(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā

99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī’’ti imaṃ dasavidhaṃ therabhāraṃ navako hutvā therena anajjhiṭṭho karonto anāgataṃ bhāraṃ vahati nāma. Āgataṃ bhāraṃ na vahatīti thero samāno tameva dasavidhaṃ bhāraṃ attanā vā akaronto paraṃ vā asamādapento āgataṃ bhāraṃ na vahati nāma. Dutiyasuttepi imināva nayena attho veditabbo.

101. Tatiye akappiye kappiyasaññīti akappiye sīhamaṃsādimhi ‘‘kappiyaṃ ida’’nti evaṃsaññī. Kappiye akappiyasaññīti kumbhīlamaṃsabiḷāramaṃsādimhi kappiye ‘‘akappiyaṃ ida’’nti evaṃsaññī. Catutthaṃ vuttanayeneva veditabbaṃ.

103. Pañcame anāpattiyā āpattisaññīti āpucchitvā bhaṇḍakaṃ dhovantassa, pattaṃ pacantassa, kese chindantassa, gāmaṃ pavisantassātiādīsu anāpatti, tattha ‘‘āpatti aya’’nti evaṃsaññī. Āpattiyā anāpattisaññīti tesaññeva vatthūnaṃ anāpucchākaraṇe āpatti, tattha ‘‘anāpattī’’ti evaṃsaññī. Chaṭṭhepi vuttanayeneva attho veditabbo. Sattamādīni uttānatthāneva.

109. Ekādasame āsavāti kilesā. Na kukkuccāyitabbanti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyati. Dvādasamādīni heṭṭhā vuttanayeneva veditabbānīti.

Bālavaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.