21. Ekavīsatimo Paricchedo

21. Ekavīsatimo paricchedo

Paṭipadāñāṇadassanavisuddhiniddeso

1298.

Aṭṭhañāṇavaseneva , sikhāpakkā vipassanā;

Navamaṃ paṭipadāñāṇa-dassananti pavuccati.

1299.

Aṭṭha ñāṇāni nāmettha, veditabbāni viññunā;

Upaklesavinimuttaṃ, ñāṇaṃ suvisadaṃ pana.

1300.

Udayabbaye ca bhaṅge ca, bhaye ādīnave tathā;

Nibbidāpassanāñāṇaṃ, ñāṇaṃ muccitukamyatā.

1301.

Paṭisaṅkhā ca saṅkhāre, upekkhāñāṇamaṭṭhamaṃ;

Imāni aṭṭha ñāṇāni, navamaṃ saccānulomakaṃ.

1302.

Saccānulomañāṇanti , anulomaṃ pavuccati;

Taṃ sampādetukāmena, yogāvacarabhikkhunā.

1303.

Udayabbayañāṇaṃ taṃ, ādiṃ katvā panaṭṭhasu;

Etesu pana ñāṇesu, yogo karaṇiyo pana.

1304.

Yathānukkamato tassa, tesu ñāṇesu aṭṭhasu;

Aniccādivaseneva, yogaṃ katvā ṭhitassa hi.

1305.

Aniccaṃ dukkhamanattāti, saṅkhāre anupassato;

Aṭṭhannaṃ pana ñāṇānaṃ, vasena pana yogino.

1306.

Vipassanā sikhāpattā, hoti vuṭṭhānagāminī;

Saccānulomañāṇanti, ayameva pavuccati.

1307.

Saṅkhārupekkhāñāṇaṃ taṃ, āsevantassa yogino;

Idāni tassa maggo ca, samuppajjissatīti hi.

1308.

Saṅkhārupekkhā saṅkhāre, aniccā dukkhāti vā tathā;

Sammasitvā bhavaṅgaṃ tu, puna votarateva sā.

1309.

Bhavaṅgānantaraṃ saṅkhāru-pekkhāgatanayena tu;

Aniccādivaseneva, saṅkhāre pana gocaraṃ.

1310.

Kurumānaṃ manodvāre, jāyatāvajjanaṃ tato;

Bhavaṅgāvaṭṭanaṃ katvā, jātassānantaraṃ pana.

1311.

Saṅkhāre gocaraṃ katvā, paṭhamaṃ javanamānasaṃ;

Uppajjatīti taṃ cittaṃ, parikammanti vuccati.

1312.

Tadanantaramevaññaṃ, saṅkhārārammaṇaṃ puna;

Dutiyaṃ javanaṃ hoti, upacāranti taṃ mataṃ.

1313.

Tadanantaraṃ taṃ hoti, tathā saṅkhāragocaraṃ;

Tatiyaṃ javanacittaṃ, anulomanti saññitaṃ.

1314.

Purimānaṃ panaṭṭhannaṃ, ñāṇānaṃ anulomato;

Bodhipakkhiyadhammānaṃ, uddhañca anulomato.

1315.

Teneva taṃ hi saccānulomañāṇaṃ pavuccati;

Idaṃ hi pana saccānu-lomañāṇaṃ mahesinā.

1316.

‘‘Vuṭṭhānagāminīyā hi, pariyosāna’’nti bhāsitaṃ;

Ñeyyaṃ sabbapakārena, pariyosānanti gotrabhu.

1317.

Itinekehi nāmehi, kittitāyā mahesinā;

Vuṭṭhānagāminī santā, parisuddhā vipassanā.

1318.

Vuṭṭhātukāmo saṃsāradukkhapaṅkā mahabbhayā;

Kareyya satataṃ tattha, yogaṃ paṇḍitajātiko.

Iti abhidhammāvatāre paṭipadāñāṇadassanavisuddhiniddeso nāma

Ekavīsatimo paricchedo.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.