṃ alamitivaraṃ saṃyāci vosāvakā; ()

94.

Rañño datvā varamati varaṃ bhuttāsano āsanā-

Vuṭṭhāya’ntobhavanavanato nikkhamma mandānilaṃ,

Rukkhacchāyāviraḷasarasītīraṃ vivekakkhamaṃ

Sītaṃ sitabbanamavasarī chaddantadantī’vaso; ()

95.

Tasmiṃkāle gahapatikule jāto mahāseṭṭhipi

Patto rājaggahapuravaraṃ saddho sudattābhidho,

Buddhoka hutvā yamadhivasate’tya’ssosi suddhodanī

Paccūsasmiṃ amaravivaṭadvārena tatrā’gamā; ()

96.

Appetvā’ṅakghīratanaphalake khittañjalīmañjariṃ

Bhatyācūḷārajatakalasaṃ cittappasādāvahanaṃ,

Dhammaṃ sutvā paṭhamadivase laddhādimaggapphalo

Dānaṃ datvā sugatapamukhe saṅghe sudattodhanī; ()

97.

Bhante lakkhīkamakalamalakā saṅakkāsamatthāya no

Iddhaṃ phakhītaṃ sujanabhajitaṃ sāvatthisaṅkhaṃ puraṃ,

Dhammassāmi vajatu karuṇāchāyāsakahāyo lahuṃ

Laddhassāso savisayamagāevaṃ katajjhesano; ()

98.

Buddhatthaṃ so gahapati mahāmagge samagge divā-

Rattiṭṭhānappabhutisubhage paccekalakkhaṃ dhanaṃ,

Vissajjetvā pacuravibhavo daṭṭhabbasārepure

Kāropesi amarabhavanākāreka vihāre vare; ()

99.

Koṭīha’ṭṭhārasahī asamaṃ bhūmiṃ kiṇitvā samaṃ

Koṭīha’ṭṭhārasahi pacuraṃ māpetva senāsanaṃ,

Koṭīha’ṭṭhārasahi paramaṃ ārāmapūjāmahaṃ

Sajjetvā so gahapati navaṃkamakmaṃ suniṭṭhāpayi; ()

100.

Evaṃ jetavanaṃ vihārapavaraṃ kārāpayitvā mahā-

Vīrassā’gamanāya dūtapurise pesesi seṭṭhissaro,

Tesaṃ sīsaharañjalihi mahito sutvāna taṃ sāsanaṃ

Sambuddho jalitiddhimā sapariso rājaggahā nikkhami; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānandadāna nidāne jinavaṃsadīpe santikeka nidāne bhagavato pakiṇṇaka caritappavatti paridīpo soḷasamo saggo.

1.

Satthu jetavananāmamindirā-

Rāma motaraṇamaṅgalussave,

Rāmalakkhaṇabhagī (rathoddhatā)

Seṭṭhiputtapamukhā sumaṇḍitā; ()

2.

Pañcamattasatamāṇavā navā

Pañcavaṇṇadhajabhāsura’ñjalī,

Pañcakhāṇasiriyu’jjalā’bhavuṃ

Pañcamārajinarājino pure; ()

3.

Hemakumbhakucakumbhavibbhamā

Seṭhidhītupamukhā kumārikā,

Puṇṇakumbhasatanibbhara’ñjalī

Tassa satthu purato tato bhavuṃ; ()

4.

Seṭṭhipādaparicārikāsakhī

Mantharā’vajitahaṃsadhenuyo,

Pañcamattasatanāriyo’bhavuṃ

Pacchato gahitapuṇṇapātiyo; ()

5.

Setavatthasunivatthapāruto

Pañcaseṭṭhisatamattasevito,

Lokanāyaka manāthapiṇḍiko

Seṭṭhi pītierito tamanvagā; ()

6.

Nīlapītapabhūtīhi mārajī

Deharaṃsivisarehi jotayaṃ,

Añjasaṃ sahacarācaraṃ bhuvi

Jaṅgamo kanakabhūdharoriva; ()

7.

Maggadesakajanassa piṭṭhito

Bhikkhusaṅakghaparivārito yahiṃ,

Jetanāmavanamotarī tahiṃ

Lokalocananipīyamānako; ()

8.

Pucchitassa paṭipajjanakkamaṃ

Tāya jetavanapujanāya so,

Dehi buddhapamukhe tapovanaṃ

Bhikkhusaṅghavisaye’ti pabruvi; ()

9.

Dammi buddhapamukhe tapovanaṃ

Bhikkhusaṅghavisaye’ti bhindiya’

Byappathaṃ thiramanāthapiṇḍiko

Seṭṭhi dhotakarapaṅakkajoka sadā; ()

10.

Jālalakkhaṇavicitrakomaḷa-

Pāṇipallavatalesu satthuto,

Dakkhiṇodakamadāsi kañcana-

Kuṇḍikāya surabhippavāsitaṃ; ()

11.

Sitamuṇhamanilātapaṃ paṭi-

Hanti ḍaṃsamakase siriṃsape,

Svā’numodanamakā jino paṭi-

Ggayha jetavanamevamādinā; ()

12.

So sudattavisuto samāpayi

Vatrabhūpamapabhūvibhūsaṇo,

Seṭṭhi jetavanapūjanāmahaṃ

Cattakoṭidhanasañcayo sadā; ()

13.

Indirāya suramandiropamā

Candanāgarusugandhabandhurā,

Tatra gandhakuṭi bhāti medinī-

Sundarisirasi sekharo yathā; ()

14.

Tāya gandhakuṭiyā’dhirohiṇī

Dhammarājacaraṇindirā’dharā,

Saggamokkhabhavanappavesani-

Sseṇipaddhatirivā’ti nomati; ()

15.

Tabbihāraparito sudhāmaṇi-

Baddhamāvaraṇacakka māhare,

Satthu kittisirikhīrasāgaru-

Tatuṅgavīcivalayassiriṃ sadā; ()

16.

Tabbihārapariveṇamosadhi-

Tārakādhavalavāḷukākulaṃ,

Vyākaroti jinakundabandhuno

Saṅgamena saradambarassiriṃ; ()

17.

Tattharattamaṇiketusaṃhatī-

Raṃsibhinnatimirambare na kiṃ,

Kovidehi ravicanda tārakā

Jotiriṅgananibhā’ti vuccare; ()

18.

Bhāti phullavanarājilakkhiyā

Rattakambalamivā’hisanthataṃ,

Caccaraṃ caraṇasampaṭicchane

Satthuno kusumareṇu nibbharaṃ; ()

19.

Bhiṅgapantimaṇitantusibbitaṃ

Mandamārutatharussitaṃ tahiṃ,

Pupphareṇupaṭalabbitāna mā-

Bhātisatthu’pari vāritātapaṃ; ()

20.

Rājarukkhakaṇikārasākhino

Phullitā parisamantato tahiṃ,

Satthu dhammasavaṇena dissare

Cīvarāni’va nivatthapārutā; ()

21.

Uggatā’likuladhūmakajjalā

Nibbikāsakalikāsikhāvalī,

Campakadadumapadīpasākhino

Ujjalanti satavaṇṭavattikā; ()

22.

Jhāyataṃ kamadhuradhammabhārati-

Nijjharehi sikharidari tahiṃ,

Sammavegaparisositā da’pi

Kiṃ navūpasamayanti sādhavo; ()

23.

Kujitālikulakokilā tahiṃ

Phullitaggasahakārasākhino,

Tibbarāgacarite’pi mūlage

Bhāvanāsu naramāpayanti kiṃ; ()

24.

Lājapañcamakapupphasanthataṃ

Tantapovanapavesanañjasaṃ,

Vītarāgacaraṇaṅkasajjitaṃ

Saggamaggamapahāsate sadā; ()

25.

Nārivāmacaraṇāturā’pi ye

Saṅgamena vigataṅgaṇaṅginaṃ

Lomahaṃsajanite’va pītiyā;

Tatra’sokatarurāji rājate, ()

26.

Kiṃsukādikusumehi bhāsuraṃ

Taṃ tapovana manālayālayaṃ,

Tesa muggatapatejasā bhusaṃ

Aggipajjalitameva dissate; ()

27.

Uddhavaṇṭagaḷitehi phullase-

Phālikākuḍumalehi sālinī,

Mālakā rajatavedikā kaviya

Vidadumehi khavitā virājate; ()

28.

Pīta cuta makaranda bindavo

Tatra kīrakaravikasārikā,

Kiṃka haranti madhuraṃ ravantipi

Mañjubhāṇīmunibhāratissiriṃ; ()

29.

Hemakūṭamakuṭehi nijjhara-

Bhārabhāsurataṭo’rapīvarā,

Bhuribhuridharabhubhujā tahiṃ

Cumbare jinasuta’ṅghipaṅkaje; ()

30.

Cārucañcupuṭatuṅgacucukā

Cakkavākakucamaṇḍalā tahiṃ,

Nīlikākacakalāpasālinī

Nīlanīrajavilolalocanā; ()

31.

Seṇibaddhakalahaṃsamekhalā-

Dāmabhārataṭapīnasoṇinī,

Bhiṅgacakkaratanaṅgadāvalī

Bhaṅgavīcikaṇahārabhāsurā; ()

32.

Kaṇṇikāgaḷitakañjakesara-

Piñjarambuvimalambarā subhā,

Gandhavāhasukhaphassadā siri-

Mandirā kumudamandahāsinī; ()

33.

Kesarāliradanā sarojinī-

Kāminī vikacapaṅkajānanā,

Vītasabbadarathehi sevitā

Dibbapokkharaṇiyo najenatikiṃ; ()

34.

Muddikāpabhutivallivellita-

Jiṇṇacīvarakuṭīhi jhāyataṃ,

Piñchāsāritasikhaṇḍimaṇḍalā-

Khaṇḍataṇḍavasumaṇḍitaṃ vanaṃ; ()

35.

Satthu kasāvakasatehi bhāvanā-

Sattibhinnatimisāti katthaci,

Dissare niracakāsato tahiṃ

Gabbharo’darasamosarāni’va; ()

36.

Kālakā dhutapisaṅgavāladhī

Māḷakesu kalaviṅkasāḷikā,

Bhattasitthamanubhūya nibbhayā

Dhammarāvamanukūjare tahiṃ; ()

37.

Vitamaccubhayabhantalocanaṃ

Ālavālajalapānadohaḷaṃ,

Satthu mañjusarapāsaniccalaṃ

Dissate hariṇamaṇḍalaṃ tahiṃ; ()

38.

Hatthavellitalatāhi vāraṇā

Vānarāca maṇivijanīhi’va,

Vijayanti bhavatāpabhīruke

Rukkhamūlagatajhāyino tahiṃ; ()

39.

Meghavaṇṇavanarājirājinī

Kandamūlaphalabhojanehi sā,

Dānapāramirate’va pīṇaye

Bhikkhūsaṅghasahitaṃ tathāgataṃ; ()

40.

Dhammamaṇḍapavitānamuddhati

Lambamānamaṇibubbulodare,

Niccapajjalitavijjurājiyo

Bhanti nijjitaravindutārakā; ()

41.

Rukkhakoṭarakulāvakodare

Kujitehi sakuṇehi taṃvanaṃ,

Jeti saṅkhaghaṇavaṃsavallakī-

Rāvasārasuraraṅgabhusiriṃ; ()

42.

Indanīlamaṇitoraṇippabhā-

Bhinditabbatimiropamaṃ tahiṃ,

Candacaṇḍakaramaṇḍaladvayaṃ

Vindateva asurindavibbhamaṃ; ()

43.

Khīrasāgarataraṅgapaṇḍarā

Nekacaṅkamanamālakā tahiṃ,

Phuṭṭhacārucaraṇindirā bhusaṃ

Bhanti jhānapasutāna massame; ()

44.

Bhāvanāya pavanāni pāvanā

Desanāya rasanā vibhūsanā,

Sevakā danavakā sasāvakā

Mānayantī kavikanayaṃ sukhānayaṃ; () (Yamakabandhanaṃ;)

45.

Kīcakā tyanilakūja kīcakā

Vācakā rivagaṇassa vā cakā,

Mocakā navaphalassa mocakā

Mecakā camaṇithambha mecakā; () (Yamakabandhanaṃ;)

46.

Kūjitā’li bhajitā’parākajitā

Rājitā’lakajitā hi pūjitā,

Gāravā’kararavāyakeravā

Keravākararavā sagāravā; () (Yamakabandhanaṃ;)

47.

Ketakī kusumahantacātakī

Ambare ṇukaṇikā’valambare,

Vuñcitā utuniyāmayañjitā

Rāmabhumi paramābhirāmabhū; () (Yamakabandhanaṃ;)

48.

Tāsadā havisadāna māsadā

Yo sadātiya sadā kama taṃ sadā,

So tamo dahatamo hi tattamo

Vītamo muhatamo hī gotamo; () (Yamakabandhanaṃ;)

49.

Sālakā nanavilāsapā latā

Mālakā valisubhāsamā lakā,

Māḷakā valisubhāsamā lakā

Sāḷakā nanavilāsapā lakā; () (Yamakabandhanaṃ)

50.

Vāneva jāto vijito vaneva

Jinova’nejo kavanajānano no,

Netā vinetā vijanānu vāte

Vanī janaṃ jetavane vinento; () (Caturakkharika citta yamakaṃ;)

Iti medhānandābhidhānanayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne jetavana vihārālaṅkāra paridīpo sattarasamo saggo.

1.

Bhuvika yassa jinassa tādino

Vidurānaṃ mukharaṅakgamandire,

Arahādi guṇāti sundarī)

Lasate kitti vilāsa sundarī; ()

Migadāyatapovane isi-patane gotama gotta ketuso,

Narasārathi vassa mādimaṃ

Vasi bārāṇasirājadhāniyaṃ; ()

3.

Puna veḷuvane vināyako

Nagare rājagahe giribbaje,

Dutiyaṃ tatiyaṃ catutthakaṃ

Avasi vassamanuddayāparo; ()

4.

Muni pañcamavassa mindirā-

Layavesāli puraṃ mahāvane,

Pavihāsi puraṅgapīvaraṃ

Upanissāya yatheva kesari; ()

5.

Timirāpaharo’sadhīlatā-

Jalite sītala nijjharākule,

Munichaṭṭhamanālayo sukhaṃ

Vasi vassaṃ puthumaṅkulācale; ()

6.

Tidasālayago sudubbudhaṃ

Abhidhammaṃ kathayaṃ silāsane,

Sunisajja savītināmayī

Sugato sattamavassa manvahaṃ; ()

7.

Haricandanagandhapāvana-

Pavane bhesakalābhidhe vane,

Sanarāmara lokanāyako

Munināgo vasi vassamaṭṭhamaṃ; ()

8.

Madhurassarabhāṇi ghosita-

Visute ghosita seṭṭhikārite,

Navamaṃ vasi vassamassame

Varakosambi pure munissaro; ()

9.

Munikesari pārileyyaka-

Karinājīvitadānato bhato,

Dasamaṃ vasi pārileyyake

Vanasaṇḍe tarusaṇḍamaṇḍite; ()

10.

Varadhammasudhārasena sa-

Jjana mekādasamaṃ samaṃ jino,

Dvijagāmavare’bhipīṇayaṃ

Vasi nāḷāvidite nirālayo; ()

11.

Dharaṇīsuragāma māsadā

Punaverañja maniñjano jino,

Pucimandadumindamūlago

Asamo bārasamaṃ samaṃ vasī; ()

12.

Vikacappalacārulocano

Munirājā vajirācalācalo,

Sikharākulacāliyācale

Avasī teḷasamaṃ guṇālayo; ()

13.

Salilāsayasītale mudu-

Pavane jetavane tapovane,

Vasi cuddasamaṃ samaṃ mahā-

Samaṇo assamaṇā’pasādano; ()

14.

Kapilavhayarājadhāniyā

Avidure nararāhaseyyake,

Pavihāsi tipañcamaṃ samaṃ

Muni nigrodhatapovane subhe; ()

15.

Khara mālavakañca rakkhasaṃ

Damayaṃ bhūdhara pīvarodaraṃ,

Rucirālavirājadhāniyaṃ

Viharī soḷasamaṃ samaṃ jino; ()

16.

Puna veḷuvanaṃ tapovanaṃ

Upanissāya giribbajaṃ puraṃ,

Dasa sattama vassa māvasī

Munisīho hatamāravāraṇo; ()

17.

Bhavadukkharujāhi mocayaṃ

Janataṃ dhammakathā’gadena so,

Vasi cāliyapabbatālaye

Jinavejjācariyo dasaṭṭhamaṃ; ()

18.

Tadanantaravassa muggadhi

Vipule cāliyapakabbate’va so,

Vasi vīsatimaṃ giribbaje

Nagare veḷuvane tapovane; ()

19.

Anibaddhavihārato iti

Viharanto bhagavā tahiṃtahiṃ

Maṇijotiraso’va kāmado

Sarade vīsati vītināmayī; ()

20.

Muni jetavane tapovane

Bhavane cā’pi migāramātuyā,

Mahite vasi pañcavīsati-

Mitavassāni tibaddhavāsago; ()

21.

Anibaddhanibaddhavāsato

Vasato tassa sato tahiṃ tahiṃ,

Nanu vijjati kiccapañcakaṃ

Katakiccassa kathananuvāsaraṃ; ()

22.

Aruṇuggamane samuṭṭhito

Tadupaṭṭhākajanassa’nuggahaṃ,

Munirānanapādadhovanaṃ

Pavidhāyā’khilakicca mattano; ()

23.

Sunisajja susajjitā’sane

Sapadānācaraṇāya yāvatā,

Samayo samayaññu vindati

Naciraṃ jhānasukhaṃ rahogato; ()

24.

Paribandhiya tāyabandhanaṃ

Sunivatthantaravāsako’pari,

Arahaddhajachāditaṅgimā

Maṇivaṇṇopalapatta mubbahaṃ; ()

25.

Abhisaṅkhatapuññasattiyā

Vivaṭadvāravihāragabbhato,

Girigabbharato’va kesarī

Bahinikkhamma kadāci ekako, ()

26.

Valayikatatārakāvalī

Navacandoriva vāridodarā,

Yatisaṅghapurakkhato tato

Bahi nikkhamma kadāci so muni; ()

27.

Pakatīgatiyā’pi bhikkhituṃ

Gatiyā sappaṭihāriyā’yapi,

Yugamattadaso samācare

Nigamaggāmapurīsu katthaci; ()

28.

Carato varapāṭihāriyaṃ

Samadhiṭṭhāya kadāci bhikkhituṃ,

Vimalīkurute mahītalaṃ

Purato mandasugandhamāruto; ()

29.

Purato’pasamenti dhūliyo

Carato cārutarañjase sire,

Vilasanti vitāna vibbhamā

Navameghā phusitāni muñcare; ()

30.

Kusumāni samīraṇā’pare

Vipinenā’hariyo’kirantipi,

Nijapādatalaṃ’va bhūtalaṃ

Samataṃ yāti pathe padappite; ()

31.

Mudukā sukhaphassadā mahī-

Vanitā tappadasaṅakgame’kadā,

Kamalānipi cumbare’kadā

Pathaviṃ bhejja tadaṅghīpaṅkaje; ()

32.

Caraṇakkamitā’ravindaja-

Makarandā’ti sugandhabandhurā,

Jinagandhagajinda māsiraṃ

Parivāsenti samokirantipi; ()

33.

Makarandapabandhavibbhamaṃ

Juti sindhūravicuṇṇabandhurā,

Abhibhūya supiñjarāyate

Carato lokamimaṃ carācaraṃ; ()

34.

Kalahaṃsa mayūrasārikā

Karavīkā’pi sakaṃsakaṃ ravaṃ,

Dvipadā’pi catuppadā’pare

Vajato tassa napūjayanti kiṃ; ()

35.

Turiyāni vibhūsaṇāni’pi

Sayamevā’bhiravanti taṅkhaṇe,

Tamudikkhiya pāṭihāriyaṃ

Sugate koka hi nasampasīdati; ()

36.

Vividhabbhutapāṭihāriya-

Katasaññāya mahājano jino,

Janayaṃ janatāya’nuddayaṃ

Idhapiṇḍatthamupāgato iti; ()

37.

Kusumādiyamākulañjalī

Sadaneha’ntaravithi motare,

Jinaraṃsi pabandha kambala-

Satasañchanna vivaṇṇaviggahā; ()

38.

Janatā nakharālidīdhiti-

Nikarākāsanadīnimujjitā,

Abhivandati vandanārahaṃ

Munino pādayugaṃ pamoditā; ()

39.

Dasavisativā mahājano

Jinapāmokkhayatī satampivā,

Abhiyācati detha noiti

Bhagavantaṃ vibhavānurūpato; ()

40.

Adhivāsanamassa jāniya

Janatā’dāya jinassa hatthato,

Tamadhiṭṭhitapatta mindirā-

Sadanaṃ dānagharaṃ pavesaye; ()

41.

Catujātikagandhabhāvite

Bhuvi paññattavarāsanopari,

Ahatāhatavatthajātite

Sunisinnaṃ sugataṃ sasāvakaṃ; ()

42.

Paṭiyattapaṇītabhojana-

Vikatīhe’va sahatthapaṅkajā,

Abhitappayate mahājano

Patimāneti ca cīvarādinā; ()

43.

Saraṇāgamane’pi pañcayu

Adhisīlesu patiṭṭhahanti ye,

Catumaggaphalesu katthavi

Tadabhiññā’nusayāsayādito; ()

44.

Bhagavā katabhattakiccavā

Anurūpāya kathāya dhammiyā,

Ravibandhu vineyya bandhunaṃ

Hadayambhojavanaṃ pabodhaye; ()

45.

Harimerugiri’va jaṅgamo

Parinaddhindasarāsanāvalī,

Visate satapuññalakkhaṇo

Muniru’ṭṭhāya vihāramāsanā; ()

46.

Varamaṇḍalamāḷake tahiṃ

Muni paññattamahārahāsane,

Khaṇamāgamayaṃ nisidati

Yaminaṃ bhojanakiccasādhanaṃ; ()

47.

Maṇivammasuvammitā viya

Karino pārutapaṃsukūlikā,

Yatayo yatirājayūthapaṃ

Parivārenti upecca taṅkhaṇe; ()

48.

Samayaṃ samayaññuno tato

Tadupaṭṭhākavaro nivedaye,

Jinagandhagajo suvāsitaṃ

Visate gandhakuṭiṃ sugandhinā; () (Purebhattakiccaṃ)

49.

Athagandhakuṭīmukhe jino

Virajo pādarajo nacatthipi,

Paridhotapadāni nikkhipaṃ

Maṇisopāṇatale khaṇaṃ ṭhito; ()

50.

Udayo’pi jinassa dullabho

Khaṇasampattisamiddhi dullabhā,

Manujesu’papatti dullabhā

Jinadhammassavaṇampi dullabhaṃ; ()

51.

Samaṇatta mape’ttha dullabhaṃ

Tividhaṃ sāsana mappamādato,

Yatayo’vadatā’nusāsati

Abhisampādayathā’ti bhikkhave; ()

52.

Abhivandiya keci bhikkhavo

Bhagavantaṃtaka paṭipattipūrakā,

Atha sampaṭipādanakkamaṃ

Paṭipucchantivipassanādisu; ()

53.

Padadāti vipassanādisu

Muni tesaṃ cariyānurūpikaṃ,

Paṭigaṇhiya satthusāsanaṃ

Maṇidāmaṃ viya makaṇḍanatthiko; ()

54.

Pavidhāya jinaṃ padakkhiṇaṃ

Atha te bhattisamapakpitañjalī,

Pavisanti yatī sakaṃsakaṃ

Vasatiṃ santanivātavuttino; ()

55.

Vatapabbatapādakandara-

Pabhūtīsva’ññataraṃka padhānikā,

Pavisanti surāsuroraga-

Garuḷānaṃ bhavanesucā’pare; ()

56.

Atha gandhakuṭiṃ yadicchati

Pavisitvā pavivekakāmavā,

Muni dakkhiṇapassato sato

Sayanaṃ kapakpayatī’sakaṃ divā; ()

57.

Vupasantasarirajassamo

Muniru’ṭṭhāya anekakoṭiyo,

Anubhūyaka samādhayo khaṇaṃ

Bhuvanaṃ passati buddhacakkhunā; ()

58.

Samathamhi vipassanāyavā

Dhuranikkhepakate tathāgate,

Tahimiddhibalenu’paṭṭhito

Puna vuṭṭhāpayate dayānidhi; ()

59.

Iti pañcasatampi sāvake

Atikhippaṃ kabhagavā’nusāsiya,

Padumāniva te pabodhayaṃ

Nabhāsā yāti vihāra mattano; ()

60.

Jinasindhavapādavikkamaṃ

Jinachaddantagajindakuñcanaṃ,

Jinakesarasīhagajjanaṃ

Abhipassāma suṇoma no iti; ()

61.

Vihareyya yahiṃ jino tahiṃ

Aparaṇhe kusumākulañjalī,

Sunivatthasupārutā bhusaṃ

Muditā sannipatantikho janā; ()

62.

Atha dassitapāṭihāriyo

Pavisatvā varadhammamaṇḍapaṃ,

Sūriyova yugandharo’pari

Sunisajjā’sanamatthake jino; ()

63.

Karavikavirāvahārinā

Madhuro’dārasarena sotunaṃ,

Caturā’riyasaccamīraye

Anupubbāya kathāya nissitaṃ; ()

64.

Paṭigaṇhiya dhammamādarā

Nijavohāra’nurūpagocaraṃ,

Abhiyāti padakkhiṇena sā

Parisātaṃ sirasā’bhivandiya; () (Pacchābhattakiccaṃ)

66.

Varavāraṇakumbhadāraṇo

Migarājāva kudiṭṭhabhañjano,

Atha niṭṭhitadhammagajjano

Muniru’ṭṭhāyu’pavesanā’sanā; ()

65.

Kamalaṃ’va kalevaraṃ varaṃ

Vimalaṃ vitarajomalaṃ jino,

Avasiñcitukāmavā sace

Pavisitvāna nahānakoṭṭhakaṃ; ()

67.

Tadūpaṭṭhitikena bhikkhunā

Paṭiyattenudakena viggahe,

Samitotuparissamo muhuṃ

Punarāgamma nivatthacīvaro; ()

68.

Sunisajja sina’ssame same

Pariveṇe ṭhapitāsanopari,

Anubhoti muhutta mattanā

Suvimutto’pi vimuttijaṃ sukhaṃ; ()

69.

Tadupaṭṭhitipaccupaṭṭhitā

Abhinikkhammatatotatoyatī,

Mahitañjalipupphamañjarī

Parivārentitilokanāyakaṃ; ()

70.

Paṭipattipapūraṇakkamaṃ

Paṭipucchanti vipucchanāni’pi,

Yatayo hi visuṃvisuṃ jinaṃ

Savaṇaṃ dhammakathāya yācare; ()

71.

Bhagavā karuṇāya codito

Tadadhippāya mavecca buddhiyā,

Abhisādhaya matthamuttamaṃ

Purimaṃ yāmamatikkame iti; () (Purimayāmakiccaṃ)

72.

Bhagavanta manantadassinaṃ

Sirasā tesugatesu bhikkhusu,

Abhivandiya jātikhettato

Labhamānā’vasaraṃ surāsurā; ()

73.

Upagamma tapovanaṅgaṇaṃ

Kurumānā chavivaṇṇapiñjaraṃ,

Maṇimoḷimaricisañcaya-

Paricumbīkaḷitaṃ sirimato; ()

74.

Nakhakesaramaṅgulīdalaṃ

Caraṇambhojayugaṃka pavandiya,

Caturakkharikampi pucchare

Varapañha’ntamaso’hisaṅkhataṃ; ()

75.

Sivado vadataṃanuttaro

Muni vissajjati tabbipucchanaṃ,

Atha vitakathaṅkathi tada-

Bbhanumodanti abhitthavantipi; ()

76.

Nijadhammapadīpatejasā

Janasammoha tamovidhaṃsano,

Iti majjhimayāma manvahaṃ

Katakicco muni vītināmaye; () (Majjhimayāmakiccaṃ)

77.

Abhibhutasarīrajassamo

Katakiccehi’riyāpathehica,

Atha caṅkamaṇena pacchime

Paṭhamaṃ bhāga matikkame muni; ()

78.

Paṭivāta’nuvāta vāyita-

Guṇagandhehi sugandhitaṅgimā,

Maṇidīpapabhāsamujjalaṃ

Sugato gandhakuṭiṃka upāgato; ()

79.

Sayanopari sampasārayaṃ

Paṭimārūpasarūpaviggahaṃ,

Sayanaṃ kurute’va kesarī

Dutiyasmiṃ satisampajaññavā; ()

80.

Asamiddhakilesamiddhavā

Bhagavā bhaṅgabhavaṅgasattati,

Sunisajja pabujjhito mahā-

Karuṇājhāna mupeticā’sane; ()

81.

Purimesu bhavesu pāṇino

Yadi vijjanti katādhikārino,

Raviraṃsivikāsanūpaga-

Padumānī’va pabodhanārahā; ()

82.

Karuṇāya samuṭṭhito tato

Karuṇāsītalamānaso muni,

Abhipassati buddhacakkhunā

Bhuvi te maggaphalopanissaye; ()

83.

Iti pacchimayāma manvahaṃ

Tatiyaṃ bhāga matikkame jino,

Purimoditakiccakārino

Katakiccassa acintiyāguṇā; () (Pacchimayāmakiccaṃ)

84.

Pasidanti rūpappa māṇapi buddhe

Pasidanti ghosapakpa māṇapi buddhe

Pasidanti ḷukhappa māṇapi buddhe

Pasidanti dhammappamāṇapi buddhe ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne pañjavidhabuddhakicca paridīpo aṭṭhārasamoka saggo.

1.

Niravadhibhuvanālavālagabbhe

Sucaritamūlavirūḷhakittivallī,

Navaguṇaniyamotu saṅakgamena

Bhagavatamāsiyatheva (pupphitaggā); ()

2.

Suvisadamatimā savāsanehi

Sakala kilesa malehi cārakāyo,

Itipi bhagavato budhābhigīto

Bhuvivisuto arahanti kittighoso; ()

3.

Gahita nisita maggañāṇa khaggo

Varamati duccaritārayo achindi,

Itipi bhagavato hatārinoyo

Bhuvivisuto arahanti kittighoso; ()

4.

Tibhavarathasamappitaṃ avijjā-

Bhavatasiṇāmayanābhika māsavakkhaṃ,

Vicitupacitakamma sañcāyā’raṃ

Jaṭitajarāmaraṇerunemi vaṭṭiṃ ()

5.

Avidita pariyanta kālasīmaṃ

Paribhamitaṃ bhavacakkamatthi tassa,

Thiravīriyapadehi bodhimaṇḍe

Suvimalasīlamahītaleṭhito yo; ()

6.

Hanivihani are visuddhasaddhā-

Karakamalena samādhisāṇapiṭṭhe,

Sunisita masamaṃ nihanti kamma-

Kkhayakarañāṇakuṭhārimādadhāno; ()

7.

Hatabhavaratha vibbhamassa magga-

Rathamabhiruyha sivaṃpuraṃ gatassa,

Itipi bhagavato hatārakassa

Bhuvivisuto arahanti kittighoso; ()

8.

Avidita pariyanta dukkha vaṭṭaṃ

Athabhavacakkaka mituccate avijjā,

Tahimupahitanābhī mūlakattā

Bhavatijarāmaraṇaṃ tadantanemi; ()

9.

Ghaṭita tadubhayantarā arāssu

Dasa abhisaṅkharaṇādisesa dhammā,

Kasirasamudaye nirodha magge

Bhavati pajānamajānanaṃ avijjā; ()

10

Bhavati tividhabhumikā avijjā

Catuvidha saccasabhāva chādakā’yaṃ,

Abhivicinana cetanāna maddhā

Vividhanayena bhavattaye nidānaṃ; ()

11.

Sakasaka paṭisandhicittahetu

Dvaya mabhisaṅkhata kammameva kāme,

Cita kusala marūpa rūpa gāmiṃ

Tadubhayabhupaṭisandhihetu hoti; ()

12.

Kusalamakusalaṃ tidhā vibhattaṃ

Purimabhavenicitaṃ yathānurūpaṃ,

Nabhavati paṭisandhitoparaṃ kiṃ

Tibhava pavatti vipāka citta hetu; ()

13.

Samudayamaya kāmarūpapākā

Sati paṭisandhi pavattiyaṃ bhavantī,

Saka saka bhavanāma rūpahetu

Vividha nidānavasena cānurūpaṃ, ()

14.

Tathariva caturo arūpapākā

Sakasakabhumikanāmapaccayāva,

Samupacita manaṃ asaññasatte

Nabhavatikiṃka bhuvi rūpamattahetu; ()

15.

Tadubhaya mavipāka cittatopi

Pabhavati tīsubhavesu cā’nu rūpaṃ,

Sugati dugatiyaṃ padaṃhi kāme

Bhavati saḷāyatanassa nāma rūpaṃ; ()

16.

Bhavati padaka masaññi vajjarūpa-

Bhuvi tividhāyatanassa nāma rūpaṃ,

Havati samudayo bhave arūpe

Sukhuma manāyatanassa nāma mattaṃ; ()

17.

Iti tividhabhave bhavanti taṃ taṃ-

Bhava pabhavāyatanāti phassahetu,

Tathariva kamato bhavānu rūpaṃ

Tividhabhavesu chaphassavedanejā; ()

18.

Vividha bhavagatiṭṭhitīsu taṃ taṃ

Chaṭita jaṭā gahaṇassa hetu hoti,

Punarubhaya bhavassa daḷhagāho,

Bhavati bhavotibhavamhi hetujātyā; ()

19.

Tividha bhavu’papattijātiresā

Bhavati jarāmaraṇādi dukkha hetu,

Sakalakasirupaddavā’savānaṃ

Samudayahetutatosiyā avijjā; ()

20.

Thiragahaṇavasena yohi koci

Sucarita duccaritaṃcareyya tassa,

Sugati dugati gāmi kammamettha

Kathayati kammabhavo’ti kammavādī; ()

21.

Vicitupacita kammasattijātā

Vadatupapatti bhavo’ti pañcakhandhā,

Tadabhijanana māhajāti tesaṃ

Cuticavanaṃ paripākatājarā’ti; ()

22.

Pahavaphalapabandhato ṭhītānaṃ

Sarasagabhīrapaṭicca sambhavānaṃ,

Kayirati visadāya yāya dhamma–

Ṭhitimatināmadhiyā pariggahaṃsā; ()

23.

Idhapana caturosiyuṃsamāsā

Purimabhavo’daya moha kammameko,

Bhavatihanabhavacittanāma rūpā-

Yatana cha phassa cha vedanāti ceko; ()

24.

Api bhavati bhavo nikanti gāho

Janana jarāmaraṇaṃ anāgate’ko,

Pabhava phalavasena sambhavānaṃ

Iti catu saṅkhipanaṃ siyātiyaddhaṃ; ()

25.

Idha yathariva’tītahetupañca

Abhiratigāhabhavehi kammamohā,

Tathariva saha mohakammunāpi

Abhiratigāhabhavā idāni hetū; ()

26.

Nabhavati phalapañcakaṃ kimeta-

Rahipaṭisandhika manādipañca dhammā,

Bhavati phakhalamanāgate tatheva

Janana jarāmaraṇādi pañca dhammā; ()

27.

Bhavati bhavupapattiya’ntare’ko

Abhirati vedayitāna mantare’ko,

Tathariva citacetanāmanānaṃ

Iti bhavacakkatisandhayo bhavanti; ()

28.

Suvisadamativīsatā’ katāraṃ

Sa’tiparivaṭṭa tisandhikaṃ tiyaddhaṃ,

Tadavagamiyatāya dhātu dhamma-

Ṭṭhitimatiyā catusaṅakgahaṃ dvimūlaṃ; ()

29.

Hanivibhani jagattaye bhavanta-

Bhavaratha cakkasamappitākhilāre,

Itipi bhagavato budhāhigīto

Bhuvi visuto arahanti kittighoso; ()

30.

Bhagavati udite mahānubhāvo

Tamahimaheyya bhusaṃ sadevaloko,

Tadahimahi kadāvi neru matta-

Maṇiratanāvaliyā sahampatīpi; ()

31.

Pacurasuranarā balānurūpaṃ

Yamabhimahiṃsu anātha piṇḍikopi,

Gahapati tamupāsikāvisākhā

Saparisa kosalabimbisārabhūpā; ()

32.

Bhagavati parinibbute asoka-

Vahayadharaṇīpati dīpacakkavatti,

Dasabalamasamaṃ pariccajitvā

Abhimahi channavutippamāṇakoṭī; ()

33.

Agaṇita vibhavaṃ pariccachitvā

Iharatanāvali cetiyaṃ vidhāya,

Suranarasaraṇassa dhātudehaṃ

Narapatimānayi duṭṭhagāminī’pi; ()

34.

Dasabalamabhipūjayiṃsu pūjā-

Vidhibahumānana bhājanaṃ tadaññe,

Itijana mahanīya cīvarādī-

Catuvidhapaccaya pūjanāka visesaṃ; ()

35.

Guṇajaladhi yadagga dakkhiṇeyyo

Arahati cāhuṇa pāhuṇā rahassa,

Itipi bhagavato kavippa sattho

Bhuvi visuto arahanti kittighoso; ()

36.

Idhaparamanipaccakāra giddhā

Samaṇaka bhusurakā vibhāvimānī,

Rahasi akusalaṃ silokakāmā

Na kimasilokabhayena sañcinanti; ()

37.

Nacakarahaci kiñcideva pāpaṃ

Kayirati resarahopipāpabhīrū,

Itipi bhagavato rahāpagassa

Bhuvivisuto arahanti kittighoso; ()

38.

Anupasamita rāgadosa mohā

Thiramanabhāvita kāyacitta paññā,

Ariyapaṭipadāya ye vipannā

Anariya dhammacarā narādhamāte; ()

39.

Sugahita sugatārahaddhajantā

Jinamanubandhiya santikeka varāpi,

Itipi bhagavato bhavanti dure

Bhuvivisuto arahanti kittighoso ()

40.

Tathariva suvidura bhāvamāpa

Munirapitehinihīna puggalehi,

Itipi bhagavato satampa sattho

Bhuvivisuto arahanti kittighoso;Ka ()

41.

Vihata sakalasaṃkilesa dhammā

Satata subhāvita kāya cittapaññā,

Ariyapaṭipadaṃ papūrakārī

Anariyadhammapathārakāka sudhīrā; ()

42.

Satadasasata yojanehi dūre

Yadiviharanti jinassa ārakāte,

Itipi bhagavato na tāva dūre

Bhuvi visuto arahanti kittighoso; ()

43.

Tathariva avidūra bhāvamāpa

Munirapi sappurisāna mīdisānaṃ,

Itipi bhagavato bhavantagassa

Bhuvivisuto arahanti kittighoso; ()

44.

Budha jana rahitabba pāpadhammā

Pavūramanatthakarāka rahāvadanti,

Itipi bhagavato rahā na yassa

Bhuvivisuto arahanti kitti ghoso; ()

45.

Garahiya rahitabbatā’riyehi

Paramaputhujjana puggalehi yasmā,

Itipi bhagavato naca’tthi’massa

Bhuvivisuto arahanti kittighoso; ()

46.

Apica bhagavatā natekadāci

Vigarahiyā rahitabbakā bhavanti,

Itipi bhagavato rahānayassa

Bhuvivisuto arahanti kittighoso; ()

47.

Gamana miharahoti vuccate taṃ

Tibhavaparibbhamaṇaṃ raho na yassa,

Itipi bhagavato gatassa pāraṃ

Bhuvi visuto arahanti kittighoso; ()

48.

Niratisaya’dhisīlacittapañño

Parama vimutti vimutti ñāṇalābhī,

Asandisa guṇa bhājanoka anejo

Asamasamo asamo anuttaro’ti; ()

49.

Kusalabala samiddharūpavāti

Vividhaguṇehi siyā pasaṃ siyo yo,

Itipi bhagavato pasaṃsiyassa

Bhuvivisuto arahanti kittighoso; ()

50.

Iminā imināpi kāraṇena

Bhagavā gotama gotta ketubhūto,

Arahaṃ arahanti kittirāvo

Dakatelaṃvatatāna sattaloke; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato arahantināmapaññattiyāabhidheya paridīpo ekūnavīsatimoka saggo.

1.

Sammā sāmaṃ sabbadhammāna maddhā

Buddhattā paññānubhāvena tassa,

Sammā sambuddhoti abbhuggatāya

Āsikityā(sālinī) loka dhātu; ()

2.

Yo cā bhiññeyye pariññeyya dhamme

Bhāvetabbe sacchikātabba dhamme,

Sammāsāmaṃ bujjhi tasmāsa buddho

Sammā sambuddhoti vikhyāsi loke; ()

3.

Tatrā’bhiññeyyā catussacca meva

Dukkhaṃ saccaṃ kho pariññeyya dhammā,

Bhāvetabbā magga saccaṃ nirodha-

Saccaṃ tacchaṃ sacchikā tabba dhammā; ()

4.

Taṇhāpakkhe sambhavaṃ dhamma jātaṃ

Maggānaṃvajjhaṃka pahātabba dhammā,

Saddhiṃ jātyādīhi dukekhahi pañcu-

Pādānakkhaṇdhā siyā dukkha saccaṃ; ()

5.

Yāyaṃ taṇhā kāma taṇhādibhedā

Dukkhānaṃ sāhetu saccaṃ dvitiyaṃ,

Bandhānaṃ yatrāpya’bhāvo nirodha-

Saccaṃ yañcā gamma taṇhāya cāgo; ()

6.

Sammādiṭṭhādyaṭṭhamaggaṅga dhammā

Nibbānaṃ sampāpakā magga saccaṃ,

Tesaṃ dhammānampi sambujjhinattā

Sammā sambuddhoti vikhyāsi loke; ()

7.

Cakkheva’daṃ dukkhaṃ taduppāda hetu

Taṇhā nesānaṃ abhāvo nirodho,

Maggo bodhūpāya paññāti tassa

Evaṃ paccekaṃ padaṃ coddharitvā; ()

8.

Āropetvā sacca dhammesu sacca-

Sandhātā yo saccadassī sa buddho,

Sammā sāmaṃ tikkhapaññāya bujjhi

Sammā sambuddhoti vikhyāsi loke; ()

9.

Channaṃ dvārānañca chārammaṇānaṃ,

Channaṃ cittānañca chabbeda nānaṃ,

Channaṃ saññānaṃ cha sañcetanānaṃ

Channaṃ phassā naṃ vitakkādi kānaṃ; ()

10.

Evaṃ channaṃ rūpa taṇhādikānaṃ

Taṇhākāyānaṃ samāropaṇena,

Sammā sāmaṃ bujjhi saccesu tasmā

Sammā sambuddhoti vikhyāsi loke; ()

11.

Pañcannaṃ khandhāna maṭṭhārasannaṃ

Dhātūnaṃ cakkhādinaṃ bārasannaṃ,

Sammā sāmaṃ bujjhitattā sayambhu

Sammā sambuddhoti vikhyāsi loke; ()

12.

Rūpajjhānānaṃ catunnaṃ arūpa-

Jjhānānañcānussatīnaṃ dasannaṃ,

Khatti sākāra’ppamaññāsubhānaṃ

Kammaṭṭhānānaṃ navannaṃ bhavānaṃ; ()

13.

Buddhattā saṃsāra cakke avijjā-

Dyaṅgānaṃ saccesucāropaṇena,

Sammāsāmaṃ esa nissaṅga ñāṇe

Sammā sambuddho vikhyāsi loke; ()

14.

Paccuppannānāgatātīta dhamme

Nibbānaṃ nissesa paṇṇatti dhamme,

Sāmaṃ abbhaññāsya’naññopa deso

Sammā sambuddhoti vikhyāsi loke; ()

15.

Sabbaṃñeyyaṃ tassa ñāṇanti kaṃhi

Ñāṇampevaṃ ñeyya dhammantikaṃhi,

Ñeyyantaṭṭhānomañāṇassalābhā

Sammāsambuddhoti vikhyāsi loke; ()

16.

Klesānaṃ yāvāsanāsatatītāya

Saddhiṃyoka sammohaniddāya sammā,

Sāmaṃbuddho magga ñāṇena tasmā

Sammā sambuddhoti vikhyāsi loke; ()

17.

Sattādhīso pāramīcoditatto

Pallaṅkenāsajjayo bodhimule,

Ambhojaṃka bhānuppahāka saṅgamena

Sobhaggappattaṃ pabuddhaṃ’va sāmaṃ; ()

18.

Sāmaṃ sammā’nañña sādhāraṇagga-

Maggobhāsenappabuddho samāno,

Sampatto sabbaññutāñāṇa sobhaṃ

Sammā sambuddhoti vikhyāsi tasmā; ()

19.

Evaṃ sabbesaṃ dhammānaṃ

Sammā sāmaṃ buddhattā so,

Sammā sambuddho buddhoti

Saddo loke abbhuggañji; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikeka nidāne bhagavato kasammāsambuddhoti nāmapaññattiyā abhidheya paridīpo vīsatimo saggo.

Taṃ kho pana bhavantaṃ

Gotamaṃ evaṃ kalyāṇe kittisaddo abbhuggato

Itipi so bhagavā vijjācaraṇa sampannoti;

1.

Sampannavijjācaraṇe avijjā-

Ghaṇandhakāraṃ bhiduro pavīro,

Rāja vijjācaraṇubbhavāya

Uḷārakittissiriyā kathaṃ taṃ; ()

2.

Asaṅkhakappepi nivutthakhandhe

Peyyālapāḷiṃ viya ñāṇagatyā,

Kaṇṭhiravassu’ppatanaṃ yatheva

Saṅkippa khipakpaṃ visayāvalambaṃ; (1)

3.

Saro’tisūro sarabhaṅgaka satthu-

Khitto saravyamhi virajjhate kiṃ

Evaṃ atitesu bhavantaresu

Asajjamānaṃ avirajjhamānaṃ; ()

4.

Yathicchitaṭṭhāna matitakhandha-

Saṅkhāta māhacca pavattamānaṃ,

Pubbenivāsānugatañhi ñāṇaṃ

Anaññasādhāraṇamāsi yassa; ()

5.

Pahīṇa’vijjānusayo jino so

Vijjāyu’peto paṭhamāya tāya,

Iccassa daṇḍāhatakaṃsapāti-

Saddova sampatthari kittisaddo; ()

6.

Hanīnappaṇītādi pabheda vatte

Uppajjamāne ca nirujjhamāne,

Satte yathākammu’page gatīsu

Pasādacakkhā’visaye ca rūpe; ()

7.

Anañña sādhāraṇa dibbacakkhu-

Saṅkhātañāṇena pahassarena,

Dibbena cā’loka pariggahena

Yenā’hijānāti jino anejo; ()

8.

Cutupapātabbisayāya satthā

Vijjāyu’peto dutiyāya tāya,

Iccassa sampatthari hema ghaṇṭā-

Ṭaṅkāraghosoriva kittighoso; ()

9.

Dukkhañca dukkhappabhavo nirodho

Maggo ca dukkhassa nirodhako’ti,

Cattāri saccāni yathāsabhāvaṃ

Pavedi ñāṇena sayambhu yena; ()

10.

Yecā’savā āsavasambhavo yo

Tesaṃ khayo yavā’savanāsupāyo,

Taṃ sabbamaññāsi sayambhu ñāṇa-

Balena yenā’sava vippamutto; ()

11.

Khīṇa’ti jātī vusita’nti seṭṭha-

Cariyaṃ kataṃ’tī karaṇiya maddhā,

Nacā’parantye’va manantañāṇo

Ñāṇena’bhiññāya vihāsi yena; ()

12.

Sayambhu sabbāsava saṅkhayāya

Vijjāyupeto tatiyāya tāya,

Iccassa vipphāragahīrateri-

Rāvo’va sampatthari kittirāvo; ()

13.

Vijjāhiheṭṭhā gaditāhi tīhi

Samaṅakgi bhutassa tathāgatassa,

Tadubbhavaṃ kitti sarīra bimbaṃ

Sataṃmanodappaṇagaṃ vibhāti; ()

14.

Cātummahābhūtikarūpiko yaṃ

Mātāpitunnaṃ karajamhi jāto,

Yo bhattakummāsahatopi kāyo

Aniccaviddhaṃsanabheda dhammo; ()

15.

Parittakāmāvacaramhi bhuto-

Pādāya bhedamhi tadattabhāve,

Yaṃ nissitaṃ vedayitatta saññā-

Saṅkhāra viññāṇa pabhedanāmaṃ; ()

16.

Yo vippasanno maṇivaṃsa vaṇṇo

Tatrāvutaṃ suttamivakkhimā taṃ,

Ñāṇakkhinārūpa mavekkhi yena

Sacakkhumā tatrasitañca nāmaṃ; ()

17.

Sītādinā ruppaṇalakkhaṇanti

Rūpañca nāmaṃ natilakkhaṇanti,

Taduttariṃ vedakakārako vā

Attāttabhāvī paramatthato na; ()

18.

Aññoññasambandhavasena yantī

Nāpaṅgulandhā puthageva yanti,

Tathā’ññamañño’panidhāya nāma-

Rūpāni vattanti’ha novisunti; ()

19.

Vavatthayantassi’ti nāmarūpaṃ

Nissattanijjivasabhāva massa,

Yā diṭṭhi duddiṭṭhivisodhanena

Samuṭṭhitā diṭṭhi visuddhisaṅkhā; ()

20.

Avijju’pādānanikantikamma-

Hetubbhavaṃ rūpamarūpamādo,

Pakavattiyaṃ hetucatūhi rūpaṃ

Vatthādihetuppabhava’nti nāmaṃ; ()

21.

Sabbattha sabbesu sadā samo na

Nā’hetukaṃ tena naniccahetu,

Evaṃ taduppādaka paccayānaṃ

Pariggahaṃ yāya dhiyā akāsi; ()

22.

Ahaṃ nu kho’siṃ nanukho ahosiṃ

Iccā’dya’tītādipabheda bhutā,

Kaṅkhā’ssa kaṅkhātaraṇabbisuddhi-

Saṅkhātapaññāya vigañchi yāya; ()

23.

Khandhā atītādi pabhedavanto

Parikkhayaṭṭhena anicca dhammā,

Bhayāvahaṭṭhena dukhā anattā

Asārakaṭṭheni’ti sammasanto; ()

24.

Tāḷisadhā lakkhaṇapāṭavatthaṃ

Khandhāna mesaṃ navadhā’tha nātho,

Tikkhindriyo so bhaya sattakānaṃ

Vasena sammadditanāmarūpo; ()

25.

Paññāsadhā bandhudayabbayānaṃ

Pariggahaṃ yāyadhiyā akāsi,

Yadā’ssa tāruññavipassanāya

Upakkilesā dasa pātubhūtā; ()

26.

Ñāṇakkhiṇā yena tilakkhaṇaṃ so

Addakkhi dhammesu tadā’pi tesu,

Jahāsu’pakelasapaduṭṭhamaggaṃ

Vipassanā sodhitamaggagāmi; ()

27.

Vavatthapetvāna pathāpathe’vaṃ

Vipassanāvīthi manokkamitvā,

Yā magga’maggikkha visuddhi nāma

Samubbhavā tīraṇatikkha buddhi; ()

28.

Anantaraṃ tīraṇuṇapāraṃ

Patto pariññāya parikkhayāya,

Nipphattiyā yo navañāṇupetaṃ

Visuddhi mākaṅkhi visuddhikāmo;

29.

Pabandhato ce’riyato ghanena

Channesu dhammesva’nupaṭṭhahanne,

Tilakkhaṇe yenu’dayabbayena

Punāpi so sammasi nāmarūpaṃ;

30.

Uppādabhaṅgaṭṭhitito yadā’ssa

Vivaṭṭayitvāna vipassato yaṃ,

Saṅkhārabhaṅge’va pavatta maṭṭha-

Vidhānisaṃsaṃbhavi bhaṅgañāṇaṃ; ()

31.

Vipassato bhaṅgamahiṇhamassa

Hutvā bhayaṃ vāḷamigādayo’va,

Upaṭṭhitā’tītabhavādibheda-

Bhavattayaṃ yaṃ bhayañāṇamāsi; ()

32.

Atha’ssa khandhāyatanādhi dhammā

Ukkhittakhaggā madhakādayo’va,

Upaddavādīnavato vibhutā

Patvā yadādīnavañāṇa māsuṃ; ()

33.

Suvaṇṇahaṃsādi’va pañjaresu

Bhavesu diṭṭhādinavesu tīsu,

Nibbinditatto bhuvanekanetto

Yaṃ nibbidāñāṇa malattha tibbaṃ; ()

34.

Pāsādito pāsagate’va sattā

Vimuttikāmassa bhavehi tīhi,

Nissesasaṅkhāra vimokkha kāmaṃ

Babhuva yaṃ muñcitukāma ñāṇaṃ; ()

35.

Aniccadukkhā’subhato ca khandhe

Anattato bhāvayato abhiṇhaṃ,

Tassā’si saṅkhāravimokkhūpāya-

Sampādakaṃ yaṃ paṭisaṅkhañāṇaṃ; ()

36.

Attena vā attaniyena suñño

Dvidhātya’yaṃ saṅkhata dhammapuñjo,

Evaṃ catuddhā bahudhā chadhā’pi

Vipassato buddhimato abhiṇhaṃ; ()

37.

Yā kho sikhāppattavipassanākhyā

Vuṭṭhānagāmīnica sānulomā,

Sāmuddakākīriva kūpayaṭṭhiṃ

Tilakkhaṇalambanikā babhūva; ()

38.

Nahārudaddūlla mivaggipattaṃ

Saṅkhāradhammaṃ paṭiliyamānaṃ,

Vissaṭṭhadāraṃ’va upekkhakassa

Saṅkhārupekkhā’si mahesinoyā; ()

39.

Āgrotrabhuñāṇa masesakhandhe

Tilakkhaṇa’ropaṇa ninnapoṇaṃ,

Vipassanāñāṇa manekabhedaṃ

Yade’ttha saṅkhepanayena vuttaṃ; ()

40.

Vijjāya so māraji tāya tāya

Vipassanāñāṇagatāyu’peto,

Iccassa saṃvaḍḍhita kittivalli

Lokālavālamhi vikāsa māpa; ()

41.

Muñjā isikaṃ asikosiyā’siṃ

Yathā karaṇḍā phaṇi muddhareyya,

Sabbaṅga paccaṅakgika mindriyaggaṃ;

Manomayaṃ rūpimito sarīrā; ()

42.

Aññaṃ sarīraṃ abhinimmiṇitvā

Mahiddhimā iddhimatānu rūpaṃ,

Cetovasipakpattavasippadhāno

Yvākāsi veneyyajanānamatthaṃ; ()

43.

Mahiddhiko tāyamanomayiddhi-

Saṅkhāta vijjāya samanvito so,

Iccassa abbhuggatakittirāvo

Nissesalokaṃ badhirīkarittha; ()

44.

Ekopihutvā bahudhāca hoti

Yo hotice’ko bahudhāpi hutvā,

Kare tirobhāva mathāvibhāvaṃ

Mahiddhiko iddhimataṃ cariṭṭho; ()

45.

Yathā nirālambanabhotalamhi

Yo iddhimā viṇṇavasi vasindo,

Vaje tiropabbata gehabhitti-

Pākāra macchidda masajjamāno; ()

46.

Karoti ummujjanimujjaniddhiṃ

Yo vāripiṭṭheriva bhumipiṭṭhe,

Abhejjamāno salile salīlaṃ

Padappito yāti yathā pathavyā; ()

47.

Pakkhī’va yo saṅkamate nabhamhi

Pallaṅka mābhujja mahānubhāvaṃ,

Mahiddhimantaṃ ravicandabimbaṃ

Sapāṇiphuṭṭho parimajjate yo; ()

48.

Ābrahmalokāpi kalebarena

Vasaṃ pavatteti mahiddhimā yo,

Suvaṇṇakāroviya yaṃyadeva

Icchānurupābharaṇabbisesaṃ; ()

49.

Yathicchitaṃ paccanubhoti jātu

Nānāvidhaṃ iddhividhaṃ jino yo,

So tāya vijjāyapi saṅgato’ti

Abbhuggato tassa yasopabandho; ()

50.

Sotappasādabbisayaṃ yatheva

Addhānamaggaṃ paṭipannaposo,

Visuṃvisuṃ kāhaḷasaṅkhabheri-

Vīṇādisaddaṃ vividhaṃ suṇeyya; ()

51.

Dūrantike mānusake ca dibbe

Ubhopisadde sukhume uḷāre,

Visuddhanimmānusaketa yena

So dibbasotena suṇāti nātho; ()

52.

Samaṅgibhūtoti sadibbasota-

Saṅkhātavijjāya jitāri tāya,

Abbhuggato tassa kavībhigīta-

Silokasaddo’va silokasaddo; ()

53.

Sarāgacittampi virāgacittaṃ

Sadosacittampi adosacittaṃ,

Samohacittampi vimoha cittaṃ

Saṃkhittavikkhittagatampi cittaṃ; ()

54.

Mahaggatampī amahaggatampī

Sottaraṃ citta manuttarampi,

Samāhitampī asamāhitampi

Vimuttacuttampya’vimuttacittaṃ; ()

55.

Sakaṃ mukhaṅkaṃviya dappaṇamhi

Acchodake maṇḍanajātiko yo,

Paricca ceto parapuggalānaṃ

Yenā’bhijanāti vimuttaceto; ()

56.

So tāya cetopariyābhidhāna-

Vijjāyu’petoti dayānidhāno,

Tilokagabbhe’ka vitānasobhā

Tatāna tassu’bbhavasetakitti; ()

57.

Vijjāttayena’ṭṭhavidhāhi’māhi-

Vijjāhu’peta’ssa tathāgatassa,

Veneyya kundākaracandikābhaṃ

Vibhāti yāvajja yasosarīraṃ; ()

58.

Sumaṇḍito saṃvutapātimokkha-

Saṅkhātasīlābharaṇena yena,

Irīyate yo karuṇa nidhāno

Tapodhano sīlavataṃ padhāno ()

59.

Veḷupakpadānadivasena cāṭu-

Kammyena duteyyapahenakena,

So pāribhaṭyenapi muggasūpya-

Samena saccālikabhāsaṇena; ()

60.

Agocaraṭṭhāna mupāsanena

Vikopaye kimpana pātimokkhaṃ,

Hitvā anācāramagocaraṃ taṃ

Care sadācārasugocaraṃ so; ()

61.

Anuppamāṇesupi sabbadassi

Sāvajjadhammesu bhayānupassi,

Laddhaggamaggapaphalasiddhasīla-

Sikkhāya sikkhāgaru sikkhate so; ()

62.

Khemaṃ disaṃ sañcaratī’ti pāti-

Mokkhādhisikkhācaraṇena tena,

Abbhuggato taccaraṇanu bandho

Ādiccabandhussa yasopabandho; ()

63.

Kantampirūpāyatanādi chakkaṃ

Cakkhādinā so visayīkaritvā,

Nimitta’nubyañjanagāhi nātho

Nahoti yeni’ndriyasaṃvarena; ()

64.

Cakkhādichadvāra masaṃvaritvā

Rāgādidhammā viharanta menaṃ,

Atvāssa veyyuṃ satisaṃvarena

Tassaṃvaratthaṃ paṭipajji yena; ()

65.

Khemaṃdisaṃ so caraṇena tena

Jitindriyo indriyasaṃvarena,

Abbhuggato saṃcaratīti tassa

Tilokanāthassa siloka saddo; ()

66.

Ye lābhasakkārasilokakāmā

Pāpicchake’cchāpakatāsamānā,

Kevi’dhaloke catupaccayānaṃ

Paṭikkhipitvā paṭisevanena; ()

67.

Sāmantajappāya catubbidhassa

Iriyāpathassā’ṭhapanādināca,

Kuhāyanenā’lapanādināca

Saccaṃ hiyā’nuppiya bhāsanena; ()

68.

Attā’vacaṭṭhānu’paropaṇena

Muggassa sūpyenava pāribhaṭyā,

Nemitta kattādivasena micchā-

Jīvena dujjīvika mācarantī; ()

69.

Yatheva te no bhagavā kadāci

Kohaññavutyā’lapanādināca,

Nemitta nippesikatāya kiñci

Lāhena lābhaṃka nijigiṃsa nena; ()

70.

Nimittasatthā’dipakāsanena

Ājīvasīlaṃ avikopayitvā,

Namaṇḍanatthaṃ na vibhusaṇatthaṃ

Davāya vā neva madāya neva; ()

71.

Anuppabandhaṭṭhitiyā imassa

Kāyassa cā’bādha nisedhanatthaṃ,

Pavattiyā paggahanāya seṭṭha-

Cariyassa porāṇa khudāpanetuṃ; ()

72.

Nūppādanatthañca navaṃ jighacchaṃ

Yātrāya kāyassa’navajjatāya,

Sukhaṃ vihārāya ca bhojanamhi

Mattaññuko bhuñjati piṇḍapātaṃ; ()

73.

Tilokanātho caraṇena tena

Mattaññubhāvena hi bhojanamhi,

Khemaṃ disaṃ sañcaratīti loke

Abbhuggato tassa siloka saddo; ()

74.

Divā nisajjāya ca caṅka mena

Tathā rajanyā’varaṇīya dhammā,

Suddhantaro dvīhi’riyāpathehi

Sapacchimevā paṭhamamhi yāme; ()

75.

Vuṭṭhānasañño satisampajañño

Sa’majjhimasmiṃ muni dakkhiṇena,

Passena kappeti ca sīha seyyaṃ

Pāde padaṃ thokaka matibbidhāya; ()

76.

Aṅgīraso jāgariyānuyoga-

Dhammena sammācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Abbhuggato abbhutakitti ghoso; ()

77.

Sambodhiyā saddahanā samiddha-

Visuddhasaddhācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Abbhuggato abbhutakitti ghoso; ()

78.

Guthaṃyathā pāpa jigucchanena

Ariyena lajjācaraṇena tena,

Khemaṃdisaṃ sañcaratīti loke

Abbhuggato tassasilokasaddo; ()

79.

Pāpāsamuttāsanalakkhaṇena

Ottappasaṅkhācaraṇena tena,

Khemaṃ disaṃ sañcaratīti loke

Abbhuggato tassa siloka saddo; ()

80.

Anañña sādhāraṇa bāhu sacca-

Dhammena dhīmā’caraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Samubbhavo’dāta yasosadhīso; ()

81.

Thāmena daḷhena parakkamena

Vīriyena vīro caraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Samubbhavo’ dāta yasosadhī so; ()

82.

Cirakriyānussaraṇe’tisūra-

Tarāya satyā’caraṇena satthā,

Khemaṃdisaṃ sañcaratīti tassa

Yasopabandho visaribabhuva; ()

83.

Anaññasāmaññagabhīrañāṇo

Ariyena paññācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Yasopabandho visarībabhuva; ()

84.

Yo diṭṭha dhammamhi sukhāvahassa

Vinissaṭassā’caraṇehi yassa,

Catukkajhānassa nikāmalābhī

Akicchalābhī bhagavā’si buddho; ()

85.

Nikāmalābhehi catūhi rūpa-

Jjhānehi nātho caraṇehi tehi,

Khemaṃdisaṃ sañcaratīti loke

Abbhuggato tassa yaso pabandho; ()

86.

Tīha’ṭṭhahi vijjāhi

Tipañcacaraṇehi’mehi sampantassa,

Vijjācaraṇa visuddhaṃ

Yasosarīraṃ virājate yāvajja ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato vijjācaraṇa sampannoti nāmapaññattiyāabhidheya paridīpo ekavīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā sugatoti.

Sobhanagamanattā sugatoti.

1.

Gamana māhu gatanti susobhanaṃ

Ariyamaggagatena sivaṃdisaṃ,

(Dutavilambita)tā’pagato gato

Itipi so sugato sugato siyā; ()

2.

Gamana mācariyā ya manuttara-

Vibhavadaṃ pavadanti’ha sobhanaṃ,

Tadariyena gatena gato yato

Itipi so sugato sugato siyā; ()

3.

Muni timaṇḍalachādanatapparo

Suparimaṇḍala mantaravāsakaṃ,

Kanakakattariyā sunivāsaye

Navadalaṃ kamalaṃ’va vikantayaṃ; ()

4.

Kanakadāmavarena parikkhipaṃ

Paduma hattha mivo’pari bandhati,

Samuni thāvaravijjulatāsiri-

Musitacārikalebarabandhanaṃ; ()

5.

Sirighaṇo ghanakañcanacetiye

Ratanakambalavattha mivā’hataṃ,

Taruṇabhānupabhāruṇacīvaraṃ

Sirisarīravare paṭisevati; ()

6.

Samuni jālavinaddhamanohara-

Karatalehi sunīlamaṇippabhaṃ,

Upalapatta malaṅkurute yathā

Bhamaramamburuhehi sarovaro; ()

7.

Vajati sobhana mindasarāsana-

Jaṭitajaṅgamameruriva’ñjase,

Samaṇamaṇḍanamaṇḍitaviggaho

Itipi so sugato sugato siyā; ()

8.

Suragajo’riva nandanakānanā

Maṇiguhāya harī’va yugandharā,

Navaravinduri’vā’maravāpito

Samadahaṃsavaro’va’hinikkhamaṃ; ()

9.

Vanaguhāditapovanato subhaṃ

Vajati nikkhamiyā’samarūpimā,

Nirupamassiriyā bhusa mullasaṃ

Itipi so sugato sugato siyā; ()

10.

Visaravipphuritā’mitaraṃsinā

Suparisekasuvaṇṇaraseni’va,

Vajati piñjarito vasudhambaraṃ

Itipi so sugato sugato siyā; ()

11.

Karivaro’va karīhi purakkhato

Sakalapāpamalā’pagato sayaṃ,

Vajati vitamalehi nisevito

Itipi so sugato sugato siyā; ()

12.

Asamabuddhavilāsalavena yo

Abhibhavaṃ sanarāmaravibbhamaṃ,

Paṭipathaṃ paṭipajjati sobhanaṃ

Itipi so sugato sugato siyā; ()

13.

Purimapacchimadakkhiṇavāmato

Pabhavadehapabhāhi pahāsayaṃ,

Ratana’sītimitaṃ vajate bhuvi

Itipi so sugato sugato siyā; ()

14.

Nigamagāmapurisu ca cārikaṃ

Carati yo karuṇāparicāriko,

Amitasattamanoratha māvahaṃ

Itipi so sugato sugato siyā; ()

15.

Kumudapaṅkaja campakamālati-

Kusumavuṭṭhisuphassitaviggaho,

Vajati cārutaraṃ jalitiddhimā

Itipi so sugato sugato siyā; ()

16.

Tagarakuṅkumalohita candana-

Surabhicuṇṇavikiṇṇamahāpathe,

Vajati gandhagajo viya sobhanaṃ

Itipi so sugato sugato siyā; ()

17.

Turiyarāva satānugatatthuti-

Padasatehi abhitthutasagguṇo,

Vajati haṃsavilāsitagāmiyo

Itipi so sugato sugato siyā; ()

18.

Suranarādivilocanabhājana-

Pivitarūpavilāsasudhāraso,

Vajati sīhavijambhitavikkamo

Itipi so sugato sugato siyā; ()

19.

Caraṇatāmarasassiribhārataṃ

Anadhivāsini’vā’vanikāminī,

Vajati tamhi pavedhati kampati

Itipi so sugato sugato siyā; ()

20.

Sukhumakunthakipakilalikamakkhikā-

Makasakīṭapaṭaṅakga manuddayo,

Vajati yo aviheṭhaya mañjase

Itipi so sugato sugato siyā; ()

21.

Ṭhapitacakkavaraṅkitadakkhiṇa-

Caraṇa paṅkaja piñjaritañjaso,

Vajati yo paṭhamaṃ yadi nikkhipaṃ

Itipi so sugato sugato siyā; ()

22.

Anupalitta malehi samaṃ phusaṃ

Kamalakomalapādatalehi yo,

Vajati dhūtamalaṃ vasudhātalaṃ

Itipi so sugato sugato siyā; ()

23.

Bhavati bheritalaṃ’va pakasārita-

Caraṇatāmarasehi suduggamaṃ,

Avanatunnataṭhāna mapāvanī

Itipi so sugato sugato siyā; ()

24.

Pathavitu’bbhavapaṅkajamuddhani

Ṭhapitakomalapādatalambujo,

Vajati reṇupisaṅgasubhaṅgimā

Itipi so sugato sugato siyā; ()

25.

Vajati antamaso’palasakkharā

Sakalikākaṭhelā’pi sakaṇṭakā,

Apavajanti pathā dipaduttame

Itipi so sugato sugato siyā; ()

26.

Nijapadaṃ atidura manuddharaṃ

Atisamīpa manikkhipa mañjase,

Vajati gopphakajānu maghaṭṭayaṃ

Itipi so sugato sugato siyā; ()

27.

Atilahuṃ sanikaṃ samitindriyo

Na carate carate jutiyu’jjalaṃ;

Bhuvi same visame asamo samaṃ

Itipi so sugato sugato siyā; ()

28.

Anavalokiya uddhamadhodisaṃ

Anudisañca catuddisa mañjase,

Vajati yo yugamatta mapekkhako

Itipi so sugato sugato siyā; ()

29.

Timadabandhurasindhurakesarī-

Gativilāsaviḍambanavikkamo,

Vajati pādatalaṅka madassayaṃ

Itipi so sugato sugato siyā; ()

30.

Nirupamajjutiyā purisāsabho

Vasabharājaparājitavikkamo,

Vajati sañjanayaṃ janasammadaṃ

Itipi so sugato sugato siyā; ()

31.

Sūriyaraṃsi sameti pavāyati

Kusumagandhasugandhasamīraṇe,

Vajati tabbimalañjasamajjhago

Itipi so sugato sugato siyā; ()

32.

Jaladharā purato jalabindavo

Naramarū kusumāti kirantipi,

Tadupasattarajamhi pathe vaje

Itipi so sugato sugato siyā; ()

33.

Ruciracāmarachattadharāmarā-

Suranarehi’pi gacchati sakkato,

Garukato mahito patimānito

Itipi so sugato sugato siyā; ()

34.

Yadi migindagajindaturaṅgama-

Migavihaṅgamanādasupūjito,

Vajati pupphavitānadharo sire

Itipi so sugato sugato siyā; ()

35.

Nayanatoraṇacārutara’ñjase

Parilasanti gate jinakuñjare,

Sakasakā’bharaṇāni’pi pāṇinaṃ

Itipi so sugato sugato siyā; ()

36.

Bhavati acchariyabbhutamaṅgala-

Chaṇamahussavakeḷinirantaraṃ,

Tibhuvanaṃ sugate sugate pathe

Itipi so sugato sugato siyā; ()

37.

Siva masaṅkhatadhātu manuttaraṃ

Paramasundaraṭhāna manāsavaṃ,

Vigatajātijarāmaraṇaṃ gato

Itipi so sugato sugato siyā; ()

38.

Murajadundubhichidda mivo’pari

Nabhasi yāvabhavagga masaṃvuṭaṃ,

Vivaṭa kameti yadubbhavapaṅkaja-

Pamitiyā jinasaṅkha mapādise; ()

39.

Yadapi maṇḍanabhumi subodhiyā

Acalaṭhāna manaññavalañjiyaṃ,

Lalitapiñjakalāpanibho yahiṃ

Vijayabodhi idāni’pi rājate; ()

40.

Paṭhama mubbhava mantapabhaṅguraṃ

Vasumatīyuvatihadayopamaṃ,

Tada’pi kasundaraṭhāna mupāgato

Itipi so sugato sugato siyā; ()

41.

Yadapi bodhipadanti pavuccati

Ariyañāṇamihagga manuttaraṃ,

Yada’pi ñāṇa manāvaraṇaṃ tathā

Nikhilañeyyapathā’nativattanaṃ; ()

42.

Purimajātisu pūritapārami-

Balavapaccayasantiparāyaṇo,

Tada’pi sundaraṭhāna mupāgato

Itipi so sugato sugato siyā; ()

43.

Ariyamaggacatukkapahīṇakaṃ

Napunare’ti kilesagataṃ sataṃ,

Apunarāgamanaṃ sugato yato

Itipi so sugato sugato siyā; ()

44.

Sumati suṭhugato paṇidhānato

Ppabhuti yāva jayāsanupāsanaṃ,

Tidasapāramiyo paripūrayaṃ

Itipi so sugato sugato siyā; ()

45.

Tadubhayantabhavābhavadiṭṭhiyo

Anupagamma gato hitamāvahaṃ,

Paṭipadāya hi suṭṭhutarāya yo

Itipi so sugato sugato siyā; ()

46.

Rucirabhāratibhattutibhocatu-

Parisamajjhagato viyakesari,

Gadati vītabhayo giramāsabhiṃ

Itipi so sugato sugato siyā; ()

47.

Surabhinā mukhatāmarase vacī-

Sucaritappabhavena subhāsitaṃ,

Gadati dhammasabhaṃ parivāsayaṃ

Itipi so sugato sugato siyā; ()

48.

Ratikaraṃ karavīkavirāvato

Paṭutaraṃ sutaraṃ sarasaṃ giraṃ,

Gadati sotarasaṃ parisattare

Itipi so sugato sugato siyā; ()

49.

Gadati sabbavacīduritehi yo

Pavirato abhisandhiya bhindiya,

Avitathena tathañca kathaṃkathā

Itipi so sugato sugato siyā; ()

50.

Thirakathaṃ nakadāvi visaṃvado

Gadati paccayikaṃ acalācalaṃ,

Parisago catusaccadaso sadā

Itipi so sugato sugato siyā; ()

51.

Sahitabhinnajanesudayāparo

Anupadāniyameva’bhisandhiyaṃ,

Gadatiyovacanaṃpaṭigaṇhiyaṃ

Itipi so sugato sugato siyā; ()

52.

Piyakaraṃ sukumārataraṃ giraṃ

Sutisukhaṃ sugamaṃ hadayaṅgamaṃ,

Gadati nela manelagalaṃ yato

Itipi so sugato sugato siyā; ()

53.

Vihitavāṇivilāsinisaṅgamo

Sumati sāmayikaṃ samayaṃ vidū,

Gadati bhuta pavatti manaññathā

Itipi so sugato sugato siyā; ()

54.

Gadati ñeyyapadatthavido sadā

Janahitattha manatthapanūdanaṃ,

Gadita matthagataṃ ubhayatthadaṃ

Itipi so sugato sugato siyā; ()

55.

Sakalasaṅkhatadhammavimuttiyā

Gadati damma masaṅkhadhātuyā,

Ariyamaggaphalehi’pi nissitaṃ

Itipi so sugato sugato siyā; ()

56.

Vinayavādi vineyyajane yato

Vinayanattha manattanayatvitaṃ,

Vinayanissitakaṃ gadate kathaṃ

Itipi so sugato sugato siyā; ()

57.

Hadayakosanidhānavatiṃ sadā

Sadupamaṃ pariyantavatiṃ kathaṃ,

Gadati mañjugado vadanaṃ varo

Itipi so sugato sugato siyā; ()

58.

Muni rasaṅkuvitānanapaṅkajo

Purimameva giraṃ parisantare,

Gadati aṭṭhavidhaṅgikaka māsabhiṃ

Itipi so sugato sugato siyā; ()

59.

Avitathaṃ vitathampi niratthaka-

Mapi kathaṃ suṇataṃ piya mappiyaṃ,

Nahivadanti kadāci tathāgatā

Itipi so sugato sugato siyā; ()

60.

Avitthaṃ suṇataṃ pakiya mappiyaṃ

Abhivadantī sadatthasitaṃ kathaṃ,

Ya’dahivoharaṇe samayaññuno

Itipi so sugato sugato siyā; ()

61.

Tāya tāya’bhisāvayaṃ janataṃ sakāya niruttiyā

Ehisāgatavādi gotamagottaketu tathāgato,

Mūlamāgadhibhāsayā gadate sabhaṃ kaparitosayaṃ

Tena so bhuvanattaye sugato siyāti suvissuto; ()

62.

Lokaṃ lokappabhavaṃ

Lokanirodhañca lokamokkhūpāyaṃ,

Catubhī abhisamayehi

Nātho sammā gato tato so sugato; ()

Iti medhānandābhidhānena yatināna viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikeka nidāne bhagavato sutagoti paññattiyā abhidheya paridīpo. Bāvīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato. Itipiso bhagavā lokavidūti.

1.

Tassa sa (dodhaka) lakkhaṇacāru-

Cakkavara’ṅkitapādatalassa,

Lokavidū’tipi yāva bhavaggā

Ekasilokaravo udapādi; ()

2.

Lakkhaṇamūlanirodhanirodho-

Pāyavasena paki lokakamasesaṃ,

Yo paṭivijjhi tilokahito kagho

Lokavidūti pavuccati tasmā; ()

3.

Lokamidheva kalebaramatte

Lokanidānanirodhamavedi,

Lokanirodhakaraṃka paṭipattiṃ

Lokavidūti pavuccati tasmā; ()

4.

Lokamahambudhipāragu satta-

Saṅkhatabhājanalokapabhedaṃ,

So bhagavā’navasesamavedi

Lokavidūti pavuccati tasmā; ()

5.

So hi bhavābhavadaṭṭhisabhāva-

Ñāṇanulomikakhantipabhedaṃ,

Āsayadhamma mabujjhi pajānaṃ

Lokavidūti pavuccati tasmā; ()

6.

Pātubhavaṃ sati kāraṇalābhe

Sattavidhānusayampi janānaṃ,

So paṭivijjhi vicaṭṭitaloko

Lokavidūti pavuccati tasmā; ()

7.

Rajjanadussanamuyhanasaddhā-

Buddhivitakkavimissavasena,

So caritaṃ paṭivijjhi pajānaṃ

Lokavidūti pavuccati tasmā, ()

8.

Hīnapaṇīta’dhimuttivasena

Dubbidhameva’dhimutti mavedi,

Lokaniruttivido janatāya

Lokavidūti pavuccati tasmā; ()

9.

Apparajakkha manussadapāpaṃ

Ussadapāpa muḷārarajakkhaṃ,

Dubbidhalokamabujjhi yatoso

Lokavidūti pavuccati tasmā; ()

10.

Indriyapubbaparopariyatti-

Ñāṇapabho tikhiṇindriyalokaṃ,

So paṭivijjhika mudindriyalokaṃ

Lokavidūti pavuccati tasmā; ()

11.

Vaṭṭavivaṭṭapatiṭṭha masādhu-

Sādhusabhāvagataṃ bhagavā so,

Dvāktike’taraloka mavedi

Lokavidūti pavuccati tasmā; ()

12.

Sādhupasatthasadattaniyāmaṃ

Ñāpayituṃ sukarāsukarampi,

Sattanikāyamavedi yato so

Lokavidūti pavuccati tasmā; ()

13.

Kammakilesavipākavibandha-

Muttyavimuttigate paṭivijjhi,

Bhabbajaneya mabhabbajane so

Lokavidūti pavuccati tasmā; ()

14.

Nipphalatāya navuttamananta-

Sattapamāṇa manāvaraṇena,

Ñāṇabalena sayaṃ viditaṃhi

Lokavidūti pavuccati tasmā; ()

15.

Vuttanayeni’ha so muni satta-

Lokamanekavidhaṃ paṭivijjhi

Sattanikāyasarojavane’ṇo

Lokavidūti pavuccati tasmā; ()

16.

Paccayasaṇṭhitikaṃ paṭivijjhi

Saṅkhatalokamasaṅkhatadassi,

Ekavidhampyavaropitaloko

Lokavidūti pavuccati tasmā; ()

17.

Ruppaṇalakkhaṇato’khilarūpaṃ

Nāmasalakkhaṇato catunāmaṃ,

Dubbidhaloka mavedi munindo

Lokavidūti pavuccati tasmā; ()

18.

Lokahito sukhadukkhamupekkhā-

Vedayitattikato suvibhattaṃ,

So bhagavā kapaṭivijjhi tilokaṃ

Lokavidūti pavuccati tasmā; ()

19.

Pañcavidhaṃka muni bandhavasenā-

Hāravasena catubbidhalokaṃ,

Lokapadīpanibho paṭivijjhi

Lokavidūti pavuccati tasmā; ()

20.

Advayavādi saḷāyatanākhya-

Chabbidhalokamavedi jino so,

Sattavidhampi manaṭṭhitilokaṃ

Lokavidūti pavuccati tasmā; ()

21.

Lābhapabhutika maṭṭhavidhampi

Lokasabhāvamavedi yato so,

Sakyamunī navasantanivāse

Lokavidūti pavuccati tasmā; ()

22.

So dasabārasadhā’yatanānaṃ

Bhedavasena tilokapadīpo,

Lokamavedi tilakkhaṇavedī

Lokavidūti pavuccati tasmā; ()

23.

Dhātuvasena yato suvibhattaṃ

Loka matha’ṭṭhadasapparimāṇaṃ,

Saṅkhatalokabhido paṭivijjhi

Lokavidūti pavuccati tasmā; ()

24.

So maṇikañcanarūpiyamuttā-

Saṅkhapavālasilākaṭhalādiṃ,

Lokamavedi atindriyabaddhaṃ

Lokavidūti pavuccati tasmā; ()

25.

Rukkhalatāphalapallavapatta-

Pupphapakarāgapabhedavasena,

So sukhumantaralokamavedi

Lokavidūti pavuccati tasmā; ()

26.

Yattakamevu’tujaṭṭhakalāpa-

Rapagataṃ ihabhājanaloke,

Vijjati tampaṭivijjhi asesaṃ

Lokavidūti pavuccati tasmā; ()

27.

So bhagavā himavatta pamāṇaṃ

Aṭṭhamahānirayādi pamāṇaṃ,

Nāgasupaṇṇavimāna pamāṇaṃ

Brahmasurāsuraloka pamāṇaṃ; ()

28.

Paṃsujalānilabhumi pamāṇaṃ

Dīpasavantisamudda pamāṇaṃ,

Merumahidharakūṭa pamāṇaṃ

Kappatarūravicanda pamāṇaṃ; ()

29.

Paccayasaṅkhatadhammasamuhaṃ

Bhājanalokagataṃ sakalampi,

Uddhamadhotiriyaṃpaṭivijjhi

Lokavidūti pavuccatitasmā; ()

30.

Lokālokakaro tilokatilakoso sattalokaṃ imaṃ

Bujjhitthā’nusayāsayādividhinā saṅkhāralokaṃ tathā,

Āhārādipamāṇatādividhinā okāsalokaṃ yato

Tasmā lokavidūti vuccati jino saṅkhāraloka’ntago; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne bhagavatolokavidūti nāmapaññattiyā abhidheyaparidīpo tevīsatimosaggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā anuttaro purisadammasārathīti.

1.

Abhāvato paramatarassa kassaci

Janassa sagguṇavisarehi attanā,

Samāsanibbacananayena so muni

Anuttaro sasi (rucirā)’nanambujo; ()

2.

Tathāhi so narahari sīlasampadā-

Guṇeni’maṃ abhibhavate sadevakaṃ,

Samādhinā varamatiyā vimuttiyā

Vimuttidassanaguṇasampadāyapi; ()

3.

Yato navijjati adhisīlasampadā-

Samādhidhipabhutiguṇehi tassamo,

Kutonu vijjati’ha taduttarītaro

Siyā tatopya’ya masamo mahāmuti; ()

4.

Nirūpamo asamamunīhi somuni

Yato samo asamasamo siyā tato,

Tathāgatassi’ha dutiyassa kassaci

Abhāvato adutiyako tathāgato; ()

5.

Yato navijjati paṭimāpi tassamā

Samo tadā’samatanusampadāyapi,

Sahāyako nahi paṭividdhabodhiyā

Tato yamappaṭima’sahāyako muni; ()

6.

Kalebarenapi abhirūpahārinā

Guṇehi tappaṭisamapuggalo nahi,

Nacatthi pāvacanavibhāgakapakpane

Sayaṃ vinā bhuvi paṭibhāgapuggalo; ()

7.

Anaññagocaravarabodhisiddhiyā

Sa’haṃ sayambhuti paṭipuggalonahi,

Paṭiññamappayitu malaṃ sayaṃ vinā,

Anuttaro’tipi naradammasārathi; ()

8.

Sudantapuggaladamitabbapuggale

Dameti sārayati adantapuggale,

Yato jino vinayanupāyakovido

Anuttaro’tipi naradammasārathi; ()

9.

Yathā haye mudukaguṇekhana sārathi

Tathāgato sugatikathāya dhammiyā,

Dameti sārayati tathā tathāgate

Anuttaro’tipi naradammasārathi; ()

10.

Yathā haye pharusaguṇena sārathi

Apāyatajjanavidhinā tathāgato,

Dameti sārayati tathā tathāgate

Anuttaro’tipi naradammasārathi; ()

11.

Adammiye mudupharusena sārathi

Yathā’bhimārayati tathā tathāgato,

Jahātya’novadiya nacānusāsiya

Anuttaro’tipi naradammasārathi; ()

12.

Karī’bhidhāvati damakena sārito

Puratthimādisu disameva kevalaṃ,

Anuttarena hi naradammasārathi-

Jinena sāritapurisānatādisā; ()

13.

Nisajja katthaci sayanāsanamhi te

Disāsu aṭṭhasu atisaṅakgacārino,

Vidhāvare turitamanuttaraṃ disaṃ

Anuttaro’tipi naradammasārathi; ()

14.

Patiṭṭhite muni’radhisīlasikkhayā

Vasī’nusāsiya adhicittasikkhayā,

Yathārahaṃ damayati bhabbapuggale

Anuttaro’tipi naradammasārathi; ()

15.

Samāhite muni radhicittasikkhayā

Vipassanāya’pi samaṇe’nusāsiya,

Yathārahaṃ damayati bodhanārahe

Anuttaro’tipi naradammasārathi; ()

16.

Tathuparūpari paṭivedhapattiyā

Yathākkamaṃ anariyasekkhapuggale,

Dameti so vinayati lokanāyako

Anuttaro’tipi naradammasārathi ()

17.

Vineyyabandhavamanakundacandimā

Vinesi kosalamagadhādhipādayo,

Anekakhattiyapurise vināyako

Anuttaro’tipi naradammasārathi; ()

18.

Kudiṭṭhikuñjarahari kūṭadantabhu

Surādibhūsurapurise vibhāvino

Jināsabho vinayi yato’nusāsiya

Anuttaro’tipi naradammasārathi; ()

19.

Upālināmikapamukhe durāsade

Vināyako gahapatipaṇḍite puthu

Vinesi so upanayanakkhame yato

Anuttaro’tipi naradammasārathi; ()

20.

Asaccadiṭṭhikamapi saccakavhayaṃ

Anaññavenayikanigaṇṭhanāyakaṃ

Vinesi tappabhutidigambare jino

Anuttaro’tipi naradammasārathi; ()

21.

Jināsabho sabhiyasubhaddasaññino

Tappassino timisabhido sadhammiyā

Kathāyi’tobahi samaṇepi sikkhayi

Anuttaro’tipi naradammasārathi; ()

22.

Damesi somuni uruvelakassapa-

Gayādikassapajaṭilādike yato,

Jaṭādhare vijaṭitajālinījaṭo

Anuttaro’tipi naradammasārathi; ()

23.

Pahāṇasaṃvaravinayuttaro muni

Anekakhattiyasamaṇepi sāsane,

Vinesi sārathiriva uttaruttariṃ

Anuttaro’tipi naradammasārathi; ()

24.

Manussasoṇitapisitāsanehi so

Vinesi pīvarajaṭharaṃ nisācaraṃ,

Sughoramānavaka manekarakkhase

Anuttaro’tipi naradammasārathi, ()

25.

Vināyako suvinayi rāhunāmikaṃ

Mahattabhāvika masurādhipaṃ yato,

Surādhipappabhutisure tathā’sure

Anuttaro’tipi naradammasārathi; ()

26.

Pajāpatiṃ nikhilapajānukampako

Bakābhidhānikampi tucchaladdhikaṃ,

Vinesi so naditaranīrajāsane

Anuttaro’tipi naradammasārathi; ()

27.

Kasaṅkusehi’pi avineyyake yato

Tiracchajātikapurise narāsabho,

Vinesi so tisaraṇasilasaṃvare

Anuttaro’tipi naradammasārathi; ()

28.

Kapolasecanamadakaṇṇacāmaraṃ

Hutāsanāsanirivabhiṃsanaṃ yato,

Damesi māraji dhanapālakuñjaraṃ

Anuttaro’tipi naradammasārathi; ()

29.

Vinesi somuni himavantavāsinaṃ

Patāpapajjala mapalālabhoginaṃ,

Kharaṃ bhayaṅakkara maravālabhoginaṃ

Anuttaro’tipi naradammasārathi; ()

30.

Nando’panandu’ragapatiṃ mahodara-

Cūlodaroragapamukhe ca nibbise,

Dhumassikhā’nalasikhabhogīno akā

Tenā’pyanuttaranaradammasārathi; ()

31.

Damanupāyakovido hi bodhaneyyabandhave

Ariyamaggavīthibhāsuraṃ varaṃ sivamapakuraṃ,

Paṭipadārathena sārayi yatheva sārathi

Purisadammasārathiti vuccate anuttaro; ()

Itimedhānandābhidhānena yatinā varacite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe santikenidāne bhagavato anuttaro purisadammasārathīti nāma paññattiyā abhidheya paridīpo catubbīsatimosaggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇekitti saddo abbhuggato itipi sobhagavā satthā devamanussānaṃti.

1.

Kantāraṃ kharatakkaraṃ nirudakaṃ kattāramotārimaṃ

Kantāraṃ migarājakuñjaramahā (saddulavikkīḷitaṃ),

Kantāraṃ avatārabhurijanataṃ yo satthavāho sudhi

Tāretvā nayate dayāparavaso khemantabhumiṃ yathā; ()

2.

Iccevaṃkaruṇānidhānahadayo saṃsāradukkhāture

Satte jātijarāvikāramaraṇassokādikantārato,

Tāretvā dasasaṃkilesagahanā pāpesi khemaṃpuraṃ

Tasmā satthupasatthakittivisaro satthā’ti sampattharī; ()

3.

Atthā’natthavicāraṇā’ticaturo lokuttaratthena’pi

Yasmā sāsati lokiyena ubhayena’tthenalokaṃ imaṃ,

Sabrahmaṃ sanarāmaraṃ sasamaṇaṃ sabrāhmaṇaṃ yohi so

Satthā’tveva pasatthakittinikaro satthāramabbhuggato; ()

4.

Bhītiṃ jātijarārujādikasiraṃ nissāya jātaṃhi yo

Satthā satthadharorivā’rivisaraṃ nikkhittasattho sadā,

Sattānaṃ tasasate vihiṃsati dhiyā siddhatthasāro tato

So satthā’ti yasosarīrasurabhī lokattayaṃ vyāpayī; ()

5.

Lokatthābhirato anatthavirato jātyādikantārato

Uttāretica satthavāhasadiso yo atthadhammenavā,

Satte sāsati hiṃsatī’ti janatāsantānajātaṃ bhayaṃ

Vuttā’nvatthavasena sohibhagavā satthāti vaṇṇīyate; ()

Taṃkho panabhavantaṃ gotamaṃ evaṃkalyāṇe kittisaddo abbhuggato itipiso bhagavā buddhoti.

6.

Yo saṅkhāravikāralakkhaṇaparosaṅkhārapaññattisu

Ñeyyatthesva’nanussutesu purimaṃ cattāri saccāni’pi,

Bujjhitvā’cariyopadesarahito tattheva sabbaññutaṃ

Patto ñāṇabalesu pāpuṇi vasībhāvaṃ sayamabhuka sayaṃ; ()

7.

Bodhetā’ti pajāya nibbacanato saccāni so bujjhitā

Saccānīti’pi saccavādi bhagavāka nissesañeyyassapi,

Matyā bujjhanasattiyā mahatiyā yasmā samaṅakgī tato

Buddho nāmasiyāti kittivisaro tambuddhamabbhuggato; ()

8.

Yesaṃja bodhanavasattiyā sumatiyā cā’naññaneyyo sayaṃ

Buddhattā ca yathāvikāsapadumaṃ so bujjhanaṭṭhenapi,

Nānābuddhaguṇassa vissavanato buddhoti suddhodanī

Abbhuggañchi tibuddhakhettabhavane taṃkittigītassaro; ()

9.

Rāgassādhigataggamaggamatiyā dosassa mohassapi

Chinnattā ca samulaghātamakhilakelasārivaggassapi,

So khīṇāsavatāya copadhipariccāgena buddhotyayaṃ

Uccāriyati cārikittiracanā viññūhi yāvajjapi; ()

10.

Dhammassāmi yathā pabuddhapuriso okkantaniddakkhayā

Nājjho’tiṇṇakilesamiddhavidhamā bodhāpito kenaci,

Buddhambhojatibhānano hī bhagavā sāmaṃ pabuddho yato

Buddhonāmasiyāti tabbhavayasoghoso vibhusāyate; ()

11.

Gatyatthāvagamatthadhātusamatāsabbhāvato vā gato

Yenekāyanamaggamuggamatimā eko, hīsambujjhīso,

Sambodhiṃ jayabodhimūlamupago sattuttaro’nuttaraṃ

Buddhotī’dha jagattaye nijayaso yāvajja vijjumbhate; ()

12.

Khīṇattā paramāya maggamatiyā dubbuddhiyā buddhiyā

Laddhattāpi kaanuttaruttaraguṇālaṅakkārasāmaggiyā,

So sambodhiparāyaṇo sirighaṇo buddhoti suddhodanī

Lokambhodhimalaṅkari nijayasokallolamālāhi’maṃ; ()

13.

Sambuddho’ti’mināpadena munino saccāvabodhāvahaṃ

Ñāṇaṃ tappaṭivedhañāṇa managhaṃ nā’ññehisādhāraṇaṃ,

Buddho’tī’dha padena satthu karuṇāpubbaṅakgamaṃ desanā-

Ñāṇaṃ ñeyyapadatthabodhanakaraṃ ñāṇañca dassiyate; ()

14.

Taṃ sabbaññutañāṇathomanavasā sammādisambuddhi’ti-

Saddassā’riyamaggakittanavasā buddhotisaddassaca,

Yogo’pe’tthakato’tya’bhāsi vibudho so dhamma pālābhidho

Buddhānussativaṇṇanāvivaraṇe viññātasatthāgamo; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne satthādevamanussānaṃ buddhoti nāmapaññattīnaṃ abhidheya paridīpo pañcavīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇe kittisaddo abbhuggato itipi sobhagavā bhagavāti.

1.

Kavibhāratipaddhatichandasi ta-

Gguṇathomana (toṭaka) vutya’bhavi,

Bhagavā’ti vibhattapadatthavatī

Madhurā suṇataṃ surataṃ madhurā; ()

2.

Adhisīlasamādhimatippabhuti-

Guṇarāsivisiṭṭhatarassa tato,

Bhagavā’ti sadevamanussapajā-

Pavarassa sagāravanāma’midaṃ; ()

3.

Bhagavāvacanena pavuccati yo

Saniruttinayo vacanatthavaro,

Sa’hi gāravaseṭṭhavisiṭṭhataro

Bhagavāti nimittakanāmamidaṃ; ()

4.

Paripācitasañcitapāramitā-

Mitabhāgya manuttariyu’ttariyaṃ,

Yadi vijjati’massa anaññasamaṃ

Bhagavā’ti pavuccati so bhagavā; ()

5.

Yadi mārabalaṃ pabalaṃ sakalaṃ

Kadalī dviradoriva tālavanaṃ,

Asanī’va kilesamabhañji tato

Bhagavā’ti pavuccati so bhagavā; ()

6.

Yadi bhaggamakā’khilalobhamapā-

Khiladosamapā’khilamohamapi,

Viparītamanokaṇañca tato

Bhagavā’ti pavuccati so bhagavā; ()

7.

Yadi kodhu’panāha musuyanama-

Cchariyaṃ ahirikkanirottapanaṃ,

Api makkhapalāsa mabhañji bhavā-

Bhavadiṭṭhi manajjava’maddavataṃ; ()

8.

Kharaphārusatā karaṇuttariyaṃ

Yadi māna’bhimāna’pamādamadaṃ,

Saṭhaphārusatā karaṇuttariyaṃ

Saṭhamāyamabhañji’ti mohajaṭaṃ

Bhagavā’ti pavuccati so bhagavā; ()

9.

Tividhā’kusalaṃ tividhabbisamaṃ

Tivitakkatimūlatisaññamapi,

Timalaṃ tipapañca mabhañji tato

Bhagavā’ti pavuccati so bhagavā; ()

10.

Caturogha catubbidhayoga catu-

Bbidhagantha catubbidhagāha mapi,

Caturāsavadhamma mabhañjitato

Bhagavā’ti pavuccati so bhagavā; ()

11.

Vinibaddha manokhīla nīvaraṇā-

Nya’bhīnandanamaccariyāni tato,

Yadi pañcavidhāni’pi bhaggamakā

Bhagavā’ti pavuccati so bhagavā; ()

12.

Chavivādapadāni’pi sattavidhā-

Nusayehi kusitakavatthu’mato,

Ya mabhañji’tarāti’pi aṭṭhavidhaṃ

Bhagavā’ti pavuccati so bhagavā; ()

13.

Navadhā’layamula mabhañji tathā

Dasadhā’kusalaṃ dasakammapathaṃ,

Sakalāni kudiṭṭhigatāni tato

Bhagavā’ti pavuccati so bhagavā; ()

14.

Pariḷāhadaraṃ vividha’ddhasataṃ

Bhavakanettivicāra mahañji tato,

Satamattasahassakilesagataṃ

Bhagavā’ti pavuccati so bhagavā; ()

15.

Aṇimā laghimā mahimā vasitā-

Pabhuti’ssariya’ṭṭhabhagehi yato,

Subhagehi samaṅakgībbhūva tato

Bhagavā’ti pavuccati so bhagavā; ()

16.

Aṇuno nanuno’ nanunokaraṇaṃ

Karaṇaṃ lahuno’lahuno aṇimā,

Laghimā mahimā mahimākaraṇaṃ

Karaṇaṃ vasitā vasitāya tahiṃ; ()

17.

Saya micchitaṭhāna mupāgamanaṃ

Lahu vicchitakāriyasādhanatā,

Abhipatti pakamya masesavasī-

Karaṇe’sikatā paramissaratā; ()

18.

Nabhasā padasā gamanādivasā

Vajato pariniṭṭhitakāriyatā,

Nijakāma’vasāyikatātiyahiṃ-

Paramissariyākhyabhagā’ṭṭhavidhā; ()

19.

Catumagga catupphalasantipadā-

Riyadhammasamuhabhagehi yuto,

Vinalīkatapāpamalehi tato

Bhagavā’ti pavuccati so bhagavā; ()

20.

Caraṇadiguṇa’tisayādhigatā-

Samakittisarīrabhageta yuto,

Bhuvanattayavipphuritena tato

Bhagavāti pavuccati so bhagavā; ()

21.

Janalocananīharaṇāya nirū-

Pama rūpasarīragatāya tato,

Nikhilāvayavassiriyā sabito

Bhagavā’ti pavuccati so bhagavā; ()

22.

Abhipatthita micchita mattahitaṃ

Parasattahitampi samijjhati yaṃ,

Iti tādisakāmabhagena yuto

Bhagavā’ti pavuccati so bhagavā; ()

23.

Yadanuttariyena ca pāramitā-

Vīriyena payattabhagena yuto,

Garubhāvapadappabhavena tato

Bhagavā’ti pavuccati so bhagavā;

24.

Paramissariyāyamadhammayaso-

Sirikāmapayattabhāgā chayime,

Yadi yassa jinassa bhavanti tato

Bhagavā’ti pavuccati so bhagavā; ()

25.

Subhagena anaññasamena nirū-

Pamarūpavilāsabhagena yuto,

Satapuññasamujjalitena tato

Bhagavāti pavuccati so bhagavā; ()

26.

Nijadhamsasarīravibhūti yathā

Nijarūpasariravibhūti tathā,

Iha vuccati bhaggasubhāgyamiti

Api tehi samaṅgi jino bhagavā; ()

27.

Kusalādipadehi vibhattamakā’-

Yatanādivasena ca bandhavasā,

Vata dhammasamuhasabhāva mato

Bhagavā’ti pavuccati so bhagavā; ()

28.

Catudhā catudhā catudhā catudhā

Catusaccadaso’riyasaccampi,

Vibhajī vibhajī vibhajī vibhajī

Bhagavā’ti pavuccati so bhagavā; (Yamakabandhanaṃ)

29.

Yadi dibbavihāra masevi bhaji

Surajeṭṭhavihāra manaññasamaṃ,

Ariyañcavihāra manaññasamaṃ,

Ariyañca vihāra masevi tato

Bhagavā’ti pavuccati so bhagavā; ()

30.

Yadi kāyavivekasukhaṃ abhajī

Bhaji cittavivekasamādhisukhaṃ,

Upadhīhi vivekaka masevi tato

Bhagavā’ti pavuccati so bhagavā; ()

31.

Bhaji vaṭṭagatañca vivaṭṭagataṃ

Saya muttarimānusadhamma mapi,

Tividhañahi vimokkha masevi tato

Bhagavā’ti pavuccati so bhagavā; ()

32.

Punarāgamanāvaraṇena bhave

Bhavanettisamañña midaṃ gamanaṃ,

Yadi vantamakā’riyamaggamukho

Bhagavā’ti pavuccati so bhagavā; ()

33.

Bhagavā’ti visiṭṭha’bhidhānamimaṃ

Na’ca mātupituppabhutihi kataṃ,

Sahabodhipadādhigamena gatā

Tathasammuti tassajinassa’bhavi; ()

Athamahāniddesāgatanayo vuccate.

34.

Lokuttarāya matiyā

Rāgaṃ bhaggaṃ akāsi dosaṃ mohaṃ,

Yasmā kaṇṭakamānaṃ

Kilesamāraṃ tatopi buddho bagavā; ()

35.

Yasmā vibhajjavādi

Bhaji vibhaji pavibhajī sadhammakkhandhaṃ,

Lokuttarañca katavā

Bhavānamattaṃ tatopi buddho bhagavā; ()

36.

Yasmā bhāvitakāyo

Bhāvitasilo sadā subhāvitacitto,

Bhāvitapañño sabbhi

Subhāvanīyo tatopi buddho bhagavā; ()

37.

Bhagavā kavanapatthāni

Paṭisallānabbihārasāruppāni,

Janavātāpagatāni

Vanāni senāsanāni yo pantāni; ()

38.

Bhudharakandaraleṇaṃ

Guruhamūlaṃ pakalāla mabbhokāsaṃ,

Sivathikaṃ bhaji yasmā

Tiṇasatthāraṃ tatopi buddho bhagavā; ()

39.

Catubbidhānaṃ saddhā-

Deyyānaṃ cīvarādisambhārānaṃ,

Subharo yasmā bhāgī

Paramappiccho tatopi buddho bhagavā; ()

40.

Attharasassa subhāgī

Dhammarasassa ca yato vimuttirasassa,

Adhisīlassa’dhicitta-

Ssa’dhipaññāyaca tatopi buddho bhagavā; ()

41.

Rūpārūpāvacara-

Jjhānāna catunna mapakpamaññānampi,

Viddhaṃsitīvaraṇo

Yasmā bhāgī tatopi buddho bhagavā; ()

42.

Aṭṭhannañcaṭṭhannaṃ

Vimokkhadhammāna mābhibhāyatanānaṃ,

Anupubbavihārānaṃ bhāginavannaṃ tatopi buddho bhagavā; ()

43.

Dasakasiṇasamāpatti

Dasasaññābhāvanāna mapi bhāgīvā,

Asubhasamāpatyā’nā-

Pānassatiyā tatopi buddho bhagavā; ()

44.

Sammappadhāna pabhuti-

Satipaṭṭhāni’ddhipādadhammānampi,

Catudhā suvibhattānaṃ

Bhāgī yasmā tatopi buddho bhagavā; ()

45.

Pañcannampi balānaṃ

Yasmā pañcanna mindriyānaṃ bhāgī,

Tasmā dasabaladhārī

Jitindriso yo tatopi buddho bhagavā; ()

46.

Yasmā bojjhaṅgānaṃ

Ariyassa’ṭṭhaṅgikassa maggassāpi,

Tathāgatabalānaṃ yo

Bhāgi dasannaṃ tatopi buddho bhagavā; ()

47.

Catuvesārajjānaṃ

Yadi catupaṭisambhidāna maddhabhāgī,

Chabuddhadhammānampi

Chaḷabhiññānaṃ tatopibuddhobhagavā; ()

48.

Bhagavā’tye’taṃ nāmaṃ

Nakataṃ mātāpitūhi bhātubhaginīhi,

Sakamittāmaccehi

Na ñātisālohitehivā paññattaṃ; ()

49.

Samaṇehi bhusurehi

Na devatāhi ca nana yena kenaci racitaṃ,

Uṭṭhaṭakibbisamūle

Subodhimūle subuddhasambodhīnaṃ; ()

50.

Paṭilābhahetu tesaṃ

Bhagavantānaṃ anāvaraṇañāṇassa,

Pavimokkhantikametaṃ

Yadidaṃ bhagavāti sacchikāpaññatti; ()

Athaṭīkāgatanayovuccate.

51.

Niratisayāsīlādi-

Sagguṇabhāgā anaññasāmaññā ye

Yassu’palabbhanti tato

Bhagavā’tya’bhidhīyate sabuddho bhagavā; ()

52.

Tathāhi sīlaṃ samādhi

Paññā vimutti vimuttidassanañāṇaṃ,

Hiri ottappaṃ saddhaṃ

Vīriyaṃ sati sampajañña mete dhammā; ()

53.

Sīlavisuddhi ca diṭṭhi-

Visuddhi kusalāni tīṇi tammūlāni,

Tayo vitakkā sammā

Tisso dhātvānavajjasaññā tisso; ()

54.

Catusatipaṭṭhāni’ddhi-

Ppādā sammappadhānadhammā caturo,

Paṭisambhidā catasso

Caturo maggā phalānikho cattāri; ()

55.

Cattāro, riyavaṃsā

Yoniparicchedakāni catuñāṇāni,

Catuvesārajjāni

Padhāniyaṅgāni pañca parimāṇāni; ()

56.

Pañcaṅgiko’pi sammā

Samādhi pañcindriyāni pañcabalāni,

Nissāraṇīyadhātu

Pañcavimuttiparipācaniyā dhammā; ()

57.

Pañca vimuttāyatana-

Ñāṇāni chagāravā chabahulavihārā,

Chā’nussatiṭhānāni

Nissāraṇiyā chadhātu chalabhiññāyo; ()

58.

Chabbidha’nuttariyāni

Jabbidhanibbedhabhāgiyā saññāyo,

Chaasādhāraṇañānā-

Nya’riyadhanānya’parihāniyā dhammā; ()

59.

Sappurisāriyadhammā

Bojjhaṅgā satta sattasaññā satta,

Khīṇāsavabalakathanā

Sattavivadhā dakkhiṇarahānañca kathā; ()

60.

Aṭṭhannaṃ paññānaṃ

Paṭilābha nidānadesanā sammattā;

Lokasabhāva’ccagamā

Aṭṭha’kkhaṇadesanā ca aṭṭhavimokkhā; ()

61.

Vatthunyā’ramhāni

Mahāpurisatakkanā’bhibhāyatanutti,

Aṭṭhavidhā navu’pāyā

Manasikaraṇamūlakā padhānyaṅgāni; ()

62.

Nava sattāvāsakathā

Āghātapaṭivinayā ca nava nānattā,

Navā’nupubbavihārā

Navasaññā dasavidhā kusalakammapathā; ()

63.

Dasa kasiṇāyatanāni

Dasa sammattāni nāthakaraṇadhammā,

Balāni cā’riyavāsā

Mettāye’kādasānisaṃsā dhammā; ()

64.

Bārasadhammā cakkā-

Kārā terasadhutaṅgadhammā ce’pi,

Cuddasamattā buddhi

Pañcadasavimuttipācanīyā dhammā; ()

65.

Ānāpānassatiyo

Soḷasa soḷasavidhā’ parantapatīyā,

Aṭṭharasa buddhaguṇā

Ekūṇavīsati paccavekkhaṇabuddhi; ()

66.

Catucattāḷisavidhā

Paññāvatthū’dayabbayeñāṇāni,

Paññāsa kusaladhammā

Sattādhikasattatippabhāvatthūni; ()

67.

Catuvīsati koṭilakkha-

Ppamita samāpattiyañcaravajirañāṇaṃ,

Samantapaṭṭhānapacca-

Vekkhaṇañāṇāni desanāñāṇāti; ()

68.

Sattāna manattānaṃ

Vibhagañāṇānicā’sayānusayānaṃ,

Vuttavibhāgā santī

Guṇabhāgā bhagavato tato bhagavā so; ()

69.

Manussattabhāvādike aṭṭhadhamme

Samodhānayitvā’hisambodhiyā ye,

Samiddhā’dhikārehi sattuttamehi

Mahābodhisattehi sampādanīyā; ()

70.

Adhiṭṭhānadhammādayo pañcu’ḷāra-

Pariccāgadhammā catussaṅgahā ca,

Cariyattayaṃ pāramīdhammarāsi

Bhavattyā’bhisambodhisambhārabhūtā; ()

71.

Pabhutyā’bhinīhārato yāvabodhi

Asaṅkheyyakappāni cattāri’massa,

Salakkhāni te bodhisambhāradhammā

Bhavā vuddhipakkhe bhatā sambhatā’ti; ()

72.

Bhajīyanti yā puññavantehi loke

Payogaṃ samāgamma sampattiyo tā,

Bhagānāma vaṭṭabbivaṭṭānugā’ti

Pavuccanti tesaṃ ubhinnaṃ bhagānaṃ; ()

73.

Pure bodhito bodhisatto samāno

Bhusaṃ bodhisambhāradhamme vinanto,

Patiṭṭhāsi yasmiṃ bhage te vanīti

Manussesu devesu ukkaṃsabhute; ()

74.

Tathā’naññasāmaññasāhiññajhāna-

Ssamāpattibhedaggamaggapphalādī,

Bhage bodhimūle vivaṭṭānuge’pi

Sayaṃ buddhabhuto samāno vanī’ti; ()

75.

Catubbisa ye koṭilakkhappamāṇa-

Samāpattibhāgā kamahābhāgadheyyo,

Paresaṃ nahitāya?Ttano diṭṭhadhamma-

Sukhatthāya te niccakappaṃ vanīti; ()

76.

Abhiññeyyadhammesu ye bhāvitabba-

Pahātabbabhāgā pariññeyyabhāgā,

Siyuṃ sacchikātabbabhāgā vanī’ti

Jino bhāvanāgocarāsevano te; ()

77.

Asādhāraṇe sesasādhāraṇa ye

Ime dhammabhāgā’dhisīlādibhedā,

Phalaṃ yāvatā bodhaneyyesu satthā

Vanī patthayī suppatiṭṭhānukhoti; ()

78.

Aveccappasantā imassa’tthi deva-

Manussā bahū bhattiyuttā tathāhi,

Asādhāraṇā’nopamānattañāṇa-

Ppabhāvādito sabbasattuttamo so; ()

79.

Anatthāpahārādipubbaṅgamāya

Hitatthā’bhinipphādane tapparāya,

Payogābhisampattiyā bodhaneyya-

Pajāyo’pakārāvahāyā’mitāya; ()

80.

Viyāmappabhā ketumālākulāya

Bhusaṃ lakkhaṇā’sityanubyañjanehi,

Vicittāya rūpindirāmandirāya

Samiddhattabhāvā’bhisampattiyāpi; ()

81.

Yathābhuccasīlādidhammubbhavena

Uḷārena lokattayabyāpināpi,

Samannāgatattā kavisuddhena kitti-

Ssarīrena khīrodadhīpaṇḍarena; ()

82.

Ṭhitattā visiṭṭhāsu ukkaṃsakoṭiṃ

Paviṭṭhāsu santuṭṭhitā’ppicchatāsu,

Catunnaṃ visārajjadhammāna maddhā

Dasannaṃ balānañca sabbhāvatopi; ()

83.

Samantāpasādāvahattā’pirūpa-

Ppamāṇadike jīvaloke surānaṃ,

Narāna’ñjalīvandanāmānapūjā-

Vidhānārahattāpi sambhattiṭhānaṃ; ()

84.

Aveccappasādenu’petā’nusiṭṭhi-

Paṭiggāhakā yejanā kenacāpi,

Manussena devena vā brahmunā vā

Asaṃhāriyā bhatti tesaṃ kadāci; ()

85.

Pariccajja te sāvakā jivitampi

Jinaṃ dhammapūjāya pūjenti daḷhaṃ;

Tathāhi’ssa paññattasikkhāpadāni

Navītikkamante samuddo’va velaṃ; ()

86.

Pavuccanti bhāgāti dhammassabhāva-

Vibhāgā hi te khandhadhātvādinā’pi,

Atītādirūpādibhedehi tepi

Anekappabhedā vibhattā bhavantī; ()

87.

Papañcattayaṃ sabbasaṃyojanāni

Jino ganthayogā’savo’gho’padhīca,

Samucchijja maggena nibbānadhātvā-

Mataṃ so pibanto vamī te ca bhāge; ()

88.

Chacakkhādivatthuni jā’rammaṇāni

Chacittāni chabbedanā phassachakkaṃ,

Chasaññā chataṇhā chasañcetanā cha-

Bbitakke vicāre cha bhāge vamīti; ()

89.

Yamā’nanda cattañca vantaṃ vimuttaṃ

Pahīṇaṃ vinissaṭṭha maṅgīrasassa,

Na taṃ jātu paccessatītyā’bha satthā

Yathāvuttabhāge vamītvevameva; ()

90.

Jino kaṇhasukkeca vajjānavajje

Nihīnappaṇite adhamme ca dhamme,

Asādhāraṇena’ ggamaggā’nanena

Apaccāgamaṃ pāpayī uggirīti; ()

91.

Paresañca saṃsāranirākaramhā

Samullumpanatthāya kullūpamaṃ so,

Yathājjhāsayaṃ desayitvāna dhammaṃ

Pamāpesi tehā’pi bhāge’ti sabbe; ()

92.

Pure pūrayaṃ pāramīdhammajātaṃ

Mahābodhisatto samāno bhagābyaṃ,

Siriṃ issarattaṃ yasohatthasāraṃ

Vamī chaḍḍhanīyaṃ yathākheḷapiṇḍaṃ; ()

93.

Tathāhi’ssa laddhaṃ pure somanassa-

Vhayo temiyo’yogharo hatthipālo,

Kumārosamāno’bhinikkhamma gehā

Siriṃ devarajjassiriṃ uggiri so, ()

94.

Anekāsu jātīsu sampannabhogo

Bhāge laddhabhoge’vamevu’ggiritvā,

Sakaṃ hatthagaṃ pacchime attabhāve

Anomassiriṃ cakkavattissirimpi; ()

95.

Catuddīpikaṃ devarajjā’dhipacca-

Samānādhipaccaṃ yathābhucca muccaṃ,

Yasañcā’pi tatnissayaṃ pañcakāme

Alaggo tiṇaggāya’pā maññamāno; ()

96.

Pahāyā’ bhigantvābhisambodhirajje

Patiṭṭhāya saddhammarājā babhuva,

Asāre tusāre’va saṃsārasāre

Suvuttappakāre bhage so vamīti; ()

97.

Pavattanti nakkhattarūpehi bhehi

Samaṃ cakkavāḷāvakāsesu yātā,

Tikuṭaddi kuṭaddi canda’kka neru-

Vimānādisobhā bhagā nāma honti; ()

98.

Jino tassamaṅgī janokāsaloke

Have chandarāgappahāṇena yena,

Mahābodhimaṇḍe nisinnosamāno

Vibhūtāvibhūte bhāge te vamīti; ()

99.

Sobhāgavā’ti bhatavā’ti bhagevanī’ti

Bhāgevanī’ti abhipatthayi bhattavā’ti,

Bhāgevamī’ti tibhavesu bhagevamī’ti

Anvatthato hi bhagavā bhagavā samañño; ()

100.

Icceva’massa arahādiguṇappabandha-

Pubbācalu’bbhavayasovisarosadhīso,

Pajjañca sajjanamanokumudāni’ve’daṃ

Cittāni bodhayati kiṃ purisādhamānaṃ; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe santikenidāne bhagavā’tināmapaññattiyā abhidheyaparidīpo chabbīsatimo saggo.

1.

Ettha’ttahisampattiparahitapaṭipattito

Nissīmāpi dvidhā buddhaguṇā saṅgahitā kathaṃ; ()

2.

Tāsva’ttahitasampattisaddhammacakkavattino;

Pahāṇasampadāñāṇasampadābhedato dvidhā; ()

3.

Rūpakāyā’nubhāvāsuṃ tatthe’va’ntogadhā dvidhā,

Paratthapaṭipattī’pi payogāsayabhedato; ()

4.

Payogo lābhasakkārasilokanirapekkhino,

Dukkhū’pasamaṇatthāya nīyyāniko’padesanā; ()

5.

Āsayo devadattādipaccāmittajanesupi,

Hitajjhāsayatā niccaṃ mettākantāya bhattuno; ()

6.

Indriyā’paripakkānaṃbodhaneyyāna manvahaṃ,

Paññindriyādisampākasamayā’vagamādito; ()

7.

Deyyadhammapaṭiggāhappabhutīhā’ nukampiya,

Parahitapaṭipatyā’si paresaṃ hitasādhanaṃ; ()

8.

Tesaṃ guṇaviseyānaṃ vibhāvanavasenapi,

Pāḷiyaṃ arahantyādipadānaṃ gahaṇaṃ kathaṃ; ()

9.

Tatthā’rahanti iminā padena paridīpitā,

Pahāṇasampadānāma attano hitasampadā, ()

10.

Padehi sammāsambuddho lokavidūti attano,

Ñāṇasampattisaṅkhātā nahitasampatti dīpitā; ()

11.

Vijjācaraṇasampanno’ti’minā dassitā’ttano,

Vijjācaraṇapbhuti sabbā’pi hitasampadā; ()

12.

Sugato’ti’minā vuttā paṭṭhāyapaṇidhānato,

Attanohitasampatti paratthapaṭipattica; ()

13.

Satthā devamanussānaṃ purisadammasārathī,

Paratthapaṭipatye’va padañcayehi dīpitā; ()

14.

Padañcayena buddhoti bhagavāti vibhāvitā,

Yāva’ttahitasampatti parahitapaṭipatti ca; ()

15.

Tidhā buddhaguṇā hetuphakhalasatto’pakārato,

Saṃkhittā arahaṃ sammāsambuddho’ti padehica; ()

16.

Vijjācaraṇasampanno lokavidū’ti’mehi ca,

Catūhi phakhalasampattisaṅkhātā kittitā guṇā; ()

17.

Purisadammasārathi satthā dvīhipadehi tu,

Sattopakārasampattivasena gaditā guṇā; ()

18.

Phalasamapattisattopakārasamapattibhedato,

Ubho buddhaguṇā buddho’ti’minā paridīpitā; ()

19.

Sugato bhagavā dvīhi padehā’diccabandhuno,

Vibhāvitā hetu phalasatto’pakārasampadā; ()

20.

Thīrasārataro’dāruttuṅga sagguṇamerunā,

Girirājā’pi nīcattaṃ jagāma jinarājino; ()

21.

Tassā’nupubbagambhīrasampuṇṇaguṇasāgare,

Sāgaro’yaṃ paricchinno bindumattaṃ’va khāyati; ()

22.

Thāvarā’calapatthiṇṇapatiṭṭhāguṇabhumiyā,

Nopeti paṃsupathavī kalabhāgampi satthuno; ()

23.

Cakkavāḷasahassāni sambādhikaḷitāni’va,

Guṇalesānubhāvena dissanteravibandhuno; ()

24.

Anantāpariyantena guṇākāyena satthuno,

Ākāso’mananto’pi antabhuto’va gamyate; ()

Evaṃ buddhaguṇānantāpariyantā acintiyā,

Avāciyā’nopameyyā ahoacchariyabbhutā; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāte navannamarahādiguṇānaṃ saṅkhepanayaparidīpo

Sattavīsatimosaggo.

1.

Dhutanijjharacāmarānilena

Sisire kūṭabhujehi gijjhakūṭe,

Haribhudharahāridehadhāri

Viharanto karuṇākaro kadāci; ()

2.

Vasamāna masesabhikkhusaṅghaṃ

Iha rājaggahanāmarājadhānyā,

Varamaṇḍalamāla mānayassu

Munirānandayanindamiccavoca; ()

3.

Yati sampati sannipātayitvā

Yatisaṅghaṃ yatirājamabruvī so,

Rucirañjalipūjitaṅghikañjo

Samayaṃ maññatha yassadāni bhante; ()

4.

Atha kho sugato tato’higantvā

Navasañjhāghanaraṃsivippakiṇṇo,

Varamaṇḍalamāḷa motarittha

Ravi mandāramivodayā’calamhā; ()

5.

Tahi māsanamatthake nisinno

Migarājāriva kañcanācalagge,

Parisāsu visārado abhāsi

Munirājā’parihāniyeca dhamme; ()

6.

Abhinkhamiya’mbalaṭṭhikāyaṃ

Viharanto bhagavā tato puramhā,

Navapallavamaṇḍitambasākhī

Riva’nubyañjanacārurūpakāso; ()

7.

Itisīlapabhāvito samādhi

Saphalo cittapabhāvitā ca paññā,

Saphalā’ti pavattadhammacakko

Atha nālandamupāgamī sasaṅgho; ()

8.

Tahi mambavane yathābhirantaṃ

Viharantaṃ tamupecca theranāgo,

Makahītañjalimañjarika sirena

Caraṇacanda mavandi sāriputto; ()

9.

Sunisajja asajjamānañāṇaṃ

Bhagavantaṃ pacuraṃ abhitthavanto,

Nadi sihanibho abhītavācaṃ

Bhagavā ca’bbhanumodi bhāsitaṃ taṃ; ()

10.

Kathayaṃ adhisīlacattapaññā-

Paṭisaññuttakathaṃ tahiṃ vasitvā,

Yatisaṅghapurakkhato tato so

Agamā pāṭaligāmamuggadhīmā; ()

11.

Muni pāṭaligāmupāsakānaṃ

Anukampāya sumāpite nivāse,

Nivasaṃ savaṇañjalīhi peyyaṃ

Vadhuraṃ dhammasudhārasaṃ adāsi; ()

12.

Acirāpagatesu’pāsakesu

Bhagavā pāṭaligāmikesu tesu,

Janasuññaniketanaṃ anañño

Pavisitvāna akāsi sīhaseyyaṃ; ()

13.

Magadhādhipatissa bhupatissa

Nagaraṃ tatra sunidhavassakārā,

Sacivā tidasehi mantayitvā

Viya tasmiṃsamaye sumāpayanti; ()

14.

Abhipassiya dibbacakkhunā taṃ

Bhagavā’nanda mavoca hessate’daṃ,

Ariyā’yatanaṃ vaṇippatho’ti

Nagaraṃ pāṭaliputtanāma maggaṃ; ()

15.

Mithubhedavasena aggitovā

Dakato pāṭaliputtasaññino kho,

Nagarassa kadāci antarāyā

Muni vedehamuniṃ tayo’tya’voca; ()

16.

Tadahe’vupasaṅkamiṃsu yena

Bhagavā tena sunīdhavassakārā,

Jinapādakirīṭaphuṭṭhasīsā

Abhisitte’va khaṇaṃ lasiṃsu’ ho te; ()

17.

Thirasāraguṇena dhammarañño

Dhanudaṇḍeva ṭhitā nataṅakgayaṭṭhi,

Tadubho savivā nimantayiṃsu

Sugataṃ ajjatanāya bhojanena; ()

18.

Adhivāsana massa te vidatvā

Paṭiyattehi paṇītabhojanehi,

Bhagavanta matappayuṃ sasaṅgaṃ

Kamalāvāsanivāsagaṃ sahatthā; ()

19.

Bhagavā’tha sunīdhavassakāre

Paribhutto apanītapattapāṇī,

Anumodi nipīya dhammapānaṃ

Pacuraṃ pītiphuṭantarā’bhavuṃ te; ()

20.

Anuyantajanehi dhammarañño

Vajato bhikkhupūrakkhatassa tamhā,

Puthuloratalena yaṃ visālaṃ

Nagaradvāra manantaribabhuva; ()

21.

Iti gotamabuddhapādaphuṭṭhaṃ

Tadidaṃ dvāra mahosī gotamākhyaṃ,

Tahi motari yattha kākakapeyyā

Muni gaṅgākhyasavanti tuṅgavīci; ()

22.

Bahaḷā’nilabhaṅgavīcimālā-

Lulitāyā’ti gabhīraninnagāya,

Ya manaṅgapabhaṅguro tarittha

Tayidaṃ gotamatitthanāma māsi; ()

23.

Sugato paratīrago’ghatiṇṇo

Janataṃ passiya sāvakehi saddhiṃ,

Taraṇattha mulumpakullanāvā

Pariyesanta mudānagātha māha; ()

24.

Narasārathi yena bhumikantā-

Makuṭākārakuṭīhi nāvakāso,

Upasaṅkami tena koṭigāmo

Uditambhoru hu’pāhanappitaṅghī; ()

25.

Ahamasmi pabuddhasaccadhammo

Punaruppatti nacatthi me’ti vatvā;

Tahi movadi vāsago tisikkhā-

Paṭisaṃyuttakathāya bhikkhusaṅghaṃ; ()

26.

Muni nātikanāmagāmayāto

Kathitānandayatindapuṭṭhapañho,

Paridīpayi dhammadappaṇākhyaṃ

Pariyāyaṃ gatipaccavekkhaṇāya; ()

27.

Arahādiguṇakaroka mahesi

Viharaṃ tatrapi giñjakānivāse,

Piṭakattayasaṅgahaṃ vasinaṃ

Adhisīlādikathaṃ kathesi bhīyyo; ()

28.

Sugato pagato sabhikkhusaṅgho

Atha vesālipuriṃ purīnamaggaṃ,

Tahi mambavane vasaṃ vasinaṃ

Satipaññāparamaṃ abhāsi dhammaṃ; ()

29.

Jinagandhagajo mama’mbapāli-

Gaṇikā ambavane’ni’dāni sutvā,

Abhiruyha payāsi bhaddayānaṃ

Kucabhārātisamiddhabhattibhārā; ()

30.

Gaṇikā’tha katañjalinisinnā

Ghanapīnatthanabhārarumbhīteva,

Karavikavirāvamañjughoso

Madhuraṃ dhamma mabhāsi tāya satthā; ()

31.

Katabhattanimantanā pasādaṃ

Rasanādāmasarehi vāharanti,

Pavidhāya padakkhiṇaṃ munindaṃ

Agamā haṃsavadhuva mandiraṃ sā; ()

32.

Ahatāhatanīlapītaratta-

Sitamañjiṭṭhavirāgasāṭakehi,

Sunivatthasupārutā’bhirūḷhā

Suraputtāriva bhaddabhaddayānaṃ; ()

33.

Atha licchavirājarājaputtā

Upasaṅkamma paṇamma dhammarañño,

Nakharaṃsipabandhasindhutīre

Samayuṃ maggaparissamaṃ nisinnā; ()

34.

Vilasiṃsu kiriṭabhiṅgamālā-

Viraḷā licchavikañjakosarāsi,

Ravibandhavadhammabhākarena

Phuṭitā’dhaṭṭhitasilagandhasāli; ()

35.

Saphalīkatadullabhantabhāvā

Viphalībhutanimantānā janā te,

Virajaṅghirajopisaṅgamoḷī

Pura mārūḷharathā tato payāsuṃ; ()

36.

Janalocanatoraṇākarāḷaṃ

Avatiṇṇo vimalañjasaṃ sasaṅgho,

Gaṇikāya gharaṃ mahesi pāto

Caraṇakkantathalambujo jagāma; ()

37.

Katabhojanasaṅgabhāvasāne

Gaṇikā pañjalikā nisajja dhammaṃ,

Sunisamma sasāvakassa’dāsi

Sugatassa’mbavanaṃ samiddhasaddhā; ()

38.

Muni rambavanaṃ paṭiggahetvā

Viharitvātahimeta deva dhammaṃ,

Kathayaṃ adhisīlacittapaññā-

Paramaṃ beḷuvagāmakaṃ jagāma; ()

39.

Ahamettha vasāmi bhikkhave’ko

Samaṇhe’ttasahāyakehi tumhe,

Upagacchatha vassa massamesu

Muni vesālisamanatatotya’bhāsi; ()

40.

Jitamārabalasasa beḷuvasmiṃ

Atha vassupagatassa ghorarogo,

Udapādi ca māraṇantikā’suṃ

Kaṭukā kāyikavedanā’tibāḷhā; ()

41.

Adhivāsanakhantipārago so

Sukhadukkhesu tulāsamo tadāni,

Bhagavā avihaññamānarūpo

Adhivāsesi sato ca sampajāno; ()

42.

Anapekkhiya tāva bhikkhusaṅghaṃ

Idhu’paṭṭhākanivedanaṃ akatvā,

Analanti mamā’nupādisesa-

Parinibbānapadaṃ sace labheyyaṃ; ()

43.

Vīriyena paṭippaṇāmayitvā

Balavā’bādha malabbhayāpanīyaṃ,

Paṭisaṅkharaṇārahaṃ visesaṃ

Samadhiṭṭhāya sajīvitindriyassa; ()

44.

Bhagavā’tha samādhi mappayitvā

Paṭipassambhiya dukkhavedanaṃ so,

Pavihāsi mahāvipassanāya

Nahi vikkhamhita vedanā punāsuṃ; ()

45.

Ravibandhu vihārato’higantvā

Bahichāyāeraṇaṅgaṇappadese,

Sunisajji susajajitā sanamhi

Pariyuṭṭhāya lahuṃ gilānabhāvā; ()

46.

Jitajātijarārujo nisīdi

Yahimānandatapodhano’ pagamma,

Tahi mañjaliko mayā sudiṭṭhaṃ

Khamanīyaṃ tava sāta miccavoca; ()

47.

Tava bāḷhagilānatāya bhante

Mama patthaṅghano viya’ttabhāvo,

Sakalāpi disā’nupaṭṭhahanti

Napi dhammā paṭibhanti manti vatvā; ()

48.

Apicā’si mame’sa sāvakānaṃ

Hadayassā’salavo nakiñcivatvā,

Bhagavā napanā’nupādisesa-

Parinibbāna padaṃ bhaje’ti bhante; ()

49.

Yamanantarabāhiraṃ karitvā

Nanu cā’nandapakāsito hi dhammo,

Gurumuṭṭhi tathāgatesu natthi

Vada kiṃ patthayate mame’sa saṅgho; ()

50.

Adhunā’ha masīti vassikosmi

Parijiṇṇosmi tathāgatassa kāyo,

Sakaṭaṃviya jajjaraṃ jarāya

Bhiduro vattati vekhamissakena; ()

51.

Sanimittakavedanānirodhā

Upasampajja vimuttijaṃ samādhiṃ,

Vihareyya yadā tadāttabhāvo

Vayadhammopi atīvaphāsuhoti; ()

52.

Adhunāga miva’ttadhammadīpā

Bhavathā’naññaparāyaṇāttha tumhe,

Bhagavāvadi te’va sattamā’ti

Samaṇā bhāvitakāya cittapaññā; ()

53.

Punarāgami tattha vutthavasso

Bhagavā jetavanaṃ mahāvihāraṃ,

Upagamma tadāni dhammasenā-

Pati satthāra mavandi sāriputto; ()

54.

Vividhiddhivikubbaṇaṃ vidhāya

Yatināgo muninā katāvakāso,

Tava pacchimadassananti vatvā

Nivuto pañcasatehi satthukappo; ()

55.

Abhinamma padakkhiṇaṃ karitvā

Bhagavantaṃ samupecca mātugehaṃ,

Janito’varake nipajjaka mañce

Parinibbāyi tadā’si bhūmicālo; ()

56.

Atha kolitanāmatheranāgo

Parinibbāyi tathā katāvakāso,

Puna dhātusarīra mappayitvā

Munikārāpayi cetiyāni tesaṃ; ()

57.

Janalocanapīyamānarūpo

Muni vesālipuraṃ kamena patvā,

Sunivatthasupāruto kulesu

Cari piṇḍāya karī’va sericārī; ()

58.

Bhagavā paribhuttapātarāso

Bhavatā’nandadivāvihārakāmo,

Atha gaṇha nisīdananti vatvā

Gami cāpālasamaññacetiyaṃhi; ()

59.

Atha kho bhagavā nisidi yena

Tadupaṭṭhākavaro’pagamma tena,

Katapañjaliko nisidi vatvā

Ramaṇīyaṃti udenacetiyampi; ()

60.

Sugatassa panī’ddhipādadhammā

Caturo bhikkhu subhāvitā suciṇṇā,

Bahulīkaḷitā’ti cāha bhīyyo

Muni tiṭṭheyya sace khameyya kappaṃ; ()

61.

Karuṇāparibhāvitāsayena

Jitamārena tivāra mattamevaṃ,

Ujukaṃ muninā karīyamāne

Vipulobhāsanimittajappanamhi; ()

62.

Pariyuṭṭhitamānaso riva’ñño

Kharamārena pamuṭṭhamānaso so,

Na ca taṃ paṭivijjhi neva yāci

Bhagavā tiṭṭhatu yāvatā’yukappaṃ; ()

63.

Vaja kaṅkhasi yassadānikālaṃ

Pahitā’nandatapodhano’tivatvā,

Vasavattivasikato muhuttaṃ

Avidūramhi nisīdi rukkhamūle; ()

64.

Upagañchiya bodhaneyya bandhu

Bhagavā yena pamatta bandhu tena,

Bhujagoriva bhuttanaṅgalena

Abhimānena anonataṅgayaṭṭhi; ()

65.

Ajapālasamaññino kadāci

Uruvelāya vaṭaddumassa mūle,

Katakicca? Tayā katā paṭiññā

Likhitā vattati cittapotthake me; ()

66.

Samaṇā tava sāsanā’va tiṇṇā

Adhunā dhammadharā’nudhammacārī,

Paṭipattiratā bahussutā ca

Suviyattā suvisāradā vinītā; ()

67.

Paṭisiddhaparappavādivādā

Sahadhammena sapāṭihāriyaṃ te,

Kathayanti kathāpayanti dhammaṃ

Parinibbātu tato bhavantya voca, ()

68.

Pariniṭṭhitasabbabuddhakicco

Munirevaṃ samudirite tivāraṃ,

Analanti nirālayo bhavesu

Tadū’(pacchandasikaṃ) nisedhanāya; ()

69.

Appossukko samāno viharatu kalimā ho timāsaccayena

Saccālokappakāso durita tamahido pañcatāḷisavassaṃ;

Sammā khīṇassineho tibhuvanabhavane dhammarājappadīpo

Nibbāyissatya’bhāsi tadahani vijahañcā’yu saṅkhāravegaṃ ()

70.

Cāpāle cetiye’vaṃ vijahati satiyā sampajaññenavāyu-

Saṅkāre bhūmicālo bhavi paṭupaṭahārāva gambhiraghoso,

Gajchiṃsu vijjurājibhujasatapahaṭā sukkhajimūtabheri

Loko sokandhakāre paripati janito bhiṃsano lomahaṃso; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato āyusaṅkhārossajjana pavatti paridīpo aṭṭhavīsatimo saggo.

1.

Yenā’nando vasati bhagavā tena gantvā nisinno

Pādambhoje sumahiya suhebaddhamuddhāñjalihi,

Bhante sukkhāsati ca elitā hiṃsano lomahaṃso

Jāto kasmā vasumativadhū sampavedhītya’pucchi; ()

2.

Heṭṭhā’kāse balavapavane vāyamāne kadāci

Vātaṭṭhā yā salilapathavī taṭṭhitā paṃsubhumi,

Saṅkampante yatharivatari lola kallolamāli-

Majjhotiṇṇā pathavicalanaṭṭhāna mānanda ce’taṃ; ()

3.

Appekacce samaṇa samaṇabrāhmaṇā appamāṇā

Āposaññā sukhumapathavi bhāvitā santi yesaṃ,

Pattābhiññā paricitavasī te samāpattilābhī

Kampentīmaṃ tadapi bhavate bhūmicālassa ṭhānaṃ; ()

4.

Gabbhokkanto bhacati ca yadā sampajāno satova

Gabbhasmā nikkhamati carime attabhāve tadāpi,

Sambodhiṃ vā purisanisaho bujjhate kampate’yā

Ete dhammā samaṇa mahato bhumicālassa hetu; ()

5.

Buddho hutvā bhuvananayano dhammacakkaṃ pajānaṃ

Saṃvattetī vijahati yadā cā’yusaṅkhāravegaṃ,

Kampatye’sāpathavi phusate khandhanibbānadhātuṃ

Ānande’te mahatipathavikampanatthāya hetu; ()

6.

Tabyāsenabbigatahadayā’nandamānandatheraṃ

Assāsetvā uparupari so desanaṃ vaḍḍhayitvā,

Ānandā’haṃ karahacivasiṃ yassa nerañjarāya

Najjā tire jitajalamucassā’japālassa mūle; ()

7.

Tatrā’gantvā phusatu bhagavā khandha nibbānadhātuṃ

Issāmāyāmalinahadayo pāpimā iccavoca,

Laddhokāso punarapi kamamaṃ evamevā’bhiyāci

Ajjā’sīnaṃ paramarucire pya’tra cāpālacetye; ()

8.

Apposasukekā tvamiha kalimā hohi māsehi tīhi

Khandhānaṃ nibbuti bhagavato hessatī’ccetamatthaṃ,

Ārocentena hi kasatimatā samapajaññena bhikkhu

Ossaṭṭho me jitanamucinā cā’yusaṅkhāradhammo; ()

9.

Evaṃ vutte caraṇakamalacanda mānandathero

Natvā bhante bahujanahitatthāya tiṭṭhā’yukappaṃ,

Vatatikkhattuṃ paramakaruṇācodito yācidāni

Nā’yaṃ kālo bhavati sugataṃ yāvanāyi’cca’voca; ()

10.

Sambodhiṃ tvaṃ yadi bhagavato saddahanto’si kasmā

Nippīḷesī dasabala manullaṅghanīyā’bhilāpaṃ,

Tasmiṃ tasmiṃ sati bhagavatā ka yamāne nimitte

Tumheve’taṃ viya kalimatā dukkatañcā’paraddhaṃ; ()

11.

Yāceyyāsi yadi dasabalaṃ ce paṭikkhippa vācā

Satthā’datte tava tatiyakaṃ vippayogo piyehi,

Naṇvā’kkhāto samaṇa paṭigacceva me saṅkhataṃ yaṃ

Jātaṃ bhūtaṃ avipariṇataṃ taṃ kuto’ pe’ttha labbhā; ()

12.

Ekaṃsenā’vitathavacasā saccasandhena cāyu-

Saṅkhāro’ hīyati bhagavatā vyākatā’nanda bhikkhu,

Yāsā vācā yathariva chiyāmuttakhāṇo tathā taṃ

Paccāgacche napunavacanaṃ jīvitārakkhahetu; ()

13.

Evaṃ vatvā sapadi sugato gandhanāgindagāmī

Yenāraññaṃ vipulamalakāsāravesāliyaṃ so,

Kūṭāgāraṃ tadavasariyā’nandatherena saddhiṃ

Iccābhāsī samaṇaparisaṃ sannipātehi sīghaṃ; ()

14.

Evaṃ bhante lapitavacano sokasallena viddho

Sohā’yasmā vasigaṇa mupaṭṭhānasāḷāya māsuṃ,

Rāsikatvā mahitacaraṇo’pāhano tassa kālaṃ

Ārocesi gamiya bhagavā pīṭhikāyaṃ nisajja; ()

15.

Āmantetvā samaṇaparisaṃ bodhipakakkhe bhavā me

Yete dhammā sayamadhigatā desitā sādhukaṃ vo,

Uggaṇhitvā yathariva siyā sāsanañcaddhanīyaṃ

Bhāvetabbā suparihariyā sevitabbā’ti vatvā; ()

16.

Nibbāyissatya’vaca bhagavā accayenā’cirena

Temāsānaṃ bhuvanabhavanu’jjotapajjotarūpo;

Tumhe sampādayatha samaṇā appamādena sabbe

Saṅkhārā yaṃ samudayamayā lakkhaṇabbhāhatā’ti; ()

17.

Pubbaṇhe so karakisalayā’dhāna’viṭṭhānapatto

Patto satthā pacuracaraṇo cīvaracchannaganto,

Gattobhāsāruṇitaparikhāvīthipākāracakkaṃ

Cakkaṅkeha’ṅkitapadatalassālivesālināmaṃ; () (Yamakabandhanaṃ)

18.

Āhiṇḍitvā tahi manugharaṃ piṇḍa manvesamāno

Pacchābhattaṃ bhuvananayano locanindīvarehi,

Taṃ vesāliṃ dviradagatimā’nanda nāgāpalokaṃ

Oloketvā ida mavaca me pacchimaṃ dassana’nti; ()

19.

Tambhāṭhānā nayanasubhagaṃ sevito sāvakehi

Bhaṇḍaggāmāṭavi mavasaṭo diṭṭhivādībhasīho,

Nicchāretvā sarasamadhuraṃ dhammagambhīraghosaṃ

Taṇhākhīṇā mamapunabhavo bhikkhave natthya’bhāsi; ()

20.

Tisso sikkhā pariharatha vo sādhukaṃ bhikkhave’ti

Evaṃ vatvā matibhagavatibhattubhūto sayambhu,

Tamhāgāmā punarupagamī hatthigāma’mbagāmaṃ

Jambuggāmaṃ vamitagamano hatthivikkantigantā; ()

21.

Patvā bhogāyatana manaso bhoganāmaṃ subhikkhaṃ

Nibbhogo so nagaramaparaṃ bhāratibhatturūpo,

Cittābhogaṃ kurutha samaṇā sādhukaṃtaṃ suṇātha

Desissāmī’tya’vadi caturo vo uḷārāpadese; ()

22.

Eso dhammo bhavati vinayo sāsanaṃ satthu cedaṃ

Abbhaññātaṃ vata bhagavato sammukhā me sutanti,

Sakkhīkatvā yadi vadati maṃ bhikkhave koci bhikkhu

Nādatabbaṃ tadadhivacanaṃ nappaṭikkositabbaṃ; ()

23.

Pakkhittānaṃ mama tipiṭake tappadabyañjanānaṃ

Yaṃyaṃṭhānaṃ avatarati saṃdissate niddhamettha,

Gantabbaṃ vo sugahitamidaṃ bhāsitaṃ bhikkhunoti

Chaḍḍetabbaṃ kavacanamitaraṃ duggahītanti no ce;()

24.

Āvāse yo viharati mahābhikkhusaṅgo amutra

Therā bhikkhū tipiṭakadharā theravaṃsaddhajā ye,

Yvābhiññāto paṭibalataro bhikkhu vā sammukhā me

Tesaṃ tesaṃ idamavagataṃ suggahītatti vutte; ()

25.

Otāretvā tadapi vinaye satthu suttābhidhamme

Saṃsandantaṃ yadipana paṭiggaṇhitabbaṃkata na noce,

Cattāro me itivibhajite nippadesāpadese

Dhāreyyātha’bruvi muni ranādhānagāhī sadā vo; ()

26.

Patvā pāvāpuravara matho’ropitakkhandhabhāro

Ambāraññe viharati mamaṃ dhammarājāti sutvā,

Tibbacchando javanamatino dassanassādanamhi

Cundo gantvā caraṇakamalaṃ vandi kammāraputto; ()

27.

Sammādhammassavaṇapasuto ekamantaṃ nisinno

Sotāpanno paṭhamadivase dassanenevasatthu,

Buddhaṃ paññābhagavatipatiṃ svatanāyā’bhiyācaṃ

Cando pubbācalamiva gharaṃ pāvisi cundanāmo; ()

28.

Sampādetvāgahapati bahuṃ tāyaratyā’vasāne

Khajjaṃ bhojjaṃ sumadhutaraṃ sūkaraṃ maddavampi,

Pakkhittojaṃ pacuravibhavo ñāpayī dhammarañño

Kālo bhante’tarahi bhagavā niṭṭhitaṃ bhojananti; ()

29.

Sālakkhandhāyatabhujayugo muggavaṇṇaṃ gahetvā

Pattaṃ pattatthavikapihitaṃ pakkanigrodhavaṇṇaṃ,

Acchādetvā parivutavasi cīvaraṃ paṃsukūlaṃ

Pāsādabbhantara mabhiruhī tassa sovaṇṇavaṇṇo; ()

30.

Bālādiccori’va dasabalo tāva pubbācalagge

Paññattasmiṃ ratanakhavite bhaddapīṭhe nisajja,

Āmantetvā jitadhanapatiṃ cundamādiccabandhu

Satthāraṃ tvaṃ parivisiminā maddavenātya’bhāsi; ()

31.

Santappetvā sugatapamukhaṃ bhikkhusaṅghaṃ sahatthā

Maṃsaṃ sobbhe nikhaṇiya tato satthubhuttāvasesaṃ,

Bhatyā dhammassavaṇnirataṃ bodhayitvāpayāsi

Pūro paṅkeruhamiva jino cundakammāraputtaṃ; ()

32.

Bāḷhābādho balavakaṭukā vedanā tassa bhattaṃ

Bhuttāvissā’bhavi bhagavato rattapakkhandikā’si,

Vikkhambhetvā tamapi satimā sampajāno’vidūre

Maggotiṇṇo muni rupagamīrukkhamūlaṃ kilanto; ()

33.

Paññāpetvā catuguṇamupaṭṭhākathero adāsi

Yaṃ saṅghāṭiṃ narahari tahiṃ vissamatto nisajja,

Gantvā’nandā’hara sarabhasaṃ tvaṃ pipāsāturassa

Pānīyyaṃ me nikhiladarathā nibbutassetya’bhāsī; ()

34.

Yasmā bhatte sakaṭasatasañcārasambhinnamaggā

Gorūpānaṃ vigaḷitaṭī siṅgasaṅghaṭṭaṇena,

Cakkacchinnā kalalakalusībhutasantattavāri

Nālaṃ pātuṃ salilamadhunā kunnadi sandate’dha; ()

35.

Accāsanne kakudhaviṭapīmūlasaṃsaṭṭhakulā

Vātakkhittā’malajalakaṇā sātasitodapuṇṇā,

Sakkā bhante savati kakudhāsindhu gattāni sīkiṃ

Kātuṃ pātuṃ dharaṇiramaṇi baddhahārābhirāmā; ()

36.

Evaṃ vutte puna bhagavatā codito pattahattho

Patvā’nando kalalavisamaṃ kunnadītitthamāsuṃ,

Netvā sitodaka malulitaṃ nimmalaṃ sandamānaṃ

Ñato bhante pivatu bhagavā’tyā’ha buddhānubhāvo; ()

37.

Tasmiṃkāle samitatasiṇaṃ rukkhamūle nisinnaṃ

Naṃ disvāna’ṅkusanisitadhī pukkuso kamallaputto,

Pabyākāsika paṭutarasamāpattiyākittanena

Āḷārassā’dhikavupasame attano’bhippasādaṃ; ()

38.

Gajjantisvā’sanisu parito niccharantīsu jātu

Vijjummālāsu ca galagalāyantiyā vuṭṭhiyāhaṃ,

Saññibhuto nanu khaphasamāpattiyā santavitto

Nā’ssosiṃ bho sutikaṭuravaṃ nāddasaṃ rūpavāha; ()

39.

Vuttaṃ sutvā’matarasahīraṃ uddharitvāna dhīmā

Saddhābījaṃ panihita kamathā’ḷārakālāmakhette,

Yebhuyyenā’samacupasame siṅbhīvaṇṇe pasanno

Datvā buddhaṃ saraṇa magamā sāṭakaṃ siṅgīvaṇṇaṃ; ()

40.

Tattaṅgārodaramiva tamaṅgīrasaṅgopanītaṃ

Vatthaṃ vītaccika mabhinavaṃ siṅgivaṇṇaṃ rarāja,

Pacchā paccuttariya kakudhāsindhu majjhogahetvā

Ambāraññaṃ tahi mavatarī sakyasiho sasaṅgho; ()

41.

Saṅghāṭiṃ patthariya sahasā cundatherena mañce

Paññattasmiṃ sapadi samadhiṭṭhāya vuṭṭhānasaññaṃ,

Accadhāyā’dhikakilamatho so sato sampajañño

Pāde pādaṃ bhavabhayabhido sīhaseyyaṃ akāsi; ()

42.

Āmantetvā niravadhidayo thera mānandanāmaṃ

Dve me laddhā samasamaphalā piṇḍapātā visiṭṭhā,

Sandeho yo karabhavi siyā cundakammāraputta-

Sse’vaṃ vatvā pariharatu tañcāha me accayena; ()

43.

Tamhā khīṇāsavaparivuto bhuripañño hirañña-

Vatyā najjā vijanapavanaṃ pārime tirabhāge,

Phullaṃ sālabbana mavasarī kosiṇārāna maggaṃ

Mallānaṃ so suravanasiriṃ rājadhānyā’vidūre; ()

44.

Ānandenā’ nadhivaravaco coditeno’ pacāre

Paññantasmiṃ tathaṇayamakassālarukkhantarāḷe

Mañce paññāsatiparimukho uttarādhānasīse

Katvā pādoparipada manuṭṭhānaseyyaṃakāso ()

45.

Sitacchāyā vigaḷitarajodhūsarā sabbaphāli-

Phullā bhantī jaṭitaviṭapakkhandhamūlā’ ññamaññaṃ,

Saṅkiṇṇālī sapadi yamakassālasālā visālā

Dissante’vaṃ vakulatilakā’sokacampeyyasākhī; ()

46.

Naccaṃ gītaṃ vividhaturiyaṃ vattate’dāni dibbaṃ

Dibbaṃ cuṇṇaṃ malayajamayaṃ dibbamandāravāni,

Passā’nandabbikacayamakassālapupphānya’kāle

Samūjāye’vahi bhagavato antalikkhā patanti; ()

47.

Ete brahmāmaranaraphaṇī cāmaracchattahatthā

Mālāmālāguḷaparimalaṇḍupadīpaddhajehi,

Channaṃ tāḷāvacarabhajitaṃ maṅgalāgārabhutaṃ

Jātikkhettaṃ nanu bhagavato kevalaṃ pūjanāya; ()

48.

Ānande’vaṃ satipi bhagavā tāvatā sakkatovā

Sammā tesaṃ nacagarukato namānito pūjitovā,

Yo kho dhammaṃ carati samaṇo’ pāsako vā’nudhammaṃ

Bhatyā so maṃ paramavidhānā kamānaye pūjayeti; ()

49.

Amhe tasmātiha paṭipadaṃ suṭṭhu dhammānudhammaṃ

Sampādemā’tya’vaca muni vo sikkhitabbañhi evaṃ,

Dhammāssāmiṃ sapadi purato vījamāno samāno

Hatthicchāpo yathariva ṭhīto theranāgo’pavāno; ()

50.

Mallānaṃ kho nagaravarato yāvatā sāladāyaṃ

Rāsibhūtā’surasuravarabrahmarājūhi yasmā,

Daṭṭhuṃ buddhaṃ dasabaladharaṃ khittavālaggakoṭi-

Mattaṭṭhāne dasadasahi vā natthya’phuṭṭhappadeso; ()

51.

Kandantīnaṃ pakiriya sake kesapāse ca bāhā

Paggaṇahitvā sirasi pathavisaññinīdevatānaṃ,

Jhāyantīnaṃ bhuviparipatantīna mujjhāyinīnaṃ

Dento’kāsaṃ apanayi parañceḷhakeno’pavānaṃ; ()

52.

Saṅkhārānaṃ khayavaya manāgāmino vītarāgā

Devabrahmā sumariya yathevi’ndakhīlācalaṭṭhā,

Nāmhe bhante’tarahī viya vo accayenātya’vocuṃ

Passissāmā’yati miga manobhāvanīyepi bhikkhū; ()

53.

Jātaṭṭhānappabhutika midhānandaṭhānaṃ catukkaṃ

Puññakkhettaṃ bhuvi bhagavato sabbhisaṃvejaniyaṃ,

Addhā saddhāvisadahadayā sādhavo cārikāyaṃ

Āhiṇḍantā pavurakusalaṃ tatrapatvā viṇanti; ()

9 54.

Puṭṭhassevaṃ kathamapi mayaṃ mātugāmesu bhante

Vattissāmā’tyamitamatimā’ nandatherassa’bhāsi,

Tannijjhānaṃ tadabhilapanaṃ mākarothāti tumhe

Evaṃsante satiparimukhā hotha chadvārarakkhā; ()

55.

Puṭṭhassevaṃ maya mutusamuṭṭhānarūpāvasiṭṭhe

Vatteyyāmhe tavanirupame rūpakāye kathannu,

Mākho tumhe bhavatha munino dehapūjāvidhāne

Sakhyāpārā upari ghaṭathā’hā’savānaṃ khayeti; ()

56.

Saṃvijjante bhagavati idhānanda bhīyyopasannā

Rūpībrahmāmarapabhutayo khattiyabrāhmaṇā ye,

Sakkaccaṃ te yathariva janā cakkavattissarīre

Sabyāpārā naraharisariropahāre siyunti; ()

57.

Cattāro me bahujanahitā buddhapaccekabuddhā

Yasmā maggapphalasukhamudā sāvakā cakkavattī,

Rājā pūjāvidhisumahiyā honti thūpārahe’va

Tasmā thūpo mamapi bhavatā’nandasiṅghāṭakamhi; ()

58.

Evaṃ vutte sariya tamurotomaribhūtasoko

Therānando pavisiya nirālambadhammo vihāraṃ,

Ālambitvā vilapiya bahuṃ aggalatthambhasīse

Satthā sekhe kaḷitakaruṇāpāṅgabhaṅgo parodi; ()

59.

Āmantetvā tamanadhivaro puñchamakānassudhāraṃ

Theraṃ mākhovilapi ala mānanda māsoci hevaṃ,

Saṅkhārānaṃ kathamiha labhe niccataṃ nibbikāraṃ

Akkhātaṃ me nanu piyajanabbippayogo siyāti; ()

60.

Mettāpubbena hi cirataraṃ kāyakammena vācā-

Kammenā’yaṃ guṇamaṇimanokammunā bhikkhave maṃ;

Sakkaccaṃ sannicitakusalopaccupaṭṭhāsi tasmā

Ātāpī so tvamasi nipapako hesi khīṇāsavoti; ()

61.

Chāyāmaññe cira manucaraṃ seyyathā’nandabhikkhū-

Paṭṭhāko me bhavati sutavā nāgatātitakānaṃ,

Sambuddhānaṃ bhagavata mupaṭṭhāyakā ce’tadaggā

Iccā’he’tapparamasamaṇāyeva hessantya’hesuṃ; ()

62.

Saṃvaṇṇesi niravadhiguṇo ukkhipanto’va meruṃ

Saṅkhobhento viya jalanidhiṃ pattharanto’va bhumiṃ,

Vitthārento viya ravipathaṃ saṅghamajjhe ṭhitassa

Ānandassu’ttaritaraguṇaṃ abbhutaccherabhūtaṃ; ()

63.

Hitvā sākhānagara manalaṃjaṅgalaṃ issarānaṃ

Vāsaṭṭhānaṃ taditarapuraṃ sabbasampattisāraṃ,

Patvā rājaggahapabhutikaṃ nātha nibbāyatūti

Evaṃ vutte muni ravaca māhevamānandavoca; ()

64.

Pubbe dibbopamasukha vidhā’nanda’haṃ cakkavatti-

Rājā hutvā cira manubhaviṃ dhammiko dhammarājā,

Mallānaṃ kho tadahani kusāvatya’yaṃ rājadhāni

Āsi lakkhivasati ralakārājadhānī’va phītā; ()

65.

Gāmakkhette jitaripuraṇo kosiṇārāna masmiṃ

Sālāraññe jinakarivaro mārakaṇṭhiravena,

Yāme ajjāhani rajaniyā pacchime haññate’ti

Vāseṭṭhānaṃ pahiṇi yatimārocanatthaṃ tamatthaṃ; ()

66.

Santhāgāre mahatiparisā kiñcikammaṃ paṭicca

Rāsibhūtā yativaravacocoditā mucchitāsi,

Uyyānaṃ te pavisiya tadā mallaputtā ca mallā

Vyāpajjiṃsū kasiranikarāvārapāre nimuggā; ()

67.

Yaṃnūnāhaṃ narapatikulaṃ ekamekaṃ gahetvā

Vandāpeyyaṃ caraṇakamaladvanda maṅgīrasassa,

Iccānando yati sapariso puttadārehisaddhiṃ

Itthannāmo paṇamati jinaṃ mallarājāti vatvā; ()

68.

Mallānañcāhariya paṭhameyeva yāme rajanyā

Vandāpesi sakalaparisaṃ tenupāyena buddhaṃ,

Sutvā vidvā bhagavata manuṭṭhānaseyyappavattiṃ

Sāḷāraññaṃ avasari paribbājako yo subhaddo; ()

69.

Okāsaṃ me dadatha samaṇaṃ gotamaṃ pucchanāya

Kaṅkhādhammaṃ pajahitu midhānandapatto hamasmi,

Vutte satthā kilamati alaṃhāvuso mā vihaññi

Vatvā’nando bhagavati dayācodito vārayī taṃ; ()

70.

Laddhokāso dasabaladayājālabaddho subhaddo

Aññāpekho pavisiya tahiṃ tabbihesānapekkho,

Pañhaṃ pucchi tadupanayane kovido’bhāsidhammaṃ

Vitthārento ariyavinaye puggale suppatiṭṭhe; ()

71.

Pabbajjitvā bhagavati sayaṃ bhikkhubhāvābhisitto

Saṅkhārānaṃ khayavaya matho bhāvayitvā subhaddo,

Viddhaṃsetvā sakalakalusaṃ satthupaccakkhabhuto

Unnādetvā parisamarahaṃ pacchimosāvakosi; ()

72.

Paññatto yo bhavati vinayo desito yoca dhammo

So vo satthā paramasaraṇo’tyā’ha me accayena,

There bhikkhū taditaravasī gāravaṃ voharantu

Bhante vatvā pariharatha vo sādarāsappatissā; ()

73.

Paccakkho no bhavi dasabalo pucchituṃ sammukhā taṃ

Nāsakkhimhā mayamidamitī māhuvatthānutāpā,

Mutte tuṇhībhavi vasigaṇokiñci buddhecadhamme

Saṅghe magge vimati yadivo bhikkhave pucchathāti; ()

74.

Yasmā khandhe pajahati jino bhikkhave bhandadāni

Āmantemī niyatabhadurā sabbasaṅkhāradhammā,

Sampādethā’tya’mitamatimā appamādena tumhe

Pabyākāsi bhagavata mayaṃ pacchimāhotivācā; ()

75.

Rūpārūpāvacarakiriyajjhānasaññānirodha-

Saṅkhātā yā navavidhasamāpattiyo tā’nulomaṃ,

Nissīmamhonidhinibhaguṇo mārasaṅgāmasūro

Buddho nārāyanabaladharo so samāpajji tāva; ()

76.

Taṃ taṃ jhānaṃ muni paṭisamāpajjamāno nirodhā

Sammā paccuṭṭhahiya paṭhamajjhānavosāna māpa,

Taṃ taṃ jhānaṃ punaranusamāpajjamāno catuttha-

Rūpajjhānu’ṭṭhahiya vigatāsesasaṅkhāradhammo; ()

77.

Snehaparikkhayajāto

Pajjoto viya tilokamaṇipajjoto,

Buddhonirupadhisesa-

Parinibbutiyā sayambhu parinibbāyi; ()

78.

Sampati devamanussa-

Pajāya saddhiṃ parodamānāya bhusaṃ,

Sokeni’va saṅkampi

Sahassarāvena’yaṃ mahāpathavī; ()

79.

Vipphuritavijjurāji-

Daṇḍāhatameghadundubhīphalitā’suṃ,

Kadalivanaṃ viya nāgo

Nippīḷesi asesalokaṃ soko; ()

80.

Jātikkhettaṃ khettaṃ

Viya sambādhaṃ chaṇehi tesaṃtesaṃ,

Vijanokāsā’ kāsā

Loke maṅgalanimittajātaṃ jātaṃ; () (Yamakabandhanaṃ)

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne tathāgata parinibbānappavatti paridīpo ekūnatiṃsatimo saggo.

Parinibbute bhagavati sahaparinibbānā brahmāsahampati imaṃ gāthaṃ abhāsi.

Sabbevanikkhipissanti bhūtā loke samussayaṃ

Yathā etādiso satthā loke appavipuggalo,

Tathāgato balappatto sambuddho parinibbutoti;

Parinibbute bhagavati sahaparinibbānāsakko devānamindo imaṃ gāthaṃ abhāsi.

Aniccā vatasaṅkārā uppāda vayadhammino,

Uppajjitvā nirujjhanti tesaṃvūpasamo sukhoti;

Parinibbute bhagavati sahaparinibbānā āyasmā anuruddho imā gāthāyo abhāsi.

Nāhuassāsapassāso ṭhita cittassa tādito

Anejāsanti mārabbha sokālamakarī muni,

Asallīnena cittena vedanaṃ ajjhavāsayi

Pajjotasseva nibbānaṃ vimokkho cetaso ahūhi;

Parinibbute bhagavati sahaparinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi.

Tadāsiyaṃ hiṃsanakaṃ tadāsilomahaṃsanaṃ,

Sabbākāravarūpete sambuddhe parinibbuteti;

1.

Lokattayekanayanomunikhippameva

Paggayhamuddhanibhuje parinibbutoti,

Kandiṃsu tāva vilapiṃsu vivaṭṭayiṃsu

Āvaṭṭayiṃsu papatiṃsu mavītarāgī; ()

2.

Assāsayaṃ vasigaṇaṃ samalaṃ sasokaṃ

Ratyāvasesa matha dhammakathāya thero,

Taṃ vītināmayi niruddhatamo’nuruddho

Ānandatherasuhado hadayaṅgamāya; ()

3.

Mallāna magganagaraṃ kusiṇāra middhaṃ

Ārocanāya parinibbutabhāva massa,

Ānandathera maniruddhayaso sarīro

Pāhesi attadutiyaṃ anuruddhathero; ()

4.

Mallā tadatthapasutā samayena tena

Yatrā’bhisannipatitā patimattayanti,

Theropana’ttadutiyo tamupecca santhā-

Gāraṃ tamattha mabhivedayi sokadīno; ()

5.

Therassa tassa suniyamakma samallaputtā

Mallā samallasuṇisā bhuvika mallachāyā,

Kandiṃsu tāva papatiṃsu pariddaviṃsu

Dhammillavellitabhujā’hatasokasallā; ()

6.

Nānāvidhāni turiyāni sugandhamālaṃ

Ādāya pañcasatadussayugāni mallā,

Yenā’si tassasugatassu’tujaṃ sarīraṃ

Taṃ sāḷadāya mupavattana mosariṃsu; ()

7.

Te gandhadhūpakusumehi ca naccagīta-

Vajjehi chattamaṇivijanicāmarehi,

Celabbitāna navamaṇḍalamāḷakādiṃ

Katvāna chāhamakariṃsu sarīrapūjaṃ; ()

8.

Pamokkhamallapurisā’ṭṭhanahātasīsā

Gandhodakena sunivatthasupārutattā,

Muttāmaṇīhi khacitāya tathāgatassa

Gattaṃ suvaṇṇasivikāya niropitaṃ taṃ; ()

9.

Cāletu mappamapi sattamavāsaramhi

Pucchiṃsu thera manuruddha masayha kinti,

So dibbacakkhumatiyā’mitadevatānaṃ

Pabyākari parivitakka mavecca thero; ()

10.

Nissesamānusikadibbamahāmahehi

Taṃviggahaṃ bhagavato’bhimahīyamānaṃ,

Ukkhippa tāsamanuvattakamakallabhūpā

Gantvāna uttaradisāya purassu’dīciṃ; ()

11.

Majjhenamajjha kamahinībharu muttarena

Dvārena tassanagarassa pavesayitvā,

Sutvāna bandhulapajāpatimallikā taṃ

Dvāre ṭhitā’thanavakovidhānabbayāya; ()

12.

Dhotāya gandhasalilena mahālatābya-

Bhusāya sattaratanehi samujjalāya,

Aṅgīrasassa satapuññavīlāsacittaṃ

Chādesi gatta matulaṃ kaḷitāvakāsā; ()

13.

Mallāna magganagarassa puratthimāyaṃ

Saṃvijjate makuṭabandhanacetiyaṃ yaṃ,

Dehaṃ tilokasaraṇassa puratthimena

Dvārena nikkhamiya tatra samappayiṃsu; ()

14.

Sā yāvasandhisamalā nagarī tadāni

Mavdāravehi pihitā’bhavi channumattaṃ,

Pucchiṃsu satthu paṭipajjana mattabhāve

Ānandathera matha bhumibhujā kathanti; ()

15.

Dehe yatheva paṭipajjati cakkavatti-

Rañño tatheva paṭipajjatha buddhadehe,

Iccāha so bhagavato’tujarūpakāyaṃ

Te veṭhayuṃ ahatakāsikasāṭakehi; ()

16.

Kappāsapaṭṭavihatehipi veṭhayiṃsu

Katvāna pañcasatadussayugehi evaṃ,

Pakkhippa telaparipuṇṇasuvaṇṇadoṇyā

Aññā’yasāya paṭikujjiya doṇiyā te; ()

17.

Gattaṃ jinassa citakaṃ katacittakammaṃ

Mālālatāvilasitaṃ satahatthamuccaṃ,

Vīsādhikaṃ agarucandanadāruka puṇṇaṃ

Āropayiṃsu siriyā jitavejayantaṃ; ()

18.

Pāvāya mallanagaraṃ kusiṇāranāmaṃ

Gantā mahāpabhutikassapatheranāgo,

Bhikkhūhi pañcasatikehi pathokkamitvā

Rukkhassa mūla mupagamma khaṇaṃ nisīdi; ()

19.

Addhānamagga mathakho paṭipajji tamhā

Mandāravaṃ kusuma maññataro gahetvā,

Ājīvako ta mahipassiya kassapākhyo

Jānāsi gotama manantajinantyapucchi; ()

20.

Āmāvuso bhagavato parinibbutassa

Hontya’jja santadivasāti tatomayedaṃ,

Mandāravaṃ kusuma māharitanti vutte

Kandiṃsu keci vilapiṃsu avītarāgā; ()

21.

Tāya’cchi bhikkhuparisāya subhaddabuḍḍha-

Pabbajjito sapadi satthari baddhavero,

Yo dubbaco yati mahāsamaṇena tena

Muttā mayaṃhi yadupaddutakāyavācā; ()

22.

Icchāma yaṃja maya midānikaroma taṃyaṃ

Necchāma’dāni nakaroma mayaṃ tatomā,

Sovittha mācavilapittha’ lamāvusoti

Vatvā pahāra madadī jinadhammacakke; ()

23.

Mallā narindamakuṭaṅakkitapādapīṭhā’-

Limpetu massa caturo cita mappasayha,

Pucchiṃsu thera manuruddha mi’tabruvi so

Patte’dha pajjalati kassapatherasīhe; ()

24.

Dhammāgadena hatasokahadehi yena

Bhikkhūhi satthucitako vasikassapavho,

Teno’pasaṅkami subhaddakathaṃ sasīse

Sukkhāsanī’vu’rasi satti’va maññamāno; ()

25.

Katvā padakkhiṇa madhiṭṭhahi so catuttha-

Jjhānuṭṭhito bhagavato citakaṃ tivāraṃ,

Baddhañjalī sirasi theravarassa bhetvā

Taṃ supakpatiṭṭhitapadāni patiṭṭhahiṃsu; ()

26.

Therāsahassa karatāmarasehi satthu

Pādaṃsumāli vihitāhinipaccakāro,

Omujji gandhavitakāparasāgaramhi

Lokoca tappabhava sokaghanandhakāre; ()

27.

Therenacāhinamite citako samantā

Sampajjalittha sayamevu’tujattabhāve,

Daḍḍhe jinassa masivā napichārikāsi

Sārīrikaṭṭhīvisaro’bhayathāvasiṭṭho; ()

28.

Satteva nābhivakiriṃsu lalāṭagīvā

Dhātvakkhakaṭṭhi munino catudantadhātū,

Siddhatthakhaṇḍakatataṇḍulamuggamattā

Sesā pabhāyapi tidhā pakiriṃsu dhātu; ()

29.

Nibbāpayiṃsu citakānala mantalikkhā

Nikkhamma cāmaramanohara nīradhārā,

Sāḷaddumehi salilāni tathā samantā

Mallā sugandhaparivāsitavārināpi; ()

30.

Olambamānamaṇidāmasuvaṇṇadāmaṃ

Cittabbitānamathabandhiyamallabhūpā

Katvā sugandhaparibhaṇḍa muḷārasanthā-

Gāre susanthariya kojavakambalāni; ()

31.

Taṭṭhānato kamakuṭabandhananāmasāḷaṃ

Yāvañjasaṃ rajatakañcanatoraṇehi,

Lājādinā kadalipuṇṇaghaṭehi dīpa-

Dhūpaddhajehi parito patimaṇḍayitvā; ()

32.

Taṃ satthudhātuparipuṇṇa suvaṇṇadoṇiṃ

Mallāna maggapura māhariyu’ssavehi,

Setātapattalasite sarabhāsanamhi

Muttāmaṇīhi khacite tahi mappayitvā; ()

33.

Kumbhena kumbha mupahacca gaḷaṃ gaḷena

Cakkena cakka mupahacca bhujaṃ bhujena,

Rakkhaṃ vidhāya caturaṅginiyā samantā

Senāya hemakavacehi gavacchikaṃva; ()

34.

Katvevameva dhanurāvaraṇañca satti-

Hatthehi pañjara manantajinassadhātū,

Sammānayiṃsu sumahiṃsu susādhukīḷaṃ

Kīḷiṃsu sattadivasaṃ sahanāgarehi; ()

35.

Sutvāna bhupati tamattha majātasattu

Satthāhi khattiyakulappabhavo ahampi,

Sārīrabhāga marahāma mayampi tasmā

Pāhesi dūta matha mallanarādhipānaṃ; ()

36.

Vesālikā pacuralicchavibhubhujā ca

Sakyādhipā kapilavatthupurādhivāsī,

Bhūpā’llakappavijite bulayāca rāma-

Gāmamhi koliyamahīpatayo tatheva; ()

37.

Yo veṭhadīpanagare dharaṇīsuro so

Pāveyyakā ca mahipā pahiṇiṃsu tesaṃ;

Paccekadūtapurise caturaṅginīhi

Senāhi tepi nivutā’bhimukhībhaviṃsu; ()

38.

Āgamma yena bhagavā sayameva gāma-

Kkhetto’pavattanavane parinibbuto no,

Dassāma no’ti jinadhātulavampi mallā

Pāhesu munnatimanā paṭisāsanāni; ()

39.

Sā rājadhāni nijarājapurakkhatāhi

Saṅgāmasūracaturaṅginivāhinīhi,

Yuddhāya baddhakalahāhi khaṇaṃjagāma

Velātivattapalayambudhinibbisesaṃ; ()

40.

Yo doṇabhusurasudhī bhavi jambudīpe

Rājūhi pūjitapado sunisammakārī,

So doṇagajjanamakā kaparisaṃ vinento

Dvebhāṇavāramita māhavakeḷisajjaṃ; ()

41.

Sutvā’nusāsana mathācariyassa tassa

Sabbe samagganiratā vasudhādhināthā,

Atthāya no vibhajathā’ti samena tumhe

Dhātūna maṭṭhapaṭiviṃsaka mabruviṃsu; ()

42.

Khīṇāsavo hi sarabhū citakena gīvā-

Dhātuṃ samāhariya lokahitāya yattha,

Laṅkāya bhāti mahiyaṅgaṇathūparājā

Tasmiṃ samappayi subhe maṇithūpagabbhe; ()

43.

Khemavhayo citakato vasi vāmadāṭhā-

Dhātuṃ samaggahiya’ dāsi kaliṅgarañño,

Doṇodvijo bhariya dhātuvibhāgasajjo

Veṭhantare nidahi dakkhiṇadantadhātuṃ; ()

44.

Dāṭhaṃ jaṭārajatacetiyagaṃ dvijassa

Taṃ dakkhiṇakkhaka mapāhari devarājā,

Doṇo suvaṇṇamayadoṇimavāpuritvā

Tesaṃ vibhajja samabhāgamadāsidhātu; ()

45.

Te bhubhujā sakasakevisaye vidhāya

Sampūjayiṃsu jinadhātunidhānathūpe

Aṅgāra māhariya moriyakhattiyā’tha

Doṇopi hemamayakumbha makaṃsu thupe; ()

46.

Disvāna tassapamahāvasi tatthatattha

Dhātvantarāya matha gaṇhiya rāmagāme,

Aññatra doṇa mitadhātu majātasattu-

Rañño thiraṃ nidahituṃ padadāsi dhātu; ()

47.

Aṭṭha’ṭha vaḍḍhitakaraṇḍakathūpagabbhe

Pakkhippabhumipati dhātumahānidhānaṃ,

So theranāgasaraṇo pavidhāsi vāḷa-

Saṅghāṭayanta miha yojayi devarājā; ()

48.

Rājā asokavidito sirijambudīpe

Tamhā samāhariya satthu sarīradhātu,

Kārāpayī caturasitisahassathūpe

Dhīmā mahindavasi dīpamimaṃ tadā’pa; ()

49.

Devānamādipiyatissanarādhipena

Thūpe vidhāya jinadhātacihapattamattā,

Vitthāritā paṇihitā jayabodhisākhā-

Vāmetarakkhakasilāmayapattadhātu; ()

50.

Nattā pana’ssa abhayo jalituggatejo

Yo duṭṭhagāmini raṇambudhipāragāmī,

Rājā’nurādhanagare nagarādhirāje

Katvāna laṅkamakalaṅkamakāsirajjaṃ; ()

51.

Laṅkaṅganāya kucamaṇḍalanibbisesaṃ

Sovaṇṇamāli matulaṃ ratanujjalantaṃ,

So thuparāja makari thira mappayitvā

Dhātuppabandha mabhinimmitabuddharūpaṃ; ()

52.

Sārīrikehi’tarathupavarehi laṅkā-

Bhumitthi moḷimaṇi kañcanamālināma

Saggāpavaggasukhado vara thūparājā

So yāva dhātuparinibbutiyā vibhātu; ()

53.

Iddhānubhāva madhikicca jinassa dhātu-

Kāyo’pahārarahito garukāraṭhānaṃ,

Patvā tahiṃtahi mathantaradhānakāle

Yo saṅkamissati’ha kañcanamālithupaṃ; ()

54.

So nāgadīpamupagamma tatovidhātu-

Lokā ca nāgabhavanā tidasālayamhā,

Nikkhamma nimmita nirūpamabuddharūpo

Rāsi bhavissati sumaṇḍita bodhimaṇḍe; ()

55.

Buddhānubhāvapabhavā’bhinavaggijālā-

Mālāhi pajjalitadhātumayattabhāve,

Tāvānu’mattamapi dissati nāvasesaṃ

Katvāna dhātuparinibbuti hessateva; ()

56.

Buddhāpadāna marahādiguṇavadātaṃ

Bhatyā punappuna mimaṃ sarataṃ sataṃ bho,

Cittaṃ kilesapariyuṭṭhita mujjubhūtaṃ

Addhā sudhantakanakaṃva visuddhimeti; ()

57.

Cittojutāyapi vitakkavicāradhammā

Vattanti satthuguṇasañcayagocarā’tha,

Saṃjāyate pavurapīti ca kāyacitta-

Passaddhi niddarathatāya sukhaṃ samādhi; ()

58.

Gambhīratāya tadadhīnaguṇaṇṇavassa

Niddhutanīvaraṇato pavivekabhūtaṃ,

Chāyetha jhānamupacāra mathā’dhigacche

Tappādakaṃ ariyamga phakhalañca yogī; ()

59.

Tassā’ticārucaritassaraṇānuyutto

Hotevava satthari sagāravasapakpatisso,

Saddhindriyādi pariṇāmagato’dhigacche

Pītippamodabahulo kusalo’bhisandaṃ; ()

60.

Satthussa cetiyagharaṃva tadattabhāvo

Pūjāraho ca bhayabheravadukkhasayho,

Lajji ca bhīru labhate sahavāsasaññaṃ

Saggāpavaggavibhavassa bhaveyya bhāgī; ()

61.

Laṅkāya lakkhapatigāmavaramhi khettā-

Rāmādhipena guṇabhusaṇabhusitena,

Vikhyātanimmalayasovisarena valli-

Gāmubbhavena parisāvacarakkhamena; ()

62.

Therenu’pāyacaturena bhadattasaṅghā-

Nandābhidhena garunā garubhāvagena,

Sissoraso’panayanena nijaṃva nettaṃ

Rakkhaṃ vidhāya mabhivuddhiya mappito yo; ()

63.

Yo jīvitampi nirapekkhiya tambapaṇṇī-

Dīpaṃ tivāra mavatiṇṇa mimaṃ vasīhi,

Muttāmaṇīhi khacitena namahagghasiddhagī-

Caṅgoṭakena mahituṃ jinadantadhātuṃ; ()

64.

Sikkhāgaruṃ vajiranāma vihārasāmiṃ

Rājādhirājagurulañchadharaṃ yatindaṃ,

Katvānu’pajjhamupasampādamāpa dhamma-

Majjhetu motariya rammamarammaraṭṭhaṃ; ()

65.

Saṃvaḍḍhitaṃ pitupadādhigatena meṇḍuna

Raññā pasīdiya kusaggadhiyā sakāya,

Sissaṃ asesapariyattidharassa ñeyya-

Dhammābhivaṃsaviditassa’pi saṅgharañño; ()

66.

Saṃjayuttabhāṇakakumārabhivaṃsanāmaṃ

Rājādhirājagarulañchadharaṃ sudhīraṃ,

Therāsabhaṃ supaṭipattigaruṃ garuṃ yo

Nissāya dhammavinaye paṭutaṃ jagāma; ()

67.

Lakkhīsare moraṭunāmapure suramme

Jātena issarajanāyananamhi jātyā,

Vassaṭṭhatiṃsaparimāṇavayoguṇena

Pāsāṇadūrapuragocaragāmikena; ()

68.

Tenā’bhayādikaruṇāratanābhidhānā-

Rāmādhipena gaṇvācakābhāvagena,

Saṃsuddhabuddhaguṇādīpanatapparena

Saṃsārasāgarasamuttaraṇāsayena; ()

69.

Pītippamodajananaṃ samaṇena medhā-

Nandābhidhena kavinā kavikuñjarānaṃ,

Ādiccabandhujinarājaguṇappabandha-

Suddhāpadānaparidīpakathāsarīraṃ; ()

70.

Saddānusāsani’tihāsanighaṇṭuchando-

Laṅkārasāra mabhidhammakathāgabhīraṃ,

Saggāpavaggasukhadaṃ samatiṃsasaggaṃ

Vyākhyāsameta manurūpa padappayogaṃ; ()

71.

Dvisahassabandhasamākulaṃ jinavaṃsadīpmanākulaṃ

Racitaṃ samāpa samāpanaṃ paramaṃpabandhasiromaṇiṃ,

Subhamāghamāsikavāsare nirupaddavena tathāgate

Parinibbute dvisahassasaṭṭhicatussatodayahāyate; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadāna nidāne jinavaṃsadīpe santikenidāne bhagavato dhātuparinibbānappavattiparidīpo tiṃsatimosaggo.

Sātireko santikenidānabhāgo tatiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.