1. Uragavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Suttanipāta-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;

Yo khuddakanikāyamhi, khuddācārappahāyinā.

Desito lokanāthena, lokanissaraṇesinā;

Tassa suttanipātassa, karissāmatthavaṇṇanaṃ.

Ayaṃ suttanipāto ca, khuddakesveva ogadho;

Yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ.

Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;

Kasmā suttanipātoti, saṅkhamesa gatoti ce.

Suvuttato savanato, atthānaṃ suṭṭhu tāṇato;

Sūcanā sūdanā ceva, yasmā suttaṃ pavuccati.

Tathārūpāni suttāni, nipātetvā tato tato;

Samūhato ayaṃ tasmā, saṅkhamevamupāgato.

Sabbāni cāpi suttāni, pamāṇantena tādino;

Vacanāni ayaṃ tesaṃ, nipāto ca yato tato.

Aññasaṅkhānimittānaṃ, visesānamabhāvato;

Saṅkhaṃ suttanipātoti, evameva samajjhagāti.

1. Uragavaggo

1. Uragasuttavaṇṇanā

Evaṃ samadhigatasaṅkho ca yasmā esa vaggato uragavaggo, cūḷavaggo, mahāvaggo, aṭṭhakavaggo, pārāyanavaggoti pañca vaggā honti; tesu uragavaggo ādi. Suttato uragavagge dvādasa suttāni, cūḷavagge cuddasa, mahāvagge dvādasa, aṭṭhakavagge soḷasa, pārāyanavagge soḷasāti sattati suttāni. Tesaṃ uragasuttaṃ ādi. Pariyattipamāṇato aṭṭha bhāṇavārā. Evaṃ vaggasuttapariyattipamāṇavato panassa –

‘‘Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa’’nti. –

Ayaṃ gāthā ādi. Tasmā assā ito pabhuti atthavaṇṇanaṃ kātuṃ idaṃ vuccati –

‘‘Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;

Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana’’nti.

Kena panāyaṃ gāthā vuttā, kattha, kadā, kasmā ca vuttāti? Vuccate – yo so bhagavā catuvīsatibuddhasantike laddhabyākaraṇo yāva vessantarajātakaṃ, tāva pāramiyo pūretvā tusitabhavane uppajji, tatopi cavitvā sakyarājakule upapattiṃ gahetvā, anupubbena katamahābhinikkhamano bodhirukkhamūle sammāsambodhiṃ abhisambujjhitvā, dhammacakkaṃ pavattetvā deva-manussānaṃ hitāya dhammaṃ desesi, tena bhagavatā sayambhunā anācariyakena sammāsambuddhena vuttā. Sā ca pana āḷaviyaṃ. Yadā ca bhūtagāmasikkhāpadaṃ paññattaṃ, tadā tattha upagatānaṃ dhammadesanatthaṃ vuttāti. Ayamettha saṅkhepavissajjanā. Vitthārato pana dūrenidānaavidūrenidānasantikenidānavasena veditabbā. Tattha dūrenidānaṃ nāma dīpaṅkarato yāva paccuppannavatthukathā , avidūrenidānaṃ nāma tusitabhavanato yāva paccuppannavatthukathā, santikenidānaṃ nāma bodhimaṇḍato yāva paccuppannavatthukathāti.

Tattha yasmā avidūrenidānaṃ santikenidānañca dūrenidāneyeva samodhānaṃ gacchanti, tasmā dūrenidānavasenevettha vitthārato vissajjanā veditabbā. Sā panesā jātakaṭṭhakathāyaṃ vuttāti idha na vitthāritā. Tato tattha vitthāritanayeneva veditabbā. Ayaṃ pana viseso – tattha paṭhamagāthāya sāvatthiyaṃ vatthu uppannaṃ, idha āḷaviyaṃ. Yathāha –

‘‘Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca – ‘mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī’ti. So bhikkhu anādiyanto chindiyeva. Tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi – ‘yaṃnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya’nti. Atha kho tassā devatāya etadahosi – ‘na kho metaṃ patirūpaṃ, yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yaṃnūnāhaṃ bhagavato etamatthaṃ āroceyya’nti. Atha kho sā devatā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi. ‘Sādhu, sādhu devate, sādhu kho tvaṃ, devate, taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā’’’ti (pāci. 89).

Evañca pana vatvā puna bhagavā tassā devatāya uppannakodhavinayanatthaṃ –

‘‘Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye’’ti. (dha. pa. 222) –

Imaṃ gāthaṃ abhāsi. Tato ‘‘kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi, chedāpessantipi, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī’’ti evaṃ manussānaṃ ujjhāyitaṃ sutvā bhikkhūhi ārocito bhagavā – ‘‘bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) imaṃ sikkhāpadaṃ paññāpetvā tattha upagatānaṃ dhammadesanatthaṃ –

‘‘Yo uppatitaṃ vineti kodhaṃ,

Visaṭaṃ sappavisaṃva osadhehī’’ti. –

Imaṃ gāthaṃ abhāsi. Evamidaṃ ekaṃyeva vatthu tīsu ṭhānesu saṅgahaṃ gataṃ – vinaye, dhammapade, suttanipāteti. Ettāvatā ca yā sā mātikā ṭhapitā –

‘‘Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;

Vidhi pakāsayitvāssā, karissāmatthavaṇṇana’’nti. –

Sā saṅkhepato vitthārato ca pakāsitā hoti ṭhapetvā atthavaṇṇanaṃ.

1. Ayaṃ panettha atthavaṇṇanā. Yoti yo yādiso khattiyakulā vā pabbajito, brāhmaṇakulā vā pabbajito, navo vā majjhimo vā thero vā. Uppatitanti uddhamuddhaṃ patitaṃ gataṃ, pavattanti attho, uppannanti vuttaṃ hoti. Uppannañca nāmetaṃ vattamānabhutvāpagatokāsakatabhūmiladdhavasena anekappabhedaṃ. Tattha sabbampi saṅkhataṃ uppādādisamaṅgi vattamānuppannaṃ nāma, yaṃ sandhāya ‘‘uppannā dhammā, anuppannā dhammā, uppādino dhammā’’ti (dha. sa. tikamātikā 17) vuttaṃ. Ārammaṇarasamanubhavitvā niruddhaṃ anubhutvāpagatasaṅkhātaṃ kusalākusalaṃ, uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca bhutvāpagatuppannaṃ nāma. Tadetaṃ ‘‘evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī’’ti (ma. ni. 1.234; pāci. 417) ca, ‘‘yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hotī’’ti ca evamādīsu suttantesu daṭṭhabbaṃ. ‘‘Yānissa tāni pubbe katāni kammānī’’ti evamādinā (ma. ni. 3.248; netti. 120) nayena vuttaṃ kammaṃ atītampi samānaṃ aññassa vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca vipākaṃ anuppannampi evaṃ kate okāse avassamuppattito okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhatamakusalaṃ bhūmiladdhuppannaṃ nāma.

Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Seyyathidaṃ – bhūmi nāma vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu uppattārahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti. Tasmā ‘‘bhūmiladdha’’nti vuccati. Tañca pana na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītādibhede pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccāyanauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhiputtanandamāṇavakādīnaṃ viya. Yadi cetaṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ jaheyya. Vatthuvasena pana bhūmiladdhaṃ nāma veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhuppannaṃ nāmāti veditabbaṃ. Tattha ca yassa khandhesu appahīnānusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu, na itare khandhā. Atītakkhandhesu cassa appahīnānusayitānaṃ kilesānaṃ atītakkhandhā eva vatthu, na itare. Eseva nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa nayo rūpārūpāvacaresu.

Sotāpannādīnaṃ pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa pana sabbaso vaṭṭamūlānaṃ kilesānaṃ appahīnattā yaṃ kiñci kariyamānaṃ kammaṃ kusalaṃ vā akusalaṃ vā hoti, iccassa kilesappaccayā vaṭṭaṃ vaḍḍhati. Tassetaṃ vaṭṭamūlaṃ rūpakkhandhe eva, na vedanākkhandhādīsu…pe… viññāṇakkhandhe eva vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? Avisesena pañcasu khandhesu anusayitattā. Kathaṃ? Pathavīrasādimiva rukkhe. Yathā hi mahārukkhe pathavītalaṃ adhiṭṭhāya pathavīrasañca āporasañca nissāya tappaccayā mūlakhandhasākhapasākhapattapallavapalāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāvakappāvasānaṃ bījaparamparāya rukkhapaveṇīsantāne ṭhite ‘‘taṃ pathavīrasādi mūle eva, na khandhādīsu, phale eva vā, na mūlādīsū’’ti na vattabbaṃ. Kasmā? Avisesena sabbesveva mūlādīsu anugatattā, evaṃ. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma rukkhe visaṃ payojeyya, atha so rukkho tena visasamphassena phuṭṭho pathavīrasaāporasapariyādinnena appasavanadhammataṃ āgamma puna santānaṃ nibbattetuṃ samattho na bhaveyya, evamevaṃ khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visappayojanaṃ viya attano santāne catumaggabhāvanaṃ ārabhati. Athassa so khandhasantāno tena catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyabhāvamattamupagatakāyakammādi sabbakammappabhedo āyatiṃ punabbhavābhinibbattadhammatamāgamma bhavantarasantānaṃ nibbattetuṃ samattho na hoti. Kevalaṃ pana carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāti. Evaṃ bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ.

Apica aparampi samudācārārammaṇādhiggahitāvikkhambhitāsamūhatavasena catubbidhamuppannaṃ. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhādīnaṃ pana āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa adhiggahitattā eva aparabhāge avassamuppattito ārammaṇādhiggahituppannanti vuccati. Kalyāṇigāme piṇḍāya carato mahātissattherassa visabhāgarūpadassanena uppannakilesajātañcettha nidassanaṃ. Tassa ‘‘uppannaṃ kāmavitakka’’ntiādīsu (ma. ni. 1.26; a. ni. 6.58) payogo daṭṭhabbo. Samathavipassanānaṃ aññataravasena avikkhambhitakilesajātaṃ cittasantatimanārūḷhaṃ uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ nāma. Taṃ ‘‘ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpetī’’tiādīsu (pārā. 165) daṭṭhabbaṃ. Samathavipassanāvasena vikkhambhitampi kilesajātaṃ ariyamaggena asamūhatattā uppattidhammataṃ anatītanti katvā asamūhatuppannanti vuccati. Ākāsena gacchantassa aṭṭhasamāpattilābhino therassa kusumitarukkhe upavane pupphāni ocinantassa madhurassarena gāyato mātugāmassa gītassaraṃ sutavato uppannakilesajātañcettha nidassanaṃ. Tassa ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpetī’’tiādīsu (saṃ. ni. 5.157) payogo daṭṭhabbo. Tividhampi cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti veditabbaṃ.

Evametasmiṃ yathāvuttappabhede uppanne bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamūhatuppannavasenāyaṃ kodho uppannoti veditabbo. Kasmā? Evaṃvidhassa vinetabbato. Evaṃvidhameva hi uppannaṃ yena kenaci vinayena vinetuṃ sakkā hoti. Yaṃ panetaṃ vattamānabhutvāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, ettha aphalo ca asakyo ca vāyāmo. Aphalo hi bhutvāpagate vāyāmo vāyāmantarenāpi tassa niruddhattā. Tathā okāsakate. Asakyo ca vattamānasamudācāruppanne kilesavodānānaṃ ekajjhamanuppattitoti.

Vinetīti ettha pana –

‘‘Duvidho vinayo nāma, ekamekettha pañcadhā;

Tesu aṭṭhavidhenesa, vinetīti pavuccati’’.

Ayañhi saṃvaravinayo, pahānavinayoti duvidho vinayo. Ettha ca duvidhe vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’tiādīsu (vibha. 511) sīlasaṃvaro, ‘‘rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’tiādīsu (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041) –

Ādīsu ñāṇasaṃvaro, ‘‘khamo hoti sītassa uṇhassā’’tiādīsu (ma. ni. 1.24; a. ni. 4.114) khantisaṃvaro, ‘‘uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodetī’’tiādīsu (ma. ni. 1.26; a. ni. 4.114) vīriyasaṃvaro veditabbo. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyavacīduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanaṅgesu yāva attano aparihānavasena pavatti, tāva tena tena ñāṇena tassa tassa anatthasantānassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. Yaṃ pana upacārappanābhedassa samādhino yāva attano aparihānipavatti , tāva tenābhihatānaṃ nīvaraṇānaṃ yathāsakaṃ vitakkādipaccanīkadhammānañca anuppattisaṅkhātaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ pana catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne yathāsakaṃ ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagahanassa puna accantaappavattibhāvena samucchedasaṅkhātaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ pahānaṃ, idaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaraṇattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati, taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamekekassa pañcadhā bhinnattā dasete vinayā honti.

Tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccati. Kathaṃ? Sīlasaṃvarena kāyavacīduccaritāni vinentopi hi taṃsampayuttaṃ kodhaṃ vineti, satipaññāsaṃvarehi abhijjhādomanassādīni vinentopi domanassasampayuttaṃ kodhaṃ vineti, khantisaṃvarena sītādīni khamantopi taṃtaṃāghātavatthusambhavaṃ kodhaṃ vineti, vīriyasaṃvarena byāpādavitakkaṃ vinentopi taṃsampayuttaṃ kodhaṃ vineti. Yehi dhammehi tadaṅgavikkhambhanasamucchedappahānāni honti, tesaṃ dhammānaṃ attani nibbattanena te te dhamme pajahantopi tadaṅgappahātabbaṃ vikkhambhetabbaṃ samucchinditabbañca kodhaṃ vineti. Kāmañcettha pahānavinayena vinayo na sambhavati. Yehi pana dhammehi pahānaṃ hoti, tehi vinentopi pariyāyato ‘‘pahānavinayena vinetī’’ti vuccati. Paṭippassaddhippahānakāle pana vinetabbābhāvato nissaraṇappahānassa ca anuppādetabbato na tehi kiñci vinetīti vuccati. Evaṃ tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccatīti. Ye vā –

‘‘Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā…pe… karuṇā… upekkhā… asati-amanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Kammassakatā eva vā tasmiṃ puggale adhiṭṭhātabbā kammassako ayamāyasmā…pe… dāyādo bhavissatī’’ti (a. ni. 5.161) –

Evaṃ pañca āghātapaṭivinayā vuttā. Ye ca –

‘‘Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso , ekacco puggalo aparisuddhakāyasamācāro hoti, parisuddhavacīsamācāro, evarūpepi, āvuso, puggale āghāto paṭivinetabbo’’ti (a. ni. 5.162) –

Evamādināpi nayena pañca āghātapaṭivinayā vuttā. Tesu yena kenaci āghātapaṭivinayena vinentopesa vinetīti pavuccati. Apica yasmā –

‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ, tatrāpi yo mano padoseyya, na me so tena sāsanakaro’’ti (ma. ni. 1.232) –-

Evaṃ satthu ovādaṃ,

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati’’. (saṃ. ni. 1.188);

‘‘Sattime, bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho, vatāyaṃ dubbaṇṇo assā’ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā (a. ni. 7.64).

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho, vatāyaṃ dukkhaṃ sayeyyā’ti…pe… ‘na pacurattho assā’ti…pe… ‘na bhogavā assā’ti…pe… ‘na yasavā assā’ti…pe… ‘na mittavā assā’ti…pe… ‘kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā’ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya… manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā…pe… vācāya…pe… manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā…pe… nirayaṃ upapajjati kodhābhibhūto’’ti (a. ni. 7.64).

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati…pe…. (a. ni. 7.64; mahāni. 5);

‘‘Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;

Taṃ kodhaṃ sammadaññāya, pajahanti vipassino. (itivu. 4);

‘‘Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (dha. pa. 221);

‘‘Anatthajanano kodho, kodho cittappakopano. (a. ni. 7.64; itivu. 88);

‘‘Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī’’ti. (jā. 1.15.19) –

Evamādinā nayena kodhe ādīnavañca paccavekkhatopi kodho vinayaṃ upeti. Tasmā evaṃ paccavekkhitvā kodhaṃ vinentopi esa vinetīti vuccati.

Kodhanti ‘‘anatthaṃ me acarīti āghāto jāyatī’’tiādinā (dī. ni. 3.340; a. ni. 9.29) nayena sutte vuttānaṃ navannaṃ, ‘‘atthaṃ me na carī’’ti ādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ, khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti sappassa visaṃ. Ivāti opammavacanaṃ, i-kāra lopaṃ katvā va-icceva vuttaṃ. Osadhehīti agadehi. Idaṃ vuttaṃ hoti – yathā visatikicchako vejjo sappena daṭṭhaṃ sabbaṃ kāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakhandhatacapattapupphādīnaṃ aññatarehi nānābhesajjehi payojetvā katehi vā osadhehi khippameva vineyya, evamevaṃ yo yathāvuttenatthena uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ yathāvuttesu vinayanūpāyesu yena kenaci upāyena vineti nādhivāseti pajahati vinodeti byantīkarotīti.

So bhikkhu jahāti orapāranti so evaṃ kodhaṃ vinento bhikkhu yasmā kodho tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaṃyojanāni jahātīti veditabbo. Avisesena hi pāranti tīrassa nāmaṃ, tasmā orāni ca tāni saṃsārasāgarassa pārabhūtāni cāti katvā ‘‘orapāra’’nti vuccati. Atha vā ‘‘yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi’’, so tatiyamaggena sabbaso kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti sakattabhāvo, pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni, pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu, pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo, pāraṃ attabhāvasukhūpakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto ‘‘jahāti orapāra’’nti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā idhattabhāvādīsu chandarāgo eva natthi; apica kho panassa tatiyamaggādīnaṃ viya vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhedaṃ saṅgahetvā tattha chandarāgappahānena ‘‘jahāti orapāra’’nti vuttaṃ.

Idāni tassatthassa vibhāvanatthāya upamaṃ āha ‘‘urago jiṇṇamiva tacaṃ purāṇa’’nti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho – kāmarūpī ca akāmarūpī ca. Kāmarūpīpi duvidho – jalajo thalajo ca. Jalajo jale eva kāmarūpaṃ labhati, na thale, saṅkhapālajātake saṅkhapālanāgarājā viya. Thalajo thale eva, na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti saṅkhaṃ gataṃ. Tacaṃ jahanto catubbidhena jahāti – sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu sajātiṃ nātivattanti – upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayane cāti. Sappo hi yadā tacaṃ jahāti, tadā sajātiyaṃyeva ṭhatvā jahāti. Sajātiyaṃ ṭhitopi ca jigucchanto jahāti. Jigucchanto nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati, tadā naṃ aṭṭīyanto jahāti. Evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ vā pāsāṇantaraṃ vā nissāya jahāti. Nissāya jahantopi ca thāmaṃ janetvā, ussāhaṃ katvā, vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā, passasantova phaṇaṃ karitvā jahāti. Evaṃ jahitvā yenakāmaṃ pakkamati. Evamevaṃ ayampi bhikkhu orapāraṃ jahitukāmo catubbidhena jahāti – sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma bhikkhuno ‘‘ariyāya jātiyā jāto’’ti (ma. ni. 2.351) vacanato sīlaṃ. Tenevāha ‘‘sīle patiṭṭhāya naro sappañño’’ti (saṃ. ni. 1.23; peṭako. 22). Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ sakattabhāvādibhedaṃ orapāraṃ jiṇṇapurāṇatacamiva dukkhaṃ janentaṃ tattha tattha ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattavāyāmasaṅkhātaṃ thāmaṃ janetvā ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (a. ni. 3.16; vibha. 519) vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto urago viya, vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto, ayampi asithilaparakkamatāya vāyamanto urago viya phaṇaṃ karitvā, ayampi ñāṇavipphāraṃ janetvā uragova tacaṃ orapāraṃ jahāti. Jahitvā ca urago viya ohitataco yenakāmaṃ ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti. Tenāha bhagavā –

‘‘Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa’’nti.

Evamesā bhagavatā arahattanikūṭena paṭhamagāthā desitāti.

2. Idāni dutiyagāthāya atthavaṇṇanākkamo anuppatto. Tatrāpi –

‘‘Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;

Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana’’nti. –

Ayameva mātikā. Tato parañca sabbagāthāsu. Ativitthārabhayena pana ito pabhuti mātikaṃ anikkhipitvā uppattidassananayeneva tassā tassā atthaṃ dassento atthavaṇṇanaṃ karissāmi. Seyyathidaṃ yo rāgamudacchidā asesanti ayaṃ dutiyagāthā.

Tassuppatti – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtattherassa upaṭṭhāko aññataro suvaṇṇakāraputto therassa santike pabbajito. Thero tassa ‘‘daharānaṃ asubhaṃ sappāya’’nti mantvā rāgavighātatthaṃ asubhakammaṭṭhānaṃ adāsi. Tassa tasmiṃ āsevanamattampi cittaṃ na labhati. So ‘‘anupakāraṃ mameta’’nti therassa ārocesi. Thero ‘‘daharānametaṃ sappāya’’nti mantvā punapi tadevācikkhi. Evaṃ cattāro māsā atītā, so kiñcimattampi visesaṃ na labhati. Tato naṃ thero bhagavato santikaṃ nesi. Bhagavā ‘‘avisayo, sāriputta, tuyhetassa sappāyaṃ jānituṃ, buddhaveneyyo eso’’ti vatvā pabhassaravaṇṇaṃ padumaṃ iddhiyā nimminitvā tassa hatthe pādāsi – ‘‘handa, bhikkhu, imaṃ vihārapacchāyāyaṃ vālikātale nāḷena vijjhitvā ṭhapehi, abhimukhañcassa pallaṅkena nisīda ‘lohitaṃ lohita’nti āvajjento’’ti. Ayaṃ kira pañca jātisatāni suvaṇṇakārova ahosi. Tenassa ‘‘lohitakanimittaṃ sappāya’’nti ñatvā bhagavā lohitakakammaṭṭhānaṃ adāsi. So tathā katvā muhutteneva yathākkamaṃ tattha cattāripi jhānāni adhigantvā anulomapaṭilomādinā nayena jhānakīḷaṃ ārabhi. Atha bhagavā ‘taṃ padumaṃ milāyatū’ti adhiṭṭhāsi. So jhānā vuṭṭhito taṃ milātaṃ kāḷavaṇṇaṃ disvā ‘‘pabhassararūpaṃ jarāya parimaddita’’nti aniccasaññaṃ paṭilabhi. Tato naṃ ajjhattampi upasaṃhari. Tato ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti tayopi bhave āditte viya passi. Evaṃ passato cassāvidūre padumassaro atthi. Tattha dārakā orohitvā padumāni bhañjitvā bhañjitvā rāsiṃ karonti. Tassa tāni udake padumāni naḷavane aggijālā viya khāyiṃsu, pattāni patantāni papātaṃ pavisantāni viya khāyiṃsu, thale nikkhittapadumānaṃ aggāni milātāni aggiḍaḍḍhāni viya khāyiṃsu. Athassa tadanusārena sabbadhamme upanijjhāyato bhiyyosomattāya tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Tato bhagavā gandhakuṭiyaṃ nisinnova tassa bhikkhuno upari sarīrābhaṃ muñci. Sā cassa mukhaṃyeva ajjhotthari. Tato so ‘‘kimeta’’nti āvajjento bhagavantaṃ āgantvā samīpe ṭhitamiva disvā uṭṭhāyāsanā añjaliṃ paṇāmesi. Athassa bhagavā sappāyaṃ viditvā dhammaṃ desento imaṃ obhāsagāthaṃ abhāsi ‘‘yo rāgamudacchidā asesa’’nti.

Tattha rañjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Udacchidāti ucchindati, bhañjati , vināseti. Atītakālikānampi hi chandasi vattamānavacanaṃ akkharacintakā icchanti. Asesanti sānusayaṃ. Bhisapupphaṃva saroruhanti sare virūḷhaṃ padumapupphaṃ viya. Vigayhāti ogayha, pavisitvāti attho. Sesaṃ pubbasadisameva. Kiṃ vuttaṃ hoti? Yathā nāma ete dārakā saraṃ oruyha bhisapupphaṃ saroruhaṃ chindanti, evamevaṃ yo bhikkhu imaṃ tedhātukalokasannivāsaṃ ogayha –

‘‘Natthi rāgasamo aggi’’; (Dha. pa. 202);

‘‘Kāmarāgena dayhāmi, cittaṃ me paridayhati’’; (Saṃ. ni. 1.212);

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ’’. (dha. pa. 347);

‘‘Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī’’ti (a. ni. 3.56, 72) –

Evamādinayamanugantvā rāgādīnavapaccavekkhaṇena yathāvuttappakārehi sīlasaṃvarādīhi saṃvarehi saviññāṇakāviññāṇakesu vatthūsu asubhasaññāya ca thokaṃ thokaṃ rāgaṃ samucchindanto anāgāmimaggena avasesaṃ arahattamaggena ca tato anavasesampi ucchindati pubbe vuttappakāreneva so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti. Evamesā bhagavatā arahattanikūṭena gāthā desitā. Desanāpariyosāne ca so bhikkhu arahatte patiṭṭhitoti.

3.Yotaṇhamudacchidāti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaggarāya pokkharaṇiyā tīre viharanto taṇhāvasena akusalavitakkaṃ vitakketi. Bhagavā tassajjhāsayaṃ viditvā imaṃ obhāsagāthamabhāsi.

Tattha tassatīti taṇhā. Visayehi tittiṃ na upetīti attho. Kāmabhavavibhavataṇhānametaṃ adhivacanaṃ. Saritanti gataṃ pavattaṃ, yāva bhavaggā ajjhottharitvā ṭhitanti vuttaṃ hoti. Sīghasaranti sīghagāminiṃ, sandiṭṭhikasamparāyikaṃ ādīnavaṃ agaṇetvā muhutteneva paracakkavāḷampi bhavaggampi sampāpuṇituṃ samatthanti vuttaṃ hoti. Evametaṃ saritaṃ sīghasaraṃ sabbappakārampi taṇhaṃ –

‘‘Uparivisālā duppūrā, icchā visaṭagāminī;

Ye ca taṃ anugijjhanti, te honti cakkadhārino’’ti.

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī’’ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107);

‘‘Ūno loko atitto taṇhādāsoti kho, mahārājā’’ti (ma. ni. 2.305) ca –

Evamādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ visosayitvā arahattamaggena asesaṃ ucchijjati, so bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.

4.Yo mānamudabbadhīti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaṅgāya tīre viharanto gimhakāle appodake sote kataṃ naḷasetuṃ pacchā āgatena mahoghena vuyhamānaṃ disvā ‘‘aniccā saṅkhārā’’ti saṃviggo aṭṭhāsi. Tassajjhāsayaṃ viditvā bhagavā imaṃ obhāsagāthaṃ abhāsi.

Tattha mānoti jātiādivatthuko cetaso uṇṇāmo. So ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti mānoti evaṃ tividho hoti. Puna ‘‘seyyassa seyyohamasmīti, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso, sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmī’’ti mānoti evaṃ navavidho hoti. Taṃ sabbappakārampi mānaṃ –

‘‘Yena mānena mattāse, sattā gacchanti duggati’’nti. (itivu. 6) –

Ādinā nayena tattha ādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ vadhento kilesānaṃ abaladubbalattā naḷasetusadisaṃ lokuttaradhammānaṃ atibalattā mahoghasadisena arahattamaggena asesaṃ udabbadhi, anavasesappahānavasena ucchindanto vadhetīti vuttaṃ hoti. So bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.

5. Ti kā uppatti? Imissā gāthāya ito parānañca dvādasannaṃ ekāyeva uppatti. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tena kho pana samayena aññataro brāhmaṇo attano dhītuyā vāreyye paccupaṭṭhite cintesi – ‘‘kenaci vasalena aparibhuttapubbehi pupphehi dārikaṃ alaṅkaritvā patikulaṃ pesessāmī’’ti. So santarabāhiraṃ sāvatthiṃ vicinanto kiñci tiṇapupphampi aparibhuttapubbaṃ nāddasa. Atha sambahule dhuttakajātike brāhmaṇadārake sannipatite disvā ‘‘ete pucchissāmi, avassaṃ sambahulesu koci jānissatī’’ti upasaṅkamitvā pucchi. Te taṃ brāhmaṇaṃ uppaṇḍentā āhaṃsu – ‘‘udumbarapupphaṃ nāma, brāhmaṇa, loke na kenaci paribhuttapubbaṃ. Tena dhītaraṃ alaṅkaritvā dehī’’ti. So dutiyadivase kālasseva vuṭṭhāya bhattavissaggaṃ katvā aciravatiyā nadiyā tīre udumbaravanaṃ gantvā ekamekaṃ rukkhaṃ vicinanto pupphassa vaṇṭamattampi nāddasa. Atha vītivatte majjhanhike dutiyatīraṃ agamāsi. Tattha ca aññataro bhikkhu aññatarasmiṃ manuññe rukkhamūle divāvihāraṃ nisinno kammaṭṭhānaṃ manasi karoti. So tattha upasaṅkamitvā amanasikaritvā, sakiṃ nisīditvā, sakiṃ ukkuṭiko hutvā, sakiṃ ṭhatvā, taṃ rukkhaṃ sabbasākhāviṭapapattantaresu vicinanto kilamati. Tato naṃ so bhikkhu āha – ‘‘brāhmaṇa, kiṃ maggasī’’ti? ‘‘Udumbarapupphaṃ, bho’’ti. ‘‘Udumbarapupphaṃ nāma, brāhmaṇa, loke natthi, musā etaṃ vacanaṃ, mā kilamā’’ti. Atha bhagavā tassa bhikkhuno ajjhāsayaṃ viditvā obhāsaṃ muñcitvā samuppannasamannāhārabahumānassa imā obhāsagāthāyo abhāsi ‘‘yo nājjhagamā bhavesu sāra’’nti sabbā vattabbā.

Tattha paṭhamagāthāya tāva nājjhagamāti nādhigacchi, nādhigacchati vā. Bhavesūti kāmarūpārūpasaññīasaññīnevasaññīnāsaññīekavokāracatuvokārapañcavokārabhavesu. Sāranti niccabhāvaṃ attabhāvaṃ vā. Vicinanti paññāya gavesanto. Pupphamiva udumbaresūti yathā udumbararukkhesu pupphaṃ vicinanto esa brāhmaṇo nājjhagamā, evaṃ yo yogāvacaropi paññāya vicinanto sabbabhavesu kiñci sāraṃ nājjhagamā. So asārakaṭṭhena te dhamme aniccato anattato ca vipassanto anupubbena lokuttaradhamme adhigacchanto jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti ayamattho yojanā ca. Avasesagāthāsu panassa yojanaṃ avatvā visesatthamattameva vakkhāma.

6.

‘‘Yassantarato na santi kopā,

Itibhavābhavatañca vītivatto’’ti. (udā. 20) –

Ettha tāva ayaṃ ‘antarasaddo’ –

‘‘Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;

Janā saṅgamma mantenti, mañca tañca kimantara’’nti. (saṃ. ni. 1.228);

‘‘Appamattakena visesādhigamena antarā vosānamāpādi’’ (a. ni. 10.84);

‘‘Anatthajanano kodho, kodho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī’’ti. (a. ni. 7.64; itivu. 88) –

Evaṃ kāraṇavemajjhacittādīsu sambahulesu atthesu dissati. Idha pana citte. Tato yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte na santi kopāti attho. Yasmā pana bhavoti sampatti, vibhavoti vipatti. Tathā bhavoti vuddhi, vibhavoti hāni. Bhavoti sassato, vibhavoti ucchedo. Bhavoti puññaṃ, vibhavoti pāpaṃ. Vibhavo abhavoti ca atthato ekameva. Tasmā itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati. Catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho ñātabbo.

7.Yassavitakkāti ettha pana yassa bhikkhuno tayo kāmabyāpādavihiṃsāvitakkā, tayo ñātijanapadāmaravitakkā, tayo parānuddayatāpaṭisaṃyuttalābhasakkārasilokaanavaññattipaṭisaṃyuttavitakkāti ete nava vitakkā samantabhaddake vuttanayena tattha tattha ādīnavaṃ paccavekkhitvā paṭipakkhavavatthānena tassa tassa pahānasamatthehi tīhi heṭṭhimamaggehi ca vidhūpitā bhusaṃ dhūpitā santāpitā daḍḍhāti attho. Evaṃ vidhūpetvā ca ajjhattaṃ suvikappitā asesā, niyakajjhattabhūte attano khandhasantāne ajjhattajjhattabhūte citte ca yathā na puna sambhavanti, evaṃ arahattamaggena asesā chinnā. Chinnañhi kappitanti vuccati. Yathāha ‘‘kappitakesamassū’’ti (saṃ. ni. 1.122; 4.365). Evamettha attho daṭṭhabbo.

8. Idāni yo nāccasārīti ettha yo nāccasārīti yo nātidhāvi. Na paccasārīti na ohīyi. Kiṃ vuttaṃ hoti? Accāraddhavīriyena hi uddhacce patanto accāsarati, atisithilena kosajje patanto paccāsarati. Tathā bhavataṇhāya attānaṃ kilamento accāsarati, kāmataṇhāya kāmasukhamanuyuñjanto paccāsarati. Sassatadiṭṭhiyā accāsarati, ucchedadiṭṭhiyā paccāsarati. Atītaṃ anusocanto accāsarati, anāgata paṭikaṅkhanto paccāsarati. Pubbantānudiṭṭhiyā accāsarati, aparantānudiṭṭhiyā paccāsarati. Tasmā yo ete ubho ante vajjetvā majjhimaṃ paṭipadaṃ paṭipajjanto nāccasārī na paccasārīti evaṃ vuttaṃ hoti. Sabbaṃaccagamā imaṃ papañcanti tāya ca pana arahattamaggavosānāya majjhimāya paṭipadāya sabbaṃ imaṃ vedanāsaññāvitakkappabhavaṃ taṇhāmānadiṭṭhisaṅkhātaṃ tividhaṃ papañcaṃ accagamā atikkanto, samatikkantoti attho.

9. Tadanantaragāthāya pana sabbaṃ vitathamidanti ñatvā loketi ayameva viseso. Tassattho – sabbanti anavasesaṃ, sakalamanūnanti vuttaṃ hoti. Evaṃ santepi pana vipassanupagaṃ lokiyakhandhāyatanadhātuppabhedaṃ saṅkhatameva idhādhippetaṃ. Vitathanti vigatatathabhāvaṃ. Niccanti vā sukhanti vā subhanti vā attāti vā yathā yathā kilesavasena bālajanehi gayhati, tathātathābhāvato vitathanti vuttaṃ hoti. Idanti tameva sabbaṃ paccakkhabhāvena dassento āha. Ñatvāti maggapaññāya jānitvā, tañca pana asammohato, na visayato. Loketi okāsaloke sabbaṃ khandhādibhedaṃ dhammajātaṃ ‘‘vitathamida’’nti ñatvāti sambandho.

10-13. Idāni ito parāsu catūsu gāthāsu vītalobho vītarāgo vītadoso vītamohoti ete visesā. Ettha lubbhanavasena lobho. Sabbasaṅgāhikametaṃ paṭhamassa akusalamūlassa adhivacanaṃ, visamalobhassa vā. Yo so ‘‘appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjantī’’ti (saṃ. ni. 4.127) evaṃ vutto. Rajjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Dussanavasena doso, pubbe vuttakodhassetaṃ adhivacanaṃ. Muyhanavasena moho, catūsu ariyasaccesu aññāṇassetaṃ adhivacanaṃ. Tattha yasmā ayaṃ bhikkhu lobhaṃ jigucchanto vipassanaṃ ārabhi ‘‘kudāssu nāmāhaṃ lobhaṃ vinetvā vigatalobho vihareyya’’nti, tasmā tassa lobhappahānūpāyaṃ sabbasaṅkhārānaṃ vitathabhāvadassanaṃ lobhappahānānisaṃsañca orapārappahānaṃ dassento imaṃ gāthamāha. Esa nayo ito parāsupi. Keci panāhu – ‘‘yathāvutteneva nayena ete dhamme jigucchitvā vipassanamāraddhassa tassa tassa bhikkhuno ekamekāva ettha gāthā vuttā’’ti. Yaṃ ruccati, taṃ gahetabbaṃ. Esa nayo ito parāsu catūsu gāthāsu.

14. Ayaṃ panettha atthavaṇṇanā – appahīnaṭṭhena santāne sayantīti anusayā kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgāvijjānaṃ etaṃ adhivacanaṃ. Sampayuttadhammānaṃ attano ākārānuvidhānaṭṭhena mūlā; akhemaṭṭhena akusalā; dhammānaṃ patiṭṭhābhūtātipi mūlā; sāvajjadukkhavipākaṭṭhena akusalā; ubhayampetaṃ lobhadosamohānaṃ adhivacanaṃ. Te hi ‘‘lobho, bhikkhave, akusalañca akusalamūlañcā’’tiādinā nayena evaṃ niddiṭṭhā. Evamete anusayā tena tena maggena pahīnattā yassa keci na santi, ete ca akusalamūlā tatheva samūhatāse, samūhatā icceva attho. Paccattabahuvacanassa hi se-kārāgamaṃ icchanti saddalakkhaṇakovidā. Aṭṭhakathācariyā pana ‘‘seti nipāto’’ti vaṇṇayanti. Yaṃ ruccati, taṃ gahetabbaṃ. Ettha pana ‘‘kiñcāpi so evaṃvidho bhikkhu khīṇāsavo hoti, khīṇāsavo ca neva ādiyati, na pajahati, pajahitvā ṭhito’’ti vutto. Tathāpi vattamānasamīpe vattamānavacanalakkhaṇena ‘‘jahāti orapāra’’nti vuccati. Atha vā anupādisesāya ca nibbānadhātuyā parinibbāyanto attano ajjhattikabāhirāyatanasaṅkhātaṃ jahāti orapāranti veditabbo.

Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti. Dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Tattha yasmā na sabbe anusayā akusalamūlā; kāmarāgabhavarāgānusayā eva hi lobhākusalamūlena saṅgahaṃ gacchanti. Paṭighānusayāvijjānusayā ca ‘‘doso akusalamūlaṃ, moho akusalamūlaṃ’’ icceva saṅkhaṃ gacchanti, diṭṭhimānavicikicchānusayā pana na kiñci akusalamūlaṃ honti, yasmā vā anusayābhāvavasena ca akusalamūlasamugghātavasena ca kilesappahānaṃ paṭṭhapesi, tasmā –

‘‘Yassānusayā na santi keci, mūlā ca akusalā samūhatāse’’. –

Iti bhagavā āha.

15.Yassa darathajāti ettha pana paṭhamuppannā kilesā pariḷāhaṭṭhena darathā nāma, aparāparuppannā pana tehi darathehi jātattā darathajā nāma. Oranti sakkāyo vuccati. Yathāha – ‘‘orimaṃ tīranti kho, bhikkhu, sakkāyassetaṃ adhivacana’’nti (saṃ. ni. 4.238). Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ hoti? Yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā, keci darathajavevacanā kilesā na santi, pubbe vuttanayeneva so bhikkhu jahāti orapāranti.

16.Yassa vanathajāti etthapi darathajā viya vanathajā veditabbā. Vacanatthe pana ayaṃ viseso – vanute, vanotīti vā vanaṃ yācati sevati bhajatīti attho. Taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca ‘‘vana’’nti vuccati. Taṃ pariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu ‘‘sabbepi kilesā gahanaṭṭhena vanathoti vuccanti, aparāparuppannā pana vanathajā’’ti. Ayameva cettha uragasutte attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti bhavavinibandhāya. Atha vā cittassa visayesu vinibandhāya āyatiṃ uppattiyā cāti attho. Hetuyeva hetukappā.

17.Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ, hitapaṭipattiṃ vā nīvarantīti nīvaraṇā, paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ saṅkhyāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho. Vigatasallattā visallo. Kiṃ vuttaṃ hoti? Yo bhikkhu kāmacchandādīni pañca nīvaraṇāni samantabhaddake vuttanayena sāmaññato visesato ca nīvaraṇesu ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva kilesadukkhasaṅkhātassa īghassābhāvena anīgho, ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho, ‘‘tattha katame pañca sallā? Rāgasallo, dosasallo, mohasallo, mānasallo, diṭṭhisallo’’ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo. So bhikkhu pubbe vuttanayeneva jahāti orapāranti.

Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena. ‘‘Akataṃ vata me kusala’’ntiādinā (ma. ni. 3.248; netti. 120) nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ. Thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ –

‘‘Yo nīvaraṇe pahāya pañca, anīgho tiṇṇakathaṃkatho visallo;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇa’’nti. –

Arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. ‘‘Ekacce yena yena tesaṃ bhikkhūnaṃ yā yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito’’ti vadanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā.

2. Dhaniyasuttavaṇṇanā

18.Pakkodanoti dhaniyasuttaṃ. Kā uppatti? Bhagavā sāvatthiyaṃ viharati. Tena samayena dhaniyo gopo mahītīre paṭivasati. Tassāyaṃ pubbayogo – kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase saṅghassa vīsati salākabhattāni adāsi. So tato cuto devesu uppanno. Evaṃ devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe pabbataraṭṭhaṃ nāma atthi tattha dhammakoraṇḍaṃ nāma nagaraṃ, tasmiṃ nagare seṭṭhiputto hutvā abhinibbatto, goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma nibaddhavāsino na honti. Vassike cattāromāse thale vasanti, avasese aṭṭhamāse yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato mahāmahicceva saṅkhaṃ gantvā sandamānā puna samuddasamīpe samāgantvā pavattā. Yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ māpetvā vāsaṃ kappesi. Tassa satta puttā, satta dhītaro, satta suṇisā, aneke ca kammakārā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti.

Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā, vacchasālāyo māpetvā, tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate sabbesu puttadārakammakaraporisesu samāniyesu jātesu nānappakāre khajjabhojje paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā , vacchasālāsu vacche saṇṭhāpetvā, gunnaṃ catuddisā dhūmaṃ kārāpetvā, sabbaparijanaṃ bhojāpetvā, sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā, sayaṃ khīrena bhattaṃ bhuñjitvā, mahāsayane sayanto attano sirisampattiṃ disvā, tuṭṭhacitto hutvā, aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ udānesi ‘‘pakkodano duddhakhīrohamasmī’’ti.

Tatrāyaṃ atthavaṇṇanā – pakkodanoti siddhabhatto. Duddhakhīroti gāvo duhitvā gahitakhīro. Ahanti attānaṃ nidasseti , asmīti attano tathābhāvaṃ. Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho. Niddese pana ‘‘itīti padasandhi, padasaṃsaggo, padapāripūri, akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmeta’’nti (cūḷani. ajitamāṇavapucchāniddesa 1) evamassa attho vaṇṇito. Sopi idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā.

Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādianugāmikadhanaṃ, khettavatthu-ārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi hiraññasuvaṇṇādito saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena bahūpakāraṃ taṃ sandhāya ‘‘natthi gosamitaṃ dhana’’nti (saṃ. ni. 1.13; netti. 123) evaṃ visesitaṃ godhanaṃ, tena samannāgatattā dhaniyo, gunnaṃ pālanato gopo. Yo hi attano gāvo pāleti, so ‘‘gopo’’ti vuccati. Yo paresaṃ vetanena bhaṭo hutvā, so gopālako. Ayaṃ pana attanoyeva, tena gopoti vutto.

Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho. Tenāha ‘‘samānavāso’’ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā. Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi. Tesu tesu ṭhānesu aggi ‘‘ginī’’ti voharīyati. Atha ce patthayasīti idāni yadi icchasīti vuttaṃ hoti. Pavassāti siñca, pagghara, udakaṃ muñcāti attho. Devāti meghaṃ ālapati. Ayaṃ tāvettha padavaṇṇanā.

Ayaṃ pana atthavaṇṇanā – evamayaṃ dhaniyo gopo attano sayanaghare mahāsayane nipanno meghatthanitaṃ sutvā ‘‘pakkodanohamasmī’’ti bhaṇanto kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti. ‘‘Duddhakhīrohamasmī’’ti bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca. ‘‘Anutīre mahiyā’’ti nivāsaṭṭhānasampattiṃ, ‘‘samānavāso’’ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ. ‘‘Channā kuṭī’’ti kāyadukkhāpagamapaṭighātaṃ. ‘‘Āhito ginī’’ti yasmā gopālakā parikkhepadhūmadāruaggivasena tayo aggī karonti. Te ca tassa gehe sabbe katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya ‘‘āhito ginī’’ti bhaṇanto vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāruaggiṃ sandhāya gopālakānaṃ sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha – ‘‘atha ce patthayasī pavassa devā’’ti.

19. Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca pajāpatiñcassa ‘‘ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi, ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena vinassissantī’’ti taṃ khaṇeyeva sāvatthito satta yojanasatāni dhaniyassa nivāsaṭṭhānaṃ ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ bhāsatiyeva , na niṭṭhāpeti, bhagavati gatepi bhāsati. Bhagavā ca taṃ sutvā ‘‘na ettakena santuṭṭhā vā vissatthā vā honti, evaṃ pana hontī’’ti dassetuṃ –

‘‘Akkodhano vigatakhilohamasmi,anutīre mahiyekarattivāso;

Vivaṭā kuṭi nibbuto gini,atha ce patthayasī pavassa devā’’ti. –

Imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi ‘‘pakkodano’’ti, ‘‘akkodhano’’ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni viya, byañjanaṃ panettha kiñci kiñci sametīti byañjanasabhāgāni honti. Tattha purimagāthāya sadisapadānaṃ vuttanayeneva attho veditabbo.

Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā – akkodhanoti akujjhanasabhāvo. Yo hi so pubbe vuttappakāraāghātavatthusambhavo kodho ekaccassa suparittopi uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco pharusaṃ vattukāmo hanusañcalanamattaṃ karoti, aparo tato balavatarena pharusaṃ bhaṇati, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti, ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti sīhaḷadīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato, tasmā bhagavā ‘‘akkodhanohamasmī’’ti āha.

Vigatakhiloti apagatakhilo. Ye hi te cittabandhabhāvena pañca cetokhilā vuttā, ye hi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse vassantepi deve sassāni na ruhanti, evamevaṃ saddhammassavanādikusalahetuvasse vassantepi kusalaṃ na ruhati te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā, tasmā bhagavā ‘‘vigatakhilohamasmī’’ti āha.

Ekarattiṃ vāso assāti ekarattivāso . Yathā hi dhaniyo tattha cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā ‘‘ekarattivāso’’ti āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati. Idha pana kaṭṭhādīni paṭicca gehanāmikā kuṭi viya aṭṭhiādīni paṭicca saṅkhyaṃ gatattā ‘‘kuṭī’’ti vutto. Yathāha –

‘‘Seyyathāpi, āvuso, kaṭṭhañca paṭicca, valliñca paṭicca, mattikañca paṭicca, tiṇañca paṭicca, ākāso parivārito agāraṃtveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’ti (ma. ni. 1.306).

Cittamakkaṭassa nivāsato vā kuṭi. Yathāha –

‘‘Aṭṭhikaṅkalakuṭi ce sā, makkaṭāvasatho iti;

Makkaṭo pañcadvārāya, kuṭikāya pasakkiya;

Dvārena anupariyāti, ghaṭṭayanto punappuna’’nti. (theragā. 125);

Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ rāgādikilesavassaṃ ativassati. Yathāha –

‘‘Channamativassati, vivaṭaṃ nātivassati;

Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’’ti. (udā. 45; theragā. 447; pari. 339);

Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi ‘‘yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca ativassanti, yo pana na paṭicchādeti, tassa nātivassantī’’ti imaṃ atthaṃ paṭicca vuttā. Theragāthāyaṃ ‘‘yassa rāgādicchadanaṃ atthi, tassa puna iṭṭhārammaṇādīsu rāgādisambhavato channamativassati . Yo vā uppanne kilese adhivāseti, tasseva adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati. Yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā, tassa nātivassatī’’ti. Ayamattho idha adhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ yathāvutteneva nayena viddhaṃsitaṃ, tasmā ‘‘vivaṭā kuṭī’’ti āha. Nibbutoti upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ. Yathāha – ‘‘ādittaṃ rāgagginā’’ti vitthāro. So aggi bhagavato bodhimūleyeva ariyamaggasalilasekena nibbuto, tasmā ‘‘nibbuto ginī’’ti āha.

Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva paribhāsati, ovadati, anusāsati. Kathaṃ? ‘‘Akkodhano’’ti hi vadamāno, dhaniya, tvaṃ ‘‘pakkodanohamasmī’’ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo, dhanaparikkhayo ca ārakkhādidukkhapadaṭṭhāno, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ‘‘akkodhanohamasmī’’ti tussanto sandiṭṭhikasamparāyikadukkhābhāvena tuṭṭho homīti dīpeti. ‘‘Vigatakhilo’’ti vadamāno tvaṃ ‘‘duddhakhīrohamasmī’’ti tussanto akatakiccova ‘‘katakiccohamasmī’’ti mantvā tuṭṭho, ahaṃ pana ‘‘vigatakhilohamasmī’’ti tussanto katakiccova tuṭṭho homīti dīpeti. ‘‘Anutīre mahiyekarattivāso’’ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussanto catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṅgena hoti, so ca dukkho, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṅgābhāvena hoti, āvāsasaṅgābhāvo ca sukhoti sukheneva tuṭṭho homīti dīpeti.

‘‘Vivaṭā kuṭī’’ti vadamāno tvaṃ channā kuṭīti tussanto channagehatāya tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi, evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana ‘‘vivaṭā kuṭī’’ti tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho. Evañca me vivaṭāya kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho homīti dīpeti. ‘‘Nibbuto ginī’’ti vadamāno tvaṃ āhito ginīti tussanto akatūpaddavanivāraṇova katūpaddavanivāraṇosmīti mantvā tuṭṭho. Ahaṃ pana nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇatāyeva tuṭṭhoti dīpeti. ‘‘Atha ce patthayasī pavassa devā’’ti vadamāno evaṃ vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ amhādisānaṃ etaṃ vacanaṃ sobhati, atha ce patthayasi, pavassa deva, na no tayi vassante vā avassante vā vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti. Tasmā yaṃ vuttaṃ ‘‘evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ aññāpadeseneva paribhāsati ovadati, anusāsatī’’ti, taṃ sammadeva vuttanti.

20. Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo ‘‘ko ayaṃ gāthaṃ bhāsatī’’ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo aparampi gāthamāha ‘‘andhakamakasā’’ti. Tattha andhakāti kāḷamakkhikānaṃ adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi. Kaccheti dve kacchā – nadīkaccho ca pabbatakaccho ca. Idha nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti vātavuṭṭhiādikā anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāma. Idha pana vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha dhaniyo ye andhakamakasā sannipatitvā rudhire pivantā muhutteneva gāvo anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ, kacche ruḷhatiṇacaraṇena addhānagamanaparissamābhāvaṃ vatvā khudākilamathābhāvañca dīpento ‘‘yathā aññesaṃ gāvo andhakamakasasamphassehi dissamānā addhānagamanena kilantā khudāya milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhatuṃ vā vuṭṭhimpi saheyyu’’nti dīpeti.

21. Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ disvā, kullaṃ bandhitvā, mahāmahiṃ taritvā, taṃ kacchaṃ āgamma ‘‘ahaṃ suṭṭhu āgato, nibbhayeva ṭhāne ṭhito’’ti maññamāno evamāha, sabhaye eva ca so ṭhāne ṭhito, tasmā tassa āgamanaṭṭhānā attano āgamanaṭṭhānaṃ uttaritarañca paṇītatarañca vaṇṇento ‘‘baddhāsi bhisī’’ti imaṃ gāthamabhāsi, atthasabhāgaṃ no byañjanasabhāgaṃ.

Tattha bhisīti pattharitvā puthulaṃ katvā baddhakullo vuccati loke. Ariyassa pana dhammavinaye ariyamaggassetaṃ adhivacanaṃ. Ariyamaggo hi –

‘‘Maggo pajjo patho pantho, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo’’. (cūḷani. pārāyanatthutigāthāniddesa 101);

‘‘Addhānaṃ pabhavo ceva, tattha tattha pakāsito’’.

Imāyapi gāthāya bhagavā purimanayeneva taṃ ovadanto imaṃ atthaṃ āhāti veditabbo – dhaniya, tvaṃ kullaṃ bandhitvā, mahiṃ taritvā, imaṃ ṭhānamāgato, punapi ca te kullo bandhitabbo eva bhavissati, nadī ca taritabbā, na cetaṃ ṭhānaṃ khemaṃ. Mayā pana ekacitte maggaṅgāni samodhānetvā ñāṇabandhanena baddhā ahosi bhisi. Sā ca sattatiṃsabodhipakkhiyadhammaparipuṇṇatāya ekarasabhāvūpagatattā aññamaññaṃ anativattanena puna bandhitabbappayojanābhāvena devamanussesu kenaci mocetuṃ asakkuṇeyyatāya ca susaṅkhatā. Tāya camhi tiṇṇo, pubbe patthitaṃ tīrappadesaṃ gato. Gacchantopi ca na sotāpannādayo viya kañcideva padesaṃ gato. Atha kho pāragato sabbāsavakkhayaṃ sabbadhammapāraṃ paramaṃ khemaṃ nibbānaṃ gato, tiṇṇoti vā sabbaññutaṃ patto, pāragatoti arahattaṃ patto . Kiṃ vineyya pāragatoti ce? Vineyya oghaṃ, kāmoghādicatubbidhaṃ oghaṃ taritvā atikkamma taṃ pāraṃ gatoti. Idāni ca pana me puna taritabbābhāvato attho bhisiyā na vijjati, tasmā mameva yuttaṃ vattuṃ ‘‘atha ce patthayasī pavassa devā’’ti.

22. Tampi sutvā dhaniyo purimanayeneva ‘‘gopī mama assavā’’ti imaṃ gāthaṃ abhāsi. Tattha gopīti bhariyaṃ niddisati. Assavāti vacanakarā kiṃkārapaṭisāvinī. Alolāti mātugāmo hi pañcahi lolatāhi lolo hoti – āhāralolatāya, alaṅkāralolatāya, parapurisalolatāya, dhanalolatāya, pādalolatāya. Tathā hi mātugāmo bhattapūvasurādibhede āhāre lolatāya antamaso pārivāsikabhattampi bhuñjati, hatthotāpakampi khādati, diguṇaṃ dhanamanuppadatvāpi suraṃ pivati. Alaṅkāralolatāya aññaṃ alaṅkāraṃ alabhamāno antamaso udakatelakenapi kese osaṇḍetvā mukhaṃ parimajjati. Parapurisalolatāya antamaso puttenapi tādise padese pakkosiyamāno paṭhamaṃ asaddhammavasena cinteti. Dhanalolatāya ‘‘haṃsarājaṃ gahetvāna suvaṇṇā parihāyatha’’. Pādalolatāya ārāmādigamanasīlo hutvā sabbaṃ dhanaṃ vināseti. Tattha dhaniyo ‘‘ekāpi lolatā mayhaṃ gopiyā natthī’’ti dassento alolāti āha.

Dīgharattaṃ saṃvāsiyāti dīghakālaṃ saddhiṃ vasamānā komārabhāvato pabhuti ekato vaḍḍhitā. Tena parapurise na jānātīti dasseti. Manāpāti evaṃ parapurise ajānantī mameva manaṃ allīyatīti dasseti. Tassā na suṇāmi kiñci pāpanti ‘‘itthannāmena nāma saddhiṃ imāya hasitaṃ vā lapitaṃ vā’’ti evaṃ tassā na suṇāmi, kañci aticāradosanti dasseti.

23. Atha bhagavā etehi guṇehi gopiyā tuṭṭhaṃ dhaniyaṃ ovadanto purimanayeneva ‘‘cittaṃ mama assava’’nti imaṃ gāthamabhāsi, atthasabhāgaṃ, byañjanasabhāgañca. Tattha uttānatthāneva padāni. Ayaṃ pana adhippāyo – dhaniya, tvaṃ ‘‘gopī mama assavā’’ti tuṭṭho, sā pana te assavā bhaveyya vā na vā; dujjānaṃ paracittaṃ, visesato mātugāmassa. Mātugāmañhi kucchiyā pariharantāpi rakkhituṃ na sakkonti, evaṃ durakkhacittattā eva na sakkā tumhādisehi itthī alolāti vā saṃvāsiyāti vā manāpāti vā nippāpāti vā jānituṃ. Mayhaṃ pana cittaṃ assavaṃ ovādapaṭikaraṃ mama vase vattati, nāhaṃ tassa vase vattāmi. So cassa assavabhāvo yamakapāṭihāriye channaṃ vaṇṇānaṃ aggidhārāsu ca udakadhārāsu ca pavattamānāsu sabbajanassa pākaṭo ahosi. Agginimmāne hi tejokasiṇaṃ samāpajjitabbaṃ udakanimmāne āpokasiṇaṃ, nīlādinimmāne nīlādikasiṇāni. Buddhānampi hi dve cittāni ekato nappavattanti, ekameva pana assavabhāvena evaṃ vasavatti ahosi. Tañca kho pana sabbakilesabandhanāpagamā vimuttaṃ, vimuttattā tadeva alolaṃ, na tava gopī. Dīpaṅkarabuddhakālato ca pabhuti dānasīlādīhi dīgharattaṃ paribhāvitattā saṃvāsiyaṃ, na tava gopī. Tadetaṃ anuttarena damathena damitattā sudantaṃ, sudantattā attano vasena chadvāravisevanaṃ pahāya mameva adhippāyamanassa vasenānuvattanato manāpaṃ, na tava gopī.

Pāpaṃ pana me na vijjatīti iminā pana bhagavā tassa attano cittassa pāpābhāvaṃ dasseti, dhaniyo viya gopiyā. So cassa pāpābhāvo na kevalaṃ sammāsambuddhakāleyeva, ekūnatiṃsa vassāni sarāgādikāle agāramajjhe vasantassāpi veditabbo. Tadāpi hissa agāriyabhāvānurūpaṃ viññupaṭikuṭṭhaṃ kāyaduccaritaṃ vā vacīduccaritaṃ vā manoduccaritaṃ vā na uppannapubbaṃ. Tato paraṃ māropi chabbassāni anabhisambuddhaṃ, ekaṃ vassaṃ abhisambuddhanti satta vassāni tathāgataṃ anubandhi ‘‘appeva nāma vālagganitudanamattampissa pāpasamācāraṃ passeyya’’nti. So adisvāva nibbinno imaṃ gāthaṃ abhāsi –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Buddhakālepi naṃ uttaramāṇavo satta māsāni anubandhi ābhisamācārikaṃ daṭṭhukāmo. So kiñci vajjaṃ adisvāva parisuddhasamācāro bhagavāti gato. Cattāri hi tathāgatassa arakkheyyāni. Yathāha –

‘‘Cattārimāni , bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti, parisuddhavacīsamācāro…pe… parisuddhamanosamācāro…pe… parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’’’ti (a. ni. 7.58).

Evaṃ yasmā tathāgatassa cittassa na kevalaṃ sammāsambuddhakāle, pubbepi pāpaṃ natthi eva, tasmā āha – ‘‘pāpaṃ pana me na vijjatī’’ti. Tassādhippāyo – mameva cittassa pāpaṃ na sakkā suṇituṃ, na tava gopiyā. Tasmā yadi etehi guṇehi tuṭṭhena ‘‘atha ce patthayasī pavassa devā’’ti vattabbaṃ, mayāvetaṃ vattabbanti.

24. Tampi sutvā dhaniyo tatuttaripi subhāsitarasāyanaṃ pivitukāmo attano bhujissabhāvaṃ dassento āha ‘‘attavetanabhatohamasmī’’ti. Tattha attavetanabhatoti attaniyeneva ghāsacchādanena bhato, attanoyeva kammaṃ katvā jīvāmi, na parassa vetanaṃ gahetvā parassa kammaṃ karomīti dasseti. Puttāti dhītaro ca puttā ca, te sabbe puttātveva ekajjhaṃ vuccanti. Samāniyāti sannihitā avippavuṭṭhā. Arogāti nirābādhā, sabbeva ūrubāhubalāti dasseti. Tesaṃ na suṇāmi kiñci pāpanti tesaṃ corāti vā paradārikāti vā dussīlāti vā kiñci pāpaṃ na suṇāmīti.

25. Evaṃ vutte bhagavā purimanayeneva dhaniyaṃ ovadanto imaṃ gāthaṃ abhāsi – ‘‘nāhaṃ bhatako’’ti. Atrāpi uttānatthāneva padāni. Ayaṃ pana adhippāyo – tvaṃ ‘‘bhujissohamasmī’’ti mantvā tuṭṭho, paramatthato ca attano kammaṃ karitvā jīvantopi dāso evāsi taṇhādāsattā, bhatakavādā ca na parimuccasi. Vuttañhetaṃ ‘‘ūno loko atitto taṇhādāso’’ti (ma. ni. 2.305). Paramatthato pana nāhaṃ bhatakosmi kassaci. Ahañhi kassaci parassa vā attano vā bhatako na homi. Kiṃ kāraṇā? Yasmā nibbiṭṭhena carāmi sabbaloke. Ahañhi dīpaṅkarapādamūlato yāva bodhi, tāva sabbaññutaññāṇassa bhatako ahosiṃ. Sabbaññutaṃ patto pana nibbiṭṭho nibbiso rājabhato viya. Teneva nibbiṭṭhena sabbaññubhāvena lokuttarasamādhisukhena ca jīvāmi. Tassa me idāni uttarikaraṇīyassa kataparicayassa vā abhāvato appahīnapaṭisandhikānaṃ tādisānaṃ viya pattabbo koci attho bhatiyā na vijjati. ‘‘Bhaṭiyā’’tipi pāṭho. Tasmā yadi bhujissatāya tuṭṭhena ‘‘atha ce patthayasī pavassa devā’’ti vattabbaṃ, mayāvetaṃ vattabbanti.

26. Tampi sutvā dhaniyo atittova subhāsitāmatena attano pañcappakāragomaṇḍalaparipuṇṇabhāvaṃ dassento āha ‘‘atthi vasā’’ti. Tattha vasāti adamitavuḍḍhavacchakā. Dhenupāti dhenuṃ pivantā taruṇavacchakā, khīradāyikā vā gāvo. Godharaṇiyoti gabbhiniyo. Paveṇiyoti vayappattā balībaddehi saddhiṃ methunapatthanakagāvo. Usabhopi gavampatīti yo gopālakehi pāto eva nhāpetvā, bhojetvā, pañcaṅgulaṃ datvā, mālaṃ bandhitvā – ‘‘ehi, tāta, gāvo gocaraṃ pāpetvā rakkhitvā ānehī’’ti pesīyati, evaṃ pesito ca tā gāvo agocaraṃ pariharitvā, gocare cāretvā, sīhabyagghādibhayā parittāyitvā āneti, tathārūpo usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi.

27. Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ āha ‘‘natthi vasā’’ti. Ettha cesa adhippāyo – idha amhākaṃ sāsane adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca gavampatiusabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya natthitāya tuṭṭho. Tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho . Tasmā sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ ‘‘atha ce patthayasī pavassa devā’’ti.

28. Tampi sutvā dhaniyo tatuttaripi subhāsitaṃ amatarasaṃ adhigantukāmo attano gogaṇassa khilabandhanasampattiṃ dassento āha ‘‘khilā nikhātā’’ti. Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmiyaṃ pavesitā khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti vacchakānaṃ bandhanatthāya katā ganthitapāsayuttā rajjubandhanavisesā. Muñjamayāti muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā, suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpi chettunti taruṇavacchakāpi chindituṃ.

29. Evaṃ vutte bhagavā dhaniyassa indriya-paripākakālaṃ ñatvā purimanayeneva taṃ ovadanto imaṃ catusaccadīpikaṃ gāthaṃ abhāsi ‘‘usabhoriva chetvā’’ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balībaddo. Keci pana bhaṇanti ‘‘gavasatajeṭṭho usabho, sahassajeṭṭho vasabho, satasahassajeṭṭho nisabho’’ti. Apare ‘‘ekagāmakhette jeṭṭho usabho, dvīsu jeṭṭho vasabho, sabbattha appaṭihato nisabho’’ti. Sabbepete papañcā, apica kho pana usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā. Yathāha – ‘‘nisabho vata bho samaṇo gotamo’’ti (saṃ. ni. 1.38). Ra-kāro padasandhikaro. Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho kukkuro, tadahujātopi siṅgālo ‘‘jarasiṅgālo’’ti vuccati, evaṃ abhinavāpi gaḷocīlatā asārakattena ‘‘pūtilatā’’ti vuccati. Dālayitvāti chinditvā. Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni, seyyaggahaṇena avasesā. Gabbhaseyyamukhena vā sabbāpi tā vuttāti veditabbā. Sesamettha padatthato uttānameva.

Ayaṃ panettha adhippāyo – dhaniya, tvaṃ bandhanena tuṭṭho, ahaṃ pana bandhanena aṭṭīyanto thāmavīriyūpeto mahāusabhoriva bandhanāni pañcuddhambhāgiyasaṃyojanāni catutthaariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva pañcorambhāgiyasaṃyojanabandhanāni heṭṭhāmaggattayathāmavīriyena dālayitvā, atha vā usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi sabbadukkhehi parimutto sobhāmi – ‘‘atha ce patthayasī pavassa devā’’ti vadamāno. Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, ‘‘na upessa’’nti ettha anupagamo anupādisesavasena, ‘‘chetvā dālayitvā’’ti ettha chedo padālanañca saupādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti.

Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu. Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya paññācakkhunā bhagavato dhammakāyaṃ disvā dhammatāya coditahadayo cintesi – ‘‘bandhanāni chindiṃ, gabbhaseyyo ca me natthī’’ti avīciṃ pariyantaṃ katvā yāva bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitraṃ suvaṇṇarasasekapiñjaraṃ viya sarīrābhaṃ dhaniyassa nivesane muñci ‘‘passa dāni yathāsukha’’nti.

30. Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā ‘‘āgato bhagavā’’ti cittaṃ uppādesi. Tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā ‘‘ninnañca thalañca pūrayanto’’ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ. Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi, vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci, dhaniyo ca ‘‘satthā me āgato’’ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ pāvassīti. Keci pana ‘‘sūriyuggamanampi tasmiṃyeva khaṇe’’ti vaṇṇayanti.

31-32. Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇasūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto imamatthaṃ abhāsatha ‘‘lābhā vata no anappakā’’ti dve gāthā vattabbā.

Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ disvā, lokuttaracakkhunā rūpakāyaṃ disvā, lokiyacakkhunā saddhāpaṭilābhaṃ labhi. Tasmā āha – ‘‘lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā’’ti. Tattha vata iti vimhayatthe nipāto. No iti amhākaṃ. Anappakāti vipulā. Sesaṃ uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ ālapanto āha – ‘‘saraṇaṃ taṃ upema cakkhumā’’ti. ‘‘Satthā no hohi tuvaṃ mahāmunī’’ti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati, gopī ca ahañca assavā, brahmacariyaṃsugate carāmaseti idaṃ samādānavasena.

Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ adhivacanaṃ. ‘‘Brahmacārī’’ti evamādīsu (ma. ni. 1.83) hi methunavirati brahmacariyanti vuccati. ‘‘Idaṃ kho pana me pañcasikha, brahmacariyaṃ ekantanibbidāyā’’ti evamādīsu (dī. ni. 2.329) maggo. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā’’ti evamādīsu (ma. ni. 1.155) samaṇadhammo. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañcā’’ti evamādīsu (dī. ni. 3.174) sāsanaṃ.

‘‘Mayañca bhariyā nātikkamāma, amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.10.97) –

Evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayamanupaggamma suṭṭhu gatattā, sobhaṇena ca ariyamaggagamanena samannāgatattā, sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ sakkate carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana ‘‘seti nipāto’’ti bhaṇanti. Teneva cettha āyācanatthaṃ sandhāya ‘‘carema se’’tipi pāṭhaṃ vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ.

Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā pabbajjapayojanaṃ dīpento āha ‘‘jātīmaraṇassa pāragū, dukkhassantakarā bhavāmase’’ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma. Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakarā. Bhavāmaseti bhavāma, atha vā aho vata mayaṃ bhaveyyāmāti. ‘‘Carāmase’’ti ettha vuttanayeneva taṃ veditabbaṃ. Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā ‘‘pabbājetha no bhagavā’’ti evaṃ pabbajjaṃ yāciṃsūti.

33. Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ yācante disvā – ‘‘ime mama visayaṃ atikkamitukāmā, handa nesaṃ antarāyaṃ karomī’’ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha ‘‘nandati puttehi puttimā’’ti. Tattha nandatīti tussati modati. Puttehīti puttehipi dhītarehipi, sahayogatthe, karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati, puttehi karaṇabhūtehi nandatīti vuttaṃ hoti. Puttimāti puttavā puggalo. Itīti evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi saṭṭhānātikkamitukāmaṃ janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ icchati. Tena ‘‘māro’’ti vuccati. Pāpimāti lāmakapuggalo, pāpasamācāro vā. Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni. Yathā ca puttehi puttimā, gopiyo gohi tatheva nandati. Yassa gāvo atthi, sopi gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho.

Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, ‘‘upadhī hi narassa nandanā’’ti. Tattha upadhīti cattāro upadhayo – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmā hi ‘‘yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento ‘‘puttehi gohī’’ti vatvā kāraṇamāha – ‘‘upadhī hi narassa nandanā’’ti. Tassattho – yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ ‘‘nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī’’ti.

Idāni tassapi atthassa sādhakakāraṇaṃ niddisati ‘‘na hi so nandati, yo nirūpadhī’’ti. Tassattho – yasmā yassete upadhayo natthi, so piyehi ñātīhi vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo vajjetvā pabbajito dukkhitova bhavissasīti.

34. Atha bhagavā ‘‘māro ayaṃ pāpimā imesaṃ antarāyāya āgato’’ti viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ bhindanto tameva gāthaṃ parivattetvā ‘‘upadhi sokavatthū’’ti dassento āha ‘‘socati puttehi puttimā’’ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana adhippāyo – mā, pāpima, evaṃ avaca ‘‘nandati puttehi puttimā’’ti. Sabbeheva hi piyehi, manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi, tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ gaṇha – socati puttehi puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃ kāraṇā? Upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā, tasmā eva ‘‘na hi so socati, yo nirūpadhi’’. Yo upadhīsu saṅgappahānena nirupadhi hoti, so santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo …pe… nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā ‘‘na hi so socati, yo nirupadhī’’ti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā yo nirupadhi, yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe upadhayo sokapphalāva honti. Kilesappahānā pana natthi sokoti. Evampi arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca ubhopi pabbajiṃsu. Bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā arahattaṃ sacchikariṃsu. Vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So ajjāpi gopālakavihārotveva paññāyatīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhaniyasuttavaṇṇanā niṭṭhitā.

3. Khaggavisāṇasuttavaṇṇanā

Sabbesubhūtesūti khaggavisāṇasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasito cāti. Dvayatānupassanādīnañhi attajjhāsayato uppatti, mettasuttādīnaṃ parajjhāsayato, uragasuttādīnaṃ aṭṭhuppattito, dhammikasuttādīnaṃ pucchāvasito. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti.

Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘buddhānaṃ patthanā ca abhinīhāro ca dissati; tathā sāvakānaṃ, paccekabuddhānaṃ na dissati; yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya’’nti. So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –

‘‘Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī’’ti –

Evaṃ vatvā puna āha –

‘‘Paccekabuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti. Tasmā buddhapaccekabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo’’ti.

So āha – ‘‘buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī’’ti? Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā balavā. Vīriyādhikānaṃ saddhāpaññā mandā, vīriyaṃ balavanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpasīlādisabbapāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni…pe… netaṃ ṭhānaṃ vijjatīti. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenapi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59);

Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati. Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi . Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhesi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi –

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti. (bu. vaṃ. 2.53) –

Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya ‘‘ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī’’ti, taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya ‘‘ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī’’ti taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.

Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.

Yā cimā ussāho ummaṅgo avatthānaṃ hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha –

‘‘Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;

Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā’’ti. –

Veditabbā. Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.

Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca. Tato oraṃ na sakkā. Pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi –

Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;

Adhikāro chandatā ete, abhinīhārakāraṇā.

Tattha vigatāsavadassananti buddhapaccekabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.

Atha sāvakānaṃ patthanā kittakaṃ vaṭṭatīti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassaṃ, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti. Tato oraṃ na sakkā. Vuttanayamevettha kāraṇaṃ. Imesaṃ pana sabbesampi adhikāro chandatāti dvaṅgasampannoyeva abhinīhāro hoti.

Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana khattiyabrāhmaṇakulesveva buddhā iva sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti. Paccekabuddhā buddhe appatvā buddhānaṃ uppajjanakāleyeva uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, ‘‘cittasallekho kātabbo, vosānaṃ nāpajjitabba’’nti iminā uddesena uposathaṃ karonti, ‘ajjuposatho’ti vacanamattena vā. Uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā, idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ ‘‘sabbesu bhūtesu nidhāya daṇḍa’’ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.

35. Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇantā nāma natthi. Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.

Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā, bodhirukkhe udakaṃ āsiñcitvā, pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā, ācariyavattaṃ upajjhāyavattaṃ katvā, dveasīti khuddakavattāni cuddasa mahāvattāni ca samādāya vattati, so sarīraparikammaṃ katvā, senāsanaṃ pavisitvā, yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, velaṃ ñatvā, nivāsetvā, kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ karitvā, saṅghāṭiṃ khandhe karitvā, pattaṃ aṃse ālaggetvā, kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ patvā, cetiyañca bodhiñca vanditvā, gāmasamīpe cīvaraṃ pārupitvā, pattamādāya gāmaṃ piṇḍāya pavisati, evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkatagarukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgatopi bhikkhūnaṃ pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpāramāpajjati, pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcitvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti, ayaṃ vuccati harati, na paccāharatīti.

Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā bhesajjaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā bhesajjaṃ vā bhattaṃ vā laddhā bhattakiccaṃ niṭṭhāpetvā, paññattāsane nisinno kammaṭṭhānaṃ manasi katvā, visesaṃ patvā vā appatvā vā, vihāraṃ āgantvā, teneva manasikārena viharati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā, vipassanaṃ ārabhitvā, buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ patto bhikkhu natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihipapañcena papañcito tucchako nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakaṃ, pārihāriyañca. Sabbatthakaṃ nāma mettā ca maraṇassati ca. Taṃ sabbattha icchitabbato ‘‘sabbatthaka’’nti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī, tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkatagarukato sukhaṃ viharati. Maraṇassatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.

Yaṃ pana sadā pariharitabbaṃ caritānukūlena gahitattā dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato, rakkhitabbato, bhāvetabbato ca pārihāriyanti vuccati, mūlakammaṭṭhānantipi tadeva. Tattha yaṃ paṭhamaṃ sabbatthakakammaṭṭhānaṃ manasi karitvā pacchā pārihāriyakammaṭṭhānaṃ manasi karoti, taṃ catudhātuvavatthānamukhena dassessāma.

Ayañhi yathāṭhitaṃ yathāpaṇihitaṃ kāyaṃ dhātuso paccavekkhati – yaṃ imasmiṃ sarīre vīsatikoṭṭhāsesu kakkhaḷaṃ kharagataṃ, sā pathavīdhātu. Yaṃ dvādasasu ābandhanakiccakaraṃ snehagataṃ, sā āpodhātu. Yaṃ catūsu paripācanakaraṃ usumagataṃ, sā tejodhātu. Yaṃ pana chasu vitthambhanakaraṃ vāyogataṃ, sā vāyodhātu. Yaṃ panettha catūhi mahābhūtehi asamphuṭṭhaṃ chiddaṃ vivaraṃ, sā ākāsadhātu. Taṃvijānanakaṃ cittaṃ viññāṇadhātu. Tato uttari añño satto vā puggalo vā natthi. Kevalaṃ suddhasaṅkhārapuñjova ayanti.

Evaṃ ādimajjhapariyosānato kammaṭṭhānaṃ manasi karitvā, kālaṃ ñatvā, uṭṭhāyāsanā nivāsetvā, pubbe vuttanayeneva gāmaṃ piṇḍāya gacchati. Gacchanto ca yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā, ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto ‘‘abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā sandhāraṇavāyodhātu uppajjati. Sā imaṃ pathavīdhātvādisannivesabhūtaṃ kāyasammataṃ aṭṭhikasaṅghāṭaṃ vippharati, tato cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhikasaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddhāraṇe catūsu dhātūsu vāyodhātuanugatā tejodhātu adhikā uppajjati, mandā itarā. Atiharaṇavītiharaṇāpaharaṇesu pana tejodhātuanugatā vāyodhātu adhikā uppajjati, mandā itarā. Orohaṇe pana pathavīdhātuanugatā āpodhātu adhikā uppajjati, mandā itarā. Sannikkhepanasamuppīḷanesu āpodhātuanugatā pathavīdhātu adhikā uppajjati, mandā itarā. Iccetā dhātuyo tena tena attano uppādakacittena saddhiṃ tattha tattheva bhijjanti . Tattha ko eko abhikkamati, kassa vā ekassa abhikkamana’’nti evaṃ ekekapāduddhāraṇādippakāresu ekekasmiṃ pakāre uppannadhātuyo, tadavinibbhuttā ca sesā rūpadhammā, taṃsamuṭṭhāpakaṃ cittaṃ, taṃsampayuttā ca sesā arūpadhammāti ete rūpārūpadhammā. Tato paraṃ atiharaṇavītiharaṇādīsu aññaṃ pakāraṃ na sampāpuṇanti, tattha tattheva bhijjanti. Tasmā aniccā. Yañca aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti evaṃ sabbākāraparipūraṃ kammaṭṭhānaṃ manasikarontova gacchati. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi satampi ekato vasantā katikavattaṃ katvā viharanti – ‘‘āvuso, tumhe na iṇaṭṭhā, na bhayaṭṭhā, na jīvikāpakatā pabbajitā; dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne nisajjāya, sayane uppannakilesaṃ gamaneyeva niggaṇhathā’’ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So – ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmi okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimappadesaṃyeva eti sīhaḷadīpe ālindakavāsī mahāphussadevatthero viya .

So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā – ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayutteneva cittena samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo, brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti? Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī’’ti evamādiṃ āha. So ‘‘paṭicchādetha tumhe’’ti nibaddho ‘‘āmā’’ti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento ‘‘paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjemī’’ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhaṭe pana paṭinivattanto gāmasamīpaṃ gantvā, ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyappadese ṭhatvā, saṅghāṭiṃ pārupitvā pattaṃ gahetvā, gāmadvāraṃ patvā, kacchakantarato udakaṃ gahetvā, gaṇḍūsaṃ katvā gāmaṃ pavisati ‘‘bhikkhaṃ dātuṃ vā vandituṃ vā upagate manusse ‘dīghāyukā hothā’ti vacanamattenapi mā me kammaṭṭhānavikkhepo ahosī’’ti sace pana ‘‘ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī’’ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.

Sīhaḷadīpeyeva kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā aññamaññaṃ nālapissāmā’’ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu ‘‘ajja eko āgato, ajja dve’’ti. Evañca cintesuṃ ‘‘kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi? Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā’’ti sabbe vihāraṃ agamaṃsu. Tattha paññāsabhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so evamāha – ‘‘na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya’’nti. Te tatova nivattā. Te bhikkhū antotemāseyeva vipassanaṃ ārabhitvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā, udakagaṇḍūsaṃ katvā, vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi. Visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalova hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā, patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasi karonto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā, muhuttaṃ bhattakilamathaṃ paṭippassambhetvā, yathā pure bhattaṃ, evaṃ pacchā bhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati harati ceva paccāharati cāti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.

Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ santike khippābhiñño hoti; seyyathāpi – thero bāhiyo, mahāpañño vā hoti; seyyathāpi thero sāriputto.

Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā, āraññiko hutvā, vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā, kālaṃ katvā, kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti, sā ca tāsamaññatarā , tasmā taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ, nātiambilaṃ, nātiloṇaṃ, nātikaṭukaṃ, nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya gabbhaseyyakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjāsayanatopi naṃ nivārenti – ‘‘kucchigatassa sañcalanadukkhaṃ mā ahosī’’ti. Mudukattharaṇatthatāya bhūmiyaṃ caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sādusappāyaṃ annapānaṃ labhati. Pariggahetvāva naṃ caṅkamāpenti, nisīdāpenti, vuṭṭhāpenti.

Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatappaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno na cirasseva viññutaṃ pāpuṇi. Taṃ soḷasavassuddesikameva samānaṃ rājā rajje abhisiñci, vividhanāṭakāni cassa upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe hi pubbe caturāsīti nagarasahassāni ahesuṃ. Tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsati honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji. Tenassa vīsati nagarasahassāni ahesuṃ, vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni , vīsati pattisahassāni, vīsati itthisahassāni – orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni. So mahārajjaṃ kārayamāno eva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu. So ‘‘ayaṃ saddo samāpattiyā upakkileso’’ti pāsādatalaṃ abhiruhitvā ‘‘samāpattiṃ appemī’’ti nisinno nāsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā. Tato cintesi ‘‘kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo’’ti. Tato ‘‘rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulamanekānisaṃsaṃ uttamapurisasevitañcā’’ti ñatvā aññataraṃ amaccaṃ āṇāpesi – ‘‘imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ akāsī’’ti sabbaṃ niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena viharati, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.

Tato addhamāsamatte vītikkante mahesī pucchi ‘‘rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato’’ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi ‘‘rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū’’ti. So ubho kaṇṇe thaketvā ‘‘asavanīyameta’’nti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ tajjāpesi – ‘‘yadi na karosi, ṭhānāpi te cāvemi, jīvitāpi voropemī’’ti. So bhīto ‘‘mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā’’ti ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā. So tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.

Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ. Tato nilīno sayameva disvā sabbāmacce sannipātāpetvā ārocesi. Te – ‘‘ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī’’ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā – ‘‘etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā’’ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā ‘‘kiṃ āgatosī’’ti pucchi. ‘‘Deva, icchāmi taṃ upaṭṭhātu’’nti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – ‘‘mahārāja, amakkhikamadhuṃ passāmi, taṃ khādanto natthī’’ti. Rājā ‘‘kiṃ etaṃ uppaṇḍetukāmo bhaṇatī’’ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā ārocesi. Rājā ‘‘kiṃ eta’’nti pucchi. ‘‘Bārāṇasirajjaṃ, devā’’ti. Rājā ‘‘maṃ netvā māretukāmosī’’ti āha. So ‘‘mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī’’ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.

Rājā disvā ‘‘kissa āgatātthā’’ti pucchi. ‘‘Corā mayaṃ, mahārājā’’ti. Rājā tesaṃ dhanaṃ dāpetvā ‘‘mā puna evamakatthā’’ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā ‘‘sīlavā rājā’’ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi ‘‘nagaraṃ vā me dehi yuddhaṃ vā’’ti. So brahmadattassa tamatthaṃ ārocāpesi ‘‘āṇāpetu devo kiṃ yujjhāmi, udāhu nagaraṃ demī’’ti. Rājā ‘‘na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā’’ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pāhesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena ‘‘na yujjhitabbaṃ, idhāgantabba’’nti vuttā bārāṇasiṃ āgamaṃsu.

Tato amaccā brahmadattaṃ āhaṃsu – ‘‘mahārāja, tena saha yujjhāmā’’ti. Rājā – ‘‘mama pāṇātipāto bhavissatī’’ti vāresi. Amaccā – ‘‘mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā’’ti nānāupāyehi rājānaṃ saññāpetvā ‘‘ehi mahārājā’’ti gantuṃ āraddhā. Rājā ‘‘sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī’’ti bhaṇati. Amaccā ‘‘na, deva, karoma, bhayaṃ dassetvā palāpemā’’ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā bārāṇasirājānaṃ gahetvā paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe niharāpetvā ekapajjotāya senāya saddaṃ akaṃsu. Paṭirañño amacco mahābalaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā ‘‘uṭṭhehi amakkhikamadhuṃ khādāhī’’ti mahāsaddaṃ akāsi. Tathā dutiyopi, tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So ‘‘paravacanaṃ saddahitvā amittahatthaṃ pattomhī’’ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase ‘‘dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī’’ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā ‘‘khama, mahārāja, mayhaṃ aparādha’’nti āha. Rājā taṃ ovaditvā ‘‘uṭṭhehi, khamāmi te’’ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi, bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.

Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā ‘‘mamekassa cittānurakkhaṇāya asmiṃ janakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ. Aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjhā hontū’’ti mettājhānaṃ uppādetvā, tadeva pādakaṃ katvā, saṅkhāre sammasitvā, paccekabodhiñāṇaṃ sacchikatvā, sayambhutaṃ pāpuṇi. Taṃ maggasukhena phalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – ‘‘yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo’’ti. So āha – ‘‘nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha’’nti. Kiṃ devo bhaṇati, na edisā paccekabuddhā hontīti? Kīdisā, bhaṇe, paccekabuddhāti? Paccekabuddhā nāma dvaṅgulakesamassu aṭṭhaparikkhārayuttā bhavantīti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi, dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā ‘‘kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī’’ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi , tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaññeva gāthaṃ abhāsi ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti.

Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritaṃ ca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khetrajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaññojanassa chinnattā eko – evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti – evaṃ adutiyaṭṭhena eko.

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti – evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo; seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā , indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha – ‘‘cariyāti aṭṭha cariyāyo iriyāpathacariyā’’ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā ‘‘adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī’’ti (paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappasaddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma. Idha panāyaṃ ‘‘satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā’’ti (ma. ni. 1.260) evamādīsu viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbā – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca. Yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ aññatarampi tesaṃ. Imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – ‘‘idāni, bhante, kuhiṃ gacchathā’’ti? Tato tena ‘‘pubbapaccekasambuddhā kattha vasantī’’ti āvajjetvā ñatvā ‘‘gandhamādanapabbate’’ti vutte punāhaṃsu – ‘‘amhe dāni, bhante, pajahatha, na icchathā’’ti. Atha paccekabuddho āha – ‘‘na puttamiccheyyā’’ti sabbaṃ. Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ? Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi ‘‘amhe dāni, bhante, pajahatha na icchathā’’ti vutte so paccekabuddho ‘‘na puttamiccheyya kuto sahāya’’nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – ‘‘eko care khaggavisāṇakappo’’ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.

Gandhamādano nāma himavati cūḷakāḷapabbataṃ, mahākāḷapabbataṃ, nāgapaliveṭhanaṃ, candagabbhaṃ, sūriyagabbhaṃ, suvaṇṇapassaṃ, himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā paññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Abhisambuddha-paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya ‘‘kathamadhigata’’nti kammaṭṭhānaṃ pucchati. Tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati, ānando ca saṅgītiyanti evamekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe , ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.

Paṭhamagāthāvaṇṇanā samattā.

36.Saṃsaggajātassāti kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā, paṭhamajjhānaṃ nibbattetvā, nāmarūpaṃ vavatthapetvā, lakkhaṇasammasanaṃ katvā, ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti ‘‘ayaṃ itthī ayaṃ puriso’’ti visesaṃ aññāsi, tatupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sahati. Taṃ purisā eva posenti, thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati, tena taṃ anitthigandhotveva sañjāniṃsu.

Tasmiṃ soḷasavassuddesike jāte rājā ‘‘kulavaṃsaṃ saṇṭhapessāmī’’ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi ‘‘kumāraṃ ramāpehī’’ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā – ‘‘kasseso saddo’’ti āha. Amacco ‘‘taveso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama, deva, mahāpuññosi tva’’nti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā, kumāraṃ khamāpetvā, puna amaccaṃ appesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi – ‘‘sundaraṃ itthirūpaṃ karothā’’ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ katvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi ‘‘yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī’’ti. Mātāpitaro ‘‘amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī’’ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ ‘‘gacchatha, īdisiṃ dārikaṃ gavesathā’’ti. Te gahetvā soḷasa mahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā, vitānaṃ bandhitvā, ekamantaṃ tiṭṭhanti – ‘‘yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī’’ti? Etenupāyena aññatra maddaraṭṭhā sabbe janapade āhiṇḍitvā taṃ ‘‘khuddakaraṭṭha’’nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.

Tato nesaṃ ahosi ‘‘maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pāhesī’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā hoti. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gatā. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā ‘‘amhe udakatthāya pesetvā rājaputtī sayameva āgatā’’ti bhaṇantiyo samīpaṃ gantvā ‘‘nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā’’ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, sopi adāsi. Tato bārāṇasirañño pāhesuṃ ‘‘laddhā dārikā, sāmaṃ āgacchissati, udāhu amheva ānemā’’ti? So ca ‘‘mayi āgacchante janapadapīḷā bhavissati, tumheva ānethā’’ti pesesi.

Amaccā dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – ‘‘laddhā suvaṇṇarūpasadisī dārikā’’ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparaṃ pesesi ‘‘sīghaṃ ānetha, sīghaṃ ānethā’’ti. Te sabbattha ekarattivāseneva bārāṇasiṃ patvā bahinagare ṭhitā rañño pāhesuṃ – ‘‘ajja pavisitabbaṃ, no’’ti? Rājā ‘‘seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā’’ti āṇāpesi. Te tathā akaṃsu. Sā accantasukhumālā yānugghātena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattiṃyeva kālamakāsi. Amaccā ‘‘sakkārā paribhaṭṭhamhā’’ti parideviṃsu. Rājā ca nāgarā ca ‘‘kulavaṃso vinaṭṭho’’ti parideviṃsu. Nagare mahākolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi. Tato kumāro sokassa mūlaṃ khaṇitumāraddho. So cintesi – ‘‘ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti, tasmā jātiṃ paṭicca soko’’ti. ‘‘Jāti pana kiṃ paṭiccā’’ti? Tato ‘‘bhavaṃ paṭicca jātī’’ti evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomapaṭiccasamuppādaṃ disvā saṅkhāre sammasanto tattheva nisinno paccekabodhiṃ sacchākāsi. Taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā, paṇipātaṃ katvā, amaccā āhaṃsu – ‘‘mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ ānessāmā’’ti. So āha – ‘‘nāhaṃ socako, nissoko paccekabuddho aha’’nti. Ito paraṃ sabbaṃ purimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.

Gāthāvaṇṇanāyaṃ pana saṃsaggajātassāti jātasaṃsaggassa. Tattha dassana, savana, kāya, samullapana, sambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsīdīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā, kālakatā kuṭumbiyadhītā, tassā nivāsanacoḷakhaṇḍaṃ disvā ‘‘evarūpavatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha’’nti hadayaṃ phāletvā kālakato. So eva ca daharo nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā, nhatvā mālaṃ āropetvā, uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena visesā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati . Tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno, tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapane uppanno rāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi cetesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricivaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti.

Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti, nibbattati, bhavati, jāyati. Apare pana ‘‘ārammaṇe cittassa vossaggo saṃsaggo’’ti bhaṇanti. Tato sneho, snehā dukkhamidanti.

Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – ‘‘svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhimadhigato’’ti. Evaṃ vutte te amaccā āhaṃsu – ‘‘amhehi dāni, bhante, kiṃ kātabba’’nti? Tato so āha – ‘‘tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti. Ettha ca yaṃ ‘‘snehanvayaṃ dukkhamidaṃ pahotī’’ti vuttaṃ ‘‘tadeva sandhāya ādīnavaṃ snehajaṃ pekkhamāno’’ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti, etaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti. Evaṃ abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttopi veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.

Saṃsaggagāthāvaṇṇanā samattā.

37.Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamaṃ jhānaṃ nibbattetvā ‘‘kiṃ samaṇadhammo varo, rajjaṃ vara’’nti vīmaṃsitvā catunnaṃ amaccānaṃ hatthe rajjaṃ niyyātetvā samaṇadhammaṃ karoti. Amaccā ‘‘dhammena samena karothā’’ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājentā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattahārakena saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanakāyā – ‘‘amaccā sāmike asāmike karontī’’ti mahāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ. So ‘‘kiṃ me rajjena, samaṇadhammo varo’’ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassanto paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi –

‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo’’ti.

Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti – agāriyā anagāriyā ca. Tattha agāriyā tividhā honti – upakāro, samānasukhadukkho, anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha –

‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo – pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti’’ (dī. ni. 3.261).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo – guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti’’ (dī. ni. 3.262).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo – abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati’’ (dī. ni. 3.264).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo – pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī’’ti (dī. ni. 3.263).

Tesvidha agāriyā adhippetā. Atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno. Tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.

Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ. Atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti ‘‘ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa’’nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. ‘‘Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, tesaṃ parāyaṇa’’nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya vuttaṃ. Santhaveti tividho santhavo – taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idhādhippeto. Tena hissa samāpatti parihīnā. Tenāha – ‘‘etaṃ bhayaṃ santhave pekkhamāno ahamadhigato’’ti. Sesaṃ vuttasadisamevāti veditabbanti.

Mittasuhajjagāthāvaṇṇanā samattā.

38.Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā, nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya ‘‘mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā’’ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano cariyaṃ addasaṃsu. Tato ‘‘tatiyo kuhi’’nti āvajjentā bārāṇasiyaṃ rajjaṃ kārentaṃ disvā tassa guṇe saritvā ‘‘so pakatiyāva appicchatādiguṇasamannāgato ahosi, amhākaññeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā mocessāmā’’ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ oloketi. Tato rājā ‘‘atthi nu kho koci mama dassane abyāvaṭo’’ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji.

So hatthikkhandhā oruyha santena upacārena te upasaṅkamitvā ‘‘bhante, kiṃ nāmā tumhe’’ti pucchi. Te āhaṃsu ‘‘mayaṃ, mahārāja, asajjamānā nāmā’’ti. ‘‘Bhante, ‘asajjamānā’ti etassa ko attho’’ti? ‘‘Alagganattho, mahārājā’’ti. Tato taṃ veḷugumbaṃ dassentā āhaṃsu – ‘‘seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ , evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha laggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggo ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbadisā gacchāmā’’ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi – ‘‘kadā nu kho ahampi evaṃ asajjamāno bhaveyya’’nti tattheva nisīditvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –

‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo’’ti.

Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Cakāro avadhāraṇattho, evakāro vā ayaṃ, sandhivasenettha ekāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo, jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lobhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Vaṃsakaḷīragāthāvaṇṇanā samattā.

39.Migoaraññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā, bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi. Tato paradāriko hutvā tattha kālakato niraye nibbatto tattha paccitvā vipākāvasesena seṭṭhibhariyāya kucchimhi itthipaṭisandhiṃ aggahesi. Nirayato āgatānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā āha – ‘‘ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā, anuggahetabbā. No ce, vissajjetabbā, attano ñātikulaṃ gamissāmī’’ti. Seṭṭhiputto – ‘‘hotu, bhadde, mā soci, kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā’’ti āha. Seṭṭhidhītā tāvatakenapi sallāpamattena ussāhajātā ‘‘sve nakkhattaṃ kīḷissāmī’’ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā ‘‘idāni pesessati, idāni pesessatī’’ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā ‘‘seṭṭhiputto gato’’ti ārocesuṃ. Sā sabbaṃ taṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.

Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya anotatte mukhaṃ dhovitvā nāgalatādantapoṇaṃ khāditvā ‘‘kattha ajja bhikkhaṃ carissāmī’’ti āvajjento taṃ seṭṭhidhītaraṃ disvā ‘‘imissā mayi sakkāraṃ karitvā taṃ kammaṃ parikkhayaṃ gamissatī’’ti ñatvā pabbhārasamīpe saṭṭhiyojanaṃ manosilātalaṃ, tattha ṭhatvā nivāsetvā pattacīvaramādāya abhiññāpādakajjhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasībhimukho agamāsi. Taṃ disvā dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā, pattaṃ gahetvā, sabbarasasampannena khādanīyabhojanīyena pūretvā, padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā, pupphakalāpaṃ hatthena gahetvā, paccekabuddhaṃ upasaṅkamitvā, tassa hatthe pattaṃ datvā, vanditvā, pupphakalāpahatthā patthesi ‘‘bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha uppajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā’’ti. Evaṃ patthetvā dutiyaṃ patthesi ‘‘bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe evaṃ paṭisandhi bhaveyyā’’ti. Tatiyampi patthesi ‘‘bhante, jigucchanīyo mātugāmo, cakkavattidhītāpi paravasaṃ gacchati, tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya’’nti. Catutthampi patthesi ‘‘bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya’’nti.

Evaṃ caturo paṇidhayo katvā, taṃ padumapupphakalāpaṃ pūjetvā, paccekabuddhassa pañcapatiṭṭhitena vanditvā ‘‘pupphasadiso eva me gandho ceva vaṇṇo ca hotū’’ti imaṃ pañcamaṃ paṇidhiṃ akāsi. Tato paccekabuddho pattaṃ pupphakalāpañca gahetvā ākāse ṭhatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –

Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā ‘‘seṭṭhidhītā maṃ gacchantaṃ passatū’’ti adhiṭṭhahitvā nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ disvā mahatī pīti uppannā. Bhavantare kataṃ akusalakammaṃ anokāsatāya parikkhīṇaṃ, ciñcambiladhotatambabhājanamiva suddhā jātā. Tāvadeva cassā patikule ñātikule ca sabbo jano tuṭṭho ‘‘kiṃ karomā’’ti piyavacanāni paṇṇākārāni ca pesesi. Seṭṭhiputto manusse pesesi ‘‘sīghaṃ sīghaṃ ānetha seṭṭhidhītaraṃ, ahaṃ vissaritvā uyyānaṃ āgato’’ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālaṃ viya ca piyāyanto parihari.

Sā tattha yāvatāyukaṃ issariyabhogasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbheyeva gacchati, tiṭṭhantopi, nisīdantopi, sayantopi padumagabbheyeva sayati. Mahāpadumadevaputtoti cassa nāmaṃ akaṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ chadevaloke eva saṃsarati.

Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Rājā ekissāpi kucchiyaṃ puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ ‘‘deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khetrajopi kulavaṃsadharo hotī’’ti. Rājā ‘‘ṭhapetvā mahesiṃ avasesā nāṭakitthiyo sattāhaṃ dhammanāṭakaṃ karothā’’ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu – ‘‘mahārāja, mahesī nāma puññena ca paññāya ca sabbitthīnaṃ aggā, appeva nāma devo mahesiyāpi kucchismiṃ puttaṃ labheyyā’’ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha – ‘‘mahārāja, yā itthī saccavādinī sīlavatī, sā puttaṃ labheyya, hirottapparahitāya kuto putto’’ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ anumajjati. Sīlavatiyā rājadhītāya pañca sīlāni anumajjantiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ santappi.

Atha sakko āsanatāpakāraṇaṃ āvajjento etamatthaṃ viditvā ‘‘sīlavatiyā rājadhītāya puttavaraṃ demī’’ti ākāsenāgantvā deviyā sammukhe ṭhatvā ‘‘kiṃ patthesi devī’’ti pucchi. ‘‘Puttaṃ, mahārājā’’ti. ‘‘Dammi te, devi, puttaṃ, mā cintayī’’ti vatvā devalokaṃ gantvā ‘‘atthi nu kho ettha khīṇāyuko’’ti āvajjento ‘‘ayaṃ mahāpadumo uparidevaloke uppajjituṃ ito cavatī’’ti ñatvā tassa vimānaṃ gantvā ‘‘tāta mahāpaduma, manussalokaṃ gacchāhī’’ti yāci. So āha – ‘‘mahārāja, mā evaṃ bhaṇi, jeguccho manussaloko’’ti. ‘‘Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā’’ti. ‘‘Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu’’nti. ‘‘Kiṃ te, tāta, gabbhavāsena, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā’’ti punappunaṃ vuccamāno adhivāsesi.

Tato mahāpadumo devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ mahesī paccūsasamaye supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumassare puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tatheva tattha gantvā ekaṃ padumapupphaṃ addasa. Taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sāmaṃyeva pavisitvā taṃ pupphaṃ aggahesi. Pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha taṭṭake āsittasuvaṇṇapaṭimaṃ viya dārakaṃ addasa. Disvāva ‘‘putto me laddho’’ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni muñci, rañño ca pesesi. Rājā sutvā ‘‘kattha laddho’’ti pucchitvā laddhokāsañca sutvā ‘‘uyyānañca pokkharaṇiyaṃ padumañca amhākaññeva khettaṃ, tasmā amhākaṃ khette jātattā khetrajo nāmāyaṃ putto’’ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kārāpesi. Yā yā kumārassa ruciṃ ñatvā patthitapatthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā ‘‘imaṃ khāda, imaṃ bhuñjā’’ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā, gopuradvāraṃ gantvā, lākhāguḷakena kīḷati.

Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā, paṭisallānā vuṭṭhito ‘‘ajja kattha bhikkhaṃ gahessāmī’’ti āvajjento kumārassa sampattiṃ disvā ‘‘esa pubbe kiṃ kammaṃ karī’’ti vīmaṃsanto ‘‘mādisassa piṇḍapātaṃ datvā, catasso patthanā patthesi tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī’’ti bhikkhācariyavasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā ‘‘samaṇa, mā idha āgacchi, ime hi tampi ‘idaṃ khāda, idaṃ bhuñjā’ti vadeyyu’’nti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ pāvisi. Kumāro parijanaṃ āha – ‘‘ayaṃ samaṇo mayā vuttamattova nivatto, kuddho, nu, kho mamā’’ti. Tato tehi ‘‘pabbajitā nāma, deva, na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ hoti, tena yāpentī’’ti vuccamānopi ‘‘kuddho eva mamāyaṃ samaṇo, khamāpessāmi na’’nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā, mahatā rājānubhāvena isipatanaṃ gantvā, migayūthaṃ disvā, pucchi ‘‘kiṃ nāma ete’’ti? ‘‘Ete, sāmi, migā nāmā’’ti. Etesaṃ ‘‘imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā’’ti vatvā paṭijaggantā atthīti. Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ, tattha vasantīti.

Kumāro ‘‘yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu, kho, ahampi evaṃ vaseyya’’nti etamārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamañca sammajjitvā, maṭṭhaṃ katvā, ekadvikkhattuṃ caṅkamitvā, padanikkhepaṃ dassetvā, divāvihārokāsañca paṇṇasālañca sammajjitvā, maṭṭhaṃ katvā, pavisanapadanikkhepaṃ dassetvā, nikkhamanapadanikkhepaṃ adassetvā, aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhaṃ kataṃ disvā ‘‘vasati maññe ettha so paccekabuddho’’ti parijanena bhāsitaṃ sutvā āha – ‘‘pātopi so samaṇo kuddho, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā, suṭṭhutaraṃ kujjheyya, idheva tumhe tiṭṭhathā’’ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā, ‘‘ayaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhā attano hitameva cintesi maññe’’ti pasannamānaso caṅkamaṃ āruhitvā, dūrīkataputhuvitakko gantvā, pāsāṇaphalake nisīditvā, sañjātaekaggo hutvā, paṇṇasālaṃ pavisitvā, vipassanto paccekabodhiñāṇaṃ adhigantvā, purimanayeneva purohitena kammaṭṭhāne pucchite gaganatale nisinno imaṃ gāthamāha –

‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

Tattha migoti dve migā eṇīmigo, pasadamigo cāti. Apica sabbesaṃ āraññikānaṃ catuppadānametaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idhaṃ pana uyyānamadhippetaṃ, tasmā uyyānamhīti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyati yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā –

‘‘Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa; evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’’ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.

Viññūnaroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattataṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritā. Taṃ pekkhamānoti. Kiṃ vuttaṃ hoti? ‘‘Yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, kadā nu kho ahampi evaṃ gaccheyya’’nti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāvena yenicchakagamane cānisaṃsaṃ disvā anukkamena samathavipassanā pāripūriṃ agamaṃsu. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū paṇḍito naro seritaṃ pekkhamāno eko care khaggavisāṇakappoti. Sesaṃ vuttanayeneva veditabbanti.

Migaaraññagāthāvaṇṇanā samattā.

40.Āmantanā hotīti kā uppatti? Atīte kira ekavajjikabrahmadatto nāma rājā ahosi mudukajātiko. Yadā amaccā tena saha yuttaṃ vā ayuttaṃ vā mantetukāmā honti, tadā naṃ pāṭiyekkaṃ pāṭiyekkaṃ ekamantaṃ nenti. Taṃ ekadivasaṃ divāseyyaṃ upagataṃ aññataro amacco ‘‘deva, mama sotabbaṃ atthī’’ti ekamantaṃ gamanaṃ yāci. So uṭṭhāya agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ varaṃ yāci, eko hatthikkhandhe, eko assapiṭṭhiyaṃ , eko suvaṇṇarathe, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā ekamantaṃ agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassāpi vacanaṃ sutvā hatthito oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha – ‘‘amukaṃ, mahārāja, janapadaṃ mayhaṃ dehī’’ti. Rājā ‘‘taṃ itthannāmo bhuñjatī’’ti bhaṇati. So rañño vacanaṃ anādiyitvā ‘‘gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī’’ti tattha gantvā, kalahaṃ katvā, puna ubhopi rañño santikaṃ āgantvā, aññamaññassa dosaṃ ārocenti. Rājā ‘‘na sakkā ime tosetu’’nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekasambodhiṃ sacchākāsi. So purimanayeneva imaṃ udānagāthaṃ abhāsi –

‘‘Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca ‘‘idaṃ me suṇa, idaṃ me dehī’’tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena dhammapuggalavasena ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Āmantanāgāthāvaṇṇanā samattā.

41.Khiḍḍā ratīti kā uppatti? Bārāṇasiyaṃ ekaputtakabrahmadatto nāma rājā ahosi. So cassa ekaputtako piyo ahosi manāpo pāṇasamo. So sabbiriyāpathesu puttaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā ‘‘puttasinehena rañño hadayampi phaleyyā’’ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sari, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā ‘‘puttaṃ me ānethā’’ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti. So evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekabodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāya vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.

Atthavaṇṇanāyaṃ pana khiḍḍāti kīḷanā. Sā duvidhā hoti – kāyikā, vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi, rathehipi, dhanūhipi, tharūhipīti evamādi. Vācasikā nāma gītaṃ, silokabhaṇanaṃ, mukhabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbanti.

Khiḍḍāratigāthāvaṇṇanā samattā.

42.Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasiyaṃ rājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi ‘‘kuto me, ācariya, sukha’’nti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi ‘‘ayaṃ rogo na sakkā yena kenaci uddhaṃvirecanādinā bhesajjakammena vinetuṃ , mayhaṃ pana khādanūpāyo uppanno’’ti cintetvā ‘‘rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā’’ti rājānaṃ suṭṭhutaraṃ ubbejetvā tassa vūpasamanatthaṃ ‘‘ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo’’ti taṃ yaññayajane samādapesi.

Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā ‘‘etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā’’ti vaṃsakaḷīragāthāyaṃ vuttanayeneva āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi , saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, cātuddisā nāmā’’ti. ‘‘Bhante, cātuddisāti imassa ko attho’’ti? ‘‘Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā’’ti. ‘‘Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī’’ti? ‘‘Mayañhi, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema, tena no taṃ bhayaṃ na hotī’’ti vatvā uṭṭhāyāsanā attano vasatiṃ agamaṃsu.

Tato rājā cintesi ‘‘ime samaṇā mettādibhāvanāya bhayaṃ na hotīti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca’’nti. Athassa etadahosi – ‘‘samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na ca sakkā asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca’’nti. So ‘‘sabbe sattā sukhitā hontū’’tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇacittena amacce āṇāpesi ‘‘sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca nesaṃ vāto upavāyatū’’ti. Te tathā akaṃsu.

Tato rājā ‘‘kalyāṇamittānaṃ vacaneneva pāpakammato muttomhī’’ti tattheva nisinno vipassitvā paccekasambodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ ‘‘bhuñja, mahārāja, kālo’’ti vutte ‘‘nāhaṃ rājā’’ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi –

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo’’ti.

Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, ‘‘ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 3.308; a. ni. 4.125; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Santussamānoti dvādasavidhassa santosassavasena santussako, itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.

Cātuddisagāthāvaṇṇanā samattā.

43.Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekaṃ divasaṃ amaccā ‘‘rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu, devo, aññaṃ deviṃ ānetū’’ti yāciṃsu. Rājā‘‘tena hi, bhaṇe, jānāthā’’ti āha. Te pariyesantā sāmantarajje rājā mato. Tassa devī rajjaṃ anusāsati. Sā ca gabbhinī hoti. Amaccā ‘‘ayaṃ rañño anurūpā’’ti ñatvā taṃ yāciṃsu. Sā ‘‘gabbhinī nāma manussānaṃ amanāpā hoti, sace āgametha, yāva vijāyāmi, evaṃ hotu, no ce, aññaṃ pariyesathā’’ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā ‘‘gabbhinīpi hotu ānethā’’ti. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesībhogaṃ adāsi. Tassā parijanañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Tampi rājā attano jātaputtamiva sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tato deviyā parijano cintesi ‘‘rājā ativiya saṅgaṇhāti kumāraṃ, ativissāsaniyāni rājahadayāni, handa naṃ paribhedemā’’ti.

Tato kumāraṃ – ‘‘tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño, mā ettha vissāsaṃ āpajjī’’ti āhaṃsu. Atha kumāro ‘‘ehi puttā’’ti raññā vuccamānopi hatthe gahetvā ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā ‘‘kiṃ eta’’nti vīmaṃsanto taṃ pavattiṃ ñatvā ‘‘are, ete mayā evaṃ saṅgahitāpi paṭikūlavuttino evā’’ti nibbijjitvā rajjaṃ pahāya pabbajito. ‘‘Rājā pabbajito’’ti amaccaparijanāpi bahū pabbajitā , ‘‘saparijano rājā pabbajito’’ti manussā paṇīte paccaye upanenti. Rājā paṇīte paccaye yathāvuḍḍhaṃ dāpeti. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti ‘‘mayaṃ pariveṇasammajjanādīni sabbakiccāni karontā lūkhabhattaṃ jiṇṇavatthañca labhāmā’’ti. So tampi ñatvā ‘‘are, yathāvuḍḍhaṃ diyyamānepi nāma ujjhāyanti, aho, ayaṃ parisā dussaṅgahā’’ti pattacīvaraṃ ādāya eko araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –

‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo’’ti.

Sā atthato pākaṭā eva. Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.

Dussaṅgahagāthāvaṇṇanā samattā.

44.Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā ‘‘koviḷāramūle mama sayanaṃ paññāpethā’’ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato. Tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Puna gimhānaṃ pacchime māse gato. Tadā koviḷāro sañchinnapatto sukkharukkho viya hoti. Tadāpi so adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi ‘‘raññā āṇatta’’nti bhayena tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappento taṃ rukkhaṃ disvā ‘‘are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi. Tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikacārudassano ahosi. Muttādalasadisavālikākiṇṇo cassa heṭṭhā bhūmibhāgo bandhanā pamuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito. ‘Aho, jarāya upahato koviḷāro’’’ti cintetvā ‘‘anupādinnampi tāva jarā haññati, kimaṅga pana upādinna’’nti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassanto ‘‘aho vatāhampi sañchinnapatto koviḷāro viya apetagihibyañjano bhaveyya’’nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi ‘‘kālo gantuṃ, mahārājā’’ti vutte ‘‘nāhaṃ rājā’’tiādīni vatvā purimanayeneva imaṃ gāthaṃ abhāsi –

‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo’’ti.

Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni. Etāni hi gihibhāvaṃ byañjayanti, tasmā ‘‘gihibyañjanānī’’ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyo – ‘‘aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya’’nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.

Koviḷāragāthāvaṇṇanā samattā. Paṭhamo vaggo niṭṭhito.

45-46.Sacelabhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto ahosi, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātukucchito nikkhamitvā sahapaṃsukīḷitasahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha – ‘‘samma, tvaṃ pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca sukhaṃ rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggahessāmā’’ti. Tato ubhopi pubbopacitakammā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ paccekabuddhā bhikkhācāravelāya pavisanti. Atha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpenti, paṇītaṃ khādanīyaṃ bhojanīyaṃ upanāmenti, mānenti, pūjenti. Tesaṃ etadahosi – ‘‘amhehi sadisā uccākulikā nāma natthi, atha ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi ca nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ uggaṇhāmā’’ti.

Te manussesu paṭikkantesu okāsaṃ labhitvā ‘‘yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhepi sikkhāpethā’’ti yāciṃsu. Paccekabuddhā ‘‘na sakkā apabbajitena sikkhitu’’nti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā ‘‘evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba’’ntiādinā nayena ābhisamācārikaṃ ācikkhitvā ‘‘imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ṭhātabbaṃ, sayitabba’’nti pāṭiyekkaṃ paṇṇasālamadaṃsu. Tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ labhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā ‘‘kiṃ, sammā’’ti pucchi. ‘‘Ukkaṇṭhitomhī’’ti āha. ‘‘Tena hi idha nisīdā’’ti. So tattha muhuttaṃ nisīditvā āha – ‘‘imassa kira, samma, sippassa ekībhāvābhirati nipphattī’’ti purohitaputto ‘‘evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggahessāmi imassa sippassa nipphatti’’nti āha. So gantvā punapi muhutteneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.

Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi ‘‘ayaṃ attano ca kammaṃ hāpeti, mama ca idhābhikkhaṇaṃ āgacchanto’’ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhutteneva ukkaṇṭhito hutvā tassa paṇṇasālaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – ‘‘yo gahaṭṭhakāle paṇṇākārampi ādāya āgato maṃ daṭṭhuṃ na labhati, so nāma mayi āgate dassanampi adātukāmo pakkāmi, aho, re citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, sodāni te vase na vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī’’ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu –

‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo’’ti.

Tattha nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā ‘‘vijitaṃ raṭṭhaṃ anatthāvaha’’nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako, evaṃ eko careti ayampi tassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.

Sahāyagāthāvaṇṇanā samattā.

47.Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, anavajjabhojino nāmā’’ti. ‘‘Bhante, ‘anavajjabhojino’ti imassa ko attho’’ti? ‘‘Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā’’ti. Taṃ sutvā rañño etadahosi ‘‘yaṃnūnāhaṃ ime upaparikkheyyaṃ edisā vā no vā’’ti. Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Paccekabuddhā amataṃ bhuñjantā viya nibbikārā bhuñjiṃsu. Rājā ‘‘honti nāma ekadivasaṃ paṭiññātattā nibbikārā, sve jānissāmī’’ti svātanāyapi nimantesi. Tato dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā ‘‘idāni sundaraṃ datvā vīmaṃsissāmī’’ti punapi nimantetvā, dve divase mahāsakkāraṃ katvā, paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā bhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu ‘‘anavajjabhojinova ete samaṇā, aho vatāhampi anavajjabhojī bhaveyya’’nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabuddho hutvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthaṃ abhāsi –

‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo’’ti.

Sā padatthato uttānā eva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā. Ayaṃ panettha yojanā – yāyaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano hi sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ samadhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.

Anavajjabhojigāthāvaṇṇanā samattā.

48.Disvāsuvaṇṇassāti kā uppatti? Aññataro bārāṇasirājā gimhasamaye divāseyyaṃ upagato. Santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāyaṃ ekaṃ suvaṇṇavalayaṃ, ekabāhāyaṃ dve, tāni saṅghaṭṭanti itaraṃ na saṅghaṭṭati. Rājā taṃ disvā ‘‘evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti punappunaṃ taṃ dāsiṃ olokayamāno cintesi. Tena ca samayena sabbālaṅkārabhūsitā devī taṃ bījayantī ṭhitā hoti. Sā ‘‘vaṇṇadāsiyā paṭibaddhacitto maññe rājā’’ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā . Tassā ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭantā mahāsaddaṃ janayiṃsu. Rājā suṭṭhutaraṃ nibbinno dakkhiṇena passena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarena sukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā ‘‘ālimpāmi, mahārājā’’ti āha. Rājā – ‘‘apehi, mā ālimpāhī’’ti āha. Sā ‘‘kissa, mahārājā’’ti āha. So ‘‘nāhaṃ rājā’’ti. Evametesaṃ taṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu. Tehipi mahārājavādena ālapito ‘‘nāhaṃ, bhaṇe, rājā’’ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.

Ayaṃ pana gāthāvaṇṇanā – disvāti oloketvā. Suvaṇṇassāti kañcanassa ‘‘valayānī’’ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni ‘‘gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Suvaṇṇavalayagāthāvaṇṇanā samattā.

49.Evaṃ dutiyenāti kā uppatti? Aññataro bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi ‘‘deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā ‘‘na, mahārāja, arājakaṃ rajjaṃ amhehi sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekaputtopi uppajjati, tāva āgamehī’’ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā punapi te āṇāpesi – ‘‘devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā ‘‘dujjānaṃ, mahārāja, etaṃ devī puttaṃ vā vijāyissati dhītaraṃ vā, vijāyanakālaṃ tāva āgamehī’’ti punapi saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ ‘‘āgamehi, mahārāja, yāva, paṭibalo hotī’’ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā ‘‘paṭibalo ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā’’ti amaccānaṃ okāsaṃ adatvā antarāpaṇā kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhami. Sabbaparijano nānappakārakaṃ paridevamāno rājānaṃ anubandhi.

Rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ katvā ‘‘ayaṃ lekhā nātikkamitabbā’’ti āha. Mahājano lekhāya sīsaṃ katvā, bhūmiyaṃ nipanno paridevamāno ‘‘tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī’’ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro ‘‘tāta, tātā’’ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā ‘‘etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa’’nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena. Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno ‘‘sītaṃ, tāta, uṇhaṃ, tāta, makkhikā, tāta, khādanti, chātomhi, tāta, pipāsitomhi, tātā’’ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmeti. Divāpissa piṇḍāya caritvā bhattaṃ upanāmeti, taṃ hoti missakabhattaṃ kaṅguvarakamuggādibahulaṃ. Kumāro acchādentampi taṃ jighacchāvasena bhuñjamāno katipāheneva uṇhe ṭhapitapadumaṃ viya milāyi. Paccekabodhisatto pana paṭisaṅkhānabalena nibbikāroyeva bhuñjati.

Tato so kumāraṃ saññāpento āha – ‘‘nagarasmiṃ, tāta, paṇītāhāro labbhati, tattha gacchāmā’’ti. Kumāro ‘‘āma, tātā’’ti āha. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī ‘‘na dāni rājā kumāraṃ gahetvā araññe ciraṃ vasissati, katipāheneva nivattissatī’’ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Tato rājā tassā vatiyā avidūre ṭhatvā ‘‘ettha te, tāta, mātā nisinnā, gacchāhī’’ti pesesi. Yāva ca so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi ‘‘mā heva naṃ koci viheṭheyyā’’ti. Kumāro mātu santikaṃ dhāvanto agamāsi. Ārakkhakapurisā ca naṃ disvā deviyā ārocesuṃ. Devī vīsatināṭakitthisahassaparivutā gantvā paṭiggahesi, rañño ca pavattiṃ pucchi. Atha ‘‘pacchato āgacchatī’’ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasatiṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā, puttaṃ gahetvā, nagaraṃ gantvā, taṃ rajje abhisiñci. Rājāpi attano vasatiṃ patvā, tattha nisinno vipassitvā, paccekabodhiṃ sacchikatvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi –

‘‘Evaṃ dutiyena saha mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

Sā padatthato uttānā eva. Ayaṃ panettha adhippāyo – yvāyaṃ etena dutiyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā ca jātā, sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi hessati yatheva idāni; evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Āyatibhayagāthāvaṇṇanā samattā.

50.Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ tayo pāsādā honti . So tattha sabbasampattīhi devakumāro viya paricāreti. So daharova samāno ‘‘pabbajissāmī’’ti mātāpitaro yāci. Te naṃ vārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro ‘‘tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā’’ti nānappakārehi vārenti. So tatheva nibandhati. Te cintesuṃ ‘‘sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā’’ti anujāniṃsu. Tato so sabbaparijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ pattharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhātepi sarīraparikammaṃ katvā, pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanaṃ lūkhabhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji yathā taṃ aparipākagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi. Tato teneva kamena pabbajitvā punapi uppabbajitvā tatiyavāre pabbajitvā sammā paṭipanno paccekasambodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthaṃ abhāsi –

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo’’ti.

Tattha kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyarūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā. Rūpādianekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.

Kāmagāthāvaṇṇanā samattā.

51.Ītīcāti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi. Bāḷhā vedanā vattanti. Vejjā ‘‘satthakammena vinā phāsu na hotī’’ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te phāletvā, pubbalohitaṃ nīharitvā, nibbedanaṃ katvā, vaṇaṃ paṭṭena bandhiṃsu, āhārācāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji. Tena ca sañjātabalo visaye paṭisevi. Tassa gaṇḍo puna purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā, vejjehi parivajjito nibbijjitvā, rajjaṃ pahāya pabbajitvā, araññaṃ pavisitvā, vipassanaṃ ārabhitvā, sattahi vassehi paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo’’ti.

Tattha etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo; anatthaṃ janento abhibhavati; ajjhottharatīti attho, rājadaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ, loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭheneva rogo. Abbhantaramanuppaviṭṭhaṭṭhena pana antotudakaṭṭhena dunniharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanaṃ vuttanayeneva veditabbanti.

Ītigāthāvaṇṇanā samattā.

52.Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe uṇhameva ca hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthāya na labbhati. Pivanakapānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi – ‘‘ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi. Yaṃnūnāhaṃ tattha gaccheyyaṃ; phāsukaṃ viharantena sakkā visesaṃ adhigantu’’nti. Tassa puna ahosi – ‘‘pabbajitā nāma na paccayavasikā honti, evarūpañca cittaṃ vase vattenti, na cittassa vase vattenti, nāhaṃ gamissāmī’’ti paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā, sammā paṭipajjamāno paccekasambodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;

Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo’’ti.

Tattha sītañcāti sītaṃ nāma duvidhaṃ abbhantaradhātukkhobhapaccayañca, bāhiradhātukkhobhapaccayañca; tathā uṇhaṃ. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Sītālukagāthāvaṇṇanā samattā.

53.Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālakato niraye vīsati eva vassāni paccitvā himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggaṃ sākhābhaṅgaṃ hatthichāpāva khādanti. Ogāhepi naṃ hatthiniyo kaddamena limpanti , sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkami. Tato naṃ padānusārena yūthaṃ anubandhi. Evaṃ yāvatatiyaṃ pakkanto anubaddhova. Tato cintesi – ‘‘idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ, tatra maṃ so rakkhissatī’’ti. Tato rattiṃ niddāvasaṃ gate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā ‘‘hatthiṃ gahessāmī’’ti senāya parivāresi. Hatthī rājānaṃ eva abhimukho gacchati. Rājā ‘‘maṃ abhimukho etī’’ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī ‘‘vijjheyyāpi maṃ eso’’ti mānusikāya vācāya ‘‘brahmadatta, mā maṃ vijjha, ahaṃ te ayyako’’ti āha. Rājā ‘‘kiṃ bhaṇasī’’ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā ‘‘sundaraṃ, mā bhāyi, mā ca kañci bhiṃsāpehī’’ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.

Athekadivasaṃ rājā hatthikkhandhagato ‘‘ayaṃ vīsati vassāni rajjaṃ katvā niraye pakko, vipākāvasesena ca tiracchānayoniyaṃ uppanno, tatthapi gaṇavāsasaṅghaṭṭanaṃ asahanto idhāgato. Aho dukkho gaṇavāso, ekībhāvo eva ca pana sukho’’ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā, paṇipātaṃ katvā ‘‘yānakālo mahārājā’’ti āhaṃsu. Tato ‘‘nāhaṃ rājā’’ti vatvā purimanayeneva imaṃ gāthaṃ abhāsi –

‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo’’ti.

Sā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā. Sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena āguṃ akaraṇena puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjetvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena jhānasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo careyyanti attho. Yathā cesa susaṇṭhitakkhandhatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujugattatāya vā ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Nāgagāthāvaṇṇanā samattā.

54.Aṭṭhāna tanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ vārenti. So vāriyamānopi nibandhatiyeva ‘‘pabbajissāmī’’ti. Tato naṃ pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. Pabbajitvā ca uyyāneyeva vasitabbanti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā, puttaṃ yāguṃ pāyetvā, antarā khajjakādīni ca khādāpetvā, yāva majjhanhikasamayaṃ tena saddhiṃ samullapitvā, nagaraṃ pavisati. Pitā ca majjhanhike āgantvā, taṃ bhojetvā attanāpi bhuñjitvā, divasaṃ tena saddhiṃ samullapitvā, sāyanhasamaye jagganapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati. Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa – ‘‘ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī’’ti. Tato paraṃ āvajji ‘‘attano dhammatāya nibbijjissati, no’’ti. Atha ‘‘dhammatāya nibbindanto aticiraṃ bhavissatī’’ti ñatvā ‘‘tassa ārammaṇaṃ dassessāmī’’ti pubbe vuttanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājapuriso disvā ‘‘paccekabuddho āgato, mahārājā’’ti rañño ārocesi. Rājā ‘‘idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī’’ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāraṭṭhānacaṅkamādisabbaṃ kāretvā vāsesi.

So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi ‘‘kosi tva’’nti? So āha ‘‘ahaṃ pabbajito’’ti. ‘‘Pabbajitā nāma na edisā hontī’’ti. ‘‘Atha bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika’’nti vutte ‘‘tvaṃ attano ananucchavikaṃ na pekkhasi , nanu te mātā vīsatisahassaitthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā mahatā balakāyena sāyanhasamaye, jagganapurisā sakalarattiṃ; pabbajitā nāma tava sadisā na honti, ‘edisā pana hontī’’’ti tatra ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanabāhaṃ nissāya ṭhite ca caṅkamante ca rajanakammasūcikammādīni karonte ca disvā āha – ‘‘tumhe idha, nāgacchatha, pabbajjā nāma tumhehi anuññātā’’ti. ‘‘Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ icchitapatthitañca padesaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī’’ti vatvā ākāse ṭhatvā –

‘‘Aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimutti’’nti. –

Imaṃ upaḍḍhagāthaṃ vatvā, dissamāneneva kāyena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhakapurisopi ‘‘sayito kumāro, idāni kuhiṃ gamissatī’’ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaraṃ gahetvā araññaṃ pāvisi. Tatra ca vivitto vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā, paccekabuddhaṭṭhānaṃ gato. Tatra ca ‘‘kathamadhigata’’nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.

Tassattho – aṭṭhāna tanti. Aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti, anunāsikalopo kato ‘‘ariyasaccāna dassana’’ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti karaṇavacanametaṃ ‘‘yaṃ hirīyati hirīyitabbenā’’tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato ‘‘sāmayikā vimuttī’’ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassayeti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.

Aṭṭhānagāthāvaṇṇanā samattā.

Dutiyo vaggo niṭṭhito.

55.Diṭṭhīvisūkānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā rahogato cintesi – ‘‘yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vinaṭṭaṃ, no’’ti. So amacce pucchi – ‘‘vivaṭṭaṃ jānāthā’’ti? Te ‘‘jānāma, mahārājā’’ti āhaṃsu. Rājā – ‘‘kiṃ ta’’nti? Tato ‘‘antavā loko’’tiādinā nayena sassatucchedaṃ kathesuṃ. Atha rājā ‘‘ime na jānanti, sabbepime diṭṭhigatikā’’ti sayameva tesaṃ vilomatañca ayuttatañca disvā ‘‘vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba’’nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhamajjhe byākaraṇagāthañca –

‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo’’ti.

Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi ‘‘idaṃ saccaṃ, idaṃ sacca’’nti na netabbo. Etena sayambhutaṃ dīpeti, patte vā paccekabodhiñāṇe aneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbanti.

Diṭṭhivisūkagāthāvaṇṇanā samattā.

56.Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ ‘‘appeva nāma me rājā dhanamanuppadeyyā’’ti. Taṃ rañño gandheneva bhottukāmataṃ janesi mukhe kheḷaṃ uppādentaṃ. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phuṭṭhāni ahesuṃ. Sūdo ‘‘idāni me dassati, idāni me dassatī’’ti cintesi. Rājāpi ‘‘sakkārāraho sūdo’’ti cintesi – ‘‘rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya – ‘lolo ayaṃ rājā rasagaruko’’’ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdopi ‘‘idāni dassati, idāni dassatī’’ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘natthi imassa rañño jivhāviññāṇa’’nti dutiyadivase arasabhattaṃ upanāmesi. Rājā bhuñjanto ‘‘niggahāraho ajja sūdo’’ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘rājā neva sundaraṃ nāsundaraṃ jānātī’’ti cintetvā sabbaṃ paribbayaṃ attanā gahetvā yaṃkiñcideva pacitvā rañño deti. Rājā ‘‘aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī’’ti nibbijjitvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchākāsi, purimanayeneva ca imaṃ gāthaṃ abhāsi –

‘‘Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;

Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo’’ti.

Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena lolupoti vuccati. Tasmā esa taṃ paṭikkhipanto āha ‘‘nillolupo’’ti. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so nikkuhoti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo . Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo, kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca kasāvāti veditabbā. Yathāha –

‘‘Tattha, katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo, ime tayo kasāvā. Tattha, katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo’’ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabboti.

Nillolupagāthāvaṇṇanā samattā.

57.Pāpaṃ sahāyanti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññāni bahiddhā nīharante disvā ‘‘kiṃ, bhaṇe, ida’’nti amacce pucchi. ‘‘Idāni, mahārāja, navadhaññāni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī’’ti. Rājā – ‘‘kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vaṭṭaṃ paripuṇṇa’’nti ? ‘‘Āma, mahārāja, paripuṇṇanti’’. ‘‘Tena hi, bhaṇe, dānasālaṃ kārāpetha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassiṃsū’’ti. Tato naṃ aññataro diṭṭhigatiko amacco ‘‘mahārāja, natthi dinna’’nti ārabbha yāva ‘‘bālā ca paṇḍitā ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti vatvā nivāresi. So dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Tatiyampi naṃ ‘‘mahārāja, dattupaññattaṃ yadidaṃ dāna’’ntiādīni vatvā nivāresi. So ‘‘are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpaṃ sahāyaṃ garahanto imaṃ udānagāthaṃ abhāsi –

‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo’’ti.

Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena na seve. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ , diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve, na bhaje, na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Pāpasahāyagāthāvaṇṇanā samattā.

58.Bahussutanti kā uppatti? Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannāti sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha ‘‘ke tumhe’’ti? Te āhaṃsu – ‘‘mayaṃ, mahārāja, bahussutā nāmā’’ti. Rājā – ‘‘ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayaṃ saddhammadesanaṃ sossāmī’’ti attamano dakkhiṇodakaṃ datvā, parivisitvā, bhattakiccapariyosāne saṅghattherassa pattaṃ gahetvā, vanditvā, purato nisīdi ‘‘dhammakathaṃ, bhante, karothā’’ti. So ‘‘sukhito hotu, mahārāja, rāgakkhayo hotū’’ti vatvā uṭṭhito. Rājā ‘‘ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve dāni vicitradhammadesanaṃ sossāmī’’ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi. Te sabbepi ‘‘dosakkhayo hotu, mohakkhayo, gatikkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū’’ti evaṃ ekekaṃ padaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.

Tato rājā ‘‘ime ‘bahussutā maya’nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta’’nti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha ‘‘rāgakkhayo hotū’’ti upaparikkhanto ‘‘rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī’’ti ñatvā attamano ahosi – ‘‘nippariyāyabahussutā ime samaṇā. Yathā hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti, apica, kho, pana pathavīākāsā eva niddiṭṭhā honti, evaṃ imehi ekamekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī’’ti. Tato so ‘‘kudāssu nāmāhampi evaṃ bahussuto bhavissāmī’’ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –

‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo’’ti.

Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni. Tato – ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṭṭhānesu vineyya kaṅkhaṃ, vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.

Bahussutagāthāvaṇṇanā samattā.

59.Khiḍḍaṃratinti kā uppatti? Bārāṇasiyaṃ vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalasarīraṃ disvā yaṃ na icchati taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karoto bhattavelā majjhanhikasamayo patto. Atha avibhūsitova dussapaṭṭena sīsaṃ veṭhetvā, bhuñjitvā, divāseyyaṃ upagacchi. Punapi uṭṭhahitvā tatheva karoto sūriyo atthaṅgato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassetadahosi – ‘‘aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ, lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo’’ti.

Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha – ‘‘atthi rūpaṃ sukhaṃ sukhānupatita’’nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena alaṅkaraṇena anapekkhaṇasīlo, apihāluko, nittaṇho, vibhūsanaṭṭhānā virato saccavādī eko careti. Tattha vibhūsā duvidhā – agārikavibhūsā, anagārikavibhūsā ca. Tattha agārikavibhūsā sāṭakaveṭhanamālāgandhādi, anagārikavibhūsā pattamaṇḍanādi. Vibhūsā eva vibhūsanaṭṭhānaṃ. Tasmā vibhūsanaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo.

Vibhūsanaṭṭhānagāthāvaṇṇanā samattā.

60.Puttañcadāranti kā uppatti? Bārāṇasirañño kira putto daharakāle eva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasirimanubhavanto ekadivasaṃ cintesi – ‘‘ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi. Kiṃ me ekabhattatthāya iminā pāpena, handa sukhamuppādemī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo’’ti.

Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakapabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhe bandhave. Yathodhikānīti sakasakaodhivasena ṭhitāneva. Sesaṃ vuttanayamevāti.

Puttadāragāthāvaṇṇanā samattā.

61.Saṅgo esoti kā uppatti? Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhanāṭakāni passati. Tividhanāṭakānīti kira pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo ‘‘rājānaṃ ramāpessāmā’’ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā – ‘‘anacchariyametaṃ daharāna’’nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato. Tāpi nāṭakitthiyo tatheva akaṃsu. So tatthāpi tatheva asantuṭṭho hutvā mahānāṭakapāsādaṃ gato. Tāpi nāṭakitthiyo tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evaṃ vicaritvā katthaci asantuṭṭho cintesi – ‘‘imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ, svāhaṃ katthaci asantuṭṭho lobhameva vaḍḍhemi, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;

Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo’’ti.

Tassattho – saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ , tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ ‘‘yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) vutto. So yadidaṃ ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya, yadi gaṇanāyā’’ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ. Taṃ upanidhāya appo udakabindumatto hoti. Atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ ‘‘appassādo dukkhamettha bhiyyo’’ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti.

Saṅgagāthāvaṇṇanā samattā.

62.Sandālayitvānāti kā uppatti? Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi . So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena vanadāho uṭṭhāsi. So aggi sukkhāni ca haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. ‘‘Yathāyaṃ vanadāho, evameva ekādasavidho aggi sabbasatte dahanto anivattamānova gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya’’nti? Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante . Tesaṃ jālantaraṃ paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te ‘‘maccho jālaṃ bhetvā gato’’ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – ‘‘kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya’’nti. So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthaṃ abhāsi –

‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo’’ti.

Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī, tasmiṃ nadīsalile jālaṃ bhetvā ambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Sandālanagāthāvaṇṇanā samattā.

63.Okkhittacakkhūti kā uppatti? Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanamanuyutto hoti. Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā ativiya abhinanditvā nāṭakaparivattadassanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanāya āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegamāpajjitvā puna ‘‘ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī’’ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –

‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo’’ti.

Tattha okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppā hotī. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā. Guttindriyoti chasu indriyesu idha visuṃvuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃ yeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahāva kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti.

Okkhittacakkhugāthāvaṇṇanā samattā.

64.Ohārayitvāti kā uppatti? Bārāṇasiyaṃ kira ayaṃ aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhime māse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkataviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato ‘‘raññā aggapupphaṃ gahita’’nti aññataropi amacco hatthikkhandhe ṭhito eva ekaṃ pupphaṃ aggahesi. Eteneva upāyena sabbo balakāyo aggahesi. Pupphaṃ anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Taṃ rājā sāyanhasamaye uyyānā nikkhamanto disvā ‘‘kiṃ kato ayaṃ rukkho, mama āgamanavelāyaṃ maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto’’ti cintento tassevāvidūre apupphitaṃ rukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi – ‘‘ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto, ayaṃ panañño alobhanīyattā tatheva ṭhito. Idampi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena parisañchannena hutvā pabbajitabba’’nti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo’’ti.

Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Pāricchattakagāthāvaṇṇanā samattā.

Tatiyo vaggo niṭṭhito.

65.Rasesūti kā uppatti? Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakakīḷato ca ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā ‘‘aho, mayā pāpaṃ kataṃ, yvāhaṃ rasataṇhāya abhibhūto sabbajanaṃ visaritvā ekakova bhuñjiṃ. Handa rasataṇhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –

‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo’’ti.

Tattha rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti ‘‘idaṃ sāyissāmi, idaṃ sāyissāmī’’ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito , kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti. Taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena aññeti kilesā vuccanti. Tesaṃ aposanena anaññaposīti ayampettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti.

Rasagedhagāthāvaṇṇanā samattā.

66.Pahāyapañcāvaraṇānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –

‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo’’ti.

Tattha āvaraṇānīti nīvaraṇāneva. Tāni atthato uragasutte vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā ‘‘āvaraṇāni cetaso’’ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti.

Āvaraṇagāthāvaṇṇanā samattā.

67.Vipiṭṭhikatvānāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –

‘‘Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo’’ti.

Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā visuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva paṭhamajjhānupacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānupacārabhūmiyaṃ sukhanti adhippāyo. Puna ādito vuttaṃ cakāraṃ parato netvā ‘‘somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā’’ti adhikāro. Tena somanassaṃ catutthajjhānupacāre, domanassañca dutiyajjhānupacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – ‘‘paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’tiādi (saṃ. ni. 5.510). Taṃ sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yato pubbeva tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ sabbattha pākaṭamevāti.

Vipiṭṭhikatvāgāthāvaṇṇanā samattā.

68.Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhaparimāṇabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ ‘‘kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetu’’nti cintetvā sāmantarañño dūtaṃ pāhesi – ‘‘sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā’’ti. Tato so attano amacce samodhānetvā āha – ‘‘mayā tumhe anāpucchāyeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabba’’nti? Te āhaṃsu – ‘‘sakkā, mahārāja, so dūto nivattetu’’nti? ‘‘Na sakkā, gato bhavissatī’’ti. ‘‘Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ. Handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā’’ti. Evaṃ tesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā – ‘‘kiṃ me, imehi, atthi, bhaṇe, mayhaṃ yodhā’’ti āha. Atha ‘‘ahaṃ, mahārāja, yodho, ahaṃ, mahārāja, yodho’’ti taṃ yodhasahassaṃ uṭṭhahi.

Rājā ‘‘ete upaparikkhissāmī’’ti mantvā citakaṃ sajjetvā āha – ‘‘mayā, bhaṇe, idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, sohaṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta’’nti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu – ‘‘mayaṃ, mahārāja, pavisāmā’’ti. Tato rājā apare pañcasate yodhe āha – ‘‘tumhe idāni, tātā, kiṃ karissathā’’ti? Te āhaṃsu – ‘‘nāyaṃ, mahārāja, purisakāro, itthikiriyā esā, apica mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā’’ti. Tato rājā ‘‘pariccattaṃ tumhehi mama jīvita’’nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.

Sopi paṭirājā taṃ pavattiṃ sutvā ‘‘are, so khuddakarājā mama dāsassāpi nappahotī’’ti kujjhitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – ‘‘tātā, tumhe na bahukā; sabbe sampiṇḍitvā, asicammaṃ gahetvā, sīghaṃ imassa rañño purato ujukaṃ eva gacchathā’’ti. Te tathā akaṃsu. Atha sā senā dvidhā bhijjitvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu. Khuddakarājā ‘‘taṃ māremī’’ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci. Tato tassa abhayaṃ datvā, sapathaṃ kārāpetvā, taṃ attano manussaṃ katvā, tena saha aññaṃ rājānaṃ abbhuggantvā, tassa rajjasīmāya ṭhatvā pesesi – ‘‘rajjaṃ vā me detu yuddhaṃ vā’’ti. So ‘‘ahaṃ ekayuddhampi na sahāmī’’ti rajjaṃ niyyātesi. Eteneva upāyena sabbarājāno gahetvā ante bārāṇasirājānampi aggahesi.

So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi – ‘‘ahaṃ pubbe khuddako ahosiṃ, somhi attano ñāṇasampattiyā sakalajambudīpassa issaro jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, sādhu vatassa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya’’nti. Tato bārāṇasirañño rajjaṃ datvā, puttadārañca sakajanapadameva pesetvā, pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi –

‘‘Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo’’ti.

Tattha āraddhaṃ vīriyamassāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena balavīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānaāsanacaṅkamanādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto ‘‘kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī’’ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūriṃ gatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti ‘‘daḷhanikkamo’’ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.

Āraddhavīriyagāthāvaṇṇanā samattā.

69.Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya uppattisadisā eva uppatti, natthi koci viseso. Atthavaṇṇanāyaṃ panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekattasevitā ekībhāvo, kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭhasamāpattiyo nīvaraṇādipaccanīkajhāpanato ārammaṇūpanijjhānato ca jhānanti vuccati, vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato, lakkhaṇūpanijjhānatoyeva cettha phalāni. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno, ajahamāno, anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ, samitaṃ, abbhokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha ‘‘dhammānaṃ niccaṃ anudhammacārī’’ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena ‘‘dhammesū’’ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacaritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imaṃ kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.

Paṭisallānagāthāvaṇṇanā samattā.

70.Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvaṭṭitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvāva paṭibaddhacitto hutvā amaccaṃ āṇāpesi – ‘‘jānāhi tāva, bhaṇe, ayaṃ itthī sasāmikā vā asāmikā vā’’ti. So gantvā ‘‘sasāmikā’’ti ārocesi. Atha rājā cintesi – ‘‘imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃyeva ekaṃ abhiramenti, so dānāhaṃ etāpi atusitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī’’ti taṇhāya ādīnavaṃ disvā ‘‘handa naṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo’’ti.

Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammupaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato ‘‘saṅkhātadhammo’’ti vuccati. Yathāha ‘‘ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā’’ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.

Taṇhakkhayagāthāvaṇṇanā samattā.

71.Sīho vāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti. So pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato ‘‘mukhaṃ dhovissāmī’’ti. Tasmiñca padese sīhī potakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā ‘‘sīhapotako devā’’ti ārocesi. Rājā ‘‘sīho kira na kassaci bhāyatī’’ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi. Sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā ‘‘yāvassa mātā nāgacchati, tāva gacchāmā’’ti vatvā gacchanto cintesi – ‘‘taṃ divasaṃ jātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chetvā na santaseyyaṃ na bhāyeyya’’nti. So taṃ ārammaṇaṃ gahetvā, gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ alaggaṃyeva gacchamānaṃ disvā, tampi nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyya’’nti.

Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tampi nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evamevaṃ loke jāto lokena anupalitto tiṭṭheyya’’nti. So punappunaṃ ‘‘yathā sīhavātapadumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba’’nti cintetvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alippamāno, eko care khaggavisāṇakappo’’ti.

Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Kesarasīho tesaṃ aggamakkhāyati. Sova idha adhippeto. Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃkiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya, avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti. Evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati. Paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.

Asantasantagāthāvaṇṇanā samattā.

72.Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kuppitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā, ujuṃ aṭavimaggaṃ gahetvā, mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapuriso rañño ārocesi. Rājā ‘‘sīho kira saddena na santasatī’’ti bherisaṅkhapaṇavādīhi saddaṃ kārāpesi. Sīho tatheva nipajji. Dutiyampi kārāpesi. Sīho tatheva nipajji. Tatiyampi kārāpesi. Sīho ‘‘mama paṭisattu atthī’’ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvāva hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā , pathaviṃ patitvā, ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi – ‘‘api, bhante, saddamassutthā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kassa saddaṃ, bhante’’ti? ‘‘Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā’’ti. ‘‘Na bhāyittha, bhante’’ti? ‘‘Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā’’ti. ‘‘Sakkā pana, bhante, mayhampi edisaṃ kātu’’nti? ‘‘Sakkā, mahārāja, sace pabbajasī’’ti. ‘‘Pabbajāmi, bhante’’ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo’’ti.

Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti, ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā, santāsetvā, vasīkatvā, caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya – ‘‘kiṃ pasayha abhibhuyya cārī’’ti, tato migānanti sāmivacanaṃ upayogavacanaṃ katvā ‘‘mige pasayha abhibhuyya cārī’’ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritanti.

Dāṭhabalīgāthāvaṇṇanā samattā.

73.Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So ‘‘jhānasukhantarāyakaraṃ rajja’’nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –

Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo’’ti.

Tattha ‘‘sabbe sattā sukhitā hontū’’tiādinā nayena hitasukhupanayanakāmatā mettā. ‘‘Aho vata imamhā dukkhā vimucceyyu’’ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. ‘‘Modanti vata bhonto sattā modanti sādhu suṭṭhū’’tiādinā nayena hitasukhāvippayogakāmatā muditā. ‘‘Paññāyissanti sakena kammenā’’ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā. Vimuttinti catassopi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ ‘‘mettaṃ upekkhaṃ karuṇaṃ, vimuttiṃ, āsevamāno muditañca kāle’’ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajhānato vuṭṭhāya upekkhaṃ āsevamāno ‘‘kāle āsevamāno’’ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti. Sattesu ca virodhabhūto paṭigho vūpasammati. Tena vuttaṃ – ‘‘sabbena lokena avirujjhamāno’’ti. Ayamettha saṅkhepo, vitthārena pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ pubbavuttasadisamevāti.

Appamaññāgāthāvaṇṇanā samattā.

74.Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira upanissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā ‘‘mārisā, mārisā, buddho loke uppanno’’ti bhaṇiṃsu . So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā, attano ca jīvitakkhayaṃ disvā, himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā, silātale nisīditvā imaṃ udānagāthaṃ abhāsi –

‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo’’ti.

Tattha rāgadosamohā uragasutte vuttā. Saṃyojanānīti dasa saṃyojanāni. Tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.

Jīvitasaṅkhayagāthāvaṇṇanā samattā.

75.Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā vattanti. Vīsatisahassitthiyo parivāretvā hatthapādasambāhanādīni karonti. Amaccā ‘‘na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā’’ti cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājāpi ābādhā vuṭṭhahitvā pucchi ‘‘itthannāmo ca itthannāmo ca kuhi’’nti? Tato taṃ pavattiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā ‘‘rājā vuṭṭhito’’ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā ‘‘kuhiṃ, tātā, tumhe gatā’’ti vuttā āhaṃsu – ‘‘devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā’’ti. Rājā sīsaṃ cāletvā cintesi – ‘‘yaṃnūnāhaṃ ime vīmaṃseyyaṃ, kiṃ punapi evaṃ kareyyuṃ no’’ti? So pubbe ābādhikarogena phuṭṭho viya bāḷhavedanaṃ attānaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi. Tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā ‘‘aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –

‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo’’ti.

Tattha bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃ kārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇādullabhā ajja mittāti ‘‘ito kiñci lacchāmā’’ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

‘‘Upakāro ca yo mitto,

Sukhe dukkhe ca yo sakhā;

Atthakkhāyī ca yo mitto,

Yo ca mittānukampako’’ti. (dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. Diṭṭhatthapaññāti ayampi kira porāṇapāṭho, sampati diṭṭhiyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā. Sesaṃ pubbe vuttanayeneva veditabbanti.

Kāraṇatthagāthāvaṇṇanā samattā.

Catuttho vaggo niṭṭhito ekādasahi gāthāhi.

Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ. Ativitthārabhayena pana amhehi na sabbattha yojitanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya khaggavisāṇasuttavaṇṇanā niṭṭhitā.

4. Kasibhāradvājasuttavaṇṇanā

Evaṃme sutanti kasibhāradvājasuttaṃ. Kā uppatti? Bhagavā magadhesu viharanto dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇagāme purebhattakiccaṃ pacchābhattakiccanti imesu dvīsu buddhakiccesu purebhattakiccaṃ niṭṭhāpetvā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā ‘‘tattha mayi gate yathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī’’ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā, imaṃ suttaṃ abhāsi.

Tattha siyā ‘‘katamaṃ buddhānaṃ purebhattakiccaṃ, katamaṃ pacchābhattakicca’’nti? Vuccate – buddho bhagavā pāto eva uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā, bhikkhācāravelāya nivāsetvā, kāyabandhanaṃ bandhitvā, cīvaraṃ pārupitvā, pattamādāya kadāci ekakova kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti; valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti. Apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni rathacakkamattāni padumapupphāni vā pāde sampaṭicchanti, indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo niccharitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānaṃ kāyūpagāni ca ābharaṇāni, tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – ‘‘amhākaṃ , bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā, āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.

Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ tathā tathā janaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha maṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Yañcettha na vuttaṃ, taṃ brahmāyusutte vuttanayeneva gahetabbaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā, pāde pakkhāletvā, pādapīṭhe ṭhatvā, bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, buddhuppādo dullabho lokasmiṃ, manussapaṭilābho dullabho, saddhāsampatti dullabhā, pabbajjā dullabhā, saddhammassavanaṃ dullabhaṃ lokasmi’’nti. Tato bhikkhū bhagavantaṃ vanditvā kammaṭṭhānaṃ pucchanti. Atha bhagavā bhikkhūnaṃ cariyavasena kammaṭṭhānaṃ deti. Te kammaṭṭhānaṃ uggahetvā, bhagavantaṃ abhivādetvā, attano attano vasanaṭṭhānaṃ gacchanti; keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha jano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ pamāṇayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti.

Tato sace gattāni osiñcitukāmo hoti. Atha buddhāsanā uṭṭhāya upaṭṭhākena udakapaṭiyāditokāsaṃ gantvā, upaṭṭhākahatthato udakasāṭikaṃ gahetvā, nhānakoṭṭhakaṃ pavisati. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññāpeti. Bhagavā gattāni osiñcitvā, surattadupaṭṭaṃ nivāsetvā , kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ katvā, tattha āgantvā, nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento paṭhamaṃ yāmaṃ vītināmeti.

Majjhimayāme sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Tato pacchimayāmaṃ cattāro bhāge katvā ekaṃ bhāgaṃ caṅkamaṃ adhiṭṭhāti, dutiyabhāgaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti, tatiyabhāgaṃ phalasamāpattiyā vītināmeti, catutthabhāgaṃ mahākaruṇāsamāpattiṃ pavisitvā buddhacakkhunā lokaṃ voloketi apparajakkhamahārajakkhādisattadassanatthaṃ. Idaṃ pacchābhattakiccaṃ.

Evamimassa pacchābhattakiccassa lokavolokanasaṅkhāte catutthabhāgāvasāne buddhadhammasaṅghesu dānasīlauposathakammādīsu ca akatādhikāre katādhikāre ca anupanissayasampanne upanissayasampanne ca satte passituṃ buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā ‘‘tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī’’ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.

Tattha evaṃ me sutantiādi āyasmatā ānandena paṭhamamahāsaṅgītikāle dhammasaṅgītiṃ karontena āyasmatā mahākassapattherena puṭṭhena pañcannaṃ arahantasatānaṃ vuttaṃ, ‘‘ahaṃ, kho, samaṇa kasāmi ca vapāmi cā’’ti kasibhāradvājena vuttaṃ, ‘‘ahampi kho brāhmaṇa kasāmi ca vapāmi cā’’tiādi bhagavatā vuttaṃ. Tadetaṃ sabbampi samodhānetvā ‘‘kasibhāradvājasutta’’nti vuccati.

Tattha evanti ayaṃ ākāranidassanāvadhāraṇattho evaṃ-saddo. Ākāratthena hi etena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattehi sakasakabhāsānurūpamupalakkhaṇiyasabhāvaṃ tassa bhagavato vacanaṃ, taṃ sabbākārena ko samattho viññātuṃ; atha, kho, ‘‘evaṃ me sutaṃ, mayāpi ekenākārena suta’’nti. Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayā evaṃ suta’’nti idāni vattabbaṃ sakalasuttaṃ nidasseti. Avadhāraṇatthena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti ‘‘evaṃ me sutaṃ tañca atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba’’nti. Me sutanti ettha mayāsaddattho me-saddo, sotadvāraviññāṇattho sutasaddo. Tasmā evaṃ me sutanti evaṃ mayā sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhāritanti vuttaṃ hoti.

Ekaṃsamayanti ekaṃ kālaṃ. Bhagavāti bhāgyavā, bhaggavā, bhattavāti vuttaṃ hoti. Magadhesu viharatīti magadhā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘magadhā’’ti vuccati. Tasmiṃ magadhesu janapade. Keci pana ‘‘yasmā cetiyarājā musāvādaṃ bhaṇitvā bhūmiṃ pavisanto ‘mā gadhaṃ pavisā’ti vutto, yasmā vā taṃ rājānaṃ maggantā bhūmiṃ khanantā purisā ‘mā gadhaṃ karothā’ti vuttā, tasmā magadhā’’ti evamādīhi nayehi bahudhā papañcenti. Yaṃ ruccati, taṃ gahetabbanti. Viharatīti ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati, pavattetīti vuttaṃ hoti. Dibbabrahmaariyavihārehi vā sattānaṃ vividhaṃ hitaṃ haratīti viharati. Haratīti upasaṃharati, upaneti, janeti, uppādetīti vuttaṃ hoti. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ – ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ – ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ – ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā amohena mohaṃ vūpasameyyu’’nti. Iriyāpathavihārena pana na kadāci na viharati taṃ vinā attabhāvapariharaṇābhāvatoti. Ayamettha saṅkhepo, vitthāraṃ pana maṅgalasuttavaṇṇanāyaṃ vakkhāma.

Dakkhiṇāgirisminti yo so rājagahaṃ parivāretvā ṭhito giri, tassa dakkhiṇapasse janapado ‘‘dakkhiṇāgirī’’ti vuccati, tasmiṃ janapadeti vuttaṃ hoti. Tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā cettha sambahulā paṭivasanti, brāhmaṇabhogo vā so, tasmā ‘‘brāhmaṇagāmo’’ti vuccati.

Tenakho pana samayenāti yaṃ samayaṃ bhagavā aparājitapallaṅkaṃ ābhujitvā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇāgirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena karaṇabhūtenāti vuttaṃ hoti. Kho panāti idaṃ panettha nipātadvayaṃ padapūraṇamattaṃ, adhikārantaradassanatthaṃ vāti daṭṭhabbaṃ. Kasibhāradvājassa brāhmaṇassāti so brāhmaṇo kasiyā jīvati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Pañcamattānīti yathā – ‘‘bhojane mattaññū’’ti ettha mattasaddo pamāṇe vattati, evamidhāpi, tasmā pañcapamāṇāni anūnāni anadhikāni, pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti payojitāni, balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitāni hontīti attho.

Vappakāleti vapanakāle, bījanikkhipakāleti vuttaṃ hoti. Tattha dve vappāni kalalavappañca, paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ. Tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi sabbagandhasugandhehi pañcaṅgulikehi ca alaṅkatā paripuṇṇaṅgapaccaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāyeva, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Pañcasatā kassakapurisā sabbe ahatasetavatthanivatthā mālālaṅkatā dakkhiṇaaṃsakūṭesu ṭhapitapupphacumbaṭakā haritālamanosilālañchanujjalitagattabhāgā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇavinaddhā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekamekaṃ bījasakaṭaṃ ekeko kasati, ekeko vapati.

Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhatvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekamekissā aṅguliyā dve dve katvā vīsati aṅgulimuddikāyo, kaṇṇesu sīhakuṇḍalāni, sīse ca brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa sabbattha gandhehi suvilittaṃ pupphehi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitapaṭākaṃ ahosi. Parijanakammakārehi saha kammantaṃ osaṭaparisā aḍḍhateyyasahassā ahosi. Sabbe ahatavatthanivatthā, sabbesañca pāyāsabhojanaṃ paṭiyattaṃ ahosi.

Atha brāhmaṇo yattha sāmaṃ bhuñjati, taṃ suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitādīni abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kārāpetvā rattasuvaṇṇabandhūpāhanāyo ārohitvā rattasuvaṇṇadaṇḍaṃ gahetvā ‘‘idha pāyāsaṃ detha, idha sappiṃ, idha sakkharaṃ dethā’’ti vosāsamāno vicarati. Atha bhagavā gandhakuṭiyaṃ nisinnova brāhmaṇassa parivesanaṃ vattamānaṃ ñatvā ‘‘ayaṃ kālo brāhmaṇaṃ dametu’’nti nivāsetvā, kāyabandhanaṃ bandhitvā, saṅghāṭiṃ pārupitvā, pattaṃ gahetvā, gandhakuṭito nikkhami yathā taṃ anuttaro purisadammasārathi. Tenāha āyasmā ānando ‘‘atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā’’ti.

Tattha atha iti nipāto aññādhikāravacanārambhe khoti padapūraṇe. Bhagavāti vuttanayameva. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Na hi bhagavā tato pubbe anivattho āsi. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaṃ selamayaṃ pattaṃ hatthadvayamajjhaṃ āgacchati. Tasmā evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti evamassa attho veditabbo. Yena vā tena vā hi pakārena gaṇhanto ādāya icceva vuccati yathā ‘‘samādāyeva pakkamatī’’ti.

Yenāti yena maggena. Kammantoti kammakaraṇokāso. Tenāti tena maggena. Upasaṅkamīti gato, yena maggena kasibhāradvājassa brāhmaṇassa kammanto gammati, tena maggena gatoti vuttaṃ hoti. Atha kasmā, bhikkhū, bhagavantaṃ nānubandhiṃsūti? Vuccate – yadā bhagavā ekakova katthaci upasaṅkamitukāmo hoti, bhikkhācāravelāyaṃ dvāraṃ pidahitvā antogandhakuṭiṃ pavisati. Tato bhikkhū tāya saññāya jānanti – ‘‘ajja bhagavā ekakova gāmaṃ pavisitukāmo, addhā kañci eva vinetabbapuggalaṃ addasā’’ti. Te attano pattacīvaraṃ gahetvā, gandhakuṭiṃ padakkhiṇaṃ katvā, bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi. Tasmā bhikkhū bhagavantaṃ nānubandhiṃsūti.

Tenakho pana samayenāti yena samayena bhagavā kammantaṃ upasaṅkami, tena samayena tassa brāhmaṇassa parivesanā vattati, bhattavissaggo vattatīti attho. Yaṃ pubbe avocumha – ‘‘brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchatī’’ti. Atha kho bhagavā yena parivesanā tenupasaṅkami. Kiṃ kāraṇāti? Brāhmaṇassa anuggahakaraṇatthaṃ. Na hi bhagavā kapaṇapuriso viya bhottukāmatāya parivesanaṃ upasaṅkamati. Bhagavato hi dve asītisahassasaṅkhyā sakyakoliyarājāno ñātayo, te attano sampattiyā nibaddhabhattaṃ dātuṃ ussahanti. Na pana bhagavā bhattatthāya pabbajito, apica kho pana ‘‘anekāni asaṅkhyeyyāni pañca mahāpariccāge pariccajanto pāramiyo pūretvā mutto mocessāmi, danto damessāmi; santo samessāmi, parinibbuto parinibbāpessāmī’’ti pabbajito. Tasmā attano muttattā…pe… parinibbutattā ca paraṃ mocento…pe… parinibbāpento ca loke vicaranto brāhmaṇassa anuggahakaraṇatthaṃ yena parivesanā tenupasaṅkamīti veditabbaṃ.

Upasaṅkamitvāekamantaṃ aṭṭhāsīti evaṃ upasaṅkamitvā ca ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ, tassa dassanūpacāre kathāsavanaṭṭhāne, yattha ṭhitaṃ brāhmaṇo passati, tattha uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca suvaṇṇarasapiñjaraṃ sahassacandasūriyobhāsātibhāsayamānaṃ sarīrābhaṃ muñci samantato asītihatthaparimāṇaṃ, yāya ajjhottharitattā brāhmaṇassa kammantasālābhittirukkhakasitamattikāpiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā pāyāsaṃ bhuttā asītianubyañjanaparivāradvattiṃsavaralakkhaṇapaṭimaṇḍitasarīraṃ byāmappabhāparikkhepavibhūsitabāhuyugaḷaṃ ketumālāsamujjalitasassirikadassanaṃ jaṅgamamiva padumassaraṃ, raṃsijālujjalitatārāgaṇamiva gaganatalaṃ, ādittamiva ca kanakagirisikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasa kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca ‘‘ahaṃ kho, samaṇa, kasāmi ca vapāmi cā’’ti.

Kasmā panāyaṃ evamāha? Kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi bhagavati appasādena, udāhu aḍḍhateyyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, apica khvāssa bhagavato dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā ‘‘kammabhaṅgaṃ me kātuṃ āgato’’ti anattamanatā ahosi. Tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā ‘‘sacāyaṃ kammante payojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissa, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caritvā bhuñjanto kāyadaḷhībahulo vicaratī’’tipissa ahosi. Tenāha – ‘‘ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī’’ti. Na me kammantā byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampannoti adhippāyo. Tvampi samaṇa…pe… bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti adhippāyo.

Apicāyaṃ assosi – ‘‘sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito’’ti. Tasmā ‘‘idāni ayaṃ so’’ti ñatvā ‘‘cakkavattirajjaṃ kira pahāya kilantosī’’ti upārambhaṃ karonto āha ‘‘ahaṃ kho samaṇā’’ti. Apicāyaṃ tikkhapañño brāhmaṇo, na bhagavantaṃ avakkhipanto bhaṇati, bhagavato pana rūpasampattiṃ disvā paññāsampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha – ‘‘ahaṃ kho samaṇā’’ti. Tato bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento āha ‘‘ahampi kho brāhmaṇā’’ti.

Atha brāhmaṇassa cintā udapādi – ‘‘ayaṃ samaṇo ‘kasāmi ca vapāmi cā’ti āha. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, so musā nu kho bhaṇati, no’’ti bhagavantaṃ pādatalā paṭṭhāya yāva upari kesantā sammālokayamāno aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā ‘‘aṭṭhānametaṃ anavakāso, yaṃ evarūpo musā bhaṇeyyā’’ti tāvadeva sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno āha ‘‘na kho pana mayaṃ passāma bhoto gotamassā’’ti.

Evañca pana vatvā tikkhapañño brāhmaṇo ‘‘gambhīratthaṃ sandhāya iminā etaṃ vutta’’nti ñatvā pucchitvā tamatthaṃ ñātukāmo bhagavantaṃ gāthāya ajjhabhāsi. Tenāha āyasmā ānando ‘‘atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsī’’ti. Tattha gāthāyāti akkharapadaniyamitena vacanena. Ajjhabhāsīti abhāsi.

76-77. Tattha brāhmaṇo ‘‘kasi’’nti yuganaṅgalādikasisambhārasamāyogaṃ vadati. Bhagavā pana yasmā pubbadhammasabhāgena ropetvā kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento pubbadhammasabhāgena ropento āha – ‘‘saddhā bīja’’nti. Ko panettha pubbadhammasabhāgo, nanu brāhmaṇena bhagavā yuganaṅgalādikasisambhārasamāyogaṃ pucchito atha ca pana apucchitassa bījassa sabhāgena ropento āha – ‘‘saddhā bīja’’nti, evañca sati ananusandhikāva ayaṃ kathā hotīti? Vuccate – na buddhānaṃ ananusandhikā nāma kathā atthi, nāpi buddhā pubbadhammasabhāgaṃ anāropetvā kathenti. Evañcettha anusandhi veditabbā – anena hi brāhmaṇena bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya ‘‘idaṃ apucchita’’nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ ñāpetuṃ mūlato paṭṭhāya kasiṃ dassento āha – ‘‘saddhā bīja’’nti. Bījañhi kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, asati na karonti. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ ‘‘mā no sassaṃ parihāyī’’ti, na adhikaṃ ‘‘mā no mogho vāyāmo ahosī’’ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasiṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgena attano kasiyā pubbadhammaṃ ropento āha – ‘‘saddhā bīja’’nti. Evamettha pubbadhammasabhāgo veditabbo.

Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato dhammasambandhasamatthabhāvato ca. Ayañhi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhāvirahito. Saddhāvirahito ca paññavā paresaṃ saddhāya attano visaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyabhāvāpagamappasādamattalakkhaṇāpi cassa dubbalā saddhā balavatiyā paññāya saha vattamānā atthasiddhiṃ na karoti, hatthinā saha ekadhure yuttagoṇo viya. Tasmā tassa saddhā upakārikā. Evaṃ tassa brāhmaṇassa saupakārabhāvato taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho pubbe vutto desanākusalatāya yathā aññatrāpi ‘‘saddhā bandhati pātheyya’’nti (saṃ. ni. 1.79) ca, ‘‘saddhā dutiyā purisassa hotī’’ti (saṃ. ni. 1.59) ca, ‘‘saddhīdha vittaṃ purisassa seṭṭha’’nti (saṃ. ni. 1.73, 246; su. ni. 184) ca, ‘‘saddhāya tarati ogha’’nti (saṃ. ni. 1.246) ca, ‘‘saddhāhattho mahānāgo’’ti (a. ni. 6.43; theragā. 694) ca, ‘‘saddhesiko kho, bhikkhave, ariyasāvakoti cā’’ti (a. ni. 7.67). Bījassa ca upakārikā vuṭṭhi, sā tadanantaraññeva vuccamānā samatthā hoti . Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho pubbe vutto, añño ca evaṃvidho īsāyottādi.

Tattha sampasādanalakkhaṇā saddhā, okappanalakkhaṇā vā, pakkhandanarasā, adhimuttipaccupaṭṭhānā, akālussiyapaccupaṭṭhānā vā, sotāpattiyaṅgapadaṭṭhānā, saddahitabbadhammapadaṭṭhānā vā, ādāsajalatalādīnaṃ pasādo viya cetaso pasādabhūtā, udakappasādakamaṇi viya udakassa, sampayuttadhammānaṃ pasādikā. Bījanti pañcavidhaṃ – mūlabījaṃ, khandhabījaṃ, phalubījaṃ, aggabījaṃ, bījabījameva pañcamanti. Taṃ sabbampi viruhanaṭṭhena bījaṃtveva saṅkhaṃ gacchati. Yathāha – ‘‘bījañcetaṃ viruhanaṭṭhenā’’ti.

Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti; evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati; evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍappasavehi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā, khīraṃ janetvā, anekasāliphalabharitaṃ sālisīsaṃ nipphādeti; evamayaṃ cittasantāne patiṭṭhahitvā sīlacittadiṭṭhikaṅkhāvitaraṇamaggāmaggañāṇadassanapaṭipadāñāṇadassanavisuddhīhi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tenāha bhagavā – ‘‘saddhā bīja’’nti.

Tattha siyā ‘‘paropaññāsakusaladhammesu ekato uppajjamānesu kasmā saddhāva bījanti vuttā’’ti? Vuccate – bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ, sā ca sabbakusalānaṃ mūlabhūtā. Yathāha –

‘‘Saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati , ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati , atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tulayati, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjhapassatī’’ti (ma. ni. 2.183, 432).

Tapati akusale dhamme kāyañcāti tapo; indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ. Idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhivātavuṭṭhītiādinā anekavidhā. Idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo dhammā viruhanti na milāyanti nipphattiṃ gacchanti. Tenāha – ‘‘tapo vuṭṭhī’’ti. ‘‘Paññā me’’ti ettha ca vutto me-saddo imesupi padesu yojetabbo ‘‘saddhā me bījaṃ, tapo me vuṭṭhī’’ti. Tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite bīje sace vuṭṭhi atthi, sādhu, no ce atthi, udakampi dātabbaṃ hoti, tathā mayā hiri-īse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalibadde yojetvā satipācanena vijjhitvā attano cittasantānakhette saddhābīje vapite vuṭṭhi-abhāvo nāma natthi. Ayaṃ pana me satataṃ samitaṃ tapo vuṭṭhīti.

Pajānāti etāya puggalo, sayaṃ vā pajānātīti paññā, sā kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi paññā. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato hoti, īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balibaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hiripamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – ‘‘paññuttarā sabbe kusalā dhammā’’ti (a. ni. 8.83) ca, ‘‘paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna’’nti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – ‘‘sīlaṃ hirī cāpi satañca dhammo, anvāyikā paññavato bhavantī’’ti. Hirivippayogena anuppattito īsābaddhā hoti, manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti, accāraddhātilīnabhāvapaṭisedhanato vīriyabalibaddānaṃ ekato gamanaṃ dhāreti. Yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva itarā pana lokiyāpi siyā. Tenāha – ‘‘paññā me yuganaṅgala’’nti.

Hirīyati etāya puggalo, sayaṃ vā hirīyati akusalappavattiṃ jigucchatīti hirī. Taggahaṇena sahacaraṇabhāvato ottappaṃ gahitaṃyeva hoti. Īsāti yuganaṅgalasandhārikā dāruyaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ sandhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ sandhāreti hiriyā asati paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha ‘‘hirī īsā’’ti.

Munātīti mano, cittassetaṃ adhivacanaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ bandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepabhāvena bandhitvā sakakicce paṭipādeti. Tenāha – ‘‘mano yotta’’nti.

Sarati etāya cirakatādimatthaṃ puggalo, sayaṃ vā saratīti sati, sā asammussanalakkhaṇā. Phāletīti phālo. Pājeti etenāti pājanaṃ. Taṃ idha ‘‘pācana’’nti vuccati, patodassetaṃ adhivacanaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāyuttā maggayuttā ca sati. Tattha yathā phālo naṅgalamanurakkhati, purato cassa gacchati, evaṃ sati kusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati, tathā hi ‘‘satārakkhena cetasā viharatī’’tiādīsu (a. ni. 10.20) ‘‘ārakkhā’’ti vuttā. Asammussanavasena cassa purato hoti. Satiparicite hi dhamme paññā pajānāti, no sammuṭṭhe. Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdanaṃ na deti, uppathagamanañca vāreti, evaṃ sati vīriyabalibaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanañca vāreti. Tenāha – ‘‘sati me phālapācana’’nti.

78.Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaparikkhepaṃ karomi. Tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakusalasassaṃ na vilumpantīti.

Saccaṃ karomi niddānanti ettha dvīhi dvārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ, karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayañhi ettha attho ‘‘saccena karomi niddāna’’nti. Kiṃ vuttaṃ hoti? Yathā tvaṃ bāhiraṃ kasiṃ kasitvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi; evamahampi ajjhattikaṃ kasiṃ kasitvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomi. Ñāṇasaccaṃ vā ettha saccanti veditabbaṃ, yaṃ taṃ yathābhūtañāṇanti vuccati. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti evaṃ yojetabbaṃ. Atha vā niddānanti chedakaṃ lāvakaṃ, uppāṭakanti attho. Evaṃ sante yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, ‘‘niddehi tiṇānī’’ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi; evamahaṃ saccaṃ karomīti upayogavacaneneva vattuṃ yujjati. Atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti evampi upayogavacaneneva vattuṃ yujjati.

Soraccaṃ me pamocananti ettha yaṃ taṃ ‘‘kāyiko avītikkamo, vācasiko avītikkamo’’ti, evaṃ sīlameva ‘‘soracca’’nti vuttaṃ, na taṃ idha adhippetaṃ, vuttameva etaṃ ‘‘kāyagutto’’tiādinā nayena, arahattaphalaṃ pana adhippetaṃ. Tampi hi sundare nibbāne ratabhāvato ‘‘soracca’’nti vuccati. Pamocananti yoggavissajjanaṃ. Kiṃ vuttaṃ hoti? Yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahañhi dīpaṅkaradasabalakālato pabhuti paññānaṅgale vīriyabalibadde yojetvā cattāri asaṅkhyeyyāni kappasatasahassañca mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhi. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhirukkhamūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhippattiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha bhagavā – ‘‘soraccaṃ me pamocana’’nti.

79.Vīriyaṃ me dhuradhorayhanti ettha vīriyanti ‘‘kāyiko vā, cetasiko vā vīriyārambho’’tiādinā nayena vuttapadhānaṃ. Dhurāyaṃ dhorayhaṃ dhuradhorayhaṃ, dhuraṃ vahatīti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha – ‘‘vīriyaṃ me dhuradhorayha’’nti. Atha vā purimadhuraṃ vahantā dhurā, mūladhuraṃ vahantā dhorayhā; dhurā ca dhorayhā ca dhuradhorayhā. Tattha yathā brāhmaṇassa ekamekasmiṃ naṅgale catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannatiṇamūlaghātaṃ sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannākusalamūlaghātaṃ kusalasampattiñca sādheti. Tenāha – ‘‘vīriyaṃ me dhuradhorayha’’nti.

Yogakkhemādhivāhananti ettha yogehi khemattā ‘‘yogakkhema’’nti nibbānaṃ vuccati, taṃ adhikatvā vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ. Yogakkhemassa adhivāhanaṃ yogakkhemādhivāhanaṃ. Tena kiṃ dīpeti? Yathā tava dhuradhorayhaṃ puratthimaṃ disaṃ pacchimādīsu vā aññataraṃ abhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyati.

Evaṃ vāhiyamānañca gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato pabhuti gacchateva. Yasmā vā tena tena maggena pahīnā kilesā punappunaṃ pahātabbā na honti, yathā tava naṅgalena chinnāni tiṇāni punapi aparasmiṃ samaye chinditabbāni honti, tasmāpi etaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena anusahagate kilese, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Nti taṃ dhuradhorayhaṃ. Evampettha padacchedo veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko nissoko virajo hutvā na socati, etaṃ pana taṃ ṭhānaṃ gacchati, yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko nissoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānāmatasaṅkhātaṃ ṭhānaṃ gacchatīti.

80. Idāni nigamanaṃ karonto bhagavā imaṃ gāthamāha –

‘‘Evamesā kasī kaṭṭhā, sā hoti amatapphalā;

Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī’’ti.

Tassāyaṃ saṅkhepattho – mayā brāhmaṇa esā saddhābījā tapovuṭṭhiyā anuggahitā kasi, paññāmayaṃ yuganaṅgalaṃ, hirimayañca īsaṃ, manomayena yottena, ekābaddhaṃ katvā, paññānaṅgale satiphālaṃ ākoṭetvā, satipācanaṃ gahetvā, kāyavacīāhāraguttiyā gopetvā, saccaṃ niddānaṃ katvā, soraccaṃ pamocanaṃ vīriyaṃ dhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhentena kaṭṭhā, kasikammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sāhoti amatapphalā, sā esā kasi amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasi na mamevekassa amatapphalā hoti, apica, kho, pana yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccati, sabbasmā vaṭṭadukkhadukkhadukkhasaṅkhāradukkhavipariṇāmadukkhā pamuccatīti. Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi.

Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā ‘‘mama kasiphalaṃ bhuñjitvā aparajju eva chāto hoti, imassa pana kasi amatapphalā, tassā phalaṃ bhuñjitvā sabbadukkhā pamuccatī’’ti ca viditvā pasanno pasannākāraṃ kātuṃ pāyāsaṃ dātumāraddho. Tenāha ‘‘atha kho kasibhāradvājo’’ti. Tattha mahatiyāti mahatiyanti attho. Kaṃsapātiyāti suvaṇṇapātiyaṃ, satasahassagghanake attano suvaṇṇathāle. Vaḍḍhetvāti chupitvā, ākiritvāti vuttaṃ hoti. Bhagavato upanāmesīti sappimadhuphāṇitādīhi vicitraṃ katvā, dukūlavitānena paṭicchādetvā, ukkhipitvā, sakkaccaṃ tathāgatassa abhihari. Kinti? ‘‘Bhuñjatu bhavaṃ gotamo pāyāsaṃ, kassako bhava’’nti. Tato kassakabhāvasādhakaṃ kāraṇamāha ‘‘yañhi…pe… kasatī’’ti, yasmā bhavaṃ…pe… kasatīti vuttaṃ hoti. Atha bhagavā ‘‘gāthābhigītaṃ me’’ti āha.

81. Tattha gāthābhigītanti gāthāhi abhigītaṃ, gāthāyo bhāsitvā laddhanti vuttaṃ hoti. Meti mayā. Abhojaneyyanti bhuñjanārahaṃ na hoti. Sampassatanti sammā ājīvasuddhiṃ passataṃ , samantā vā passataṃ sampassataṃ, buddhānanti vuttaṃ hoti. Nesa dhammoti ‘‘gāthābhigītaṃ bhuñjitabba’’nti esa dhammo etaṃ cārittaṃ na hoti, tasmā gāthābhigītaṃ panudanti buddhā paṭikkhipanti na bhuñjantīti. Kiṃ pana bhagavatā pāyāsatthaṃ gāthā abhigītā, yena evamāhāti? Na etadatthaṃ abhigītā, apica, kho, pana pāto paṭṭhāya khettasamīpe ṭhatvā kaṭacchubhikkhampi alabhitvā puna sakalabuddhaguṇe pakāsetvā laddhaṃ tadetaṃ naṭanaccakādīhi naccitvā gāyitvā ca laddhasadisaṃ hoti, tena ‘‘gāthābhigīta’’nti vuttaṃ. Tādisañca yasmā buddhānaṃ na kappati, tasmā ‘‘abhojaneyya’’nti vuttaṃ. Appicchatānurūpañcetaṃ na hoti, tasmāpi pacchimaṃ janataṃ anukampamānena ca evaṃ vuttaṃ. Yatra ca nāma parappakāsitenāpi attano guṇena uppannaṃ lābhaṃ paṭikkhipanti seyyathāpi appiccho ghaṭikāro kumbhakāro, tatra kathaṃ koṭippattāya appicchatāya samannāgato bhagavā attanāva attano guṇappakāsanena uppannaṃ lābhaṃ sādiyissati, yato yuttameva etaṃ bhagavato vattunti.

Ettāvatā ‘‘appasannaṃ adātukāmaṃ brāhmaṇaṃ gāthāgāyanena dātukāmaṃ katvā, samaṇo gotamo bhojanaṃ paṭiggahesi, āmisakāraṇā imassa desanā’’ti imamhā lokāpavādā attānaṃ mocento desanāpārisuddhiṃ dīpetvā, idāni ājīvapārisuddhiṃ dīpento āha ‘‘dhamme satī brāhmaṇa vuttiresā’’ti tassattho – ājīvapārisuddhidhamme vā dasavidhasucaritadhamme vā buddhānaṃ cārittadhamme vā sati saṃvijjamāne anupahate vattamāne vuttiresā ekantavodātā ākāse pāṇippasāraṇakappā esanā pariyesanā jīvitavutti buddhānaṃ brāhmaṇāti.

82. Evaṃ vutte brāhmaṇo ‘‘pāyāsaṃ me paṭikkhipati, akappiyaṃ kiretaṃ bhojanaṃ, adhañño vatasmiṃ, dānaṃ dātuṃ na labhāmī’’ti domanassaṃ uppādetvā ‘‘appeva nāma aññaṃ paṭiggaṇheyyā’’ti ca cintesi. Taṃ ñatvā bhagavā ‘‘ahaṃ bhikkhācāravelaṃ paricchinditvā āgato – ‘ettakena kālena imaṃ brāhmaṇaṃ pasādessāmī’ti, brāhmaṇo ca domanassaṃ akāsi. Idāni tena domanassena mayi cittaṃ pakopetvā amatavaradhammaṃ paṭivijjhituṃ na sakkhissatī’’ti brāhmaṇassa pasādajananatthaṃ tena patthitamanorathaṃ pūrento āha ‘‘aññena ca kevalina’’nti. Tattha kevalinanti sabbaguṇaparipuṇṇaṃ, sabbayogavisaṃyuttaṃ vāti attho. Mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esanato mahesiṃ. Parikkhīṇasabbāsavattā khīṇāsavaṃ. Hatthapādakukkuccamādiṃ katvā vūpasantasabbakukkuccattā kukkuccavūpasantaṃUpaṭṭhahassūti parivisassu paṭimānayassu. Evaṃ brāhmaṇena citte uppāditepi pariyāyameva bhaṇati, na tu bhaṇati ‘‘dehi, āharāhī’’ti. Sesamettha uttānameva.

Atha brāhmaṇo ‘‘ayaṃ pāyāso bhagavato ānīto nāhaṃ arahāmi taṃ attano chandena kassaci dātu’’nti cintetvā āha ‘‘atha kassa cāha’’nti. Tato bhagavā ‘‘taṃ pāyāsaṃ ṭhapetvā tathāgataṃ tathāgatasāvakañca aññassa ajīraṇadhammo’’ti ñatvā āha – ‘‘na khvāhaṃ ta’’nti. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena rūpāvacarabrahmaggahaṇaṃ arūpāvacarā pana bhuñjeyyunti asambhāvaneyyā. Sassamaṇabrāhmaṇivacanena sāsanapaccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi vacanehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo. Esa saṅkhepo, vitthāraṃ pana āḷavakasutte vaṇṇayissāma.

Kasmā pana sadevakādīsu kassaci na sammā pariṇāmaṃ gaccheyyāti? Oḷārike sukhumojāpakkhipanato. Imasmiñhi pāyāse bhagavantaṃ uddissa gahitamatteyeva devatāhi ojā pakkhittā yathā sujātāya pāyāse, cundassa ca sūkaramaddave paccamāne, verañjāyañca bhagavatā gahitagahitālope, bhesajjakkhandhake ca kaccānassa guḷhakumbhasmiṃ avasiṭṭhaguḷhe. So oḷārike sukhumojāpakkhipanato devānaṃ na pariṇamati. Devā hi sukhumasarīrā, tesaṃ oḷāriko manussāhāro na sammā pariṇamati. Manussānampi na pariṇamati. Manussā hi oḷārikasarīrā, tesaṃ sukhumā dibbojā na sammā pariṇamati. Tathāgatassa pana pakatiaggināva pariṇamati, sammā jīrati. Kāyabalañāṇabalappabhāvenāti eke tathāgatasāvakassa khīṇāsavassetaṃ samādhibalena mattaññutāya ca pariṇamati, itaresaṃ iddhimantānampi na pariṇamati. Acintanīyaṃ vā ettha kāraṇaṃ, buddhavisayo esoti.

Tena hi tvanti yasmā aññaṃ na passāmi, mama na kappati, mama akappantaṃ sāvakassāpi me na kappati, tasmā tvaṃ brāhmaṇāti vuttaṃ hoti. Appahariteti parittaharitatiṇe, apparuḷharitatiṇe vā pāsāṇapiṭṭhisadise. Appāṇaketi nippāṇake, pāyāsajjhottharaṇakāraṇena maritabbapāṇarahite vā mahāudakakkhandhe. Saha tiṇanissitehi pāṇehi tiṇānaṃ pāṇakānañca anurakkhaṇatthāya etaṃ vuttaṃ. Cicciṭāyati ciṭiciṭāyatīti evaṃ saddaṃ karoti. Saṃdhūpāyatīti samantā dhūpāyati. Sampadhūpāyatīti tatheva adhimattaṃ dhūpāyati. Kasmā evaṃ ahosīti? Bhagavato ānubhāvena, na udakassa, na pāyāsassa, na brāhmaṇassa, na aññesaṃ devayakkhādīnaṃ. Bhagavā hi brāhmaṇassa dhammasaṃvegatthaṃ tathā adhiṭṭhāsi. Seyyathāpi nāmāti opammanidassanamattametaṃ, yathā phāloti ettakameva vuttaṃ hoti. Saṃviggo cittena, lomahaṭṭhajāto sarīrena. Sarīre kirassa navanavutilomakūpasahassāni suvaṇṇabhittiyā āhatamaṇināgadantā viya uddhaggā ahesuṃ. Sesaṃ pākaṭameva.

Pādesu pana nipatitvā bhagavato dhammadesanaṃ abbhanumodamāno bhagavantaṃ etadavoca ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā’’ti. Abbhanumodane hi ayamidha abhikkanta saddo. Vitthārato panassa maṅgalasuttavaṇṇanāyaṃ atthavaṇṇanā āvi bhavissati. Yasmā ca abbhanumodanatthe, tasmā sādhu sādhu bho gotamāti vuttaṃ hotīti veditabbaṃ.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha vā abhikkantanti abhikantaṃ atiiṭṭhaṃ, atimanāpaṃ, atisundaranti vuttaṃ hoti.

Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhi ettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭṭhapitaṃ, heṭṭhā mukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tamasi. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhammapatitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya; evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi desitattā anekapariyāyena dhammo pakāsito.

Atha vā ekacciyena mattena yasmā ayaṃ dhammo dukkhadassanena asubhe ‘‘subha’’nti vipallāsappahānena ca nikkujjitukkujjitasadiso, samudayadassanena dukkhe ‘‘sukha’’nti vipallāsappahānena ca paṭicchannavivaraṇasadiso, nirodhadassanena anicce ‘‘nicca’’nti vipallāsappahānena ca mūḷhassa maggācikkhaṇasadiso, maggadassanena anattani ‘‘attā’’ti vipallāsappahānena ca andhakāre pajjotasadiso, tasmā seyyathāpi nāma nikkujjitaṃ vā ukkujjeyya…pe… pajjotaṃ dhāreyya ‘‘cakkhumanto rūpāni dakkhantī’’ti, evaṃ pakāsito hoti.

Yasmā panettha saddhātapakāyaguttatādīhi sīlakkhandho pakāsito hoti, paññāya paññākkhandho, hirimanādīhi samādhikkhandho, yogakkhemena nirodhoti evaṃ tikkhandho ariyamaggo nirodho cāti sarūpeneva dve ariyasaccāni pakāsitāni. Tattha maggo paṭipakkho samudayassa, nirodho dukkhassāti paṭipakkhena dve. Iti iminā pariyāyena cattāri saccāni pakāsitāni. Tasmā anekapariyāyena pakāsito hotīti veditabbo .

Esāhantiādīsu eso ahanti esāhaṃ. Saraṇaṃ gacchāmīti pādesu nipatitvā paṇipātena saraṇagamanena gatopi idāni vācāya samādiyanto āha. Atha vā paṇipātena buddhaṃyeva saraṇaṃ gatoti idāni taṃ ādiṃ katvā sese dhammasaṅghepi gantuṃ āha. Ajjataggeti ajjataṃ ādiṃ katvā, ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti vuttaṃ hoti. Pāṇehi upetaṃ pāṇupetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ maṃ bhavaṃ gotamo dhāretu jānātūti vuttaṃ hoti. Ettāvatā anena sutānurūpā paṭipatti dassitā hoti. Nikkujjitādīhi vā satthusampattiṃ dassetvā iminā ‘‘esāha’’ntiādinā sissasampatti dassitā. Tena vā paññāpaṭilābhaṃ dassetvā iminā saddhāpaṭilābho dassito. Idāni evaṃ paṭiladdhasaddhena paññavatā yaṃ kattabbaṃ, taṃ kattukāmo bhagavantaṃ yācati ‘‘labheyyāha’’nti. Tattha bhagavato iddhiyādīhi abhippasāditacitto ‘‘bhagavāpi cakkavattirajjaṃ pahāya pabbajito, kimaṅgaṃ panāha’’nti saddhāya pabbajjaṃ yācati, tattha paripūrakāritaṃ patthento paññāya upasampadaṃ. Sesaṃ pākaṭameva.

Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena, vūpakaṭṭho cittavivekena, appamatto kammaṭṭhāne satiavijahanena, ātāpī kāyikacetasikavīriyasaṅkhātena ātāpena, pahitatto kāye ca jīvite ca anapekkhatāya viharanto aññatarairiyāpathavihārena. Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā, jātikulaputtā, ācārakulaputtā ca. Ayaṃ pana ubhayathāpi kulaputto. Agārasmāti gharā. Agārānaṃ hitaṃ agāriyaṃ kasigorakkhādikuṭumbaposanakammaṃ vuccati. Natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.

Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate – na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ apaṭisandhikaṃ hotīti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanā natthīti. Atha vā itthattāyāti itthabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ. Mahāsāvakānaṃ abbhantaro āyasmā bhāradvājo ahosīti ayaṃ kirettha adhippāyoti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kasibhāradvājasuttavaṇṇanā niṭṭhitā.

5. Cundasuttavaṇṇanā

83.Pucchāmimuniṃ pahūtapaññanti cundasuttaṃ. Kā uppatti? Saṅkhepato tāva attajjhāsayaparajjhāsayaaṭṭhuppattipucchāvasikabhedato catūsu uppattīsu imassa suttassa pucchāvasikā uppatti. Vitthārato pana ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Ito pabhuti yāva ‘‘atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdī’’ti (dī. ni. 2.189), tāva sutte āgatanayeneva vitthāretabbaṃ.

Evaṃ bhikkhusaṅghena saddhiṃ nisinne bhagavati cundo kammāraputto buddhappamukhaṃ bhikkhusaṅghaṃ parivisanto byañjanasūpādigahaṇatthaṃ bhikkhūnaṃ suvaṇṇabhājanāni upanāmesi. Apaññatte sikkhāpade keci bhikkhū suvaṇṇabhājanāni paṭicchiṃsu keci na paṭicchiṃsu. Bhagavato pana ekameva bhājanaṃ attano selamayaṃ pattaṃ, dutiyabhājanaṃ buddhā na gaṇhanti. Tattha aññataro pāpabhikkhu sahassagghanakaṃ suvaṇṇabhājanaṃ attano bhojanatthāya sampattaṃ theyyacittena kuñcikatthavikāya pakkhipi. Cundo parivisitvā hatthapādaṃ dhovitvā bhagavantaṃ namassamāno bhikkhusaṅghaṃ olokento taṃ bhikkhuṃ addasa, disvā ca pana apassamāno viya hutvā na naṃ kiñci abhaṇi bhagavati theresu ca gāravena, apica ‘‘micchādiṭṭhikānaṃ vacanapatho mā ahosī’’ti. So ‘‘kiṃ nu kho saṃvarayuttāyeva samaṇā, udāhu bhinnasaṃvarā īdisāpi samaṇā’’ti ñātukāmo sāyanhasamaye bhagavantaṃ upasaṅkamitvā āha ‘‘pucchāmi muni’’nti.

Tattha pucchāmīti idaṃ ‘‘tisso pucchā adiṭṭhajotanā pucchā’’tiādinā (cūḷani. puṇṇakamāṇavapucchāniddesa 12) nayena niddese vuttanayameva. Muninti etampi ‘‘monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… sammādiṭṭhi, tena ñāṇena samannāgato muni, monappattoti, tīṇi moneyyāni kāyamoneyya’’ntiādinā (mahāni. 14) nayena tattheva vuttanayameva . Ayampanettha saṅkhepo. Pucchāmīti okāsaṃ kārento muninti munimuniṃ bhagavantaṃ ālapati. Pahūtapaññantiādīni thutivacanāni, tehi taṃ muniṃ thunāti. Tattha pahūtapaññanti vipulapaññaṃ. Ñeyyapariyantikattā cassa vipulatā veditabbā. Iti cundo kammāraputtoti idaṃ dvayaṃ dhaniyasutte vuttanayameva. Ito paraṃ pana ettakampi avatvā sabbaṃ vuttanayaṃ chaḍḍetvā avuttanayameva vaṇṇayissāma.

Buddhanti tīsu buddhesu tatiyabuddhaṃ. Dhammassāminti maggadhammassa janakattā puttasseva pitaraṃ attanā uppāditasippāyatanādīnaṃ viya ca ācariyaṃ dhammassa sāmiṃ, dhammissaraṃ dhammarājaṃ dhammavasavattinti attho. Vuttampi cetaṃ –

‘‘So hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū, maggavidū, maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’’ti (ma. ni. 3.79).

Vītataṇhanti vigatakāmabhavavibhavataṇhaṃ. Dvipaduttamanti dvipadānaṃ uttamaṃ. Tattha kiñcāpi bhagavā na kevalaṃ dvipaduttamo eva, atha kho yāvatā sattā apadā vā dvipadā vā…pe… nevasaññīnāsaññino vā, tesaṃ sabbesaṃ uttamo. Atha kho ukkaṭṭhaparicchedavasena dvipaduttamotveva vuccati. Dvipadā hi sabbasattānaṃ ukkaṭṭhā cakkavattimahāsāvakapaccekabuddhānaṃ tattha uppattito, tesañca uttamoti vutte sabbasattuttamoti vuttoyeva hoti. Sārathīnaṃ pavaranti sāretīti sārathi, hatthidamakādīnametaṃ adhivacanaṃ. Tesañca bhagavā pavaro anuttarena damanena purisadamme dametuṃ samatthabhāvato. Yathāha –

‘‘Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃ eva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena, bhikkhave, assadammo…pe… godamakena, bhikkhave, godammo…pe… dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati, rūpī rūpāni passati, ayamekā disā…pe… saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamī disā’’ti (ma. ni. 3.312).

Katīti atthappabhedapucchā. Loketi sattaloke. Samaṇāti pucchitabbaatthanidassanaṃ. Iṅghāti yācanatthe nipāto. Tadiṅghāti te iṅgha. Brūhīti ācikkha kathayassūti.

84. Evaṃ vutte bhagavā cundaṃ kammāraputtaṃ ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusala’’ntiādinā (ma. ni. 3.296) nayena gihipañhaṃ apucchitvā samaṇapañhaṃ pucchantaṃ disvā āvajjento ‘‘taṃ pāpabhikkhuṃ sandhāya ayaṃ pucchatī’’ti ñatvā tassa aññatra vohāramattā assamaṇabhāvaṃ dīpento āha ‘‘caturo samaṇā’’ti. Tattha caturoti saṅkhyāparicchedo. Samaṇāti kadāci bhagavā titthiye samaṇavādena vadati; yathāha – ‘‘yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalānī’’ti (ma. ni. 1.407). Kadāci puthujjane; yathāha – ‘‘samaṇā samaṇāti kho, bhikkhave, jano sañjānātī’’ti (ma. ni. 1.435). Kadāci sekkhe; yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139; dī. ni. 2.214; a. ni. 4.241). Kadāci khīṇāsave; yathāha – ‘‘āsavānaṃ khayā samaṇo hotī’’ti (ma. ni. 1.438). Kadāci attānaṃyeva; yathāha – ‘‘samaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacana’’nti (a. ni. 8.85). Idha pana tīhi padehi sabbepi ariye sīlavantaṃ puthujjanañca , catutthena itaraṃ assamaṇampi bhaṇḍuṃ kāsāvakaṇṭhaṃ kevalaṃ vohāramattakena samaṇoti saṅgaṇhitvā ‘‘caturo samaṇā’’ti āha. Na pañcamatthīti imasmiṃ dhammavinaye vohāramattakena paṭiññāmattakenāpi pañcamo samaṇo nāma natthi.

Te te āvikaromīti te caturo samaṇe tava pākaṭe karomi. Sakkhipuṭṭhoti sammukhā pucchito. Maggajinoti maggena sabbakilese vijitāvīti attho. Maggadesakoti paresaṃ maggaṃ desetā. Magge jīvatīti sattasu sekkhesu yo koci sekkho apariyositamaggavāsattā lokuttare, sīlavantaputhujjano ca lokiye magge jīvati nāma, sīlavantaputhujjano vā lokuttaramagganimittaṃ jīvanatopi magge jīvatīti veditabbo. Yo ca maggadūsīti yo ca dussīlo micchādiṭṭhi maggapaṭilomāya paṭipattiyā maggadūsakoti attho.

85. ‘‘Ime te caturo samaṇā’’ti evaṃ bhagavatā saṅkhepena uddiṭṭhe caturo samaṇe ‘‘ayaṃ nāmettha maggajino, ayaṃ maggadesako, ayaṃ magge jīvati, ayaṃ maggadūsī’’ti evaṃ paṭivijjhituṃ asakkonto puna pucchituṃ cundo āha ‘‘kaṃ maggajina’’nti. Tattha magge jīvati meti yo so magge jīvati, taṃ me brūhi puṭṭhoti. Sesaṃ pākaṭameva.

86. Idānissa bhagavā caturopi samaṇe catūhi gāthāhi niddisanto āha ‘‘yo tiṇṇakathaṃkatho visallo’’ti. Tattha tiṇṇakathaṃkatho visalloti etaṃ uragasutte vuttanayameva. Ayaṃ pana viseso. Yasmā imāya gāthāya maggajinoti buddhasamaṇo adhippeto, tasmā sabbaññutaññāṇena kathaṃkathāpatirūpakassa sabbadhammesu aññāṇassa tiṇṇattāpi ‘‘tiṇṇakathaṃkatho’’ti veditabbo. Pubbe vuttanayena hi tiṇṇakathaṃkathāpi sotāpannādayo paccekabuddhapariyosānā sakadāgāmivisayādīsu buddhavisayapariyosānesu paṭihatañāṇappabhāvattā pariyāyena atiṇṇakathaṃkathāva honti. Bhagavā pana sabbappakārena tiṇṇakathaṃkathoti. Nibbānābhiratoti nibbāne abhirato, phalasamāpattivasena sadā nibbānaninnacittoti attho. Tādiso ca bhagavā. Yathāha –

‘‘So kho ahaṃ, aggivessana, tassā eva kathāya pariyosāne, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi, samādahāmī’’ti (ma. ni. 1.387).

Anānugiddhoti kañci dhammaṃ taṇhāgedhena ananugijjhanto. Lokassa sadevakassa netāti āsayānusayānulomena dhammaṃ desetvā pārāyanamahāsamayādīsu anekesu suttantesu aparimāṇānaṃ devamanussānaṃ saccapaṭivedhasampādanena sadevakassa lokassa netā, gamayitā, tāretā, pāraṃ sampāpetāti attho. Tādinti tādisaṃ yathāvuttappakāralokadhammehi nibbikāranti attho. Sesamettha pākaṭameva.

87. Evaṃ bhagavā imāya gāthāya ‘‘maggajina’’nti buddhasamaṇaṃ niddisitvā idāni khīṇāsavasamaṇaṃ niddisanto āha ‘‘paramaṃ paramantī’’ti. Tattha paramaṃ nāma nibbānaṃ, sabbadhammānaṃ aggaṃ uttamanti attho. Paramanti yodha ñatvāti taṃ paramaṃ paramamicceva yo idha sāsane ñatvā paccavekkhaṇañāṇena. Akkhāti vibhajate idheva dhammanti nibbānadhammaṃ akkhāti, attanā paṭividdhattā paresaṃ pākaṭaṃ karoti ‘‘idaṃ nibbāna’’nti, maggadhammaṃ vibhajati ‘‘ime cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo’’ti. Ubhayampi vā ugghaṭitaññūnaṃ saṅkhepadesanāya ācikkhati, vipañcitaññūnaṃ vitthāradesanāya vibhajati. Evaṃ ācikkhanto vibhajanto ca ‘‘idheva sāsane ayaṃ dhammo, na ito bahiddhā’’ti sīhanādaṃ nadanto akkhāti ca vibhajati ca. Tena vuttaṃ ‘‘akkhāti vibhajate idheva dhamma’’nti. Taṃ kaṅkhachidaṃ muniṃ anejanti taṃ evarūpaṃ catusaccapaṭivedhena attano, desanāya ca paresaṃ kaṅkhacchedanena kaṅkhacchidaṃ , moneyyasamannāgamena muniṃ, ejāsaṅkhātāya taṇhāya abhāvato anejaṃ dutiyaṃ bhikkhunamāhu maggadesinti.

88. Evaṃ imāya gāthāya sayaṃ anuttaraṃ maggaṃ uppādetvā desanāya anuttaro maggadesī samānopi dūtamiva lekhavācakamiva ca rañño attano sāsanaharaṃ sāsanajotakañca ‘‘maggadesi’’nti khīṇāsavasamaṇaṃ niddisitvā idāni sekkhasamaṇañca sīlavantaputhujjanasamaṇañca niddisanto āha ‘‘yo dhammapade’’ti. Tattha padavaṇṇanā pākaṭāyeva. Ayaṃ panettha atthavaṇṇanā – yo nibbānadhammassa padattā dhammapade, ubho ante anupagamma desitattā āsayānurūpato vā satipaṭṭhānādinānappakārehi desitattā sudesite, maggasamaṅgīpi anavasitamaggakiccattā magge jīvati, sīlasaṃyamena saññato, kāyādīsu sūpaṭṭhitāya cirakatādisaraṇāya vā satiyā satimā, aṇumattassāpi vajjassa abhāvato anavajjattā, koṭṭhāsabhāvena ca padattā sattatiṃsabodhipakkhiyadhammasaṅkhātāni anavajjapadāni bhaṅgañāṇato pabhuti bhāvanāsevanāya sevamāno, taṃ bhikkhunaṃ tatiyaṃ maggajīvinti āhūti.

89. Evaṃ bhagavā imāya gāthāya ‘‘maggajīvi’’nti sekkhasamaṇaṃ sīlavantaputhujjanasamaṇañca niddisitvā idāni taṃ bhaṇḍuṃ kāsāvakaṇṭhaṃ kevalaṃ vohāramattasamaṇaṃ niddisanto āha ‘‘chadanaṃ katvānā’’ti. Tattha chadanaṃ katvānāti patirūpaṃ karitvā, vesaṃ gahetvā, liṅgaṃ dhāretvāti attho. Subbatānanti buddhapaccekabuddhasāvakānaṃ. Tesañhi sundarāni vatāni, tasmā te subbatāti vuccanti. Pakkhandīti pakkhandako, anto pavisakoti attho. Dussīlo hi gūthapaṭicchādanatthaṃ tiṇapaṇṇādicchadanaṃ viya attano dussīlabhāvaṃ paṭicchādanatthaṃ subbatānaṃ chadanaṃ katvā ‘‘ahampi bhikkhū’’ti bhikkhumajjhe pakkhandati, ‘‘ettakavassena bhikkhunā gahetabbaṃ eta’’nti lābhe dīyamāne ‘‘ahaṃ ettakavasso’’ti gaṇhituṃ pakkhandati, tena vuccati ‘‘chadanaṃ katvāna subbatānaṃ pakkhandī’’ti. Catunnampi khattiyādikulānaṃ uppannaṃ pasādaṃ ananurūpapaṭipattiyā dūsetīti kuladūsako. Pagabbhoti aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca samannāgatoti attho. Ayamettha saṅkhepo, vitthāraṃ pana mettasuttavaṇṇanāyaṃ vakkhāma.

Katapaṭicchādanalakkhaṇāya māyāya samannāgatattā māyāvī. Sīlasaṃyamābhāvena asaññato. Palāpasadisattā palāpo. Yathā hi palāpo anto taṇḍularahitopi bahi thusena vīhi viya dissati, evamidhekacco anto sīlādiguṇasāravirahitopi bahi subbatacchadanena samaṇavesena samaṇo viya dissati. So evaṃ palāpasadisattā ‘‘palāpo’’ti vuccati. Ānāpānassatisutte pana ‘‘apalāpāyaṃ, bhikkhave, parisā, nippalāpāyaṃ, bhikkhave, parisā, suddhā sāre patiṭṭhitā’’ti (ma. ni. 3.146) evaṃ puthujjanakalyāṇopi ‘‘palāpo’’ti vutto . Idha pana kapilasutte ca ‘‘tato palāpe vāhetha, assamaṇe samaṇamānine’’ti (su. ni. 284) evaṃ parājitako ‘‘palāpo’’ti vutto. Patirūpena caraṃ samaggadūsīti taṃ subbatānaṃ chadanaṃ katvā yathā carantaṃ ‘‘āraññiko ayaṃ rukkhamūliko, paṃsukūliko, piṇḍapātiko, appiccho, santuṭṭho’’ti jano jānāti, evaṃ patirūpena yuttarūpena bāhiramaṭṭhena ācārena caranto puggalo attano lokuttaramaggassa, paresaṃ sugatimaggassa ca dūsanato ‘‘maggadūsī’’ti veditabbo.

90. Evaṃ imāya gāthāya ‘‘maggadūsī’’ti dussīlaṃ vohāramattakasamaṇaṃ niddisitvā idāni tesaṃ aññamaññaṃ abyāmissībhāvaṃ dīpento āha ‘‘ete ca paṭivijjhī’’ti. Tassattho – ete caturo samaṇe yathāvuttena lakkhaṇena paṭivijjhi aññāsi sacchākāsi yo gahaṭṭho khattiyo vā brāhmaṇo vā añño vā koci, imesaṃ catunnaṃ samaṇānaṃ lakkhaṇassavanamattena sutavā, tasseva lakkhaṇassa ariyānaṃ santike sutattā ariyasāvako, teyeva samaṇe ‘‘ayañca ayañca evaṃlakkhaṇo’’ti pajānanamattena sappañño, yādiso ayaṃ pacchā vutto maggadūsī, itarepi sabbe netādisāti ñatvā iti disvā evaṃ pāpaṃ karontampi etaṃ pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā – ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sappañño, tassa tāya paññāya sabbe ‘‘netādisā’’ti ñatvā viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ disvāpi na hāpeti, na hāyati, na nassati saddhāti.

Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi ‘‘sabbe netādisā’’ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha ‘‘kathañhi duṭṭhenā’’ti. Tassa sambandho – etadeva ca yuttaṃ sutavato ariyasāvakassa, yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe ‘‘netādisā’’ti jānanaṃ. Kiṃ kāraṇā? Kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti? Tassattho – kathañhi sutavā ariyasāvako sappañño, sīlavipattiyā duṭṭhena maggadūsinā aduṭṭhaṃ itaraṃ samaṇattayaṃ, suddhaṃ samaṇattayamevaṃ aparisuddhakāyasamācāratādīhi asuddhena pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti. Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva hi tassa pahīnanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya cundasuttavaṇṇanā niṭṭhitā.

6. Parābhavasuttavaṇṇanā

Evaṃme sutanti parābhavasuttaṃ. Kā uppatti? Maṅgalasuttaṃ kira sutvā devānaṃ etadahosi – ‘‘bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca kathayamānena ekaṃsena bhavo eva kathito, no parābhavo. Handa dāni yena sattā parihāyanti vinassanti, taṃ nesaṃ parābhavampi pucchāmā’’ti. Atha maṅgalasuttaṃ kathitadivasato dutiyadivase dasasahassacakkavāḷesu devatāyo parābhavasuttaṃ sotukāmā imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejena ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā aṭṭhaṃsu. Tato sakkena devānamindena āṇatto aññataro devaputto bhagavantaṃ parābhavapañhaṃ pucchi. Atha bhagavā pucchāvasena imaṃ suttamabhāsi.

Tattha ‘‘evaṃ me suta’’ntiādi āyasmatā ānandena vuttaṃ. ‘‘Parābhavantaṃ purisa’’ntiādinā nayena ekantarikā gāthā devaputtena vuttā, ‘‘suvijāno bhavaṃ hotī’’tiādinā nayena ekantarikā eva avasānagāthā ca bhagavatā vuttā, tadetaṃ sabbampi samodhānetvā ‘‘parābhavasutta’’nti vuccati. Tattha ‘‘evaṃ me suta’’ntiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ maṅgalasuttavaṇṇanāyaṃ vakkhāma.

91.Parābhavantaṃ purisantiādīsu pana parābhavantanti parihāyantaṃ vinassantaṃ. Purisanti yaṃkiñci sattaṃ jantuṃ. Mayaṃ pucchāmagotamāti sesadevehi saddhiṃ attānaṃ nidassetvā okāsaṃ kārento so devaputto gottena bhagavantaṃ ālapati. Bhavantaṃ puṭṭhumāgammāti mayañhi bhavantaṃ pucchissāmāti tato tato cakkavāḷā āgatāti attho. Etena ādaraṃ dasseti. Kiṃ parābhavato mukhanti evaṃ āgatānaṃ amhākaṃ brūhi parābhavato purisassa kiṃ mukhaṃ, kiṃ dvāraṃ, kā yoni, kiṃ kāraṇaṃ, yena mayaṃ parābhavantaṃ purisaṃ jāneyyāmāti attho. Etena ‘‘parābhavantaṃ purisa’’nti ettha vuttassa parābhavato purisassa parābhavakāraṇaṃ pucchati. Parābhavakāraṇe hi ñāte tena kāraṇasāmaññena sakkā yo koci parābhavapuriso jānitunti .

92. Athassa bhagavā suṭṭhu pākaṭīkaraṇatthaṃ paṭipakkhaṃ dassetvā puggalādhiṭṭhānāya desanāya parābhavamukhaṃ dīpento āha ‘‘suvijāno bhava’’nti. Tassattho – yvāyaṃ bhavaṃ vaḍḍhanto aparihāyanto puriso, so suvijāno hoti, sukhena akasirena akicchena sakkā vijānituṃ. Yopāyaṃ parābhavatīti parābhavo, parihāyati vinassati, yassa tumhe parābhavato purisassa mukhaṃ maṃ pucchatha, sopi suvijāno. Kathaṃ? Ayañhi dhammakāmo bhavaṃ hoti dasakusalakammapathadhammaṃ kāmeti, piheti, pattheti, suṇāti, paṭipajjati, so taṃ paṭipattiṃ disvā sutvā ca jānitabbato suvijāno hoti. Itaropi dhammadessī parābhavo, tameva dhammaṃ dessati, na kāmeti, na piheti, na pattheti, na suṇāti, na paṭipajjati, so taṃ vippaṭipattiṃ disvā sutvā ca jānitabbato suvijāno hotīti. Evamettha bhagavā paṭipakkhaṃ dassento atthato dhammakāmataṃ bhavato mukhaṃ dassetvā dhammadessitaṃ parābhavato mukhaṃ dassetīti veditabbaṃ.

93. Atha sā devatā bhagavato bhāsitaṃ abhinandamānā āha ‘‘iti heta’’nti. Tassattho – iti hi yathā vutto bhagavatā, tatheva etaṃ vijānāma, gaṇhāma, dhārema, paṭhamo so parābhavo so dhammadessitālakkhaṇo paṭhamo parābhavo. Yāni mayaṃ parābhavamukhāni vijānituṃ āgatamhā, tesu idaṃ tāva ekaṃ parābhavamukhanti vuttaṃ hoti. Tattha viggaho, parābhavanti etenāti parābhavo. Kena ca parābhavanti? Yaṃ parābhavato mukhaṃ, kāraṇaṃ, tena. Byañjanamattena eva hi ettha nānākaraṇaṃ, atthato pana parābhavoti vā parābhavato mukhanti vā nānākaraṇaṃ natthi. Evamekaṃ parābhavato mukhaṃ vijānāmāti abhinanditvā tato paraṃ ñātukāmatāyāha ‘‘dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukha’’nti. Ito parañca tatiyaṃ catutthantiādīsupi imināva nayenattho veditabbo.

94. Byākaraṇapakkhepi ca yasmā te te sattā tehi tehi parābhavamukhehi samannāgatā, na ekoyeva sabbehi, na ca sabbe ekeneva, tasmā tesaṃ tesaṃ tāni tāni parābhavamukhāni dassetuṃ ‘‘asantassa piyā hontī’’tiādinā nayena puggalādhiṭṭhānāya eva desanāya nānāvidhāni parābhavamukhāni byākāsīti veditabbā.

Tatrāyaṃ saṅkhepato atthavaṇṇanā – asanto nāma cha satthāro, ye vā panaññepi avūpasantena kāyavacīmanokammena samannāgatā, te asanto assapiyā honti sunakkhattādīnaṃ acelakakorakhattiyādayo viya. Santo nāma buddhapaccekabuddhasāvakā. Ye vā panaññepi vūpasantena kāyavacīmanokammena samannāgatā, te sante na kurute piyaṃ, attano piye iṭṭhe kante manāpe na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha vā sante na kuruteti sante na sevatīti attho, yathā ‘‘rājānaṃ sevatī’’ti etasmiñhi atthe rājānaṃ piyaṃ kuruteti saddavidū mantenti. Piyanti piyamāno, tussamāno, modamānoti attho. Asataṃdhammo nāma dvāsaṭṭhi diṭṭhigatāni, dasākusalakammapathā vā. Taṃ asataṃ dhammaṃ roceti, piheti, pattheti, sevati. Evametāya gāthāya asantapiyatā, santaappiyatā, asaddhammarocanañcāti tividhaṃ parābhavato mukhaṃ vuttaṃ. Etena hi samannāgato puriso parābhavati parihāyati, neva idha na huraṃ vuḍḍhiṃ pāpuṇāti, tasmā ‘‘parābhavato mukha’’nti vuccati. Vitthāraṃ panettha ‘‘asevanā ca bālānaṃ, paṇḍitānañca sevanā’’ti gāthāvaṇṇanāyaṃ vakkhāma.

96.Niddāsīlī nāma yo gacchantopi, nisīdantopi, tiṭṭhantopi, sayānopi niddāyatiyeva. Sabhāsīlī nāma saṅgaṇikārāmataṃ, bhassārāmatamanuyutto. Anuṭṭhātāti vīriyatejavirahito uṭṭhānasīlo na hoti, aññehi codiyamāno gahaṭṭho vā samāno gahaṭṭhakammaṃ , pabbajito vā pabbajitakammaṃ ārabhati. Alasoti jātialaso, accantābhibhūto thinena ṭhitaṭṭhāne ṭhito eva hoti, nisinnaṭṭhāne nisinno eva hoti, attano ussāhena aññaṃ iriyāpathaṃ na kappeti. Atīte araññe aggimhi uṭṭhite apalāyanaalasā cettha nidassanaṃ. Ayamettha ukkaṭṭhaparicchedo, tato lāmakaparicchedenāpi pana alaso alasotveva veditabbo. Dhajova rathassa, dhūmova aggino, kodho paññāṇamassāti kodhapaññāṇo. Dosacarito khippakopī arukūpamacitto puggalo evarūpo hoti. Imāya gāthāya niddāsīlatā, sabhāsīlatā, anuṭṭhānatā, alasatā, kodhapaññāṇatāti pañcavidhaṃ parābhavamukhaṃ vuttaṃ. Etena hi samannāgato neva gahaṭṭho gahaṭṭhavuḍḍhiṃ, na pabbajito pabbajitavuḍḍhiṃ pāpuṇāti, aññadatthu parihāyatiyeva parābhavatiyeva, tasmā ‘‘parābhavato mukha’’nti vuccati.

98.Mātāti janikā veditabbā. Pitāti janakoyeva. Jiṇṇakaṃ sarīrasithilatāya. Gatayobbanaṃ yobbanātikkamena āsītikaṃ vā nāvutikaṃ vā sayaṃ kammāni kātumasamatthaṃ. Pahu santoti samattho samāno sukhaṃ jīvamāno. Na bharatīti na poseti. Imāya gāthāya mātāpitūnaṃ abharaṇaṃ, aposanaṃ, anupaṭṭhānaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato yaṃ taṃ –

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. (itivu. 106; a. ni. 4.63) –

Mātāpitubharaṇe ānisaṃsaṃ vuttaṃ. Taṃ na pāpuṇāti, aññadatthu ‘‘mātāpitaropi na bharati, kaṃ aññaṃ bharissatī’’ti nindañca vajjanīyatañca duggatiñca pāpuṇanto parābhavatiyeva, tasmā ‘‘parābhavato mukha’’nti vuccati.

100. Pāpānaṃ bāhitattā brāhmaṇaṃ, samitattā samaṇaṃ. Brāhmaṇakulappabhavampi vā brāhmaṇaṃ, pabbajjupagataṃ samaṇaṃ, tato aññaṃ vāpi yaṃkiñci yācanakaṃ. Musāvādena vañcetīti ‘‘vada, bhante, paccayenā’’ti pavāretvā yācito vā paṭijānitvā pacchā appadānena tassa taṃ āsaṃ visaṃvādeti. Imāya gāthāya brāhmaṇādīnaṃ musāvādena vañcanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato idha nindaṃ, samparāye duggatiṃ sugatiyampi adhippāyavipattiñca pāpuṇāti. Vuttañhetaṃ –

‘‘Dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchatī’’ti (dī. ni. 2.149; a. ni. 5.213; mahāva. 285).

Tathā –

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hotī’’tiādi (a. ni. 4.82).

Tathā –

‘‘Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti, ‘vada, bhante, paccayenā’ti, so yena pavāreti, taṃ na deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī. Idha pana sāriputta…pe… so yena pavāreti, na taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā’’ti (a. ni. 4.79).

Evamimāni nindādīni pāpuṇanto parābhavatiyeva, tasmā ‘‘parābhavato mukha’’nti vuttaṃ.

102.Pahūtavittoti pahūtajātarūparajatamaṇiratano. Sahiraññoti sakahāpaṇo. Sabhojanoti anekasūpabyañjanabhojanasampanno. Eko bhuñjati sādūnīti sādūni bhojanāni attano puttānampi adatvā paṭicchannokāse bhuñjatīti eko bhuñjati sādūni. Imāya gāthāya bhojanagiddhatāya bhojanamacchariyaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato nindaṃ vajjanīyaṃ duggatinti evamādīni pāpuṇanto parābhavatiyeva, tasmā ‘‘parābhavato mukha’’nti vuttaṃ. Vuttanayeneva sabbaṃ suttānusārena yojetabbaṃ, ativitthārabhayena pana idāni yojanānayaṃ adassetvā atthamattameva bhaṇāma.

104.Jātitthaddho nāma yo ‘‘ahaṃ jātisampanno’’ti mānaṃ janetvā tena thaddho vātapūritabhastā viya uddhumāto hutvā na kassaci onamati. Esa nayo dhanagottatthaddhesu. Saññātiṃ atimaññetīti attano ñātimpi jātiyā atimaññati sakyā viya viṭaṭūbhaṃ. Dhanenāpi ca ‘‘kapaṇo ayaṃ daliddo’’ti atimaññati, sāmīcimattampi na karoti, tassa te ñātayo parābhavameva icchanti. Imāya gāthāya vatthuto catubbidhaṃ, lakkhaṇato ekaṃyeva parābhavamukhaṃ vuttaṃ.

106.Itthidhuttoti itthīsu sāratto, yaṃkiñci atthi, taṃ sabbampi datvā aparāparaṃ itthiṃ saṅgaṇhāti. Tathā sabbampi attano santakaṃ nikkhipitvā surāpānapayutto surādhutto. Nivatthasāṭakampi nikkhipitvā jūtakīḷanamanuyutto akkhadhutto. Etehi tīhi ṭhānehi yaṃkiñcipi laddhaṃ hoti, tassa vināsanato laddhaṃ laddhaṃ vināsetīti veditabbo. Evaṃvidho parābhavatiyeva, tenassetaṃ imāya gāthāya tividhaṃ parābhavamukhaṃ vuttaṃ.

108.Sehi dārehīti attano dārehi. Yo attano dārehi asantuṭṭho hutvā vesiyāsu padussati, tathā paradāresu, so yasmā vesīnaṃ dhanappadānena paradārasevanena ca rājadaṇḍādīhi parābhavatiyeva, tenassetaṃ imāya gāthāya duvidhaṃ parābhavamukhaṃ vuttaṃ.

110.Atītayobbanoti yobbanamaticca āsītiko vā nāvutiko vā hutvā āneti pariggaṇhāti. Timbarutthaninti timbaruphalasadisatthaniṃ taruṇadārikaṃ. Tassā issā na supatīti ‘‘daharāya mahallakena saddhiṃ rati ca saṃvāso ca amanāpo, mā heva kho taruṇaṃ pattheyyā’’ti issāya taṃ rakkhanto na supati. So yasmā kāmarāgena ca issāya ca ḍayhanto bahiddhā kammante ca appayojento parābhavatiyeva, tenassetaṃ imāya gāthāya imaṃ issāya asupanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.

112.Soṇḍinti macchamaṃsādīsu lolaṃ gedhajātikaṃ. Vikiraṇinti tesaṃ atthāya dhanaṃ paṃsukaṃ viya vikiritvā nāsanasīlaṃ. Purisaṃ vāpi tādisanti puriso vāpi yo evarūpo hoti, taṃ yo issariyasmiṃ ṭhapeti, lañchanamuddikādīni datvā gharāvāse kammante vā vaṇijjādivohāresu vā tadeva vāvaṭaṃ kāreti. So yasmā tassa dosena dhanakkhayaṃ pāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya tathāvidhassa issariyasmiṃ ṭhapanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.

114.Appabhogo nāma sannicitānañca bhogānaṃ āyamukhassa ca abhāvato. Mahātaṇhoti mahatiyā bhogataṇhāya samannāgato, yaṃ laddhaṃ, tena asantuṭṭho. Khattiye jāyate kuleti khattiyānaṃ kule jāyati. So ca rajjaṃ patthayatīti so etāya mahātaṇhatāya anupāyena uppaṭipāṭiyā attano dāyajjabhūtaṃ alabbhaneyyaṃ vā parasantakaṃ rajjaṃ pattheti, so evaṃ patthento yasmā tampi appakaṃ bhogaṃ yodhājīvādīnaṃ datvā rajjaṃ apāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya rajjapatthanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.

115. Ito paraṃ yadi sā devatā ‘‘terasamaṃ bhagavā brūhi…pe… satasahassimaṃ bhagavā brūhī’’ti puccheyya, tampi bhagavā katheyya. Yasmā pana sā devatā ‘‘kiṃ imehi pucchitehi, ekamettha vuḍḍhikaraṃ natthī’’ti tāni parābhavamukhāni asuyyamānā ettakampi pucchitvā vippaṭisārī hutvā tuṇhī ahosi, tasmā bhagavā tassāsayaṃ viditvā desanaṃ niṭṭhāpento imaṃ gāthaṃ abhāsi ‘‘ete parābhave loke’’ti.

Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā upaparikkhitvā. Ariyoti na maggena, na phalena, apica kho, pana etasmiṃ parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya parābhave disvā vivajjeti, tena sampannattā dassanasampannoSa lokaṃ bhajate sivanti so evarūpo sivaṃ khemamuttamamanupaddavaṃ devalokaṃ bhajati, allīyati, upagacchatīti vuttaṃ hoti. Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso padahitvā sotāpattisakadāgāmianāgāmiphalāni pattā devatā gaṇanaṃ vītivattā. Yathāha –

‘‘Mahāsamayasutte ca, atho maṅgalasuttake;

 

Samacitte rāhulovāde, dhammacakke parābhave.

‘‘Devatāsamitī tattha, appameyyā asaṅkhiyā;

Dhammābhisamayo cettha, gaṇanāto asaṅkhiyo’’ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya parābhavasuttavaṇṇanā niṭṭhitā.

7. Aggikabhāradvājasuttavaṇṇanā

Evaṃme sutanti aggikabhāradvājasuttaṃ, ‘‘vasalasutta’’ntipi vuccati. Kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kasibhāradvājasutte vuttanayena pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ disvā ‘‘tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī’’ti ñatvā, tattha gantvā, pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttaṃ abhāsi. Tattha ‘‘evaṃ me suta’’ntiādiṃ maṅgalasuttavaṇṇanāyaṃ vaṇṇayissāma, ‘‘atha kho bhagavā pubbaṇhasamaya’’ntiādi kasibhāradvājasutte vuttanayeneva veditabbaṃ.

Tena kho pana samayena aggikabhāradvājassāti yaṃ yaṃ avuttapubbaṃ, taṃ tadeva vaṇṇayissāma. Seyyathidaṃ – so hi brāhmaṇo aggiṃ juhati paricaratīti katvā aggikoti nāmena pākaṭo ahosi, bhāradvājoti gottena. Tasmā vuttaṃ ‘‘aggikabhāradvājassā’’ti. Nivesaneti ghare. Tassa kira brāhmaṇassa nivesanadvāre antaravīthiyaṃ aggihutasālā ahosi. Tato ‘‘nivesanadvāre’’ti vattabbe tassapi padesassa nivesaneyeva pariyāpannattā ‘‘nivesane’’ti vuttaṃ. Samīpatthe vā bhummavacanaṃ, nivesanasamīpeti attho. Aggi pajjalito hotīti aggiyādhāne ṭhito aggi katabbhuddharaṇo samidhāpakkhepaṃ bījanavātañca labhitvā jalito uddhaṃ samuggataccisamākulo hoti. Āhuti paggahitāti sasīsaṃ nhāyitvā mahatā sakkārena pāyāsasappimadhuphāṇitādīni abhisaṅkhatāni hontīti attho. Yañhi kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ ‘‘āhutī’’ti vuccati. Sapadānanti anugharaṃ. Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakulaṃ avokkamma piṇḍāya carati. Tena vuttaṃ ‘‘sapadānaṃ piṇḍāya caramāno’’ti.

Atha kimatthaṃ sabbākārasampannaṃ samantapāsādikaṃ bhagavantaṃ disvā brāhmaṇassa cittaṃ nappasīdati? Kasmā ca evaṃ pharusena vacanena bhagavantaṃ samudācaratīti? Vuccate – ayaṃ kira brāhmaṇo ‘‘maṅgalakiccesu samaṇadassanaṃ avamaṅgala’’nti evaṃdiṭṭhiko, tato ‘‘mahābrahmuno bhuñjanavelāya kāḷakaṇṇī muṇḍakasamaṇako mama nivesanaṃ upasaṅkamatī’’ti mantvā cittaṃ nappasādesi, aññadatthu dosavasaṃyeva agamāsi. Atha kuddho anattamano anattamanavācaṃ nicchāresi ‘‘tatreva muṇḍakā’’tiādi. Tatrāpi ca yasmā ‘‘muṇḍo asuddho hotī’’ti brāhmaṇānaṃ diṭṭhi, tasmā ‘‘ayaṃ asuddho, tena devabrāhmaṇapūjako na hotī’’ti jigucchanto ‘‘muṇḍakā’’ti āha. Muṇḍakattā vā ucchiṭṭho esa, na imaṃ padesaṃ arahati āgacchitunti samaṇo hutvāpi īdisaṃ kāyakilesaṃ na vaṇṇetīti ca samaṇabhāvaṃ jigucchanto ‘‘samaṇakā’’ti āha. Na kevalaṃ dosavaseneva, vasale vā pabbājetvā tehi saddhiṃ ekato sambhogaparibhogakaraṇena patito ayaṃ vasalatopi pāpataroti jigucchanto ‘‘vasalakā’’ti āha – ‘‘vasalajātikānaṃ vā āhutidassanamattasavanena pāpaṃ hotī’’ti maññamānopi evamāha.

Bhagavā tathā vuttopi vippasanneneva mukhavaṇṇena madhurena sarena brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi asādhāraṇatādibhāvaṃ pakāsento āha ‘‘jānāsi pana, tvaṃ brāhmaṇā’’ti. Atha brāhmaṇo bhagavato mukhappasādasūcitaṃ tādibhāvaṃ ñatvā anukampāsītalena cittena nicchāritaṃ madhurassaraṃ sutvā amateneva abhisittahadayo attamano vippasannindriyo nihatamāno hutvā taṃ jātisabhāvaṃ visauggirasadisaṃ samudācāravacanaṃ pahāya ‘‘nūna yamahaṃ hīnajaccaṃ vasalanti paccemi, na so paramatthato vasalo, na ca hīnajaccatā eva vasalakaraṇo dhammo’’ti maññamāno ‘‘na khvāhaṃ, bho gotamā’’ti āha. Dhammatā hesā, yaṃ hetusampanno paccayālābhena pharusopi samāno laddhamatte paccaye muduko hotīti.

Tattha sādhūti ayaṃ saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95; a. ni. 7.83) hi āyācane. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu, sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. (jā. 2.18.101) –

Ādīsu sundare. ‘‘Taṃ suṇātha, sādhukaṃ manasi karothā’’tiādīsu (ma. ni. 1.1) daḷhīkamme. Idha pana āyācane.

Tena hīti tassādhippāyanidassanaṃ, sace ñātukāmosīti vuttaṃ hoti. Kāraṇavacanaṃ vā, tassa yasmā ñātukāmosi, tasmā, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi, tathā te bhāsissāmi, yathā tvaṃ jānissasīti evaṃ parapadehi saddhiṃ sambandho veditabbo. Tatra ca suṇāhīti sotindriyavikkhepavāraṇaṃ, sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ . Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena ca ‘‘sabyañjano ayaṃ dhammo, tasmā savanīyo’’ti dīpeti, pacchimena ‘‘sāttho, tasmā manasi kātabbo’’ti. Sādhukapadaṃ vā ubhayapadehi yojetvā ‘‘yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ. Yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohī’’ti etamatthaṃ dīpento āha – ‘‘suṇāhi sādhukaṃ manasi karohī’’ti.

Tato ‘‘evaṃ gambhīre kathamahaṃ patiṭṭhaṃ labhissāmī’’ti visīdantamiva taṃ brāhmaṇaṃ samussāhento āha – ‘‘bhāsissāmī’’ti. Tattha ‘‘yathā tvaṃ ñassasi, tathā parimaṇḍalehi padabyañjanehi uttānena nayena bhāsissāmī’’ti evamadhippāyo veditabbo. Tato ussāhajāto hutvā ‘‘evaṃ bho’’ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi, sampaṭicchi paṭiggahesīti vuttaṃ hoti, yathānusiṭṭhaṃ vā paṭipajjanena abhimukho assosīti. Athassa ‘‘bhagavā etadavocā’’ti idāni vattabbaṃ sandhāya vuttaṃ ‘‘kodhano upanāhī’’ti evamādikaṃ.

116. Tattha kodhanoti kujjhanasīlo. Upanāhīti tasseva kodhassa daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatīti makkhī, pāpo ca so makkhī cāti pāpamakkhīVipannadiṭṭhīti vinaṭṭhasammādiṭṭhi, vipannāya vā virūpaṃ gatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvīti attani vijjamānadosapaṭicchādanalakkhaṇāya māyāya samannāgato. Taṃ jaññā vasalo itīti taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato ‘‘vasalo’’ti jāneyyāti, etehi sabbehi brāhmaṇamatthake jāto. Ayañhi paramatthato vasalo eva, attano hadayatuṭṭhimattaṃ, na paranti. Evamettha bhagavā ādipadeneva tassa brāhmaṇassa kodhaniggahaṃ katvā ‘‘kodhādidhammo hīnapuggalo’’ti puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena vasalañca vasalakaraṇe ca dhamme desesi. Evaṃ desento ca ‘‘tvaṃ aha’’nti paravambhanaṃ attukkaṃsanañca akatvā dhammeneva samena ñāyena taṃ brāhmaṇaṃ vasalabhāve, attānañca brāhmaṇabhāve ṭhapesi.

117. Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi ‘‘kadāci pāṇātipātaadinnādānādīni karontopi brāhmaṇo evā’’ti. Taṃ diṭṭhiṃ paṭisedhento, ye ca sattavihiṃsādīsu akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme uppādenti, tesaṃ ‘‘hīnā ete dhammā vasalakaraṇā’’ti tattha ādīnavañca dassento aparehipi pariyāyehi vasalañca vasalakaraṇe ca dhamme desetuṃ ‘‘ekajaṃ vā dvijaṃ vā’’ti evamādigāthāyo abhāsi.

Tattha ekajoti ṭhapetvā aṇḍajaṃ avasesayonijo. So hi ekadā eva jāyati. Dvijoti aṇḍajo. So hi mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyati. Taṃ ekajaṃ vā dvijaṃ vāpi. Yodha pāṇanti yo idha sattaṃ. Vihiṃsatīti kāyadvārikacetanāsamuṭṭhitena vā vacīdvārikacetanāsamuṭṭhitena vā payogena jīvitā voropeti. ‘‘Pāṇāni hiṃsatī’’tipi pāṭho. Tattha ekajaṃ vā dvijaṃ vāti evaṃpabhedāni yodha pāṇāni hiṃsatīti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthīti etena manasā anukampāya abhāvaṃ āha. Sesamettha vuttanayameva. Ito parāsu ca gāthāsu, yato ettakampi avatvā ito paraṃ uttānatthāni padāni pariharantā avaṇṇitapadavaṇṇanāmattameva karissāma.

118.Hantīti hanati vināseti. Parirundhatīti senāya parivāretvā tiṭṭhati. Gāmāni nigamāni cāti ettha ca-saddena nagarānītipi vattabbaṃ. Niggāhako samaññātoti iminā hananaparirundhanena gāmanigamanagaraghātakoti loke vidito.

119.Gāme vā yadi vāraññeti gāmopi nigamopi nagarampi sabbova idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitamapariccattaṃ satto vā saṅkhāro vā. Theyyā adinnamādetīti tehi adinnaṃ ananuññātaṃ theyyacittena ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti.

120.Iṇamādāyāti attano santakaṃ kiñci nikkhipitvā nikkhepaggahaṇena vā, kiñci anikkhipitvā ‘‘ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī’’ti vaḍḍhiggahaṇena vā, ‘‘yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ taveva bhavissatī’’ti vā ‘‘udayaṃ ubhinnampi sādhāraṇa’’nti vā evaṃ taṃtaṃāyogaggahaṇena vā iṇaṃ gahetvā. Cujjamāno palāyati na hi te iṇamatthīti tena iṇāyikena ‘‘dehi me iṇa’’nti codiyamāno ‘‘na hi te iṇamatthi, mayā gahitanti ko sakkhī’’ti evaṃ bhaṇanena ghare vasantopi palāyati.

121.Kiñcikkhakamyatāti appamattakepi kismiñcideva icchāya. Panthasmiṃ vajantaṃ jananti magge gacchantaṃ yaṃkiñci itthiṃ vā purisaṃ vā. Hantvā kiñcikkhamādetīti māretvā koṭṭetvā taṃ bhaṇḍakaṃ gaṇhāti.

122.Attahetūti attano jīvitakāraṇā, tathā parahetu. Dhanahetūti sakadhanassa vā paradhanassa vā kāraṇā. Ca-kāro sabbattha vikappanattho. Sakkhipuṭṭhoti yaṃ jānāsi, taṃ vadehīti pucchito. Musā brūtīti jānanto vā ‘‘na jānāmī’’ti ajānanto vā ‘‘jānāmī’’ti bhaṇati, sāmike asāmike, asāmike ca sāmike karoti.

123.Ñātīnanti sambandhīnaṃ. Sakhīnanti vayassānaṃ dāresūti parapariggahitesu. Paṭidissatīti paṭikūlena dissati, aticaranto dissatīti attho. Sāhasāti balakkārena anicchaṃ. Sampiyenāti tehi tesaṃ dārehi patthiyamāno sayañca patthayamāno, ubhayasinehavasenāpīti vuttaṃ hoti.

124.Mātaraṃ pitaraṃ vāti evaṃ mettāya padaṭṭhānabhūtampi, jiṇṇakaṃ gatayobbananti evaṃ karuṇāya padaṭṭhānabhūtampi . Pahu santo na bharatīti atthasampanno upakaraṇasampanno hutvāpi na poseti.

125.Sasunti sassuṃ. Hantīti pāṇinā vā leḍḍunā vā aññena vā kenaci paharati. Rosetīti kodhamassa sañjaneti vācāya pharusavacanena.

126.Atthanti sandiṭṭhikasamparāyikaparamatthesu yaṃkiñci. Pucchito santoti puṭṭho samāno. Anatthamanusāsatīti tassa ahitameva ācikkhati. Paṭicchannena mantetīti atthaṃ ācikkhantopi yathā so na jānāti, tathā apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā katvā dīgharattaṃ vasāpetvā sāvasesameva manteti.

127.Yo katvāti ettha mayā pubbabhāge pāpicchatā vuttā. Yā sā ‘‘idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchatī’’ti evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañca avivaraṇena paṭicchannā assa kammantāti paṭicchannakammanto.

128.Parakulanti ñātikulaṃ vā mittakulaṃ vā. Āgatanti yassa tena kule bhuttaṃ, taṃ attano gehamāgataṃ pānabhojanādīhi nappaṭipūjeti, na vā deti, avabhuttaṃ vā detīti adhippāyo.

129.Yo brāhmaṇaṃ vāti parābhavasutte vuttanayameva.

130.Bhattakāleupaṭṭhiteti bhojanakāle jāte. Upaṭṭhitantipi pāṭho, bhattakāle āgatanti attho. Roseti vācā na ca detīti ‘‘atthakāmo me ayaṃ balakkārena maṃ puññaṃ kārāpetuṃ āgato’’ti acintetvā appatirūpena pharusavacanena roseti, antamaso sammukhabhāvamattampi cassa na deti, pageva bhojananti adhippāyo.

131.Asataṃ yodha pabrūtīti yo idha yathā nimittāni dissanti ‘‘asukadivase idañcidañca te bhavissatī’’ti evaṃ asajjanānaṃ vacanaṃ pabrūti. ‘‘Asanta’’ntipi pāṭho, abhūtanti attho. Pabrūtīti bhaṇati ‘‘amukasmiṃ nāma gāme mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañcidañca te dassāmī’’ti parabhariyaṃ paradāsiṃ vā vañcento dhutto viya. Nijigīsānoti nijigīsamāno maggamāno, taṃ vañcetvā yaṃkiñci gahetvā palāyitukāmoti adhippāyo.

132.Yo cattānanti yo ca attānaṃ. Samukkaṃseti jātiādīhi samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānātīti tehiyeva pare avajānāti, nīcaṃ karoti. Ma-kāro padasandhikaro . Nihīnoti guṇavuḍḍhito parihīno, adhamabhāvaṃ vā gato. Sena mānenāti tena ukkaṃsanāvajānanasaṅkhātena attano mānena.

133.Rosakoti kāyavācāhi paresaṃ rosajanako. Kadariyoti thaddhamaccharī, yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tassetaṃ adhivacanaṃ. Pāpicchoti asantaguṇasambhāvanicchāya samannāgato. Maccharīti āvāsādimacchariyayutto. Saṭhoti asantaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato, asammābhāsī vā akātukāmopi ‘‘karomī’’tiādivacanena. Nāssa pāpajigucchanalakkhaṇā hirī, nāssa uttāsanato ubbegalakkhaṇaṃ ottappanti ahiriko anottappī.

134.Buddhanti sammāsambuddhaṃ. Paribhāsatīti ‘‘asabbaññū’’tiādīhi apavadati, sāvakañca ‘‘duppaṭipanno’’tiādīhi. Paribbājaṃ gahaṭṭhaṃ vāti sāvakavisesanamevetaṃ pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakanti attho. Bāhirakaṃ vā paribbājakaṃ yaṃkiñci gahaṭṭhaṃ vā abhūtena dosena paribhāsatīti evampettha atthaṃ icchanti porāṇā.

135.Anarahaṃ santoti akhīṇāsavo samāno. Arahaṃ paṭijānātīti ‘‘ahaṃ arahā’’ti paṭijānāti, yathā naṃ ‘‘arahā aya’’nti jānanti, tathā vācaṃ nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coroti theno. Sabrahmake loketi ukkaṭṭhavasena āha – sabbaloketi vuttaṃ hoti . Loke hi sandhicchedananillopaharaṇaekāgārikakaraṇaparipanthatiṭṭhanādīhi paresaṃ dhanaṃ vilumpantā corāti vuccanti. Sāsane pana parisasampattiādīhi paccayādīni vilumpantā. Yathāha –

‘‘Pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti ‘kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto, ghātento, chindanto, chedāpento, pacanto pācentoti, so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto…pe… pācento. Evameva kho, bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti ‘kudāssu nāmāhaṃ satena vā…pe… rājadhānīsu cārikaṃ carissāmi sakkato, garukato, mānito, pūjito, apacito, gahaṭṭhānañceva pabbajitānañca lābhī cīvara…pe… parikkhārāna’nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato…pe… parikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati, ayaṃ, bhikkhave, dutiyo…pe… lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo…pe… lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco, pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ – ārāmo, ārāmavatthu, vihāro, vihāravatthu, mañco, pīṭhaṃ, bhisi, bimbohanaṃ, lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, pharasu, kuṭhārī, kudālo, nikhādanaṃ, valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ, tehi gihiṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho…pe… lokasmiṃ.

‘‘Sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti (pārā. 195).

Tattha lokiyacorā lokiyameva dhanadhaññādiṃ thenenti. Sāsane vuttacoresu paṭhamo tathārūpameva cīvarādipaccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa brahmacariyaṃ, catuttho saṅghikagarubhaṇḍaṃ, pañcamo jhānasamādhisamāpattimaggaphalappabhedaṃ lokiyalokuttaraguṇadhanaṃ, lokiyañca cīvarādipaccayajātaṃ. Yathāha – ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti. Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha bhagavā ‘‘coro sabrahmake loke’’ti. So hi ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti (pārā. 195) evaṃ lokiyalokuttaradhanathenanato aggo mahācoroti vutto, tasmā taṃ idhāpi ‘‘sabrahmake loke’’ti iminā ukkaṭṭhaparicchedena pakāsesi.

Eso kho vasalādhamoti. Ettha khoti avadhāraṇattho, tena eso eva vasalādhamo. Vasalānaṃ hīno sabbapacchimakoti avadhāreti. Kasmā? Visiṭṭhavatthumhi theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva avigatavasalakaraṇadhammato cāti.

Etekho vasalāti. Idāni ye te paṭhamagāthāya āsayavipattivasena kodhanādayo pañca, pāpamakkhiṃ vā dvidhā katvā cha, dutiyagāthāya payogavipattivasena pāṇahiṃsako eko, tatiyāya payogavipattivaseneva gāmanigamaniggāhako eko, catutthāya theyyāvahāravasena eko, pañcamāya iṇavañcanavasena eko, chaṭṭhāya pasayhāvahāravasena panthadūsako eko, sattamāya kūṭasakkhivasena eko, aṭṭhamāya mittadubbhivasena eko, navamāya akataññuvasena eko, dasamāya katanāsanavihesanavasena eko, ekādasamāya hadayavañcanavasena eko, dvādasamāya paṭicchannakammantavasena dve, terasamāya akataññuvasena eko, cuddasamāya vañcanavasena eko, pannarasamāya vihesanavasena eko, soḷasamāya vañcanavasena eko, sattarasamāya attukkaṃsanaparavambhanavasena dve, aṭṭhārasamāya payogāsayavipattivasena rosakādayo satta, ekūnavīsatimāya paribhāsanavasena dve, vīsatimāya aggamahācoravasena ekoti evaṃ tettiṃsa catuttiṃsa vā vasalā vuttā. Te niddisanto āha ‘‘ete kho vasalā vuttā, mayā ye te pakāsitā’’ti. Tassattho – ye te mayā pubbe ‘‘jānāsi pana tvaṃ, brāhmaṇa, vasala’’nti evaṃ saṅkhepato vasalā vuttā, te vitthārato ete kho pakāsitāti. Atha vā ye te mayā puggalavasena vuttā, te dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā ariyehi kammavasena, na jātivasena, mayā ye te pakāsitā ‘‘kodhano upanāhī’’tiādinā nayena.

136. Evaṃ bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo sakāya diṭṭhiyā atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha ‘‘na jaccā vasalo hotī’’ti. Tassattho – paramatthato hi na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, apica kho kammunā vasalo hoti, kammunā hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā aparisuddhavāhanato brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ brāhmaṇaṃ maññittha, tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammunā brāhmaṇo hotīti evampi atthaṃ ñāpento evamāha.

137-139. Idāni tamevatthaṃ nidassanena sādhetuṃ ‘‘tadamināpi jānāthā’’tiādikā tisso gāthāyo āha. Tāsu dve catuppādā, ekā chappādā, tāsaṃ attho – yaṃ mayā vuttaṃ ‘‘na jaccā vasalo hotī’’tiādi, tadamināpi jānātha, yathā medaṃ nidassanaṃ, taṃ imināpi pakārena jānātha, yena me pakārena yena sāmaññena idaṃ nidassananti vuttaṃ hoti. Katamaṃ nidassananti ce? Caṇḍālaputto sopāko…pe… brahmalokūpapattiyāti.

Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe labhitvā pacatīti sopāko. Mātaṅgoti evaṃnāmo vissutoti evaṃ hīnāya jātiyā ca jīvikāya ca nāmena ca pākaṭo.

Soti purimapadena sambandhitvā so mātaṅgo yasaṃ paramaṃ patto, abbhutaṃ uttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ patto. Yaṃ sudullabhanti yaṃ uḷārakulūpapannenāpi dullabhaṃ, hīnakulūpapannena sudullabhaṃ. Evaṃ yasappattassa ca āgacchuṃ tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa mātaṅgassa pāricariyatthaṃ khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo jambudīpamanussā yebhuyyena upaṭṭhānaṃ āgamiṃsūti attho.

Evaṃ upaṭṭhānasampanno so mātaṅgo vigatakilesarajattā virajaṃ, mahantehi buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā devalokayānasaññitaṃ aṭṭhasamāpattiyānaṃ abhiruyha, tāya paṭipattiyā kāmarāgaṃ virājetvā, kāyassa bhedā brahmalokūpago ahu, sā tathā hīnāpi na naṃ jāti nivāresi brahmalokūpapattiyā, brahmalokūpapattitoti vuttaṃ hoti.

Ayaṃ panattho evaṃ veditabbo – atīte kira mahāpuriso tena tenupāyena sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena mātaṅgo , rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā jīvikaṃ kappeti. Athekadivasaṃ tasmiṃ nagare surānakkhatte ghosite dhuttā yathāsakena parivārena kīḷanti. Aññatarāpi brāhmaṇamahāsāladhītā pannarasasoḷasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā ‘‘attano kulavaṃsānurūpaṃ kīḷissāmī’’ti pahūtaṃ khajjabhojjādikīḷanasambhāraṃ sakaṭesu āropetvā sabbasetavaḷavayuttaṃ yānamāruyha mahāparivārena uyyānabhūmiṃ gacchati diṭṭhamaṅgalikāti nāmena. Sā kira ‘‘dussaṇṭhitaṃ rūpaṃ avamaṅgala’’nti daṭṭhuṃ na icchati, tenassā diṭṭhamaṅgalikātveva saṅkhā udapādi.

Tadā so mātaṅgo kālasseva vuṭṭhāya paṭapilotikaṃ nivāsetvā, kaṃsatāḷaṃ hatthe bandhitvā, bhājanahattho nagaraṃ pavisati, manusse disvā dūrato eva kaṃsatāḷaṃ ākoṭento. Atha diṭṭhamaṅgalikā ‘‘ussaratha, ussarathā’’ti purato purato hīnajanaṃ apanentehi purisehi nīyamānā nagaradvāramajjhe mātaṅgaṃ disvā ‘‘ko eso’’ti āha. Ahaṃ mātaṅgacaṇḍāloti. Sā ‘‘īdisaṃ disvā gatānaṃ kuto vuḍḍhī’’ti yānaṃ nivattāpesi. Manussā ‘‘yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma, tassa no mātaṅgena antarāyo kato’’ti kupitā ‘‘gaṇhatha caṇḍāla’’nti leḍḍūhi paharitvā ‘‘mato’’ti pāde gahetvā ekamante chaḍḍetvā kacavarena paṭicchādetvā agamaṃsu. So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi – ‘‘kiṃ, ayyā, dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃyeva kata’’nti? Manussā āhaṃsu – ‘‘sabbesaṃ sādhāraṇa’’nti. ‘‘Evaṃ sabbasādhāraṇadvārena pavisitvā bhikkhāhārena yāpentaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesu’’nti rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā brāhmaṇassa gharadvāre nipajji – ‘‘diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī’’ti.

Brāhmaṇo ‘‘gharadvāre mātaṅgo nipanno’’ti sutvā ‘‘tassa kākaṇikaṃ detha, telena aṅgaṃ makkhetvā gacchatū’’ti āha. So taṃ na icchati, ‘‘diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi’’cceva āha. Tato brāhmaṇo ‘‘dve kākaṇikāyo detha, kākaṇikāya pūvaṃ khādatu, kākaṇikāya telena aṅgaṃ makkhetvā gacchatū’’ti āha. So taṃ na icchati, tatheva vadati. Brāhmaṇo sutvā ‘‘māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ dve tīṇī’’ti yāva sataṃ āṇāpesi. So na icchati, tatheva vadati. Evaṃ yācantānaṃyeva sūriyo atthaṅgato. Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā yāci – ‘‘tāta mātaṅga, diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve tīṇī’’ti yāva ‘‘satasahassaṃ gaṇhāhī’’ti āha. So tuṇhībhūto nipajjiyeva.

Evaṃ catūhapañcāhe vītivatte bahumpi paṇṇākāraṃ datvā diṭṭhamaṅgalikaṃ alabhantā khattiyakumārādayo mātaṅgassa upakaṇṇake ārocāpesuṃ – ‘‘purisā nāma anekānipi saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji, addhā dvīhatīhaccayena diṭṭhamaṅgalikaṃ lacchasī’’ti. So tuṇhībhūto nipajjiyeva. Atha sattame divase samantā paṭivissakā uṭṭhahitvā ‘‘tumhe mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā’’ti āhaṃsu. Tesaṃ kira ayaṃ diṭṭhi ‘‘yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena saha samantā sattasattagharavāsino caṇḍālā hontī’’ti. Tato diṭṭhamaṅgalikaṃ nīlapaṭapilotikaṃ nivāsāpetvā uḷuṅkakaḷopikādīni datvā paridevamānaṃ tassa santikaṃ netvā ‘‘gaṇha dārikaṃ, uṭṭhāya gacchāhī’’ti adaṃsu. Sā passe ṭhatvā ‘‘uṭṭhāhī’’ti āha, so ‘‘hatthena maṃ gahetvā uṭṭhāpehī’’ti āha. Sā naṃ uṭṭhāpesi. So nisīditvā āha – ‘‘mayaṃ antonagare vasituṃ na labhāma, ehi maṃ bahinagare cammakuṭiṃ nehī’’ti. Sā naṃ hatthe gahetvā tattha nesi. ‘‘Piṭṭhiyaṃ āropetvā’’ti jātakabhāṇakā. Netvā cassa sarīraṃ telena makkhetvā, uṇhodakena nhāpetvā, yāguṃ pacitvā adāsi. So ‘‘brāhmaṇakaññā ayaṃ mā vinassī’’ti jātisambhedaṃ akatvāva aḍḍhamāsamattaṃ balaṃ gahetvā ‘‘ahaṃ vanaṃ gacchāmi, ‘aticirāyatī’ti mā tvaṃ ukkaṇṭhī’’ti vatvā gharamānusakāni ca ‘‘imaṃ mā pamajjitthā’’ti āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā, kasiṇaparikammaṃ katvā, katipāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā ‘‘idānāhaṃ diṭṭhamaṅgalikāya manāpo bhavissāmī’’ti ākāsenāgantvā nagaradvāre orohitvā diṭṭhamaṅgalikāya santikaṃ pesesi.

Sā sutvā ‘‘koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā daṭṭhuṃ āgato bhavissatī’’ti cintayamānā gantvā, taṃ ñatvā, pādesu nipatitvā ‘‘kissa maṃ anāthaṃ tumhe akatthā’’ti āha. Mahāpuriso ‘‘mā tvaṃ diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī’’ti vatvā etadavoca – ‘‘gaccha tvaṃ ghosanaṃ karohi – ‘mahābrahmā mama sāmiko na mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgamissatī’’’ti. Sā āha – ‘‘ahaṃ, bhante, brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ caṇḍālabhāvaṃ pattā, na sakkomi evaṃ vattu’’nti. Mahāpuriso ‘‘na tvaṃ mātaṅgassa ānubhāvaṃ jānāsī’’ti vatvā yathā sā saddahati, tathā anekāni pāṭihāriyāni dassetvā tatheva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi.

Manussā ujjhāyanti hasanti – ‘‘kathañhi nāmāyaṃ attano pāpakammena caṇḍālabhāvaṃ patvā puna taṃ mahābrahmānaṃ karissatī’’ti. Sā adhimānā eva hutvā divase divase ghosantī nagaraṃ āhiṇḍati ‘‘ito chaṭṭhe divase, pañcame, catutthe, tatiye, suve, ajja āgamissatī’’ti. Manussā tassā vissatthavācaṃ sutvā ‘‘kadāci evampi siyā’’ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā, sāṇipākāraṃ sajjetvā, vayappattā dārikāyo alaṅkaritvā ‘‘mahābrahmani āgate kaññādānaṃ dassāmā’’ti ākāsaṃ ullokentā nisīdiṃsu. Atha mahāpuriso puṇṇamadivase gaganatalaṃ upārūḷhe cande candavimānaṃ phāletvā passato mahājanassa mahābrahmarūpena niggacchi. Mahājano ‘‘dve candā jātā’’ti atimaññi. Tato anukkamena āgataṃ disvā ‘‘saccaṃ diṭṭhamaṅgalikā āha, mahābrahmāva ayaṃ diṭṭhamaṅgalikaṃ dametuṃ pubbe mātaṅgavesenāgacchī’’ti niṭṭhaṃ agamāsi. Evaṃ so mahājanena dissamāno diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari. Sā ca tadā utunī ahosi. So tassā nābhiṃ aṅguṭṭhakena parāmasi. Tena phassena gabbho patiṭṭhāsi. Tato naṃ ‘‘gabbho te saṇṭhito , puttamhi jāte taṃ nissāya jīvāhī’’ti vatvā passato mahājanassa puna candavimānaṃ pāvisi.

Brāhmaṇā ‘‘diṭṭhamaṅgalikā mahābrahmuno pajāpati amhākaṃ mātā jātā’’ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ sampīḷanena nagaradvārāni anokāsāni ahesuṃ. Te diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā, nhāpetvā, maṇḍetvā, rathaṃ āropetvā, mahāsakkārena nagaraṃ padakkhiṇaṃ kārāpetvā, nagaramajjhe maṇḍapaṃ kārāpetvā, tatra naṃ ‘‘mahābrahmuno pajāpatī’’ti diṭṭhaṭṭhāne ṭhapetvā vasāpenti ‘‘yāvassā patirūpaṃ vasanokāsaṃ karoma, tāva idheva vasatū’’ti. Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhadivase saddhiṃ puttena sasīsaṃ nhāpetvā maṇḍape jātoti dārakassa ‘‘maṇḍabyakumāro’’ti nāmaṃ akaṃsu. Tato pabhuti ca naṃ brāhmaṇā ‘‘mahābrahmuno putto’’ti parivāretvā caranti. Tato anekasatasahassappakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti.

Kumāro anupubbena vuḍḍhimanvāya dānaṃ dātuṃ āraddho. So sālāya sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃyeva deti. Mahāpuriso ‘‘kiṃ mama putto dānaṃ detī’’ti āvajjetvā brāhmaṇānaṃyeva dānaṃ dentaṃ disvā ‘‘yathā sabbesaṃ dassati, tathā karissāmī’’ti cīvaraṃ pārupitvā pattaṃ gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā ‘‘kuto ayaṃ evaṃ virūpaveso vasalo āgato’’ti kuddho imaṃ gāthamāha –

‘‘Kuto nu āgacchasi dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo’’ti.

Brāhmaṇā ‘‘gaṇhatha gaṇhathā’’ti taṃ gahetvā ākoṭetvā anayabyasanaṃ pāpesuṃ. So ākāsena gantvā bahinagare paccaṭṭhāsi . Devatā kupitā kumāraṃ gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ. So akkhīhi niggatehi mukhena kheḷaṃ paggharantena gharugharupassāsī dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā ‘‘koci āgato atthī’’ti pucchi. ‘‘Āma, pabbajito āgacchī’’ti. ‘‘Kuhiṃ gato’’ti? ‘‘Evaṃ gato’’ti. Sā tattha gantvā ‘‘khamatha, bhante, attano dāsassā’’ti yācantī tassa pādamūle bhūmiyā nipajji. Tena ca samayena mahāpuriso piṇḍāya caritvā, yāguṃ labhitvā, taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ diṭṭhamaṅgalikāya adāsi. ‘‘Gaccha imaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ akkhimukhakaṇṇanāsābilesu āsiñca, sarīrañca paripphosehi, evaṃ nibbikārā bhavissantī’’ti. Sā tathā akāsi. Tato kumāre pakatisarīre jāte ‘‘ehi, tāta maṇḍabya, taṃ khamāpessāmā’’ti puttañca sabbe brāhmaṇe ca tassa pādamūle nikkujjitvā nipajjāpetvā khamāpesi.

So ‘‘sabbajanassa dānaṃ dātabba’’nti ovaditvā, dhammakathaṃ katvā, attano vasanaṭṭhānaṃyeva gantvā, cintesi ‘‘itthīsu pākaṭā diṭṭhamaṅgalikā damitā, purisesu pākaṭo maṇḍabyakumāro, idāni ko dametabbo’’ti. Tato jātimantatāpasaṃ addasa bandhumatīnagaraṃ nissāya kumbhavatīnadītīre viharantaṃ. So ‘‘ahaṃ jātiyā visiṭṭho, aññehi paribhuttodakaṃ na paribhuñjāmī’’ti uparinadiyā vasati. Mahāpuriso tassa uparibhāge vāsaṃ kappetvā tassa udakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake pakkhipi. Tāpaso taṃ udakena vuyhamānaṃ disvā ‘‘kenidaṃ khitta’’nti paṭisotaṃ gantvā mahāpurisaṃ disvā ‘‘ko etthā’’ti āha. ‘‘Mātaṅgacaṇḍālo, ācariyā’’ti. ‘‘Apehi, caṇḍāla, mā uparinadiyā vasī’’ti. Mahāpuriso ‘‘sādhu, ācariyā’’ti heṭṭhānadiyā vasati, paṭisotampi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso puna gantvā ‘‘apehi, caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyāyeva vasā’’ti āha. Mahāpuriso ‘‘sādhu, ācariyā’’ti tathā akāsi, punapi tatheva ahosi. Tāpaso punapi ‘‘tathā karotī’’ti duṭṭho mahāpurisaṃ sapi ‘‘sūriyassa te uggamanavelāya sattadhā muddhā phalatū’’ti. Mahāpurisopi ‘‘sādhu, ācariya, ahaṃ pana sūriyuṭṭhānaṃ na demī’’ti vatvā sūriyuṭṭhānaṃ nivāresi . Tato ratti na vibhāyati, andhakāro jāto, bhītā bandhumatīvāsino tāpasassa santikaṃ gantvā ‘‘atthi nu kho, ācariya, amhākaṃ sotthibhāvo’’ti pucchiṃsu. Te hi taṃ ‘‘arahā’’ti maññanti. So tesaṃ sabbamācikkhi. Te mahāpurisaṃ upasaṅkamitvā ‘‘sūriyaṃ, bhante, muñcathā’’ti yāciṃsu. Mahāpuriso ‘‘yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī’’ti āha.

Manussā gantvā tāpasaṃ āhaṃsu – ‘‘ehi, bhante, mātaṅgapaṇḍitaṃ khamāpehi, mā tumhākaṃ kalahakāraṇā mayaṃ nassimhā’’ti. So ‘‘nāhaṃ caṇḍālaṃ khamāpemī’’ti āha. Manussā ‘‘amhe tvaṃ nāsesī’’ti taṃ hatthapādesu gahetvā mahāpurisassa santikaṃ nesuṃ. Mahāpuriso ‘‘mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī’’ti āha. Manussā ‘‘evaṃ karohī’’ti āhaṃsu. Tāpaso ‘‘nāhaṃ caṇḍālaṃ vandāmī’’ti. Manussā ‘‘tava chandena na vandissasī’’ti hatthapādamassugīvādīsu gahetvā mahāpurisassa pādamūle sayāpesuṃ. So ‘‘khamāmahaṃ imassa, apicāhaṃ tassevānukampāya sūriyaṃ na muñcāmi, sūriye hi uggatamatte muddhā assa sattadhā phalissatī’’ti āha. Manussā ‘‘idāni, bhante, kiṃ kātabba’’nti āhaṃsu. Mahāpuriso ‘‘tena hi imaṃ galappamāṇe udake ṭhapetvā mattikāpiṇḍenassa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā phalissati. Tasmiṃ phalite esa aññatra gacchatū’’ti āha. Te tāpasaṃ hatthapādādīsu gahetvā tathā akaṃsu. Sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati, tāpaso bhīto palāyi. Manussā disvā ‘‘passatha, bho, samaṇassa ānubhāva’’nti dantakaṭṭhapakkhipanamādiṃ katvā sabbaṃ vitthāretvā ‘‘natthi īdiso samaṇo’’ti tasmiṃ pasīdiṃsu. Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo gahaṭṭhapabbajitā mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā kāyassa bhedā brahmaloke uppajji. Tenāha bhagavā ‘‘tadamināpi jānātha…pe… brahmalokūpapattiyā’’ti.

140-141. Evaṃ ‘‘na jaccā vasalo hoti, kammunā vasalo hotī’’ti sādhetvā idāni ‘‘na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo’’ti etaṃ sādhetuṃ āha ‘‘ajjhāyakakule jātā …pe… duggatyā garahāyavā’’ti. Tattha ajjhāyakakule jātāti mantajjhāyake brāhmaṇakule jātā. ‘‘Ajjhāyakākuḷe jātā’’tipi pāṭho. Mantānaṃ ajjhāyake anupakuṭṭhe ca brāhmaṇakule jātāti attho. Mantā bandhavā etesanti mantabandhavā. Vedabandhū vedapaṭissaraṇāti vuttaṃ hoti. Te ca pāpesu kammesu abhiṇhamupadissareti te evaṃ kule jātā mantabandhavā ca samānāpi yadi pāṇātipātādīsu pāpakammesu punappunaṃ upadissanti, atha diṭṭheva dhamme gārayhā samparāye ca duggati te evamupadissamānā imasmiṃyeva attabhāve mātāpitūhipi ‘‘nayime amhākaṃ puttā, dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne’’ti, brāhmaṇehipi ‘‘gahapatikā ete, na ete brāhmaṇā, mā nesaṃ saddhayaññathālipākādīsu pavesaṃ detha, mā nehi saddhiṃ sallapathā’’ti, aññehipi manussehi ‘‘pāpakammantā ete, na ete brāhmaṇā’’ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā, duggati etesaṃ paraloke hotīti attho. Samparāye vātipi pāṭho. Paraloke etesaṃ dukkhassa gati duggati, dukkhappattiyeva hotīti attho. Na ne jāti nivāreti, duggatyā garahāya vāti sā tathā ukkaṭṭhāpi yaṃ tvaṃ sārato paccesi, jāti ete pāpakammesu padissante brāhmaṇe ‘‘samparāye ca duggatī’’ti ettha vuttappakārāya duggatiyā vā, ‘‘diṭṭheva dhamme gārayhā’’ti ettha vuttappakārāya garahāya vā na nivāreti.

142. Evaṃ bhagavā ajjhāyakakule jātānampi brāhmaṇānaṃ gārayhādikammavasena diṭṭheva dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye brāhmaṇajātiyā abhāvaṃ dīpento ‘‘na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo’’ti etampi atthaṃ sādhetvā idāni duvidhampi atthaṃ nigamento āha, evaṃ brāhmaṇa –

‘‘Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo;

Kammunā vasalo hoti, kammunā hoti brāhmaṇo’’ti.

Sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ vātiādīnaṃ evaṃ yojanā veditabbā – yathā koci nikkujjitaṃ vā ukkujjeyya, evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ ‘‘jātiyā brāhmaṇavasalabhāvo hotī’’ti diṭṭhito vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannaṃ kammavādaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinnaujumaggaṃ ācikkhantena, yathā andhakāre vā telapajjotaṃ dhāreyya, evaṃ mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya aggikabhāradvājasuttavaṇṇanā niṭṭhitā.

8. Mettasuttavaṇṇanā

Karaṇīyamatthakusalenāti mettasuttaṃ. Kā uppatti? Himavantapassato kira devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ sāvatthiṃ āgacchiṃsu. Tesaṃ bhagavā parittatthāya kammaṭṭhānatthāya ca imaṃ suttaṃ abhāsi. Ayaṃ tāva saṅkhepo.

Ayaṃ pana vitthāro – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya vassūpanāyikāya. Tena kho pana samayena sambahulā nānāverajjakā bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakāviññāṇakavasena ekādasavidhaṃ asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ maraṇassatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipathavīkasiṇādīni, saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthanādīnīti iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti.

Atha kho pañcamattāni bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyanīlavanasaṇḍamaṇḍitaṃ muttātalarajatapaṭṭasadisavālukākiṇṇabhūmibhāgaṃ sucisātasītalajalāsayaparivāritaṃ pabbatamaddasaṃsu. Atha kho te bhikkhū tatthekarattiṃ vasitvā pabhātāya rattiyā sarīraparikammaṃ katvā tassa avidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo ghananivesasanniviṭṭhakulasahassayutto, manussā cettha saddhā pasannā, te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā ‘‘idheva, bhante, temāsaṃ vasathā’’ti yācitvā pañcapadhānakuṭisatāni kārāpetvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni sabbūpakaraṇāni paṭiyādesuṃ.

Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu. Tatthāpi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū ‘‘asati antarāye’’ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti. Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ gharesu okāse gahite gharamānusakā gharā nikkhamitvā aññatra vasantā ‘‘kadā nu kho gamissantī’’ti dūrato olokenti; evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti – ‘‘kadā nu kho bhadantā gamissantī’’ti. Tato evaṃ samacintesuṃ ‘‘paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti. Mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sakkhissāma. Handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā’’ti. Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ phandi, dubbaṇṇā ca ahesuṃ uppaṇḍupaṇḍukajātā. Tena te cittaṃ ekaggaṃ kātuṃ nāsakkhiṃsu. Tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati sammussi. Tato nesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ. Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ.

Athekadivasaṃ saṅghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṅghatthero pucchi – ‘‘tumhākaṃ, āvuso, imaṃ vanasaṇḍaṃ paviṭṭhānaṃ katipāhaṃ ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni etarahi panattha kisā dubbaṇṇā uppaṇḍupaṇḍukajātā, kiṃ vo idha asappāya’’nti? Tato eko bhikkhu āha – ‘‘ahaṃ, bhante, rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī’’ti. Eteneva upāyena sabbe taṃ pavattiṃ ārocesuṃ. Saṅghatthero āha – ‘‘bhagavatā āvuso dve vassūpanāyikā paññattā, amhākañca idaṃ senāsanaṃ asappāyaṃ, āyāmāvuso bhagavato santikaṃ, gantvā aññaṃ sappāyaṃ senāsanaṃ pucchāmā’’ti. ‘‘Sādhu bhante’’ti te bhikkhū therassa paṭissuṇitvā sabbe senāsanaṃ saṃsāmetvā pattacīvaramādāya anupalittattā kulesu kañci anāmantetvā eva yena sāvatthi tena cārikaṃ pakkamiṃsu. Anupubbena sāvatthiṃ gantvā bhagavato santikaṃ agamiṃsu.

Bhagavā te bhikkhū disvā etadavoca – ‘‘na, bhikkhave, antovassaṃ cārikā caritabbāti mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā’’ti. Te bhagavato sabbaṃ ārocesuṃ. Bhagavā āvajjento sakalajambudīpe antamaso catuppādapīṭhakaṭṭhānamattampi tesaṃ sappāyaṃ senāsanaṃ nāddasa. Atha te bhikkhū āha – ‘‘na, bhikkhave, tumhākaṃ aññaṃ sappāyaṃ senāsanaṃ atthi, tattheva tumhe viharantā āsavakkhayaṃ pāpuṇeyyātha. Gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharatha. Sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇhatha, etañhi vo parittañca kammaṭṭhānañca bhavissatī’’ti imaṃ suttamabhāsi.

Apare panāhu – ‘‘gacchatha, bhikkhave, tameva senāsanaṃ upanissāya viharathā’’ti idañca vatvā bhagavā āha – ‘‘apica kho āraññakena pariharaṇaṃ ñātabbaṃ. Seyyathidaṃ – sāyaṃpātaṃ karaṇavasena dve mettā, dve parittā, dve asubhā, dve maraṇassatī aṭṭha mahāsaṃvegavatthusamāvajjanañca. Aṭṭha mahāsaṃvegavatthūni nāma jāti jarā byādhi maraṇaṃ cattāri apāyadukkhānīti . Atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkha’’nti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajhānatthañca imaṃ suttaṃ abhāsīti.

143. Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ padavaṇṇanā – karaṇīyanti kātabbaṃ, karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. Atthe kusalena atthakusalena, atthachekenāti vuttaṃ hoti. Yanti aniyamitapaccattaṃ. Nti niyamitaupayogaṃ. Ubhayampi vā yaṃ tanti paccattavacanaṃ. Santaṃ padanti upayogavacanaṃ. Tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ. Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti. Ujūti ajjavayutto. Suṭṭhu ujūti suhuju. Sukhaṃ vaco asminti suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimānī.

Ayaṃ panettha atthavaṇṇanā – karaṇīyamatthakusalena yanta santaṃ padaṃ abhisameccāti. Ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyaṃ, sīlavipatti, diṭṭhivipatti, ācāravipatti, ājīvavipattīti evamādi akaraṇīyaṃ. Tathā atthi atthakusalo, atthi anatthakusalo.

Tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ – veḷudānaṃ, pattadānaṃ, pupphadānaṃ, phaladānaṃ, dantakaṭṭhadānaṃ, mukhodakadānaṃ, sinānadānaṃ, cuṇṇadānaṃ, mattikādānaṃ, cāṭukamyataṃ, muggasūpyataṃ, pāribhaṭutaṃ, jaṅghapesaniyaṃ, vejjakammaṃ, dūtakammaṃ, pahiṇagamanaṃ, piṇḍapaṭipiṇḍadānānuppadānaṃ, vatthuvijjaṃ, nakkhattavijjaṃ, aṅgavijjanti. Chabbidhe ca agocare carati . Seyyathidaṃ – vesiyagocare vidhavāthullakumārikapaṇḍakabhikkhunipānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena. Yāni vā pana tāni kulāni asaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitaaphāsukaayogakkhemakāmāni bhikkhūnaṃ…pe… upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo.

Yo pana imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti, anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṃvaraṃ, satisīsena indriyasaṃvaraṃ, vīriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ pūreti ayaṃ atthakusalo.

Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṃvaraṃ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indriyasaṃvaraṃ, anesanaparivajjanavasena viññupasatthabuddhabuddhasāvakavaṇṇitapaccayapaṭisevanena ca ājīvapārisuddhiṃ, yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakādīnaṃ paccavekkhaṇavasena sampajaññañca sodheti, ayampi atthakusalo.

Yo vā yathā ūsodakaṃ paṭicca saṃkiliṭṭhaṃ vatthaṃ pariyodāyati, chārikaṃ paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṃ pariyodāpeti. Yathā ca kikī sakuṇikā aṇḍaṃ, camarīmigo vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ ekanayanaṃ rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati, sāyaṃpātaṃ paccavekkhamāno aṇumattampi vajjaṃ na passati, ayampi atthakusalo.

Yo vā pana avippaṭisārakarasīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ paggaṇhāti, taṃ paggahetvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā samāpattiyo nibbatteti, ayampi atthakusalo. Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo.

Tattha ye ime yāva avippaṭisārakarasīle patiṭṭhānena, yāva vā kilesavikkhambhanapaṭipadāya paggahaṇena maggaphalena vaṇṇitā atthakusalā, te imasmiṃ atthe atthakusalāti adhippetā. Tathāvidhā ca te bhikkhū. Tena bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya ‘‘karaṇīyamatthakusalenā’’ti āha.

Tato ‘‘kiṃ karaṇīya’’nti tesaṃ sañjātakaṅkhānaṃ āha ‘‘yanta santaṃ padaṃ abhisameccā’’ti. Ayamettha adhippāyo – taṃ buddhānubuddhehi vaṇṇitaṃ santaṃ nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca yanti imassa gāthāpādassa ādito vuttameva karaṇīyanti. Adhikārato anuvattati taṃ santaṃ padaṃ abhisameccāti. Ayaṃ pana yasmā sāvasesapāṭho attho, tasmā ‘‘viharitukāmenā’’ti vuttanti veditabbaṃ.

Atha vā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṃ santanti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato anuvattati, taṃ karaṇīyamatthakusalenāti evampettha adhippāyo veditabbo. Atha vā ‘‘karaṇīyamatthakusalenā’’ti vutte ‘‘ki’’nti cintentānaṃ āha ‘‘yanta santaṃ padaṃ abhisameccā’’ti. Tassevaṃ adhippāyo veditabbo – lokiyapaññāya santaṃ padaṃ abhisamecca yaṃ karaṇīyaṃ, tanti. Yaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti vuttaṃ hoti.

Kiṃ pana tanti? Kimaññaṃ siyā aññatra tadadhigamūpāyato. Kāmañcetaṃ karaṇārahatthena sikkhattayadīpakena ādipadeneva vuttaṃ. Tathā hi tassa atthavaṇṇanāyaṃ avocumhā ‘‘atthi karaṇīyaṃ atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīya’’nti. Atisaṅkhepadesitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ. Tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento ‘‘sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī’’ti imaṃ tāva upaḍḍhagāthaṃ āha.

Kiṃ vuttaṃ hoti? Santaṃ padaṃ abhisamecca viharitukāmo lokiyapaññāya vā taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅgasamannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu, attano pattacīvarapaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa. Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṃ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.

Na kevalañca uju ca suhuju ca, apica pana subbaco ca assa. Yo hi puggalo ‘‘idaṃ na kātabba’’nti vutto ‘‘kiṃ te diṭṭhaṃ, kiṃ te sutaṃ, ko me hutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā’’ti vadati, tuṇhībhāvena vā taṃ viheṭheti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno ‘‘sādhu, bhante, suṭṭhu vuttaṃ, attano vajjaṃ nāma duddasaṃ hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho’’ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto subbaco ca assa.

Yathā ca suvaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanappahiṇagamanādīsu niyuñjiyamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattapaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvagāho assa. Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti.

144. Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna tatuttaripi vattukāmo ‘‘santussako cā’’ti dutiyaṃ gāthamāha.

Tattha ‘‘santuṭṭhī ca kataññutā’’ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti (mahāva. 73) evaṃ upasampadamāḷake uddiṭṭhaṃ attanā ca sampaṭicchitaṃ catupaccayajātaṃ. Tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāramadassetvā yāpento ‘‘sakena tussako’’ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto tato paraṃ na patthento atricchataṃ pajahanto ‘‘santena tussako’’ti vuccati. Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ. Tena samena sabbārammaṇesu tussanto ‘‘samena tussako’’ti vuccati.

Sukhena bharīyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti ‘‘dubbharo bhikkhu na sakkā positu’’nti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo. Etaṃ disvā manussā ativiya vissatthā honti – ‘‘amhākaṃ bhadanto subharo thokathokenapi tussati, mayameva naṃ posessāmā’’ti paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto.

Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādianekakiccabyāvaṭo. Atha vā sakalavihāre navakammasaṅghabhogasāmaṇeraārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvaraparikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti.

Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahuṃ pattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi uccārāpetvā pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.

Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitoti attho.

Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ (mahāni. 87) nāma saṅghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramaggaantaragharapavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati, pāde pādamodahitvā vāti evamādi, tathā gaṇamajjhe, gaṇamajjheti catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati, tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ ‘‘daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba’’nti vuttaṃ , tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti bāhāya bāhaṃ paharanto, antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.

Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca. Tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana ‘‘itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ bhojanīyaṃ, kiṃ me dassasi, kimajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī’’ti edamādiṃ bhāsati.

Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraappatirūpavitakkanaṃ.

Kulesvananugiddhoti yāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomiyagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yogamāpajjitāti vuttaṃ hoti. Imissā ca gāthāya yaṃ ‘‘suvaco cassā’’ti ettha vuttaṃ ‘‘assā’’ti vacanaṃ, taṃ sabbapadehi saddhiṃ ‘‘santussako ca assa, subharo ca assā’’ti evaṃ yojetabbaṃ.

145. Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno tatuttaripi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo ‘‘na ca khuddamācare kiñci, yena viññū pare upavadeyyu’’nti imaṃ upaḍḍhagāthamāha. Tassattho – evamimaṃ karaṇīyaṃ karonto yaṃ taṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare. Asamācaranto ca na kevalaṃ oḷārikaṃ, kiṃ pana kiñci na samācare, appamattakaṃ aṇumattampi na samācareti vuttaṃ hoti.

Tato tassa samācāre sandiṭṭhikamevādīnavaṃ dasseti ‘‘yena viññū pare upavadeyyu’’nti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa ca vaṇṇaṃ bhāsanti, tasmā ‘‘viññū pare’’ti vuttaṃ.

Evaṃ bhagavā imāhi aḍḍhateyyāhi gāthāhi santaṃ padaṃ abhisamecca viharitukāmassa, tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca ‘‘sukhino va khemino hontū’’tiādinā nayena mettakathaṃ kathetumāraddho.

Tattha sukhinoti sukhasamaṅgino. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? Mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā ‘‘sabbe sattā sukhino hontū’’ti vā, ‘‘khemino hontū’’ti vā, ‘‘sukhitattā hontū’’ti vā.

146. Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthāratopi taṃ dassetuṃ ‘‘ye kecī’’ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekatte saṇṭhāti, ārammaṇappabhedaṃ pana anugantvā kamena saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi ‘‘ye kecī’’ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati. Tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukattikaārammaṇappabhedadīpakaṃ ‘‘ye kecī’’ti imaṃ gāthādvayamāha.

Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti cattāri dukāni, dīghādīhi ca chahi padehi majjhimapadassa tīsu, aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ thūlāṇukamajjhimattikanti tayo tike dīpeti. Tattha ye kecīti anavasesavacanaṃ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā. Etena assāsapassāsapaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā. Etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi, saṃvijjanti.

Evaṃ ‘‘ye keci pāṇabhūtatthī’’ti iminā vacanena dukattikehi saṅgahetabbe sabbe satte ekajjhaṃ dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti.

Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbadukatikehi sambandhitabbaṃ – ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā imepi sabbe sattā bhavantu sukhitattāti.

Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgānaṃ attabhāvā anekayojanappamāṇāpi macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca – ‘‘rāhuggaṃ attabhāvīna’’nti (a. ni. 4.15). Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā, dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā, ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo sattā.

147. Evaṃ tīhi tikehi anavasesato satte dassetvā idāni ‘‘diṭṭhā vā yeva adiṭṭhā’’tiādīhi tīhi dukehipi te saṅgahetvā dasseti.

Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. ‘‘Yeva dūre vasanti avidūre’’ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti. Te upādāyupādāvasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā dūre. Tathā antoupacāre vasantā avidūre, bahiupacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti.

Bhūtāti jātā, abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma. Tato paraṃ bhūtāti.

148. Evaṃ bhagavā ‘‘sukhino vā’’tiādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhāgamapatthanāvasena sattesu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi taṃ dassento āha ‘‘na paro paraṃ nikubbethā’’ti. Esa porāṇapāṭho, idāni pana ‘‘paraṃ hī’’tipi paṭhanti, ayaṃ na sobhano.

Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vañceyya. Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā nigame vā khette vā ñātimajjhe vā pūgamajjhe vātiādi. Nanti etaṃ. Kañcīti yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sugataṃ vā duggataṃ vātiādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca, manovikārena paṭighasaññāya ca. ‘‘Byārosanāya paṭighasaññāyā’’ti hi vattabbe ‘‘byārosanā paṭighasaññā’’ti vuccati yathā ‘‘samma daññāya vimuttā’’ti vattabbe ‘‘samma daññā vimuttā’’ti, yathā ca ‘‘anupubbasikkhāya anupubbakiriyāya anupubbapaṭipadāyā’’ti vattabbe ‘‘anupubbasikkhā anupubbakiriyā anupubbapaṭipadā’’ti (a. ni. 8.19; udā. 45; cūḷava. 385). Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? Na kevalaṃ ‘‘sukhino vā khemino vā hontū’’tiādi manasikāravaseneva mettaṃ bhāveyya. Kiṃ pana ‘‘aho vata yo koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃ kañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā’’ti evampi manasi karonto bhāveyyāti.

149. Evaṃ ahitadukkhānāgamapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha ‘‘mātā yathā niyaṃ putta’’nti.

Tassattho – yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamapaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettamānasaṃ bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti.

150. Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha ‘‘mettañca sabbalokasmī’’ti.

Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbasminti anavasese. Lokasminti sattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari. Tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā. Tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ. Tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ hoti. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā ‘‘asapatta’’nti vuccati. Pariyāyavacanañhi etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā.

Ayaṃ panettha adhippetatthavaṇṇanā – yadetaṃ ‘‘evampi sabbabhūtesu mānasaṃ bhāvaye aparimāṇa’’nti vuttaṃ. Tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ, virūḷhiṃ, vepullaṃ gamaye. Kathaṃ? Uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ, averaṃ, asapattañca, hoti tathā sambādhaverasapattābhāvaṃ karonto bhāvaye. Yaṃ vā taṃ bhāvanāsampadaṃ pattaṃ sabbattha okāsalābhavasena asambādhaṃ. Attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho tiriyañcāti tividhaparicchede sabbalokasmiṃ bhāvaye vaḍḍhayeti.

151. Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanamanuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha ‘‘tiṭṭhaṃ caraṃ…pe… adhiṭṭheyyā’’ti.

Tassattho – evametaṃ mettaṃ mānasaṃ bhāvento so ‘‘nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāyā’’tiādīsu (dī. ni. 2.374; ma. ni. 1.107; vibha. 508) viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññatarairiyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettājhānassatiṃ adhiṭṭheyya.

Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha ‘‘tiṭṭhaṃ cara’’nti. Vasippatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti. Atha vā tiṭṭhaṃ vā caraṃ vāti na tassa ṭhānādīni antarāyakarāni honti, apica kho so yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vitamiddho hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha ‘‘tiṭṭhaṃ caraṃ nisinno va sayāno, yāvatāssa vitamiddho. Etaṃ satiṃ adhiṭṭheyyā’’ti.

Tassāyamadhippāyo – yaṃ taṃ ‘‘mettañca sabbalokasmi, mānasaṃ bhāvaye’’ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena, ṭhānādīni vā anādiyitvā yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vitamiddho hutvā etaṃ satiṃ adhiṭṭheyyāti.

Evaṃ mettābhāvanāya vasībhāvaṃ dassento ‘‘etaṃ satiṃ adhiṭṭheyyā’’ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha ‘‘brahmametaṃvihāramidhamāhū’’ti.

Tassattho – yvāyaṃ ‘‘sukhinova khemino hontū’’tiādiṃ katvā yāva ‘‘etaṃ satiṃ adhiṭṭheyyā’’ti saṃvaṇṇito mettāvihāro, etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu, seṭṭhavihāramāhūti. Yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vitamiddho, etaṃ satiṃ adhiṭṭheyyāti.

152. Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento āha ‘‘diṭṭhiñca anupaggammā’’ti. Imāya gāthāya desanaṃ samāpesi.

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, na idha sattūpalabbhatī’’ti (saṃ. ni. 1.171) evaṃ diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yopāyaṃ vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyya puna reti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.

Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha – ‘‘gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha. Imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha, sākacchatha, anumodatha, idameva kammaṭṭhānaṃ āsevatha, bhāvetha, bahulīkarotha. Tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī’’ti. Te ‘‘sādhū’’ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā, padakkhiṇaṃ katvā, tattha gantvā, tathā akaṃsu. Devatāyo ca ‘‘bhadantā amhākaṃ atthakāmā hitakāmā’’ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammapādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Te bhikkhū tatheva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbeva tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti.

Evañhi atthakusalena tathāgatena,

Dhammissarena kathitaṃ karaṇīyamatthaṃ;

Katvānubhuyya paramaṃ hadayassa santiṃ,

Santaṃ padaṃ abhisamenti samattapaññā.

Tasmā hi taṃ amatamabbhutamariyakantaṃ,

Santaṃ padaṃ abhisamecca viharitukāmo;

Viññū jano vimalasīlasamādhipaññā,

Bhedaṃ kareyya satataṃ karaṇīyamatthanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā.

9. Hemavatasuttavaṇṇanā

Ajjapannarasoti hemavatasuttaṃ. Kā uppatti? Pucchāvasikā uppatti. Hemavatena hi puṭṭho bhagavā ‘‘chasu loko samuppanno’’tiādīni abhāsi. Tattha ‘‘ajja pannaraso’’tiādi sātāgirena vuttaṃ, ‘‘iti sātāgiro’’tiādi saṅgītikārehi, ‘‘kaccimano’’tiādi hemavatena, ‘‘chasu loko’’tiādi bhagavatā, taṃ sabbampi samodhānetvā ‘‘hemavatasutta’’nti vuccati. ‘‘Sātāgirisutta’’nti ekaccehi.

Tattha yāyaṃ ‘‘ajja pannaraso’’tiādi gāthā. Tassā uppatti – imasmiṃyeva bhaddakappe vīsativassasahassāyukesu purisesu uppajjitvā soḷasavassasahassāyukāni ṭhatvā parinibbutassa bhagavato kassapasammāsambuddhassa mahatiyā pūjāya sarīrakiccaṃ akaṃsu. Tassa dhātuyo avikiritvā suvaṇṇakkhandho viya ekagghanā hutvā aṭṭhaṃsu. Dīghāyukabuddhānañhi esā dhammatā. Appāyukabuddhā pana yasmā bahutarena janena adiṭṭhā eva parinibbāyanti, tasmā dhātupūjampi katvā ‘‘tattha tattha janā puññaṃ pasavissantī’’ti anukampāya ‘‘dhātuyo vikirantū’’ti adhiṭṭhahanti. Tena tesaṃ suvaṇṇacuṇṇāni viya dhātuyo vikiranti, seyyathāpi amhākaṃ bhagavato.

Manussā tassa bhagavato ekaṃyeva dhātugharaṃ katvā cetiyaṃ patiṭṭhāpesuṃ yojanaṃ ubbedhena parikkhepena ca. Tassa ekekagāvutantarāni cattāri dvārāni ahesuṃ. Ekaṃ dvāraṃ kikī rājā aggahesi; ekaṃ tasseva putto pathavindharo nāma; ekaṃ senāpatipamukhā amaccā; ekaṃ seṭṭhipamukhā jānapadā rattasuvaṇṇamayā ekagghanā suvaṇṇarasapaṭibhāgā ca nānāratanamayā iṭṭhakā ahesuṃ ekekā satasahassagghanikā. Te haritālamanosilāhi mattikākiccaṃ surabhitelena udakakiccañca katvā taṃ cetiyaṃ patiṭṭhāpesuṃ.

Evaṃ patiṭṭhite cetiye dve kulaputtā sahāyakā nikkhamitvā sammukhasāvakānaṃ therānaṃ santike pabbajiṃsu. Dīghāyukabuddhānañhi sammukhasāvakāyeva pabbājenti, upasampādenti, nissayaṃ denti, itare na labhanti. Tato te kulaputtā ‘‘sāsane, bhante, kati dhurānī’’ti pucchiṃsu. Therā ‘‘dve dhurānī’’ti kathesuṃ – ‘‘vāsadhuraṃ, pariyattidhurañcā’’ti. Tattha pabbajitena kulaputtena ācariyupajjhāyānaṃ santike pañca vassāni vasitvā, vattapaṭivattaṃ pūretvā, pātimokkhaṃ dve tīṇi bhāṇavārasuttantāni ca paguṇaṃ katvā, kammaṭṭhānaṃ uggahetvā, kule vā gaṇe vā nirālayena araññaṃ pavisitvā, arahattasacchikiriyāya ghaṭitabbaṃ vāyamitabbaṃ, etaṃ vāsadhuraṃ. Attano thāmena pana ekaṃ vā nikāyaṃ pariyāpuṇitvā dve vā pañca vā nikāye pariyattito ca atthato ca suvisadaṃ sāsanaṃ anuyuñjitabbaṃ, etaṃ pariyattidhuranti. Atha te kulaputtā ‘‘dvinnaṃ dhurānaṃ vāsadhurameva seṭṭha’’nti vatvā ‘‘mayaṃ panamhā daharā, vuḍḍhakāle vāsadhuraṃ paripūressāma, pariyattidhuraṃ tāva pūremā’’ti pariyattiṃ ārabhiṃsu. Te pakatiyāva paññavanto nacirasseva sakale buddhavacane pakataññano vinaye ca ativiya vinicchayakusalā ahesuṃ. Tesaṃ pariyattiṃ nissāya parivāro uppajji, parivāraṃ nissāya lābho, ekamekassa pañcasatapañcasatā bhikkhū parivārā ahesuṃ. Te satthusāsanaṃ dīpentā vihariṃsu, puna buddhakālo viya ahosi.

Tadā dve bhikkhū gāmakāvāse viharanti dhammavādī ca adhammavādī ca. Adhammavādī caṇḍo hoti pharuso, mukharo, tassa ajjhācāro itarassa pākaṭo hoti. Tato naṃ ‘‘idaṃ te, āvuso, kammaṃ sāsanassa appatirūpa’’nti codesi. So ‘‘kiṃ te diṭṭhaṃ, kiṃ suta’’nti vikkhipati. Itaro ‘‘vinayadharā jānissantī’’ti āha. Tato adhammavādī ‘‘sace imaṃ vatthuṃ vinayadharā vinicchinissanti, addhā me sāsane patiṭṭhā na bhavissatī’’ti ñatvā attano pakkhaṃ kātukāmo tāvadeva parikkhāre ādāya te dve there upasaṅkamitvā samaṇaparikkhāre datvā tesaṃ nissayena viharitumāraddho. Sabbañca nesaṃ upaṭṭhānaṃ karonto sakkaccaṃ vattapaṭivattaṃ pūretukāmo viya akāsi. Tato ekadivasaṃ upaṭṭhānaṃ gantvā vanditvā tehi vissajjiyamānopi aṭṭhāsiyeva. Therā ‘‘kiñci vattabbamatthī’’ti taṃ pucchiṃsu. So ‘‘āma, bhante, ekena me bhikkhunā saha ajjhācāraṃ paṭicca vivādo atthi. So yadi taṃ vatthuṃ idhāgantvā āroceti, yathāvinicchayaṃ na vinicchinitabba’’nti. Therā ‘‘osaṭaṃ vatthuṃ yathāvinicchayaṃ na vinicchinituṃ na vaṭṭatī’’ti āhaṃsu. So ‘‘evaṃ kariyamāne, bhante, mama sāsane patiṭṭhā natthi, mayhetaṃ pāpaṃ hotu, mā tumhe vinicchinathā’’ti. Te tena nippīḷiyamānā sampaṭicchiṃsu. So tesaṃ paṭiññaṃ gahetvā puna taṃ āvāsaṃ gantvā ‘‘sabbaṃ vinayadharānaṃ santike niṭṭhita’’nti taṃ dhammavādiṃ suṭṭhutaraṃ avamaññanto pharusena samudācarati. Dhammavādī ‘‘nissaṅko ayaṃ jāto’’ti tāvadeva nikkhamitvā therānaṃ parivāraṃ bhikkhusahassaṃ upasaṅkamitvā āha – ‘‘nanu, āvuso, osaṭaṃ vatthu yathādhammaṃ vinicchinitabbaṃ, anosarāpetvā eva vā aññamaññaṃ accayaṃ desāpetvā sāmaggī kātabbā. Ime pana therā neva vatthuṃ vinicchiniṃsu, na sāmaggiṃ akaṃsu. Kiṃ nāmeta’’nti? Tepi sutvā tuṇhī ahesuṃ – ‘‘nūna kiñci ācariyehi ñāta’’nti. Tato adhammavādī okāsaṃ labhitvā ‘‘tvaṃ pubbe ‘vinayadharā jānissantī’ti bhaṇasi. Idāni tesaṃ vinayadharānaṃ ārocehi taṃ vatthu’’nti dhammavādiṃ pīḷetvā ‘‘ajjatagge parājito tvaṃ, mā taṃ āvāsaṃ āgacchī’’ti vatvā pakkāmi. Tato dhammavādī there upasaṅkamitvā ‘‘tumhe sāsanaṃ anapekkhitvā ‘amhe upaṭṭhesi paritosesī’ti puggalameva apekkhittha, sāsanaṃ arakkhitvā puggalaṃ rakkhittha, ajjatagge dāni tumhākaṃ vinicchayaṃ vinicchinituṃ na vaṭṭati, ajja parinibbuto kassapo bhagavā’’ti mahāsaddena kanditvā ‘‘naṭṭhaṃ satthu sāsana’’nti paridevamāno pakkāmi.

Atha kho te bhikkhū saṃviggamānasā ‘‘mayaṃ puggalamanurakkhantā sāsanaratanaṃ sobbhe pakkhipimhā’’ti kukkuccaṃ uppādesuṃ . Te teneva kukkuccena upahatāsayattā kālaṃ katvā sagge nibbattitumasakkontā ekācariyo himavati hemavate pabbate nibbatti hemavato yakkhoti nāmena. Dutiyācariyo majjhimadese sātapabbate sātāgiroti nāmena. Tepi nesaṃ parivārā bhikkhū tesaṃyeva anuvattitvā sagge nibbattitumasakkontā tesaṃ parivārā yakkhāva hutvā nibbattiṃsu. Tesaṃ pana paccayadāyakā gahaṭṭhā devaloke nibbatiṃsu. Hemavatasātāgirā aṭṭhavīsatiyakkhasenāpatīnamabbhantarā mahānubhāvā yakkharājāno ahesuṃ.

Yakkhasenāpatīnañca ayaṃ dhammatā – māse māse aṭṭha divasāni dhammavinicchayatthaṃ himavati manosilātale nāgavatimaṇḍape devatānaṃ sannipāto hoti, tattha sannipatitabbanti. Atha sātāgirahemavatā tasmiṃ samāgame aññamaññaṃ disvā sañjāniṃsu – ‘‘tvaṃ, samma, kuhiṃ uppanno, tvaṃ kuhi’’nti attano attano uppattiṭṭhānañca pucchitvā vippaṭisārino ahesuṃ. ‘‘Naṭṭhā mayaṃ, samma, pubbe vīsati vassasahassāni samaṇadhammaṃ katvā ekaṃ pāpasahāyaṃ nissāya yakkhayoniyaṃ uppannā, amhākaṃ pana paccayadāyakā kāmāvacaradevesu nibbattā’’ti. Atha sātāgiro āha – ‘‘mārisa, himavā nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī’’ti. Hemavatopi āha – ‘‘mārisa, majjhimadeso nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī’’ti. Evaṃ tesu dvīsu sahāyesu aññamaññaṃ katikaṃ katvā, tameva uppattiṃ avivajjetvā vasamānesu ekaṃ buddhantaraṃ vītivattaṃ, mahāpathavī ekayojanatigāvutamattaṃ ussadā.

Athamhākaṃ bodhisatto dīpaṅkarapādamūle katapaṇidhāno yāva vessantarajātakaṃ, tāva pāramiyo pūretvā, tusitabhavane uppajjitvā, tattha yāvatāyukaṃ ṭhatvā, dhammapadanidāne vuttanayena devatāhi āyācito pañca mahāvilokanāni viloketvā, devatānaṃ ārocetvā, dvattiṃsāya pubbanimittesu vattamānesu idha paṭisandhiṃ aggahesi dasasahassilokadhātuṃ kampetvā. Tāni disvāpi ime rājayakkhā ‘‘iminā kāraṇena nibbattānī’’ti na jāniṃsu. ‘‘Khiḍḍāpasutattā nevāddasaṃsū’’ti eke. Esa nayo jātiyaṃ abhinikkhamane bodhiyañca. Dhammacakkappavattane pana pañcavaggiye āmantetvā bhagavati tiparivaṭṭaṃ dvādasākāraṃ varadhammacakkaṃ pavattente mahābhūmicālaṃ pubbanimittaṃ pāṭihāriyāni ca etesaṃ eko sātāgiroyeva paṭhamaṃ addasa. Nibbattikāraṇañca tesaṃ ñatvā sapariso bhagavantaṃ upasaṅkamma dhammadesanaṃ assosi, na ca kiñci visesaṃ adhigacchi. Kasmā? So hi dhammaṃ suṇanto hemavataṃ anussaritvā ‘‘āgato nu kho me sahāyako, no’’ti parisaṃ oloketvā taṃ apassanto ‘‘vañcito me sahāyo, yo evaṃ vicitrapaṭibhānaṃ bhagavato dhammadesanaṃ na suṇātī’’ti vikkhittacitto ahosi. Bhagavā ca atthaṅgatepi ca sūriye desanaṃ na niṭṭhāpesi.

Atha sātāgiro ‘‘sahāyaṃ gahetvā tena sahāgamma dhammadesanaṃ sossāmī’’ti hatthiyānaassayānagaruḷayānādīni māpetvā pañcahi yakkhasatehi parivuto himavantābhimukho pāyāsi, tadā hemavatopi. Yasmā paṭisandhijāti-abhinikkhamana-bodhiparinibbānesveva dvattiṃsa pubbanimittāni hutvāva pativigacchanti, na ciraṭṭhitikāni honti, dhammacakkapavattane pana tāni savisesāni hutvā, cirataraṃ ṭhatvā nirujjhanti, tasmā himavati taṃ acchariyapātubhāvaṃ disvā ‘‘yato ahaṃ jāto, na kadāci ayaṃ pabbato evaṃ abhirāmo bhūtapubbo, handa dāni mama sahāyaṃ gahetvā āgamma tena saha imaṃ pupphasiriṃ anubhavissāmī’’ti tatheva majjhimadesābhimukho āgacchati. Te ubhopi rājagahassa upari samāgantvā aññamaññassa āgamanakāraṇaṃ pucchiṃsu. Hemavato āha – ‘‘yato ahaṃ, mārisa, jāto, nāyaṃ pabbato evaṃ akālakusumitehi rukkhehi abhirāmo bhūtapubbo, tasmā etaṃ pupphasiriṃ tayā saddhiṃ anubhavissāmīti āgatomhī’’ti . Sātāgiro āha – ‘‘jānāsi, pana, tvaṃ mārisa, yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jāta’’nti? ‘‘Na jānāmi, mārisā’’ti. ‘‘Imaṃ, mārisa, pāṭihāriyaṃ na kevala himavanteyeva, apica kho pana dasasahassilokadhātūsu nibbattaṃ, sammāsambuddho loke uppanno, ajja dhammacakkaṃ pavattesi, tena kāraṇenā’’ti. Evaṃ sātāgiro hemavatassa buddhuppādaṃ kathetvā, taṃ bhagavato santikaṃ ānetukāmo imaṃ gāthamāha. Keci pana gotamake cetiye viharante bhagavati ayamevamāhāti bhaṇanti ‘‘ajja pannaraso’’ti.

153. Tattha ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasī uposatho, na sāmaggīuposatho. Yasmā vā pātimokkhuddesaaṭṭhaṅgaupavāsapaññattidivasādīsu sambahulesu atthesu uposathasaddo vattati. ‘‘Āyāmāvuso, kappina, uposathaṃ gamissāmā’’tiādīsu hi pātimokkhuddese uposathasaddo. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu (a. ni. 8.43) pāṇātipātā veramaṇiādikesu aṭṭhaṅgesu. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. ‘‘Tadahuposathe pannarase sīsaṃnhātassā’’tiādīsu (dī. ni. 3.85; ma. ni. 3.256) divase. Tasmā avasesatthaṃ paṭikkhipitvā āsāḷhīpuṇṇamadivasaṃyeva niyāmento āha – ‘‘ajja pannaraso uposatho’’ti. Pāṭipado dutiyoti evaṃ gaṇiyamāne ajja pannaraso divasoti attho.

Divi bhavāni dibbāni, dibbāni ettha atthīti dibbā. Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosi. Visesālaṅkato ca paramavisuddhidevassa bhagavato sarīrappabhāya. Tenāha ‘‘dibbā ratti upaṭṭhitā’’ti.

Evaṃ rattiguṇavaṇṇanāpadesenāpi sahāyassa cittappasādaṃ janento buddhuppādaṃ kathetvā āha ‘‘anomanāmaṃ satthāraṃ, handa passāma gotama’’nti. Tattha anomehi alāmakehi sabbākāraparipūrehi guṇehi nāmaṃ assāti anomanāmo. Tathā hissa ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddhoti anomehi guṇehi nāmaṃ, ‘‘bhaggarāgoti bhagavā, bhaggadosoti bhagavā’’tiādinā (mahāni. 84) nayena ca anomehi guṇehi nāmaṃ. Esa nayo ‘‘arahaṃ sammāsambuddho vijjācaraṇasampanno’’tiādīsu. Diṭṭhadhammikādīsu atthesu devamanusse anusāsati ‘‘imaṃ pajahatha, imaṃ samādāya vattathā’’ti satthā. Apica ‘‘satthā bhagavā satthavāho, yathā satthavāho satte kantāraṃ tāretī’’tiādinā (mahāni. 190) niddese vuttanayenāpi satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti byavasānatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannavacanaṃ. Gotamanti gotamagottaṃ. Kiṃ vuttaṃ hoti ? ‘‘Satthā, na satthā’’ti mā vimatiṃ akāsi, ekantabyavasito hutvāva ehi passāma gotamanti.

154. Evaṃ vutte hemavato ‘‘ayaṃ sātāgiro ‘anomanāmaṃ satthāra’nti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto. So pana yadi sabbaññū, addhā tādilakkhaṇappatto bhavissati, tena taṃ evaṃ pariggaṇhissāmī’’ti cintetvā tādilakkhaṇaṃ pucchanto āha – ‘‘kacci mano’’ti.

Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito, acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇappattasseva sato. Pucchā eva vā ayaṃ ‘‘so te satthā sabbabhūtesu tādī, udāhu no’’ti. Iṭṭhe aniṭṭhe cāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Kiṃ vuttaṃ hoti? Yaṃ tvaṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇappattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva calanapaccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu samacittena tādī, udāhu no, ye ca kho iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.

155. Tato sātāgiro bhagavato sabbaññubhāve byavasitattā sabbe sabbaññuguṇe anujānanto āha ‘‘mano cassa supaṇihito’’tiādi. Tattha supaṇihitoti suṭṭhu ṭhapito, pathavīsamo avirujjhanaṭṭhena, sinerusamo suppatiṭṭhitācalanaṭṭhena, indakhīlasamo catubbidhamāraparavādigaṇehi akampiyaṭṭhena. Anacchariyañcetaṃ, bhagavato idāni sabbākārasampannattā sabbaññubhāve ṭhitassa mano supaṇihito acalo bhaveyya. Yassa tiracchānabhūtassāpi sarāgādikāle chaddantanāgakule uppannassa savisena sallena viddhassa acalo ahosi, vadhakepi tasmiṃ nappadussi, aññadatthu tasseva attano dante chetvā adāsi; tathā mahākapibhūtassa mahatiyā silāya sīse pahaṭassāpi tasseva ca maggaṃ dassesi; tathā vidhurapaṇḍitabhūtassa pādesu gahetvā saṭṭhiyojane kāḷapabbatapapāte pakkhittassāpi aññadatthu tasseva yakkhassatthāya dhammaṃ desesi. Tasmā sammadeva āha sātāgiro – ‘‘mano cassa supaṇihito’’ti.

Sabbabhūtesutādinoti sabbasattesu tādilakkhaṇappattasseva sato mano supaṇihito, na yāva paccayaṃ na labhatīti attho . Tattha bhagavato tādilakkhaṇaṃ pañcadhā veditabbaṃ. Yathāha –

‘‘Bhagavā pañcahākārehi tādī, iṭṭhāniṭṭhe tādī, cattāvīti tādī, muttāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī. Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī’’ti (mahāni. 38).

Evamādi sabbaṃ niddese vuttanayeneva gahetabbaṃ. Lābhādayo ca tassa mahāaṭṭhakathāyaṃ vitthāritanayena veditabbā. ‘‘Pucchā eva vā ayaṃ. So te satthā sabbabhūtesu tādī, udāhu no’’ti imasmimpi vikappe sabbabhūtesu samacittatāya tādī amhākaṃ satthāti attho. Ayañhi bhagavā sukhūpasaṃhārakāmatāya dukkhāpanayanakāmatāya ca sabbasattesu samacitto, yādiso attani, tādiso paresu, yādiso mātari mahāmāyāya, tādiso ciñcamāṇavikāya, yādiso pitari suddhodane, tādiso suppabuddhe, yādiso putte rāhule, tādiso vadhakesu devadattadhanapālakaaṅgulimālādīsu. Sadevake lokepi tādī. Tasmā sammadevāha sātāgiro – ‘‘sabbabhūtesu tādino’’ti.

Atho iṭṭhe aniṭṭhe cāti. Ettha pana evaṃ attho daṭṭhabbo – yaṃ kiñci iṭṭhaṃ vā aniṭṭhaṃ vā ārammaṇaṃ, sabbappakārehi tattha ye rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa anuttarena maggena rāgādīnaṃ pahīnattā vasīkatā, na kadāci tesaṃ vase vattati. So hi bhagavā anāvilasaṅkappo suvimuttacitto suvimuttapaññoti. Ettha ca supaṇihitamanatāya ayonisomanasikārābhāvo vutto. Sabbabhūtesu iṭṭhāniṭṭhehi so yattha bhaveyya, taṃ sattasaṅkhārabhedato duvidhamārammaṇaṃ vuttaṃ. Saṅkappavasībhāvena tasmiṃ ārammaṇe tassa manasikārābhāvato kilesappahānaṃ vuttaṃ. Supaṇihitamanatāya ca manosamācārasuddhi, sabbabhūtesu tāditāya kāyasamācārasuddhi, saṅkappavasībhāvena vitakkamūlakattā vācāya vacīsamācārasuddhi. Tathā supaṇihitamanatāya lobhādisabbadosābhāvo , sabbabhūtesu tāditāya mettādiguṇasabbhāvo, saṅkappavasībhāvena paṭikūle appaṭikūlasaññitādibhedā ariyiddhi, tāya cassa sabbaññubhāvo vutto hotīti veditabbo.

156. Evaṃ hemavato pubbe manodvāravaseneva tādibhāvaṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthaṃ idāni dvārattayavasenāpi, pubbe vā saṅkhepena kāyavacīmanodvārasuddhiṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthameva vitthārenāpi pucchanto āha ‘‘kacci adinna’’nti. Tattha gāthābandhasukhatthāya paṭhamaṃ adinnādānaviratiṃ pucchati. Ārā pamādamhāti pañcasu kāmaguṇesu cittavossaggato dūrībhāvena abrahmacariyaviratiṃ pucchati. ‘‘Ārā pamadamhā’’tipi paṭhanti, ārā mātugāmāti vuttaṃ hoti. Jhānaṃ na riñcatīti iminā pana tassāyeva tividhāya kāyaduccaritaviratiyā balavabhāvaṃ pucchati. Jhānayuttassa hi virati balavatī hotīti.

157. Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ adinnādānādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko ‘‘adinnādānā paṭivirato samaṇo gotamo’’tiādinā nayena vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha ‘‘na so adinnaṃ ādiyatī’’ti. Taṃ atthato pākaṭameva. Imissāpi gāthāya tatiyapāde ‘‘pamādamhā pamadamhā’’ti dvidhā pāṭho. Catutthapāde ca jhānaṃ na riñcatīti jhānaṃ rittakaṃ suññakaṃ na karoti, na pariccajatīti attho veditabbo.

158. Evaṃ kāyadvāre suddhiṃ sutvā idāni vacīdvāre suddhiṃ pucchanto āha – ‘‘kacci musā na bhaṇatī’’ti. Ettha khīṇātīti khīṇo, vihiṃsati badhatīti attho. Vācāya patho byappatho, khīṇo byappatho assāti khīṇabyappatho. Taṃ na-kārena paṭisedhetvā pucchati ‘‘na khīṇabyappatho’’ti, na pharusavācoti vuttaṃ hoti. ‘‘Nākhīṇabyappatho’’tipi pāṭho, na akhīṇavacanoti attho. Pharusavacanañhi paresaṃ hadaye akhīyamānaṃ tiṭṭhati. Tādisavacano kacci na soti vuttaṃ hoti. Vibhūtīti vināso, vibhūtiṃ kāsati karoti vāti vibhūtikaṃ, vibhūtikameva vebhūtikaṃ, vebhūtiyantipi vuccati, pesuññassetaṃ adhivacanaṃ. Tañhi sattānaṃ aññamaññato bhedanena vināsaṃ karoti. Sesaṃ uttānatthameva.

159. Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ musāvādādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko ‘‘musāvādā paṭivirato samaṇo gotamo’’ti vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha, ‘‘musā ca so na bhaṇatī’’ti. Tattha musāti vinidhāya diṭṭhādīni paravisaṃvādanavacanaṃ. Taṃ so na bhaṇati. Dutiyapāde pana paṭhamatthavasena na khīṇabyappathoti, dutiyatthavasena nākhīṇabyappathoti pāṭho. Catutthapāde mantāti paññā vuccati. Bhagavā yasmā tāya mantāya paricchinditvā atthameva bhāsati atthato anapetavacanaṃ, na samphaṃ . Aññāṇapurekkhārañhi niratthakavacanaṃ buddhānaṃ natthi. Tasmā āha – ‘‘mantā atthaṃ so bhāsatī’’ti. Sesamettha pākaṭameva.

160. Evaṃ vacīdvārasuddhimpi sutvā idāni manodvārasuddhiṃ pucchanto āha ‘‘kacci na rajjati kāmesū’’ti. Tattha kāmāti vatthukāmā. Tesu kilesakāmena na rajjatīti pucchanto anabhijjhālutaṃ pucchati. Anāvilanti pucchanto byāpādena āvilabhāvaṃ sandhāya abyāpādataṃ pucchati. Mohaṃ atikkantoti pucchanto yena mohena mūḷho micchādiṭṭhiṃ gaṇhāti, tassātikkamena sammādiṭṭhitaṃ pucchati. Dhammesu cakkhumāti pucchanto sabbadhammesu appaṭihatassa ñāṇacakkhuno, pañcacakkhuvisayesu vā dhammesu pañcannampi cakkhūnaṃ vasena sabbaññutaṃ pucchati ‘‘dvārattayapārisuddhiyāpi sabbaññū na hotī’’ti cintetvā.

161. Atha sātāgiro yasmā bhagavā appatvāva arahattaṃ anāgāmimaggena kāmarāgabyāpādānaṃ pahīnattā neva kāmesu rajjati, na byāpādena āvilacitto, sotāpattimaggeneva ca micchādiṭṭhipaccayassa saccapaṭicchādakamohassa pahīnattā mohaṃ atikkanto, sāmañca saccāni abhisambujjhitvā buddhoti vimokkhantikaṃ nāmaṃ yathāvuttāni ca cakkhūni paṭilabhi, tasmā tassa manodvārasuddhiṃ sabbaññutañca ugghosento āha ‘‘na so rajjati kāmesū’’ti.

162. Evaṃ hemavato bhagavato dvārattayapārisuddhiṃ sabbaññutañca sutvā haṭṭho udaggo atītajātiyaṃ bāhusaccavisadāya paññāya asajjamānavacanappatho hutvā acchariyabbhutarūpe sabbaññuguṇe sotukāmo āha ‘‘kacci vijjāya sampanno’’ti. Tattha vijjāya sampannoti iminā dassanasampattiṃ pucchati, saṃsuddhacāraṇoti iminā gamanasampattiṃ. Chandavasena cettha dīghaṃ katvā cākāramāha, saṃsuddhacaraṇoti attho. Āsavā khīṇāti iminā etāya dassanagamanasampattiyā pattabbāya āsavakkhayasaññitāya paṭhamanibbānadhātuyā pattiṃ pucchati, natthi punabbhavoti iminā dutiyanibbānadhātupattisamatthataṃ, paccavekkhaṇañāṇena vā paramassāsappattiṃ ñatvā ṭhitabhāvaṃ.

163. Tato yā esā ‘‘so anekavihitaṃ pubbenivāsa’’ntiādinā (ma. ni. 1.52) nayena bhayabheravādīsu tividhā, ‘‘so evaṃ samāhite citte…pe… āneñjappatte ñāṇadassanāya cittaṃ abhinīharatī’’tiādinā (dī. ni. 1.279) nayena ambaṭṭhādīsu aṭṭhavidhā vijjā vuttā, tāya yasmā sabbāyapi sabbākārasampannāya bhagavā upeto. Yañcetaṃ ‘‘idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti , jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī’’ti evaṃ uddisitvā ‘‘kathañca, mahānāma, ariyasāvako sīlasampanno hotī’’tiādinā (ma. ni. 2.24) nayena sekhasutte niddiṭṭhaṃ pannarasappabhedaṃ caraṇaṃ. Tañca yasmā sabbūpakkilesappahānena bhagavato ativiya saṃsuddhaṃ. Yepime kāmāsavādayo cattāro āsavā, tepi yasmā sabbe saparivārā savāsanā bhagavato khīṇā. Yasmā ca imāya vijjācaraṇasampadāya khīṇāsavo hutvā tadā bhagavā ‘‘natthi dāni punabbhavo’’ti paccavekkhitvā ṭhito, tasmā sātāgiro bhagavato sabbaññubhāve byavasāyena samussāhitahadayo sabbepi guṇe anujānanto āha ‘‘vijjāya ceva sampanno’’ti.

164. Tato hemavato ‘‘sammāsambuddho bhagavā’’ti bhagavati nikkaṅkho hutvā ākāse ṭhitoyeva bhagavantaṃ pasaṃsanto sātāgirañca ārādhento āha ‘‘sampannaṃ munino citta’’nti. Tassattho – sampannaṃ munino cittaṃ, ‘‘mano cassa supaṇihito’’ti ettha vuttatādibhāvena puṇṇaṃ sampuṇṇaṃ, ‘‘na so adinnaṃ ādiyatī’’ti ettha vuttakāyakammunā, ‘‘na so rajjati kāmesū’’ti ettha vuttamanokammunā ca puṇṇaṃ sampuṇṇaṃ, ‘‘musā ca so na bhaṇatī’’ti ettha vuttabyappathena ca vacīkammunāti vuttaṃ hoti. Evaṃ sampannacittañca anuttarāya vijjācaraṇasampadāya sampannattā vijjācaraṇasampannañca imehi guṇehi ‘‘mano cassa supaṇihito’’tiādinā nayena dhammato naṃ pasaṃsasi, sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenāti dasseti.

165-166. Tato sātāgiropi ‘‘evametaṃ, mārisa, suṭṭhu tayā ñātañca anumoditañcā’’ti adhippāyena tameva saṃrādhento āha – ‘‘sampannaṃ munino…pe… dhammato anumodasī’’ti. Evañca pana vatvā puna bhagavato dassane taṃ abhitthavayamāno āha ‘‘sampannaṃ…pe… handa passāma gotama’’nti.

167. Atha hemavato attano abhirucitaguṇehi purimajātibāhusaccabalena bhagavantaṃ abhitthunanto sātāgiraṃ āha – ‘‘eṇijaṅghaṃ…pe… ehi passāma gotama’’nti. Tassattho – eṇimigasseva jaṅghā assāti eṇijaṅgho. Buddhānañhi eṇimigasseva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato susumārakucchi viya uddhumātā. Kisā ca buddhā honti dīgharassasamavaṭṭitayuttaṭṭhānesu tathārūpāya aṅgapaccaṅgasampattiyā, na vaṭharapurisā viya thūlā. Paññāya vilikhitakilesattā vā kisā. Ajjhattikabāhirasapattaviddhaṃsanato vīrā. Ekāsanabhojitāya parimitabhojitāya ca appāhārā, na dvattimattālopabhojitāya. Yathāha –

‘‘Ahaṃ kho pana, udāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. ‘Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādī’ti iti ce maṃ, udāyi, sāvakā sakkareyyuṃ, garuṃ kareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā, garuṃ katvā, upanissāya vihareyyuṃ. Ye te, udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ…pe… upanissāya vihareyyu’’nti (ma. ni. 2.242).

Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti moneyyasampattiyā munino. Anagārikatāya vivekaninnamānasatāya ca vane jhāyanti. Tenāha hemavato yakkho ‘‘eṇijaṅghaṃ…pe… ehi passāma gotama’’nti.

168. Evañca vatvā puna tassa bhagavato santike dhammaṃ sotukāmatāya ‘‘sīhaṃvekacara’’nti imaṃ gāthamāha. Tassattho – sīhaṃvāti durāsadaṭṭhena khamanaṭṭhena nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya ‘‘taṇhādutiyo puriso’’ti vuccati, tassā abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ anuppattitopi ekacaraṃ. Khaggavisāṇasutte vuttanayenāpi cettha taṃ taṃ attho daṭṭhabbo. Nāganti punabbhavaṃ neva gantāraṃ nāgantāraṃ. Atha vā āguṃ na karotītipi nāgo. Balavātipi nāgo. Taṃ nāgaṃ. Kāmesu anapekkhinanti dvīsupi kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocananti taṃ evarūpaṃ mahesiṃ upasaṅkamitvā tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ nibbānaṃ pucchāma. Yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati, taṃ maccupāsappamocanaṃ pucchāmāti. Imaṃ gāthaṃ hemavato sātāgirañca sātāgiraparisañca attano parisañca sandhāya āha.

Tena kho pana samayena āsāḷhīnakkhattaṃ ghositaṃ ahosi. Atha samantato alaṅkatapaṭiyatte devanagare siriṃ paccanubhontī viya rājagahe kāḷī nāma kuraragharikā upāsikā pāsādamāruyha sīhapañjaraṃ vivaritvā gabbhaparissamaṃ vinodentī savātappadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ taṃ buddhaguṇapaṭisaṃyuttaṃ kathaṃ ādimajjhapariyosānato assosi. Sutvā ca ‘‘evaṃ vividhaguṇasamannāgatā buddhā’’ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni vikkhambhetvā tattheva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yadidaṃ kāḷī upāsikā kuraragharikā’’ti (a. ni. 1.267) etadagge ṭhapitā.

169. Tepi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye isipatanaṃ patvā, dhammacakkappavattitapallaṅkeneva nisinnaṃ bhagavantaṃ upasaṅkamma vanditvā, imāya gāthāya bhagavantaṃ abhitthavitvā okāsamakārayiṃsu ‘‘akkhātāraṃ pavattāra’’nti. Tassattho – ṭhapetvā taṇhaṃ tebhūmake dhamme ‘‘idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca’’ntiādinā (saṃ. ni. 5.1081; mahāva. 14) nayena saccānaṃ vavatthānakathāya akkhātāraṃ, ‘‘‘taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me bhikkhave’’tiādinā nayena tesu kiccañāṇakatañāṇappavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā vohārakathanena akkhātāraṃ, tesaṃyeva dhammānaṃ sattānurūpato pavattāraṃ. Ugghaṭitaññuvipañcitaññūnaṃ vā desanāya akkhātāraṃ, neyyānaṃ paṭipādanena pavattāraṃ. Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ. Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato pavattāraṃ. ‘‘Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakka’’nti (paṭi. ma. 2.40) evamādinā paṭisambhidānayena vitthāritassa dhammacakkassa pavattanato pavattāraṃ.

Sabbadhammānanti catubhūmakadhammānaṃ. Pāragunti chahākārehi pāraṃ gataṃ abhiññāya, pariññāya, pahānena, bhāvanāya, sacchikiriyāya, samāpattiyā. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū, pañcupādānakkhandhe parijānanto gatoti pariññāpāragū, sabbakilese pajahanto gatoti pahānapāragū, cattāro magge bhāvento gatoti bhāvanāpāragū, nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū, sabbā samāpattiyo samāpajjanto gatoti samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ. Buddhaṃ verabhayātītanti aññāṇasayanato paṭibuddhattā buddhaṃ, sabbena vā saraṇavaṇṇanāyaṃ vuttenatthena buddhaṃ, pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ bhagavantaṃ atitthavantā ‘‘mayaṃ pucchāma gotama’’nti okāsamakārayiṃsu.

170. Atha nesaṃ yakkhānaṃ tejena ca paññāya ca aggo hemavato yathādhippetaṃ pucchitabbaṃ pucchanto ‘‘kismiṃ loko’’ti imaṃ gāthamāha. Tassādipāde kisminti bhāvenabhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko samuppanno hotīti ayañhettha adhippāyo. Sattalokasaṅkhāraloke sandhāya pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ kismiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ, kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayañhettha adhippāyo. Kismiṃ lokoti bhāvenabhāvalakkhaṇakāraṇatthesu bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatīti ayañhettha adhippāyo.

171. Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhāyatanaṃ vā hi ‘‘ahaṃ mama’’nti gaṇhāti avasesesu vā aññataraṃ. Yathāha – ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjatī’’tiādi (ma. ni. 3.422). Yasmā ca etāniyeva cha upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko dukkhapātubhāvena vihaññati. Yathāha –

‘‘Hatthesu, bhikkhave, sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti; evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkha’’ntiādi (saṃ. ni. 4.237).

Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha –

‘‘Cakkhusmiṃ anidassane sappaṭighe paṭihaññi vā’’iti (dha. sa. 597-8) ca.

‘‘Cakkhu, bhikkhave, paṭihaññati manāpāmanāpesu rūpesū’’ti (saṃ. ni. 4.238) evamādi.

Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha –

‘‘Cakkhu vihaññati manāpāmanāpesu rūpesū’’ti (saṃ. ni. 4.238) ca.

‘‘Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā. Kena ādittaṃ? Rāgagginā’’ti (saṃ. ni. 4.28; mahāva. 54) evamādi.

Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento āha ‘‘chasu loko samuppanno’’ti.

172. Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā dvādasāyatanavasena saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha ‘‘katamaṃ ta’’nti. Tattha upādātabbaṭṭhena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha loko vihaññatīti ‘‘chasu loko vihaññatī’’ti evaṃ bhagavatā yattha chabbidhe upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti? Evaṃ upaḍḍhagāthāya sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento lokamhā niyyāti, tasmā niyyānanti vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti ‘‘upādāna’’nti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitameva hoti.

173. Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha ‘‘pañca kāmaguṇā’’ti. Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitameva hoti. Evaṃ ‘‘katamaṃ taṃ upādāna’’nti imaṃ pañhaṃ vissajjento punapi dvādasāyatanānaṃ vaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena vā sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ vatthūni pañca cakkhādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.

Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā, tilakkhaṇaṃ āropetvā, vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti iminā pakārena etasmā vaṭṭadukkhā pamuccatīti . Evamimāya upaḍḍhagāthāya ‘‘niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī’’ti ayaṃ pañho vissajjito hoti, maggasaccañca pakāsitaṃ samudayanirodhasaccāni panettha purimanayeneva saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ, ‘‘virājetvā’’ti ettha virāgena nirodhasaccaṃ, ‘‘virāgāvimuccatī’’ti vacanato vā maggasaccaṃ. ‘‘Eva’’nti upāyanidassanena maggasaccaṃ, dukkhanirodhanti vacanato vā. ‘‘Dukkhā pamuccatī’’ti dukkhapamokkhena nirodhasaccanti evamettha cattāri saccāni pakāsitāni hontīti veditabbāni.

174. Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tadeva sakena niruttābhilāpena nigamento āha ‘‘etaṃ lokassa niyyāna’’nti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātukalokassa. Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo ahamakkhāmi, na aññaṃ. Kasmā? Yasmā evaṃ dukkhā pamuccati, na aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhatuṃ niggatānampi etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho. Kasmā? Yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena.

175. Atha hemavato pakatiyāpi dhammagaru idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto bhagavato vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto ‘‘ko sūdha taratī’’ti gāthamabhāsi. Tattha ko sūdha tarati oghanti iminā caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na vitthatamattaṃ nāpi gambhīramattaṃ apica pana yaṃ vitthatatarañca gambhīratarañca, taṃ vuccati. Tādiso ca saṃsāraṇṇavo. Ayañhi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā ‘‘ko idha tarati aṇṇavaṃ, tasmiñca appatiṭṭhe anālambe gambhīre aṇṇave ko na sīdatī’’ti asekkhabhūmiṃ pucchati.

176. Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya appamādasatiyā ca samannāgato. Yasmā so catutthena maggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento ‘‘sabbadā sīlasampanno’’ti imaṃ tisikkhāgabbhaṃ gāthamāha. Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, anisaṃso sāmaññaphalānīti.

177. Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagāthamāha. Tassattho virato kāmasaññāyāti yā kāci kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato. ‘‘Viratto’’tipi pāṭho. Tadā ‘‘kāmasaññāyā’’ti bhummavacanaṃ hoti, sagāthāvagge pana ‘‘kāmasaññāsū’’tipi (saṃ. ni. 1.96) pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo , tatratatrābhinandinītaṇhāsaṅkhātāya nandiyā tiṇṇañca bhavānaṃ parikkhīṇattā nandībhavaparikkhīṇo so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandīparikkhayena saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānathalaṃ samāpajja paramassāsappattiyāti.

178. Atha hemavato sahāyañca yakkhaparisañca oloketvā pītisomanassajāto ‘‘gambhīrapañña’’nti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā, padakkhiṇaṃ katvā, attano vasanaṭṭhānaṃ agamāsi.

Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā – gambhīrapaññanti gambhīrāya paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayena gambhīrapaññā veditabbā. Vuttañhi tattha ‘‘gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā’’tiādi (paṭi. ma. 3.4). Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ atthānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ce bhave alagganena kāmabhave asattaṃ. Khandhādibhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ upādāya kamanasattisabbhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre kamanenāpetaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ.

179. Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti. Atha vā nipuṇatthe dassetāranti attho. Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattanti yvāyaṃkāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa sabbaññubhāvassa maggabhūtāya pāramīpaññāsaṅkhātāya medhāya samannāgataṃ. Ariye patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya kamanasattiyā kamitapubbaṃ vā.

180.Sudiṭṭhaṃ vata no ajjāti. Ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhaṃ, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ sobhanaṃ vā pabhātaṃ ahosi. Ajja ca no sundaraṃ uṭṭhitaṃ ahosi, anuparodhena sayanato uṭṭhitaṃ. Kiṃ kāraṇaṃ? Yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.

181.Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthañca vācaṃ bhindati.

182.Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti ‘‘sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo’’tiādinā nayena buddhasubodhitañca dhammasudhammatañca. ‘‘Suppaṭipanno vata bhagavato sāvakasaṅgho’’tiādinā saṅgha-suppaṭipattiñca abhitthavitvā abhitthavitvā namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānatthamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā.

10. Āḷavakasuttavaṇṇanā

Evaṃme sutanti āḷavakasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvibhavissati. Atthavaṇṇanāya ca ‘‘evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā’’ti etaṃ vuttatthameva. Āḷaviyaṃ viharati āḷavakassa yakkhassa bhavaneti ettha pana kā āḷavī, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate – āḷavīti raṭṭhampi nagarampi vuccati, tadubhayampi idha vaṭṭati. Āḷavīnagarassa hi samīpe viharantopi ‘‘āḷaviyaṃ viharatī’’ti vuccati. Tassa ca nagarassa samīpe avidūre gāvutamatte taṃ bhavanaṃ, āḷavīraṭṭhe viharantopi ‘‘āḷaviyaṃ viharatī’’ti vuccati, āḷavīraṭṭhe cetaṃ bhavanaṃ.

Yasmā pana āḷavako rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi – ‘‘yassa passena migo palāyati, tasseva so bhāro’’ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṃ pavisitvā, ṭhitaṃ vadhitvā, dvidhā chetvā, anatthikopi maṃsena ‘‘nāsakkhi migaṃ gahetu’’nti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Atha rājā tena saddhiṃ katikaṃ akāsi – ‘‘muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī’’ti. Yakkho ‘‘tvaṃ rājūpabhogena pamatto sammussasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyya’’nti na muñci. Rājā ‘‘yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādāhī’’ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.

Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā – ‘‘kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī’’ti vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā, katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko – ‘‘kiṃ, deva, kālaparicchedo kato’’ti āha. Rājā ‘‘na kato, bhaṇe’’ti āha. ‘‘Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassa ābādho bhavissati. Hotu, deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhaṃ anubhohi, ahamettha kātabbaṃ karissāmī’’ti. So kālasseva vuṭṭhāya bandhanāgāraṃ gantvā ye ye vajjhā honti, te te sandhāya – ‘‘yo jīvitatthiko hoti, so nikkhamatū’’ti bhaṇati. Yo paṭhamaṃ nikkhamati taṃ gehaṃ netvā, nhāpetvā, bhojetvā ca, ‘‘imaṃ thālipākaṃ yakkhassa dehī’’ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādati . Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍo viya hoti. Yakkhassa bhattaṃ gāhāpettuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti ‘‘rājā core gahetvā yakkhassa detī’’ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi – ‘‘appeva nāma koci lobhena gaṇheyyā’’ti. Taṃ pādenapi na koci chupi. So core alabhanto amaccānaṃ ārocesi. Amaccā ‘‘kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccumukhe vattatī’’ti āhaṃsu. Rājā ‘‘‘amhākaṃ pitaraṃ, amhākaṃ pitāmahaṃ pesetī’ti manussā khobhaṃ karissanti, mā vo etaṃ ruccī’’ti nivāresi. ‘‘Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi ‘mātā me pitā me’ti sineho natthī’’ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ sabbānipi dvādasa vassāni gatāni.

Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā rañño ārocesuṃ – ‘‘natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāra’’nti. Rājā ‘‘yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha, tampi datvā mama jīvitaṃ rakkhathā’’ti āha. Tena ca samayena āḷavakakumārassa mātā puttaṃ nhāpetvā, maṇḍetvā, dukūlacumbaṭake katvā, aṅke sayāpetvā, nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca itthisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu ‘‘sve yakkhabhakkho bhavissatī’’ti. Taṃ divasañca bhagavā paccūsasamaye paccuṭṭhāya jetavanamahāvihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā puna buddhacakkhunā lokaṃ volokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ, yakkhassa ca sotāpattiphaluppattiyā upanissayaṃ desanāpariyosāne ca caturāsītiyā pāṇasahassānaṃ dhammacakkhupaṭilābhassāti. Tasmā vibhātāya rattiyā purebhattakiccaṃ katvā aniṭṭhitapacchābhattakiccova kāḷapakkhauposathadivase vattamāne oggate sūriye ekakova adutiyo pattacīvaramādāya pādagamaneneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ ‘‘āḷavakassa yakkhassa bhavane’’ti.

Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Vuccate – bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā, vanditvā – ‘‘kiṃ, bhante, bhagavā vikāle āgato’’ti āha. ‘‘Āma, gadrabha, āgatomhi. Sace te agaru, vihareyyāmekarattiṃ āḷavakassa bhavane’’ti. ‘‘Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāso’’ti. ‘‘Jānāmi, gadrabha, tassa kakkhaḷattaṃ, na koci mamantarāyo bhavissati, sace te agaru, vihareyyāmekaratti’’nti .

Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca – ‘‘aggitattakapālasadiso, bhante, āḷavako, ‘mātāpitaro’ti vā ‘samaṇabrāhmaṇā’ti vā ‘dhammo’ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī’’ti. Dutiyampi bhagavā āha – ‘‘jānāmi, gadrabha, sace te agaru, vihareyyāmekaratti’’nti. Tatiyampi gadrabho yakkho bhagavantaṃ etadavoca – ‘‘aggitattakapālasadiso, bhante, āḷavako, ‘mātāpitaro’ti vā ‘samaṇabrāhmaṇā’ti vā ‘dhammo’ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī’’ti. Tatiyampi bhagavā āha – ‘‘jānāmi, gadrabha, sace te agaru, vihareyyāmekaratti’’nti. ‘‘Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitā voropeyya, ārocemi, bhante, tassā’’ti. ‘‘Yathāsukhaṃ, gadrabha, ārocehī’’ti. ‘‘Tena hi, bhante, tvameva jānāhī’’ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā, bhagavantaṃ vanditvā, samparivāretvā nisīdiṃsu. Bhagavā ‘‘pubbe tumhe dānaṃ datvā, sīlaṃ samādiyitvā, pūjaneyyaṃ pūjetvā, imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā’’tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā ca bhagavato madhuranigghosaṃ sutvā, sādhukārasahassāni datvā, bhagavantaṃ parivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassa ārocesi – ‘‘yagghe, mārisa, jāneyyāsi, vimāne te bhagavā nisinno’’ti. So gadrabhassa saññamakāsi ‘‘tuṇhī hohi, gantvā kattabbaṃ karissāmī’’ti. Purisamānena kira lajjito ahosi, tasmā ‘‘mā koci parisamajjhe suṇeyyā’’ti vāresi.

Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā ‘‘yakkhasamāgamaṃ gamissāmā’’ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ na sabbattha maggo atthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ, upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena. Tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ asamatthā ahesuṃ. Buddhānañhi nisinnokāsassa uparibhāgena yāva bhavaggā, tāva koci gantuṃ asamattho. Te ‘‘kimida’’nti āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā, dhammaṃ sutvā, padakkhiṇaṃ katvā ‘‘yakkhasamāgamaṃ gacchāma bhagavā’’ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā ‘‘idha nisīdathā’’ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ ‘‘lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū’’ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ ‘‘ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane’’ti.

Atha kho āḷavako…pe… bhagavantaṃ etadavoca ‘‘nikkhama samaṇā’’ti. ‘‘Kasmā panāyaṃ etadavocā’’ti? Vuccate – rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo – ayañhi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva aggimhi pakkhittaloṇasakkharā viya abbhantarakopena taṭataṭāyamānahadayo hutvā ‘‘ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho’’ti āha. Te āhaṃsu – ‘‘na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañca mahāvilokanāni viloketvā’’tiādinā nayena yāva dhammacakkappavattanaṃ kathentā paṭisandhiādinā dvattiṃsa pubbanimittāni vatvā ‘‘imānipi tvaṃ, āvuso , acchariyāni nāddasā’’ti codesuṃ. So disvāpi kodhavasena ‘‘nāddasa’’nti āha. Āvuso āḷavaka passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudhamahāusabhasamīpe tadahujātavacchako viya, tidhāpabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambakesaraupasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatappavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte kuddho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā ‘‘passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā’’ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahaṭo niddhantaayopiṇḍo viya papaṭikāyo muñci. So tatra ṭhatvā ‘‘ahaṃ āḷavako’’ti ghosesi, sakalajambudīpaṃ saddo phari.

Cattārokira saddā sakalajambudīpe suyyiṃsu – yañca puṇṇako yakkhasenāpati dhanañcayakorabyarājānaṃ jūte jinitvā apphoṭetvā ‘‘ahaṃ jini’’nti ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane parihāyamāne vissakammaṃ devaputtaṃ sunakhaṃ kāretvā ‘‘ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva adhammavādino khādāmī’’ti ugghosāpesi, yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhaṃ āropetvā nagarā nikkhamma ‘‘ahaṃ sīhassarakusamahārājā’’ti mahāpuriso ugghosesi, yañca āḷavako kelāsamuddhani ṭhatvā ‘‘ahaṃ āḷavako’’ti. Tadā hi sakalajambudīpe dvāre dvāre ṭhatvā ugghositasadisaṃ ahosi, tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassa ānubhāvena.

So vātamaṇḍalaṃ samuṭṭhāpesi – ‘‘eteneva samaṇaṃ palāpessāmī’’ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā āḷavīnagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse bhamentā. Bhagavā ‘‘mā kassaci uparodho hotū’’ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi ‘‘udakena ajjhottharitvā samaṇaṃ māressāmī’’ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena pathavī chiddā ahosi, vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārāubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkulavassaṃ samuṭṭhāpesi, accuṇho kukkulo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi, atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi ‘‘bhiṃsetvā samaṇaṃ palāpessāmī’’ti. Taṃ caturaṅgasamannāgatandhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamivandhakāraṃ antaradhāyi.

Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālukakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā ‘‘gaṇhatha hanathā’’ti bhagavato upari āgacchantā viya honti, apica te niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthā evaṃ ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanadassanenapi bhagavantaṃ cāletumasakkonto āḷavako cintesi – ‘‘yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya’’nti.

Cattāri kira āvudhāni loke seṭṭhāni – sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko kuddho vajirāvudhaṃ sinerumatthake pahareyya aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ sineruṃ vinivijjhitvā heṭṭhato gaccheyya . Vessavaṇassa puthujjanakāle vissajjitagadā bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena kuddhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya vipphurantāni vinassanti. Āḷavako kuddho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya, sabbarukkhatiṇādīni sussitvā dvādasavassantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarīyakataṃ muñcitvā aggahesi . Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu – ‘‘ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā’’ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi puripuṇṇamahosi.

Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādamuñchanacoḷakaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho, uddhaṭadāṭho viya sappo, nittejo nimmado nipatitamānaddhajo hutvā cintesi – ‘‘dussāvudhampi samaṇaṃ nabhibhosi, kiṃ nu kho kāraṇa’’nti? Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti. Iminā sambandhenetaṃ vuttaṃ – ‘‘atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇā’’ti. Tatrāyamadhippāyo – kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi, nanu ayuttametaṃ samaṇassa yadidaṃ adinnapaṭibhogo itthisaṃsaggo ca, tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana ‘‘etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā’’ti bhaṇanti.

Atha bhagavā ‘‘yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kariyamāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetu’’nti ñatvā ‘‘sādhāvuso’’ti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami . Tena vuttaṃ ‘‘sādhāvusoti bhagavā nikkhamī’’ti.

Tato āḷavako ‘‘suvaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsi’’nti muducitto hutvā puna cintesi ‘‘idānipi na sakkā jānituṃ, kiṃ nu kho suvacatāya nikkhanto, udāhu kodhena, handa naṃ vīmaṃsāmī’’ti. Tato ‘‘pavisa samaṇā’’ti āha. Atha ‘‘suvaco’’ti mudubhūtacittavavatthānakaraṇatthaṃ punapi piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva suvacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi ‘‘nikkhama pavisā’’ti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpeti, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassa abbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavesanaṃ akāsi.

Atha āḷavako ‘‘suvaco ayaṃ samaṇo, ‘nikkhamā’ti vutto nikkhamati, ‘pavisā’ti vutto pavisati, yaṃnūnāhaṃ imaṃ samaṇaṃ evamevaṃ sakalarattiṃ kilametvā, pāde gahetvā, pāragaṅgāya khipeyya’’nti pāpakaṃ citaṃ uppādetvā catutthavāraṃ āha – ‘‘nikkhama samaṇā’’ti. Taṃ ñatvā bhagavā ‘‘na khvāhaṃ ta’’nti āha. ‘‘Evaṃ vutte taduttariṃ karaṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya mukhaṃ bhavissatī’’ti ñatvā ‘‘na khvāhaṃ ta’’nti āha. Tattha naiti paṭikkhepe, khoiti avadhāraṇe. Ahanti attanidassanaṃ, nti hetuvacanaṃ. Tenettha ‘‘yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī’’ti evamattho daṭṭhabbo.

Tato āḷavako yasmā pubbepi ākāsenāgamanavelāyaṃ ‘‘kiṃ nu kho, etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā’’ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetumasakkonte cittakkhepādīhi viheṭheti. Kathaṃ? Amanussā hi bhiṃsanakarūpadassanena vā hadayavatthuparimaddanena vāti dvīhākārehi cittakkhepaṃ karonti. Ayaṃ pana yasmā ‘‘iddhimanto bhiṃsanakarūpadassanena na tasantī’’ti ñatvā attano iddhippabhāvena sukhumattabhāvaṃ nimminitvā, tesaṃ anto pavisitvā hadayavatthuṃ parimaddati, tato cittasantati na saṇṭhāti, tassā asaṇṭhamānāya ummattakā honti khittacittā. Evaṃ khittacittānaṃ etesaṃ urampi phāleti, pādepi ne gahetvā pāragaṅgāya khipati ‘‘māssu me puna evarūpā bhavanamāgamiṃsū’’ti, tasmā te pañhe saritvā ‘‘yaṃnūnāhaṃ imaṃ samaṇaṃ idāni evaṃ viheṭheyya’’nti cintetvā āha ‘‘pañhaṃ taṃ samaṇā’’tiādi.

Kuto panassa te pañhāti? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe savissajjane uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ. So kālaccayena vissajjanaṃ sammussi. Tato ‘‘ime pañhāpi mā vinassantū’’ti suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā vimāne nikkhipi. Evamete buddhapañhā buddhavisayā eva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhānaṃ paṭighāto vā na sakkā kenaci kātuṃ, tasmā taṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento āha ‘‘na khvāhaṃ taṃ, āvuso, passāmi sadevake loke’’ti.

Tattha ‘‘sadevakavacanena pañcakāmāvacaradevaggahaṇa’’ntiādinā nayena etesaṃ padānaṃ atthamattadassanena saṅkhepo vutto, na anusandhiyojanākkamena vitthāro. Svāyaṃ vuccati – sadevakavacanena hi ukkaṭṭhaparicchedato sabbadevesu gahitesupi yesaṃ tattha sannipatite devagaṇe vimati ahosi ‘‘māro mahānubhāvo chakāmāvacarissaro vasavattī paccanīkasāto dhammadessī kururakammanto, kiṃ nu kho, sopissa cittakkhepādīni na kareyyā’’ti, tesaṃ vimatipaṭibāhanatthaṃ ‘‘samārake’’ti āha. Tato yesaṃ ahosi – ‘‘brahmā mahānubhāvo ekaṅguliyā ekacakkavāḷasahasse ālokaṃ karoti, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi na kareyyā’’ti, tesaṃ vimatipaṭibāhanatthaṃ ‘‘sabrahmake’’ti āha. Atha yesaṃ ahosi ‘‘puthu samaṇabrāhmaṇā sāsanassa paccatthikā paccāmittā mantādibalasamannāgatā, kiṃ tepi na kareyyu’’nti, tesaṃ vimatipaṭibāhanatthaṃ ‘‘sassamaṇabrāhmaṇiyā pajāyā’’ti āha. Evaṃ ukkaṭṭhaṭṭhānesu kassaci abhāvaṃ dassetvā idāni sadevamanussāyāti vacanena sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavaseneva sesasattalokepi kassaci abhāvaṃ dassesīti evamettha anusandhiyojanākkamo veditabbo.

Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhapucchane ussāhaṃ janento āha ‘‘apica tvaṃ, āvuso, puccha yadākaṅkhasī’’ti. Tassattho – puccha, yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi. Atha vā ‘‘puccha yaṃ ākaṅkhasi, te sabbaṃ vissajjessāmī’’ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi ‘‘pucchāvuso sutvā vedissāmā’’ti vadanti. Buddhā pana ‘‘pucchāvuso yadākaṅkhasī’’ti (saṃ. ni. 1.237, 246) vā,

‘‘Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasī’’ti vā. (dī. ni. 2.356);

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā’’ti vā. (su. ni. 1036) –

Evamādinā nayena devamanussānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā evaṃ pavāraṇaṃ pavāreyya, yo bodhisattabhūmiyaṃ padesañāṇe vattamānopi –

‘‘Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro’’ti. (jā. 2.17.60) –

Evaṃ isīhi yācito –

‘‘Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā’’ti. –

Evaṃ sarabhaṅgakāle sambhavajātake ca sakalajambudīpe tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā jātiyā sattavassiko rathikāya paṃsukīḷikaṃ kīḷanto suciratena brāhmaṇena puṭṭho –

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho naṃ jānāti, yadi kāhati vā na vā’’ti. (jā. 1.16.172) –

Evaṃ sabbaññupavāraṇaṃ pavāresi. Evaṃ bhagavatā āḷavakassa sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi ‘‘kiṃ sūdha vitta’’nti.

183. Tattha kinti pucchāvacanaṃ. ti padapūraṇamatte nipāto. Idhāti imasmiṃ loke. Vittanti vidati, pītiṃ karotīti vittaṃ, dhanassetaṃ adhivacanaṃ. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati, āneti, deti, appetīti vuttaṃ hoti haveti daḷhatthe nipāto. Sādutaranti atisayena sāduṃ. ‘‘Sādhutara’’ntipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena, kathaṃjīvino jīvitaṃ kathaṃjīvijīvitaṃ, gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. ‘‘Kathaṃjīviṃ jīvata’’nti vā pāṭho. Tassa jīvantānaṃ kathaṃjīvinti attho. Sesamettha pākaṭameva. Evamimāya gāthāya ‘‘kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti, kiṃ rasānaṃ sādutaraṃ, kathaṃjīvino jīvitaṃ seṭṭhamāhū’’ti ime cattāro pañhe pucchi.

184. Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha ‘‘saddhīdha vitta’’nti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogaparibhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasanthutiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaravipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303) –

Vacanato lokasanthutiñca āvahatīti katvā ‘‘vitta’’nti vuttā. Yasmā panetaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā ‘‘seṭṭha’’nti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā; tasmā na kevalaṃ purisassa , itthiādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.

Dhammoti dasakusalakammapathadhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito . Sukhamāvahātīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne ca mahāpadumādīnaṃ viya nibbānasukhañca āvahatīti.

Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – ‘‘saccaṃ bhaṇe na kujjheyyā’’tiādīsu (dha. pa. 224) vācāsacce. ‘‘Sacce ṭhitā samaṇabrāhmaṇā cā’’tiādīsu (jā. 2.21.433) viratisacce. ‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā’’tiādīsu (su. ni. 891) diṭṭhisacce. ‘‘Cattārimāni, bhikkhave, brāhmaṇasaccānī’’tiādīsu (a. ni. 4.185) brāhmaṇasacce. ‘‘Ekañhi saccaṃ na dutīyamatthī’’tiādīsu (su. ni. 890) paramatthasacce. ‘‘Catunnaṃ saccānaṃ kati kusalā’’tiādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ, viratisaccaṃ vā abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti jātijarāmaraṇapāraṃ taranti. Yathāha –

‘‘Saccena vācenudakampi dhāvati, visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati, sacce ṭhitā nibbutiṃ patthayanti.

‘‘Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāra’’nti. (jā. 2.21.433);

Sādutaranti madhurataraṃ, paṇītataraṃ. Rasānanti ye ime ‘‘mūlaraso, khandharaso’’tiādinā (dha. sa. 628-630) nayena sāyanīyadhammā, ye cime ‘‘anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300) arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā, saddarasā (a. ni. 8.11; pārā. 3), anāpatti rasarase (pāci. 607-609), ayaṃ dhammavinayo ekaraso vimuttiraso (a. ni. 8.19; cūḷava. 385), bhāgī vā bhagavā attharasassa dhammarasassā’’tiādinā (mahāni. 149; cūḷani. ajitamāṇavapucchāniddesa 2) nayena vācārasūpavajjā avasesabyañjanādayo dhammā ‘‘rasā’’ti vuccanti, tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ, sādhutaraṃ vā seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīraṃ upabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittamupabrūhenti, asaṃkilesikañca sukhamāvahanti, vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.

Paññājīvinti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānauposathakammādigahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedaṃ vā pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññājīvino jīvitaṃ, taṃ vā paññājīviṃ jīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.

185-6. Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto ‘‘kathaṃ su tarati ogha’’nti gāthamāha. Athassa bhagavā purimanayeneva vissajjento ‘‘saddhāya taratī’’ti gāthamāha. Tattha kiñcāpi yo catubbidhaṃ oghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva sattavisattatāya saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.

Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā ‘‘saddhāya tarati ogha’’nti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakideva imaṃ lokaṃ āgamanamattaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā ‘‘appamādena aṇṇava’’nti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ; kāmoghasaññitañca kāmadukkhamacceti, tasmā ‘‘vīriyena dukkhamaccetī’’ti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmapaṅkatāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā ‘‘paññāya parisujjhatī’’ti iminā padena avijjoghataraṇaṃ arahattamaggaṃ arahantañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.

187. Idāni tameva ‘‘paññāya parisujjhatī’’ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto ‘‘kathaṃ su labhate pañña’’nti imaṃ chappadagāthamāha. Tattha kathaṃ sūti sabbattheva atthayuttipucchā hoti. Ayañhi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati ‘‘kathaṃ kāya yuttiyā kena kāraṇena paññaṃ labhatī’’ti. Esa nayo dhanādīsu.

188. Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento ‘‘saddahāno’’tiādimāha. Tassattho – yena pubbabhāge kāyasucaritādibhedena, aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānappattiyā lokiyalokuttaraṃ paññaṃ labhati. Tañca kho na saddhāmattakeneva, yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Ki vuttaṃ hoti – taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ susūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha ‘‘appamatto vicakkhaṇo’’ti.

Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na sammussati, vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutvā dhammaṃ dhāreti , vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā ‘‘kathaṃ su labhate pañña’’nti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha – ‘‘saddahāno…pe… vicakkhaṇo’’ti.

189. Idāni tato pare tayo pañhe vissajjento ‘‘patirūpakārī’’ti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti ‘‘yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī’’tiādinā (theragā. 232; dī. ni. 3.253) nayena kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindatedhananti ekamūsikāya na cirasseva dvesatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So hi ‘‘tīhi iriyāpathehi viharissāmī’’ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā, sīse katvā, galappamāṇaṃ udakaṃ pavisitvā, thinamiddhaṃ paṭibāhento dvādasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi ‘‘saccavādī bhūtavādī’’ti, paramatthasaccenāpi ‘‘buddho paccekabuddho ariyasāvako’’ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ ganthati, dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karotīti vuttaṃ hoti.

190. Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni ‘‘kathaṃ pecca na socatī’’ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento āha ‘‘yassete’’ti. Tassattho – yassa ‘‘saddahāno arahata’’nti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassagharamesino gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa ‘‘saccena kittiṃ pappotī’’ti ettha vuttappakāraṃ saccaṃ, ‘‘sussūsaṃ labhate pañña’’nti ettha sussūsapaññānāmena vutto dhammo, ‘‘dhuravā uṭṭhātā’’ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhīti, ‘‘dadaṃ mittāni ganthatī’’ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.

191. Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento āha – ‘‘iṅgha aññepī’’ti. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu, aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi ‘‘saccena kittiṃ pappotī’’ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, ‘‘sussūsaṃ labhate pañña’’nti ettha sussūsanapaññāpadesena vuttā damā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā. ‘‘Dadaṃ mittāni ganthatī’’ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, ‘‘dhuravā uṭṭhātā’’ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanaṭṭhena ussoḷhībhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, ‘‘saccaṃ dhammo dhiti cāgo’’ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhāravaṇṇanānayehi vibhajitvā veditabbā.

192. Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā ‘‘kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento ‘‘yohaṃ ajja pajānāmi, yo attho samparāyiko’’ti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā ‘‘sussūsaṃ labhate pañña’’ntiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti samparāyikoti iminā ‘‘yassete caturo dhammā’’ti vuttaṃ pecca sokābhāvakaraṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayañhi atthasaddo ‘‘sātthaṃ sabyañjana’’nti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. ‘‘Attho me, gahapati, hiraññasuvaṇṇenā’’tiādīsu (dī. ni. 2.250; ma. ni. 3.258) kiccatthe ‘‘hoti sīlavataṃ attho’’tiādīsu (jā. 1.1.11) vuḍḍhimhi. ‘‘Bahujano bhajate atthahetū’’tiādīsu (jā. 1.15.89) dhane. ‘‘Ubhinnamatthaṃ caratī’’tiādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite. ‘‘Atthe jāte ca paṇḍita’’ntiādīsu (jā. 1.1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.

193. Evaṃ yakkho ‘‘pajānāmi yo attho samparāyiko’’ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento ‘‘atthāya vata me buddho’’ti āha. Tattha atthāyāti hitāya, vuḍḍhiyā vā. Yattha dinnaṃ mahapphalanti ‘‘yassete caturo dhammā’’ti (jā. 1.1.97) ettha vuttacāgena yattha dinnaṃ mahapphalaṃ hoti, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana ‘‘saṅghaṃ sandhāya evamāhā’’ti bhaṇanti.

194. Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni parahitāya paṭipattiṃ dīpento āha ‘‘so ahaṃ vicarissāmī’’ti. Tassattho hemavatasutte vuttanayeneva veditabbo.

Evamimāya gāthāya pariyosānañca rattivibhāyanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhassa bhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā ‘‘evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā’’ti āvajjentā bhagavato sarīrappabhaṃ disvā, pubbe viya bahi aṭṭhatvā, nibbisaṅkā antoyeva pavisitvā, addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu – ‘‘ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī’’ti. So sotāpannattā lajjito visesato ca bhagavato purato evaṃ vuccamāno, atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi – ‘‘ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā’’ti. Imañca gāthamāha –

‘‘Imaṃ kumāraṃ satapuññalakkhaṇaṃ, sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te, paṭiggaha lokahitāya cakkhumā’’ti.

Paṭiggahesi bhagavā kumāraṃ, paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūreti. Seyyathidaṃ –

‘‘Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha,

Ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅgha’’nti.

Bhagavā kumāraṃ rājapurisānaṃ adāsi – ‘‘imaṃ vaḍḍhetvā puna mameva dethā’’ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato ‘‘hatthako āḷavako’’ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo ‘‘kiṃ yakkho kumāraṃ atidaharattā na icchatī’’ti bhītā pucchiṃsu. Rājapurisā ‘‘mā bhāyatha, khemaṃ kataṃ bhagavatā’’ti sabbamārocesuṃ. Tato ‘‘sādhu sādhū’’ti sakalaṃ āḷavīnagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā nivatti.

Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattavarabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā ‘‘kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā’’ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā ‘‘evaṃ navavidhavassaṃ vassi, evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesi’’nti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ca nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārūpetaṃ niccaṃ baliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ ‘‘tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha, bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā’’ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako’’ti (a ni. 1.251).

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya āḷavakasuttavaṇṇanā niṭṭhitā.

11. Vijayasuttavaṇṇanā

Caraṃvā yadi vā tiṭṭhanti nandasuttaṃ. ‘‘Vijayasuttaṃ kāyavicchandanikasutta’’ntipi vuccati. Kā uppatti? Idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā, sākiye vinetvā nandādayo pabbājetvā, anuññātāya mātugāmassa pabbajjāya ānandattherassa bhaginī nandā, khemakasakkarañño dhītā abhirūpanandā, janapadakalyāṇī nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti nāmamakaṃsu. Janapadakalyāṇī nandāpi rūpena attanā sadisaṃ na passati. Tā ubhopi rūpamadamattā ‘‘bhagavā rūpaṃ vivaṇṇeti, garahati, anekapariyāyena rūpe ādīnavaṃ dassetī’’ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti. Evaṃ appasannā kasmā pabbajitāti ce? Agatiyā. Abhirūpanandāya hi vāreyyadivaseyeva sāmiko sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmakaṃ pabbājesuṃ. Janapadakalyāṇī nandāpi āyasmante nande arahattaṃ patte nirāsā hutvā ‘‘mayhaṃ sāmiko ca mātā ca mahāpajāpati aññe ca ñātakā pabbajitā, ñātīhi vinā dukkho gharāvāso’’ti gharāvāse assādamalabhantī pabbajitā, na saddhāya.

Atha bhagavā tāsaṃ ñāṇaparipākaṃ viditvā mahāpajāpatiṃ āṇāpesi ‘‘sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū’’ti . Tā attano vāre sampatte aññaṃ pesenti. Tato bhagavā ‘‘sampatte vāre attanāva āgantabbaṃ, na aññā pesetabbā’’ti āha. Athekadivasaṃ abhirūpanandā agamāsi. Taṃ bhagavā nimmitarūpena saṃvejetvā ‘‘aṭṭhīnaṃ nagaraṃ kata’’nti imāya dhammapadagāthāya –

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19);

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasī’’ti. (su. ni. 344; therīgā. 20) –

Imāhi therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi. Athekadivasaṃ sāvatthivāsino purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni ādāya dhammassavanatthāya jetavanaṃ gantvā dhammassavanapariyosāne bhagavantaṃ vanditvā nagaraṃ pavisanti. Bhikkhunisaṅghopi dhammakathaṃ sutvā bhikkhuniupassayaṃ gacchati. Tattha manussā ca bhikkhuniyo ca bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi lokasannivāse sammāsambuddhaṃ disvā appasīdanto nāma natthi. Rūpappamāṇikā hi puggalā bhagavato lakkhaṇakhacitamanubyañjanavicitraṃ samujjalitaketumālābyāmappabhāvinaddhamalaṅkāratthamiva lokassa samuppannaṃ rūpaṃ disvā pasīdanti, ghosappamāṇikā anekasatesu jātakesu kittighosaṃ aṭṭhaṅgasamannāgataṃ karavīkamadhuranigghosaṃ brahmassarañca sutvā, lūkhappamāṇikā pattacīvarādilūkhataṃ dukkarakārikalūkhataṃ vā disvā, dhammappamāṇikā sīlakkhandhādīsu yaṃkiñci dhammakkhandhaṃ upaparikkhitvā. Tasmā sabbaṭṭhānesu bhagavato vaṇṇaṃ bhāsanti. Janapadakalyāṇī nandā bhikkhunipassayaṃ patvāpi anekapariyāyena bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā bhagavantaṃ upagantukāmā hutvā bhikkhunīnaṃ ārocesi. Bhikkhuniyo taṃ gahetvā bhagavantaṃ upasaṅkamiṃsu.

Bhagavā paṭikacceva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca āṇiṃ nīharitukāmo puriso viya rūpeneva rūpamadaṃ vinetuṃ attano iddhibalena pannarasasoḷasavassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā bījamānaṃ abhinimmini. Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā, bhagavantaṃ vanditvā, bhikkhunisaṅghassa antare nisīditvā, pādatalā pabhuti yāva kesaggā bhagavato rūpasampattiṃ disvā puna taṃ bhagavato passe ṭhitaṃ nimmatarūpañca disvā ‘‘aho ayaṃ itthī rūpavatī’’ti attano rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi. Tato bhagavā taṃ itthiṃ vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasavassuddesikoyeva sobhati, na tato uddhaṃ. Atha tassā rūpaparihāniṃ disvā nandāya tasmiṃ rūpe chandarāgo tanuko ahosi. Tato bhagavā avijātavaṇṇaṃ, sakiṃvijātavaṇṇaṃ, majjhimitthivaṇṇaṃ, mahitthivaṇṇanti evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyaṇaṃ tilakāhatagattaṃ katvā, dassetvā passamānāyeva nandāya tassā maraṇaṃ uddhumātakādibhedaṃ kākādīhi samparivāretvā khajjamānaṃ duggandhaṃ jegucchapaṭikūlabhāvañca dassesi . Nandāya taṃ kamaṃ disvā ‘‘evamevaṃ mamapi aññesampi sabbasādhāraṇo ayaṃ kamo’’ti aniccasaññā saṇṭhāsi, tadanusārena ca dukkhanattasaññāpi, tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Atha bhagavā ‘‘kammaṭṭhāne pakkhantaṃ nandāya citta’’nti ñatvā tassā sappāyavasena imā gāthāyo abhāsi –

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19);

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Dhātuso suññato passa, mā lokaṃ punarāgami;

Bhave chandaṃ virājetvā, upasantā carissasī’’ti. (su. ni. 205);

Gāthāpariyosāne nandā sotāpattiphale patiṭṭhāsi. Athassā bhagavā uparimaggādhigamatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttamabhāsi. Ayaṃ tāvassa ekā uppatti.

Bhagavati pana rājagahe viharante yā sā cīvarakkhandhake (mahāva. 326) vitthārato vuttasamuṭṭhānāya sālavatiyā gaṇikāya dhītā jīvakassa kaniṭṭhā sirimā nāma mātu accayena taṃ ṭhānaṃ labhitvā ‘‘akkodhena jine kodha’’nti (dha. pa. 223; jā. 1.2.1) imissā gāthāya vatthumhi puṇṇakaseṭṭhidhītaraṃ avamaññitvā, bhagavantaṃ khamāpentī dhammadesanaṃ sutvā, sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccampi ca kātuṃ asakkonto nirāhāro nipajjīti dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathānipanneyeva sirimā kālaṃ katvā yāmabhavane suyāmassa devī ahosi. Atha tassā sarīrassa aggikiccaṃ nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya bhagavā bhikkhusaṅghaparivuto agamāsi, tampi bhikkhuṃ ādāya, tathā nāgarā ca rājā ca. Tattha manussā bhaṇanti ‘‘pubbe sirimāya aṭṭhuttarasahassenāpi dassanaṃ dullabhaṃ , taṃ dānajja kākaṇikāyāpi daṭṭhukāmo natthī’’ti. Sirimāpi devakaññā pañcahi rathasatehi parivutā tatrāgamāsi. Tatrāpi bhagavā sannipatitānaṃ dhammadesanatthaṃ imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ ‘‘passa cittakataṃ bimba’’nti (dha. pa. 147) imañca dhammapadagāthaṃ abhāsi. Ayamassa dutiyā uppatti.

195. Tattha caraṃ vāti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena gacchanto vā. Yadi vā tiṭṭhanti tasseva ussāpanabhāvena tiṭṭhanto vā. Nisinno uda vā sayanti tasseva heṭṭhimabhāgasamiñjanauparimabhāgasamussāpanabhāvena nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretīti tāni tāni pabbāni samiñjeti ca pasāreti ca.

Esā kāyassa iñjanāti sabbāpesā imasseva saviññāṇakassa kāyassa iñjanā calanā phandanā, natthettha añño koci caranto vā pasārento vā, apica kho pana ‘‘carāmī’’ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa gantabbadisābhimukho abhinīhāro hoti, desantare rūpantarapātubhāvoti attho. Tena ‘‘cara’’nti vuccati. Tathā ‘‘tiṭṭhāmī’’ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa samussāpanaṃ hoti, uparūpariṭṭhānena rūpapātubhāvoti attho. Tena ‘‘tiṭṭha’’nti vuccati. Tathā ‘‘nisīdāmī’’ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa heṭṭhimabhāgasamiñjanañca uparimabhāgasamussāpanañca hoti, tathābhāvena rūpapātubhāvoti attho. Tena ‘‘nisinno’’ti vuccati. Tathā ‘‘sayāmī’’ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvoti attho. Tena ‘‘saya’’nti vuccati.

Evaṃ cāyamāyasmā yo koci itthannāmo caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ yametaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ samiñjanappasāraṇavasena samiñjeti pasāretīti vuccati. Tampi yasmā samiñjanappasāraṇacitte uppajjamāne yathāvutteneva nayena hoti, tasmā esā kāyassa iñjanā, natthettha añño koci, suññamidaṃ kenaci carantena vā pasārentena vā sattena vā puggalena vā. Kevalaṃ pana –

‘‘Cittanānattamāgamma, nānattaṃ hoti vāyuno;

Vāyunānattato nānā, hoti kāyassa iñjanā’’ti. –

Ayamettha paramattho.

Evametāya gāthāya bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpathaparivattanaṃ karīyati, tasmā ‘‘caraṃ vā’’tiādīhi iriyāpathapaṭicchannaṃ dukkhalakkhaṇaṃ dīpeti, tathā caraṇakāle ṭhānādīnamabhāvato sabbametaṃ caraṇādibhedaṃ ‘‘esā kāyassa iñjanā’’ti bhaṇanto santatipaṭicchannaṃ aniccalakkhaṇaṃ. Tāya tāya sāmaggiyā pavattāya ‘‘esā kāyassa iñjanā’’ti ca attapaṭikkhepena bhaṇanto attasaññāghanapaṭicchannaṃ anattalakkhaṇaṃ dīpeti.

196. Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna saviññāṇakāviññāṇakaasubhadassanatthaṃ ‘‘aṭṭhinahārusaṃyutto’’ti ārabhi. Tassattho – yassa cesā kāyassa iñjanā, svāyaṃ kāyo visuddhimagge dvattiṃsākāravaṇṇanāyaṃ vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhinahārusaṃyutto. Tattheva pakāsitena aggapādaṅgulitacādinā tacena ca navapesisatappabhedena ca maṃsena avalittattā tacamaṃsāvalepano paramaduggandhajegucchapaṭikūloti veditabbo . Kiñcettha veditabbaṃ siyā, yadi esa yā sā majjhimassa purisassa sakalasarīrato saṃkaḍḍhitā badaraṭṭhippamāṇā bhaveyya, tāya makkhikāpattasukhumacchaviyā nīlādiraṅgajātena gehabhitti viya paṭicchanno na bhaveyya, ayaṃ pana evaṃ sukhumāyapi chaviyā kāyo paṭicchanno paññācakkhuvirahitehi bālaputhujjanehi yathābhūtaṃ na dissati. Chavirāgarañjito hissa paramajegucchapaṭikūladhammasaṅkhāto tacopi tacapaliveṭhitaṃ yaṃ taṃ pabhedato –

‘‘Navapesisatā maṃsā, avalittā kaḷevare;

Nānākimikulākiṇṇaṃ, miḷhaṭṭhānaṃva pūtikā’’ti. –

Evaṃ vuttaṃ navamaṃsasatampi, maṃsāvalittā ye te –

‘‘Navanhārusatā honti, byāmamatte kaḷevare;

Bandhanti aṭṭhisaṅghātaṃ, agāramiva valliyā’’ti. –

Tepi, nhārusamuṭṭhitāni paṭipāṭiyā avaṭṭhitāni pūtīni duggandhāni tīṇi saṭṭhādhikāni aṭṭhisatānipi yathābhūtaṃ na dissanti yato anādiyitvā taṃ makkhikāpattasukhumacchaviṃ. Yāni panassa chavirāgarattena tacena paliveṭhitattā sabbalokassa apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuciduggandhajegucchanīyapaṭikūlāni, tānipi paññācakkhunā paṭivijjhitvā evaṃ passitabbo ‘‘antapūro udarapūro…pe… pittassa ca vasāya cā’’ti.

197. Tattha antassa pūro antapūro. Udarassa pūro udarapūro. Udaranti ca udariyassetaṃ adhivacanaṃ. Tañhi ṭhānanāmena ‘‘udara’’nti vuttaṃ. Yakanapeḷassāti yakanapiṇḍassa. Vatthinoti muttassa. Ṭhānūpacārena panetaṃ ‘‘vatthī’’ti vuttaṃ. Pūroti adhikāro, tasmā yakanapeḷassa pūro vatthino pūroti evaṃ yojetabbaṃ. Esa nayo hadayassātiādīsu. Sabbāneva cetāni antādīni vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca visuddhimagge vuttanayavaseneva veditabbāni.

199-200. Evaṃ bhagavā ‘‘na kiñcettha ekampi gayhūpagaṃ muttāmaṇisadisaṃ atthi, aññadatthu asuciparipūrovāyaṃ kāyo’’ti abbhantarakuṇapaṃ dassetvā idāni tameva abbhantarakuṇapaṃ bahinikkhamanakuṇapena pākaṭaṃ katvā dassento pubbe vuttañca saṅgaṇhitvā ‘‘athassa navahi sotehī’’ti gāthādvayamāha.

Tattha athāti pariyāyantaranidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ passāti vuttaṃ hoti. Assāti imassa kāyassa. Navahi sotehīti ubhoakkhicchiddakaṇṇacchiddanāsāchiddamukhavaccamaggapassāvamaggehi. Asuci savatīti sabbalokapākaṭanānappakāraparamaduggandhajegucchaasuciyeva savati, sandati, paggharati, na aññaṃ kiñci agarucandanādigandhajātaṃ vā maṇimuttādiratanajātaṃ vā. Sabbadāti tañca kho sabbadā rattimpi divāpi pubbaṇhepi sāyanhepi tiṭṭhatopi gacchatopīti. Kiṃ taṃ asucīti ce? ‘‘Akkhimhā akkhigūthako’’tiādi. Etassa hi dvīhi akkhicchiddehi apanītatacamaṃsasadiso akkhigūthako, kaṇṇacchiddehi rajojallasadiso kaṇṇagūthako, nāsāchiddehi pubbasadisā siṅghāṇikā ca savati, mukhena ca vamati. Kiṃ vamatīti ce? Ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatīti adhippāyo. Semhañcāti na kevalañca pittaṃ, yampi udarapaṭale ekapatthapūrappamāṇaṃ semhaṃ tiṭṭhati, tampi ekadā vamati. Taṃ panetaṃ vaṇṇādito visuddhimagge (visuddhi. 1.203-204, 210-211) vuttanayeneva veditabbaṃ. ‘‘Semhañcā’’ti ca-saddena semhañca aññañca evarūpaṃ udariyalohitādiasuciṃ vamatīti dasseti. Evaṃ sattahi dvārehi asucivamanaṃ dassetvā kālaññū puggalaññū parisaññū ca bhagavā taduttari dve dvārāni visesavacanena anāmasitvā aparena pariyāyena sabbasmāpi kāyā asucisavanaṃ dassento āha ‘‘kāyamhā sedajallikā’’ti. Tattha sedajallikāti sedo ca loṇapaṭalamalabhedā jallikā ca, tassa ‘‘savati sabbadā’’ti iminā saddhiṃ sambandho.

201. Evaṃ bhagavā yathā nāma bhatte paccamāne taṇḍulamalañca udakamalañca pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati, tathā asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ uṭṭhahitvā ‘‘akkhimhā akkhigūthako’’tiādinā bhedena nikkhamantaṃ akkhiādīni makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ ativisiṭṭhabhāvato paccentā vandaneyyānampi vandanaṃ na karonti, tassāpi nissāratāya asucitāya cassa asucibhāvaṃ dassento ‘‘athassa susiraṃ sīsa’’nti imaṃ gāthamāha.

Tattha susiranti chiddaṃ. Matthaluṅgassa pūritanti dadhibharitaalābukaṃ viya matthaluṅgabharitaṃ. Tañca panetaṃ matthaluṅgaṃ visuddhimagge vuttanayeneva veditabbaṃ. Subhato naṃ maññati bāloti tamenaṃ evaṃ nānāvidhakuṇapabharitampi kāyaṃ duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpanti tīhipi taṇhādiṭṭhimānamaññanāhi maññati. Kasmā? Yasmā avijjāya purakkhato catusaccapaṭicchādakena mohena purakkhato, codito, pavattito, ‘‘evaṃ ādiya, evaṃ abhinivisa evaṃ maññāhī’’ti gāhitoti adhippāyo. Passa yāva anatthakarā cāyaṃ avijjāti.

202. Evaṃ bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni aviññāṇakavasena dassetuṃ, yasmā vā cakkavattiraññopi kāyo yathāvuttakuṇapabharitoyeva hoti, tasmā sabbappakārenapi sampattibhave asubhaṃ dassetvā idāni vipattibhave dassetuṃ ‘‘yadā ca so mato setī’’ti gāthamāha.

Tassattho – svāyamevaṃvidho kāyo yadā āyuusmāviññāṇāpagamena mato vātabharitabhastā viya uddhumātako vaṇṇaparibhedena vinīlako susānasmiṃ niratthaṃva kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha ‘‘na dānissa puna uṭṭhānaṃ bhavissatī’’ti ekaṃsatoyeva anapekkhā honti ñātayo. Tattha matoti aniccataṃ dasseti, setīti nirīhakattaṃ. Tadubhayena ca jīvitabalamadappahāne niyojeti. Uddhumātoti saṇṭhānavipattiṃ dasseti, vinīlakoti chavirāgavipattiṃ. Tadubhayena ca rūpamadappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddhoti gahetabbābhāvaṃ dasseti, susānasminti anto adhivāsetumanarahaṃ jigucchanīyabhāvaṃ. Tadubhayenapi ‘‘mama’’nti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā honti ñātayoti paṭikiriyābhāvaṃ dasseti, tena ca parivāramadappahāne niyojeti.

203. Evamimāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā idāni paribhinnavasenāpi dassetuṃ ‘‘khādanti na’’nti gāthamāha. Tattha ye caññeti ye ca aññepi kākakulalādayo kuṇapabhakkhā pāṇino santi, tepi naṃ khādantīti attho. Sesaṃ uttānameva.

204. Evaṃ ‘‘caraṃ vā’’tiādinā nayena suññatakammaṭṭhānavasena, ‘‘aṭṭhinahārusaṃyutto’’tiādinā saviññāṇakāsubhavasena ‘‘yadā ca so mato setī’’tiādinā aviññāṇakāsubhavasena kāyaṃ dassetvā evaṃ niccasukhattabhāvasuññe ekantaasubhe cāpi kāyasmiṃ ‘‘subhato naṃ maññati bālo, avijjāya purakkhato’’ti iminā bālassa vuttiṃ pakāsetvā avijjāmukhena ca vaṭṭaṃ dassetvā idāni tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ ‘‘sutvāna buddhavacana’’nti ārabhi.

Tattha sutvānāti yoniso nisāmetvā. Buddhavacananti kāyavicchandanakaraṃ buddhavacanaṃ. Bhikkhūti sekkho vā puthujjano vā. Paññāṇavāti paññāṇaṃ vuccati vipassanā aniccādippakāresu pavattattā, tāya samannāgatoti attho. Idhāti sāsane. So kho naṃ parijānātīti so imaṃ kāyaṃ tīhi pariññāhi parijānāti. Kathaṃ? Yathā nāma kusalo vāṇijo idañcidañcāti bhaṇḍaṃ oloketvā ‘‘ettakena gahite ettako nāma udayo bhavissatī’’ti tulayitvā tathā katvā puna saudayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evamevaṃ ‘‘aṭṭhinhāruādayo ime kesalomādayo cā’’ti ñāṇacakkhunā olokento ñātapariññāya parijānāti, ‘‘aniccā ete dhammā dukkhā anattā’’ti tulayanto tīraṇapariññāya parijānāti, evaṃ tīrayitvā ariyamaggaṃ pāpuṇanto tattha chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇakaasubhavasena vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya, arahattamaggena tato chandarāgaṃ apakaḍḍhitvā taṃ pajahanto pahānapariññāya parijānāti.

Kasmā so evaṃ parijānātīti ce? Yathābhūtañhi passati, yasmā yathābhūtaṃ passatīti attho. ‘‘Paññāṇavā’’tiādinā eva ca etasmiṃ atthe siddhe yasmā buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭopāyaṃ kāyo asutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ ito bāhirānaṃ evaṃ daṭṭhuṃ asamatthatañca dassetuṃ ‘‘sutvāna buddhavacana’’nti āha. Nandābhikkhuniṃ tañca vipallatthacittaṃ bhikkhuṃ ārabbha desanāpavattito aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca ‘‘bhikkhū’’ti āha.

205. Idāni ‘‘yathābhūtañhi passatī’’ti ettha yathā passanto yathābhūtaṃ passati, taṃ dassetuṃ āha ‘‘yathā idaṃ tathā etaṃ, yathā etaṃ tathā ida’’nti. Tassattho – yathā idaṃ saviññāṇakāsubhaṃ āyuusmāviññāṇānaṃ anapagamā carati, tiṭṭhati, nisīdati, sayati; tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati, na tiṭṭhati, na nisīdati, na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ etarahi na susāne mataṃ seti, na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne seti, uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi bhavissatīti.

Tattha yathā idaṃ tathā etanti attanā matassa sarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ sabhaṃ karoti, taṃ pajānanto ubhayattha mohaṃ pajahati. Evaṃ yathābhūtadassanena pubbabhāgeyeva akusalamūlappahānaṃ sādhetvā, yasmā evaṃ paṭipanno bhikkhu anupubbena arahattamaggaṃ patvā sabbaṃ chandarāgaṃ virājetuṃ samattho hoti, tasmā āha ‘‘ajjhattañca bahiddhā ca, kāye chandaṃ virājaye’’ti. Evaṃ paṭipanno bhikkhu anupubbenāti pāṭhaseso.

206. Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha ‘‘chandarāgaviratto so’’ti. Tassattho – so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraṃ phalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā ‘‘chandarāgaviratto’’ti ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāravūpasamanato santiṃ taṇhāsaṅkhātavānābhāvato nibbānaṃ, cavanābhāvato accutanti saṃvaṇṇitaṃ padamajjhagāti ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale ṭhito chandarāgaviratto nāma hoti, vuttappakārañca padamajjhagāti veditabbo. Tena ‘‘idamassa pahīnaṃ, idañcānena laddha’’nti dīpeti.

207-208. Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ pamādavihāraṃ garahanto ‘‘dvipādakoya’’nti gāthādvayamāha. Tattha kiñcāpi apādakādayopi kāyā asucīyeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā, yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na tveva manussakāyo, tasmā asucitarabhāvamassa dassentopi ‘‘dvipādako’’ti āha.

Ayanti manussakāyaṃ dasseti. Duggandho parihīratīti duggandho samāno pupphagandhādīhi abhisaṅkharitvā parihīrati. Nānākuṇapaparipūroti kesādianekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhādīhi paṭicchādetuṃ ghaṭentānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni, lomakūpehi ca sedajallikaṃ vissavantoyeva. Tattha dāni passatha – etādisena kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave taṇhādiṭṭhimānamaññanāhi ‘‘aha’’nti vā ‘‘mama’’nti vā ‘‘nicco’’ti vātiādinā nayena yo uṇṇamituṃ maññeyya, paraṃ vā jātiādīhi avajāneyya attānaṃ ucce ṭhāne ṭhapento, kimaññatra adassanā ṭhapetvā ariyamaggena ariyasaccadassanābhāvaṃ kimaññaṃ tassa evaṃ uṇṇamāvajānanakāraṇaṃ siyāti.

Desanāpariyosāne nandā bhikkhunī saṃvegamāpādi – ‘‘aho vata re, ahaṃ bālā, yā maṃyeva ārabbha evaṃ vividhadhammadesanāpavattakassa bhagavato upaṭṭhānaṃ nāgamāsi’’nti. Evaṃ saṃviggā ca tameva dhammadesanaṃ samannāharitvā teneva kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya vijayasuttavaṇṇanā niṭṭhitā.

12. Munisuttavaṇṇanā

209.Santhavātobhayaṃ jātanti munisuttaṃ. Kā uppatti? Na sabbasseva suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti – bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbaji. Te ubhopi sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā, sammodamānā, sukhadukkhaṃ pucchamānā, nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca mātuputtasaññā ca antaradhāyi. Tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu, ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ. ‘‘Kiṃ nu so, bhikkhave, moghapuriso maññati na mātā putte sārajjati, putto vā pana mātarī’’ti garahitvā ‘‘nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmī’’tiādinā (a. ni. 5.55) avasesasuttenapi bhikkhū saṃvejetvā ‘‘tasmātiha, bhikkhave –

‘‘Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā;

Tambalohavilīnaṃva, mātugāmaṃ vivajjaye’’ti ca. –

Vatvā puna bhikkhūnaṃ dhammadesanatthaṃ – ‘‘santhavāto bhayaṃ jāta’’nti imā attupanāyikā catasso gāthā abhāsi.

Tattha santhavo taṇhādiṭṭhimittabhedena tividhoti pubbe vutto. Idha taṇhādiṭṭhisanthavo adhippeto. Taṃ sandhāya bhagavā āha – ‘‘passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jāta’’nti. Tañhi tassa abhiṇhadassanakāmatāditaṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātuṃ asakkonto mātari vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena sāsanaṃ chaḍḍetvā vibbhanto. Niketāti ‘‘rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccatī’’tiādinā (saṃ. ni. 3.3) nayena vuttā ārammaṇappabhedā. Jāyate rajoti rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? Na kevalañca tassa santhavāto bhayaṃ jātaṃ, apica kho pana yadetaṃ kilesānaṃ nivāsaṭṭhena sāsavārammaṇaṃ ‘‘niketa’’nti vuccati, idānissa bhinnasaṃvarattā atikkantamariyādattā suṭṭhutaraṃ tato niketā jāyate rajo, yena saṃkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātaṃ, yathā ca sabbaputhujjanānaṃ niketā jāyate rajoti evampetaṃ padadvayaṃ yojetabbaṃ.

Sabbathā pana iminā purimaddhena bhagavā puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto ‘‘aniketa’’nti pacchimaddhamāha. Tattha yathāvuttaniketapaṭikkhepena aniketaṃ, santhavapaṭikkhepena ca asanthavaṃ veditabbaṃ. Ubhayampetaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassananti etaṃ aniketamasanthavaṃ buddhamuninā diṭṭhanti attho. Tattha veti vimhayatthe nipāto daṭṭhabbo. Tena ca yaṃ nāma niketasanthavavasena mātāputtesu vippaṭipajjamānesu aniketamasanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutanti ayamadhippāyo siddho hoti. Atha vā munino dassanantipi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati ceva ruccati cāti attho.

210. Dutiyagāthāya yo jātamucchijjāti yo kismiñcideva vatthusmiṃ jātaṃ bhūtaṃ nibbattaṃ kilesaṃ yathā uppannākusalappahānaṃ hoti, tathā vāyamanto tasmiṃ vatthusmiṃ puna anibbattanavasena ucchinditvā yo anāgatopi kileso tathārūpappaccayasamodhāne nibbattituṃ abhimukhībhūtattā vattamānasamīpe vattamānalakkhaṇena ‘‘jāyanto’’ti vuccati, tañca na ropayeyya jāyantaṃ, yathā anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyāti attho. Kathañca na nibbatteyya? Assa nānuppavecche, yena paccayena so nibbatteyya taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāravekallakaraṇena taṃ na ropayeyya jāyantaṃ. Atha vā yasmā maggabhāvanāya atītāpi kilesā ucchijjanti āyatiṃ vipākābhāvena vattamānāpi na ropīyanti tadabhāvena, anāgatāpi cittasantatiṃ nānuppavesīyanti uppattisāmatthiyavighātena, tasmā yo ariyamaggabhāvanāya jātamucchijja na ropayeyya jāyantaṃ, anāgatampi cassa jāyantassa nānuppavecche, tamāhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ mahesīti evampettha yojanā veditabbā. Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena vā ekaṃ. Muninanti muniṃ, munīsu vā ekaṃ. Carantanti sabbākāraparipūrāya lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhīti addasa. Soti yo jātamucchijja aropane ananuppavesane ca samatthatāya ‘‘na ropayeyya jāyantamassa nānuppavecche’’ti vutto buddhamuni. Santipadanti santikoṭṭhāsaṃ, dvāsaṭṭhidiṭṭhigatavipassanānibbānabhedāsu tīsu sammutisanti, tadaṅgasanti, accantasantīsu seṭṭhaṃ evaṃ anupasante loke accantasantiṃ addasa mahesīti evamattho veditabbo.

211. Tatiyagāthāya saṅkhāyāti gaṇayitvā, paricchinditvā vīmaṃsitvā yathābhūtato ñatvā, dukkhapariññāya parijānitvāti attho. Vatthūnīti yesu evamayaṃ loko sajjati, tāni khandhāyatanadhātubhedāni kilesaṭṭhānāni. Pamāya bījanti yaṃ tesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya hiṃsitvā, bādhitvā, samucchedappahānena pajahitvāti attho. Sinehamassa nānuppaveccheti yena taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ vatthusassaṃ viruheyya, taṃ sinehamassa nānuppavecche, tappaṭipakkhāya maggabhāvanāya taṃ nānuppaveseyyāti attho. Sa ve muni jātikhayantadassīti so evarūpo buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca antabhūtassa nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ. Imāya catusaccabhāvanāya navappabhedampi akusalavitakkaṃ pahāya saupādisesanibbānadhātuṃ patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesanibbānadhātuppattiyā ‘‘devo vā manusso vā’’ti na upeti saṅkhaṃ. Aparinibbuto eva vā yathā kāmavitakkādino vitakkassa appahīnattā ‘‘ayaṃ puggalo ratto’’ti vā ‘‘duṭṭho’’ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhanti evampettha attho daṭṭhabbo .

212. Catutthagāthāya aññāyāti aniccādinayena jānitvā. Sabbānīti anavasesāni, nivesanānīti kāmabhavādike bhave. Nivasanti hi tesu sattā, tasmā ‘‘nivesanānī’’ti vuccanti. Anikāmayaṃ aññatarampi tesanti evaṃ diṭṭhādīnavattā tesaṃ nivesanānaṃ ekampi apatthento so evarūpo buddhamuni maggabhāvanābalena taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke avītagedhā eva samānā ‘‘agiddhamhā’’ti paṭijānanti, evaṃ. Nāyūhatīti tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃ kāraṇā? Pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato hotīti attho.

Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena attano santipadādhigamaṃ pasaṃsanto tatiyagāthāya yesu vatthūsu puthujjano takkaṃ appahāya tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ pasaṃsanto catutthagāthāya āyatimpi yāni nivesanāni kāmayamāno puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano anāyūhanaṃ pasaṃsanto catūhi gāthāhi arahattanikūṭeneva ekaṭṭhuppattikaṃ desanaṃ niṭṭhāpesi.

213.Sabbābhibhunti kā uppatti? Mahāpuriso mahābhinikkhamanaṃ katvā anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya bārāṇasiṃ gacchanto bodhimaṇḍassa ca gayāya ca antare upakenājīvakena samāgacchi. Tena ca ‘‘vippasannāni kho te, āvuso, indriyānī’’tiādinā (ma. ni. 1.285; mahāva. 11) nayena puṭṭho ‘‘sabbābhibhū’’tiādīni āha. Upako ‘‘hupeyyāvuso’’ti vatvā, sīsaṃ okampetvā, ummaggaṃ gahetvā pakkāmi . Anukkamena ca vaṅkahārajanapade aññataraṃ māgavikagāmaṃ pāpuṇi. Tamenaṃ māgavikajeṭṭhako disvā – ‘‘aho appiccho samaṇo vatthampi na nivāseti, ayaṃ loke arahā’’ti gharaṃ netvā maṃsarasena parivisitvā bhuttāviñca naṃ saputtadāro vanditvā ‘‘idheva, bhante, vasatha, ahaṃ paccayena upaṭṭhahissāmī’’ti nimantetvā, vasanokāsaṃ katvā adāsi. So tattha vasati.

Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ apakkantesu migesu tattha gacchanto ‘‘amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū’’ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā, parivisituṃ upagataṃ disvā, rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā, bhattaṃ ekamante nikkhipitvā – ‘‘sace chāvaṃ labhāmi, jīvāmi, no ce, marāmī’’ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā – ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha. Māgaviko ‘‘āgataveseneva naṃ upasaṅkamitvā pucchissāmī’’ti taṅkhaṇaññeva gantvā – ‘‘kiṃ, bhante, aphāsuka’’nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vada, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī’’ti āha. Upako – ‘‘sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo’’ti āha. ‘‘Jānāsi pana, bhante, kiñci sippa’’nti? ‘‘Na jānāmī’’ti . ‘‘Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātu’’nti? So āha – ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgavikopi ‘‘amhākaṃ etadeva ruccatī’’ti uttarasāṭakaṃ datvā, gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Chāvā puttatosanagītena upakaṃ uppaṇḍesi. So taṃ asahanto ‘‘bhadde, ahaṃ anantajinassa santikaṃ gacchāmī’’ti majjhimadesābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavanamahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – ‘‘yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā’’ti. Upakopi kho anupubbeneva sāvatthiṃ āgantvā vihāramajjhe ṭhatvā ‘‘imasmiṃ vihāre mama sahāyo anantajino nāma atthi, so kuhiṃ vasatī’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Bhagavā tassānurūpaṃ dhammaṃ desesi. So desanāpariyosāne anāgāmiphale patiṭṭhāsi. Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ – ‘‘bhagavā paṭhamaṃ nissirikassa naggasamaṇassa dhammaṃ desesī’’ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti? Te sabbaṃ kathesuṃ. Tato bhagavā – ‘‘na, bhikkhave, tathāgato ahetuappaccayā dhammaṃ deseti, nimmalā tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ. Tena, bhikkhave, dhammadesanūpanissayena upako etarahi anāgāmī jāto’’ti vatvā attano desanāmalābhāvadīpikaṃ imaṃ gāthamabhāsi.

Tassattho – sāsavesu sabbakhandhāyatanadhātūsu chandarāgappahānena tehi anabhibhūtattā sayañca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ. Tesañca aññesañca sabbadhammānaṃ sabbākārena viditattā sabbaviduṃ. Sabbadhammadesanasamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, tesaṃ lepānaṃ abhāvā tesu sabbesu dhammesu anupalittaṃ. Tesu ca sabbadhammesu chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ, adhimuttanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi paṇḍitā sattā muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭhovāyaṃ muni, tassa kuto desanāmalanti attānaṃ vibhāveti . Vibhāvanattho hi ettha vāsaddoti. Keci pana vaṇṇayanti – ‘‘upako tadā tathāgataṃ disvāpi ‘ayaṃ buddhamunī’ti na saddahī’’ti evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ , tato bhagavā ‘‘saddahatu vā mā vā, dhīrā pana taṃ muniṃ vedayantī’’ti dassento imaṃ gāthamabhāsīti.

214.Paññābalanti kā uppatti? Ayaṃ gāthā revatattheraṃ ārabbha vuttā. Tattha ‘‘gāme vā yadi vāraññe’’ti imissā gāthāya vuttanayeneva revatattherassa ādito pabhuti pabbajjā, pabbajitassa khadiravane vihāro, tattha viharato visesādhigamo, bhagavato tattha gamanapaccāgamanañca veditabbaṃ. Paccāgate pana bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto khadirarukkhe ālaggitaṃ disvā sāvatthiṃ anuppatto visākhāya upāsikāya ‘‘kiṃ, bhante, revatattherassa vasanokāso ramaṇīyo’’ti bhikkhū pucchamānāya yehi bhikkhūhi pasaṃsito, te apasādento ‘‘upāsike, ete tucchaṃ bhaṇanti, na sundaro bhūmippadeso, atilūkhakakkhaḷaṃ khadiravanamevā’’ti āha. So visākhāya āgantukabhattaṃ bhuñjitvā pacchābhattaṃ maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha – ‘‘kiṃ, āvuso, revatattherassa senāsane ramaṇīyaṃ tumhehi diṭṭha’’nti . Bhagavā taṃ ñatvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti? Te āhaṃsu – ‘‘revataṃ, bhante, ārabbha kathā uppannā ‘evaṃ navakammiko kadā samaṇadhammaṃ karissatī’’’ti. ‘‘Na, bhikkhave, revato navakammiko, arahā revato khīṇāsavo’’ti vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – dubbalakarakilesappahānasādhakena vikubbanaadhiṭṭhānappabhedena vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā satimaṃ, rāgādisaṅgato pamuttatā saṅgā pamuttaṃ, pañcacetokhilacatuāsavābhāvena akhilaṃ anāsavaṃ taṃ vāpi dhīrā muniṃ vedayanti. Tampi evaṃ paññādiguṇasaṃyuttaṃ saṅgādidosavisaṃyuttaṃ paṇḍitā sattā muniṃ vā vedayanti. Passatha yāva paṭivisiṭṭhovāyaṃ khīṇāsavamuni, so ‘‘navakammiko’’ti vā ‘‘kadā samaṇadhammaṃ karissatī’’ti vā kathaṃ vattabbo. So hi paññābalena taṃ vihāraṃ niṭṭhāpesi, na navakammakaraṇena, katakiccova so, na idāni samaṇadhammaṃ karissatīti revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vā-saddoti.

215.Ekaṃ carantanti kā uppatti? Bodhimaṇḍato pabhuti yathākkamaṃ kapilavatthuṃ anuppatte bhagavati pitāputtasamāgame vattamāne bhagavā sammodamānena raññā suddhodanena ‘‘tumhe, bhante, gahaṭṭhakāle gandhakaraṇḍake vāsitāni kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā’’ti evamādinā vutto rājānaṃ anunayamāno –

‘‘Yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ;

Paṃsukūlaṃ tato seyyaṃ, etaṃ me abhipatthita’’nti. –

Ādīni vatvā lokadhammehi attano avikampabhāvaṃ dassento rañño dhammadesanatthaṃ imaṃ sattapadagāthamabhāsi.

Tassattho – pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ. Moneyyadhammasamannāgamena muniṃ. Sabbaṭṭhānesu pamādābhāvato appamattaṃ. Akkosanagarahanādibhedāya nindāya vaṇṇanathomanādibhedāya pasaṃsāya cāti imāsu nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena cettha aṭṭhapi lokadhammā vuttāti veditabbā. Sīhaṃva bherisaddādīsu saddesu aṭṭhasu lokadhammesu pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena. Vātaṃva suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ, aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃva toyena loke jātampi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena lippanti, tesaṃ lepānaṃ pahīnattā lokena alippamānaṃ, nibbānagāmimaggaṃ uppādetvā tena maggena netāramaññesaṃ devamanussānaṃ. Attano pana aññena kenaci maggaṃ dassetvā anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayantīti attānaṃ vibhāveti. Sesamettha vuttanayameva.

216.Yoogahaṇeti kā uppatti? Bhagavato paṭhamābhisambuddhassa cattāri asaṅkhyeyyāni kappasatasahassañca pūritadasapāramidasaupapāramidasaparamatthapāramippabhedaṃ abhinīhāraguṇapāramiyo pūretvā tusitabhavane abhinibbattiguṇaṃ tattha nivāsaguṇaṃ mahāvilokanaguṇaṃ gabbhavokkantiṃ gabbhavāsaṃ gabbhanikkhamanaṃ padavītihāraṃ disāvilokanaṃ brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ catubbidhaṃ maggañāṇaṃ phalañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ, dasabalañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chabbidhaṃ asādhāraṇañāṇaṃ, aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ, cuddasavidhaṃ buddhañāṇaṃ, aṭṭhārasabuddhaguṇaparicchedakañāṇaṃ, ekūnavīsatividhapaccavekkhaṇañāṇaṃ, sattasattatividhañāṇavatthu evamiccādiguṇasatasahasse nissāya pavattaṃ mahālābhasakkāraṃ asahamānehi titthiyehi uyyojitāya ciñcamāṇavikāya ‘‘ekaṃ dhammaṃ atītassā’’ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe bhagavato ayase uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘evarūpepi nāma ayase uppanne na bhagavato cittassa aññathattaṃ atthī’’ti. Taṃ ñatvā bhagavā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā, bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti? Te sabbaṃ ārocesuṃ. Tato bhagavā – ‘‘buddhā nāma, bhikkhave, aṭṭhasu lokadhammesu tādino hontī’’ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulīnāpi nīcakulīnāpi aṅgaṃ ghaṃsanti, na tena thambhassa unnati vā onati vā hoti. Evamevaṃ yo ogahaṇe thambhorivābhijāyati yasmiṃ pare vācāpariyantaṃ vadanti. Kiṃ vuttaṃ hoti? Yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā avaṇṇavasena heṭṭhimaṃ vā vācāpariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhoriva bhavatīti. Taṃ vītarāgaṃ susamāhitindriyanti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ, rakkhitindriyaṃ, gopitindriyanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatīti attānaṃ vibhāveti. Sesaṃ vuttanayameva.

217.Yo ve ṭhitattoti kā uppatti? Sāvatthiyaṃ kira aññatarā seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi – ‘‘aho vata sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyu’’nti. Sā pāsādaṃ abhiruhitvāpi punappunaṃ tadeva nimittaṃ āvajjentī nisīdi. Evaṃ paṭipannāya cassā na cirasseva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāreneva ca dukkhānattalakkhaṇānipi. Athassā tayopi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā vipassamānaṃ ñatvā bhagavā gandhakuṭiyaṃ nisinnova obhāsaṃ muñci. Sā taṃ disvā ‘‘kiṃ ida’’nti āvajjentī bhagavantaṃ passe nisinnamiva disvā uṭṭhāya pañjalikā aṭṭhāsi. Athassā bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gāthamabhāsi.

Tassattho – yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ abhāvato vikkhīṇajātisaṃsārattā bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacīmanovaṅkatāya agatigamanābhāvena vā tasaraṃva uju, hirottappasampannattā jigucchati kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya muttagataṃ viya ca jigucchati, hirīyatīti vuttaṃ hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati. Vīmaṃsamāno visamaṃ samañcāti kāyavisamādivisamaṃ kāyasamādisamañca pahānabhāvanākiccasādhanena maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ vedayantīti. Kiṃ vuttaṃ hoti? Yathāvuttanayena maggapaññāya vīmaṃsamāno visamaṃ samañca yo ve ṭhitatto hoti, so evaṃ tasaraṃva uju hutvā kiñci vītikkamaṃ anāpajjanto jigucchati kammehi pāpakehi. Taṃ vāpi dhīrā muniṃ vedayanti. Yato īdiso hotīti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi. Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha ca vikappe vā samuccaye vā vāsaddo daṭṭhabbo.

218.Yo saññatattoti kā uppatti? Bhagavati kira āḷaviyaṃ viharante āḷavīnagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi – ‘‘amma, hiyyo avasiṭṭhatasaraṃ na bahu, tasaraṃ vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi, mā kho cirāyī’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. So sālaṃ gantvā tantaṃ vinento aṭṭhāsi. Taṃ divasañca bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītiyā pāṇasahassānañca dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaramādāya nagaraṃ pāvisi. Manussā bhagavantaṃ disvā – ‘‘addhā ajja koci anuggahetabbo atthi, pageva paviṭṭho bhagavā’’ti bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitusantikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā, paripphositvā, pupphūpahāraṃ katvā, vitānaṃ bandhitvā, āsanaṃ paññāpesuṃ. Nisīdi bhagavā paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi. Sā dārikā taṃ padesaṃ pattā mahājanaparivutaṃ bhagavantaṃ disvā pañcapatiṭṭhitena vandi. Taṃ bhagavā āmantetvā – ‘‘dārike kuto āgatāsī’’ti pucchi. ‘‘Na jānāmi bhagavā’’ti. ‘‘Kuhiṃ gamissasī’’ti? ‘‘Na jānāmi bhagavā’’ti. ‘‘Na jānāsī’’ti? ‘‘Jānāmi bhagavā’’ti. ‘‘Jānāsī’’ti? ‘‘Na jānāmi bhagavā’’ti.

Taṃ sutvā manussā ujjhāyanti – ‘‘passatha, bho, ayaṃ dārikā attano gharā āgatāpi bhagavatā pucchiyamānā ‘na jānāmī’ti āha, tantavāyasālaṃ gacchantī cāpi pucchiyamānā ‘na jānāmī’ti āha, ‘na jānāsī’ti vuttā ‘jānāmī’ti āha, ‘jānāsī’ti vuttā ‘na jānāmī’ti āha, sabbaṃ paccanīkameva karotī’’ti. Bhagavā manussānaṃ tamatthaṃ pākaṭaṃ kātukāmo taṃ pucchi – ‘‘kiṃ mayā pucchitaṃ, kiṃ tayā vutta’’nti? Sā āha – ‘‘na maṃ, bhante, koci na jānāti, gharato āgatā tantavāyasālaṃ gacchatī’’ti; apica maṃ tumhe paṭisandhivasena pucchatha, ‘‘kuto āgatāsī’’ti, cutivasena pucchatha, ‘‘kuhiṃ gamissasī’’ti ahañca na jānāmi. ‘‘Kuto camhi āgatā; nirayā vā devalokā vā’’ti, na hi jānāmi, ‘‘kuhimpi gamissāmi nirayaṃ vā devalokaṃ vā’’ti, tasmā ‘‘na jānāmī’’ti avacaṃ. Tato maṃ bhagavā maraṇaṃ sandhāya pucchi – ‘‘na jānāsī’’ti, ahañca jānāmi. ‘‘Sabbesaṃ maraṇaṃ dhuva’’nti, tenāvocaṃ ‘‘jānāmī’’ti. Tato maṃ bhagavā maraṇakālaṃ sandhāya pucchi ‘‘jānāsī’’ti, ahañca na jānāmi ‘‘kadā marissāmi kiṃ ajja vā udāhu sve vā’’ti, tenāvocaṃ ‘‘na jānāmī’’ti. Bhagavā tāya vissajjitaṃ pañhaṃ ‘‘sādhu sādhū’’ti anumodi. Mahājanakāyopi ‘‘yāva paṇḍitā ayaṃ dārikā’’ti sādhukārasahassāni adāsi. Atha bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento –

‘‘Andhabhūto ayaṃ loko, tanukettha vipassati;

Sakuṇo jālamuttova, appo saggāya gacchatī’’ti. (dha. pa. 174) –

Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi, caturāsītiyā pāṇasahassānañca dhammābhisamayo ahosi.

Sā bhagavantaṃ vanditvā pitu santikaṃ agamāsi. Pitā taṃ disvā ‘‘cirenāgatā’’ti kuddho vegena tante vemaṃ pakkhipi. Taṃ nikkhamitvā dārikāya kucchiṃ bhindi. Sā tattheva kālamakāsi. So disvā – ‘‘nāhaṃ mama dhītaraṃ pahariṃ, apica kho imaṃ vemaṃ vegasā nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho nanu kho’’ti vīmaṃsanto mataṃ disvā cintesi – ‘‘manussā maṃ ‘iminā dhītā māritā’ti ñatvā upakkoseyyuṃ, tena rājāpi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacceva palāyāmī’’ti. So daṇḍabhayena palāyanto bhagavato santike kammaṭṭhānaṃ gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi. Te ca bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Te taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ adaṃsu. So taṃ uggahetvā vāyamanto na cirasseva arahattaṃ pāpuṇi, te cassa ācariyupajjhāyā. Atha mahāpavāraṇāya sabbeva bhagavato santikaṃ agamaṃsu – ‘‘visuddhipavāraṇaṃ pavāressāmā’’ti. Bhagavā pavāretvā vutthavasso bhikkhusaṅghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena āḷaviṃ agamāsi. Tattha manussā bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā ‘‘dhītaraṃ māretvā idāni kaṃ māretuṃ āgatosī’’tiādīni vatvā uppaṇḍesuṃ. Bhikkhū taṃ sutvā upaṭṭhānavelāyaṃ upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā – ‘‘na, bhikkhave , ayaṃ bhikkhu dhītaraṃ māresi, sā attano kammena matā’’ti vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – yo tīsupi kammadvāresu sīlasaṃyamena saṃyatatto kāyena vā vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañca kho pana daharo vā daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eteneva nayena thero vā pacchimavaye ṭhitoti kadācipi na karoti. Kiṃ kāraṇā? Yatatto, yasmā anuttarāya viratiyā sabbapāpehi uparatacittoti vuttaṃ hoti.

Idāni muni arosaneyyo na so roseti kañcīti etesaṃ padānaṃ ayaṃ yojanā ca adhippāyo ca – so khīṇāsavamuni arosaneyyo ‘‘dhītumārako’’ti vā ‘‘pesakāro’’ti vā evamādinā nayena kāyena vā vācāya vā rosetuṃ, ghaṭṭetuṃ, bādhetuṃ araho na hoti. Sopi hi na roseti kañci, ‘‘nāhaṃ mama dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī’’tiādīni vatvā kañci na roseti, na ghaṭṭeti, na bādheti, tasmā sopi na rosaneyyo. Apica kho pana ‘‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā’’ti (ma. ni. 1.249) vuttanayena namassitabboyeva hoti. Taṃ vāpi dhīrā muni vedayantīti ettha pana tampi dhīrāva muniṃ vedayantīti evaṃ padavibhāgo veditabbo. Adhippāyo cettha – taṃ ‘‘ayaṃ arosaneyyo’’ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti, te dhīrāva tampi muniṃ vedayanti, ayaṃ khīṇāsavamunīti jānantīti.

219.Yadaggatoti kā uppatti? Sāvatthiyaṃ kira pañcaggadāyako nāma brāhmaṇo ahosi. So nipphajjamānesu sassesu khettaggaṃ, rāsaggaṃ, koṭṭhaggaṃ, kumbhiaggaṃ, bhojanagganti imāni pañca aggāni deti. Tattha paṭhamapakkāniyeva sāli-yava-godhūma-sīsāni āharāpetvā yāgupāyāsaputhukādīni paṭiyādetvā ‘‘aggassa dātā medhāvī, aggaṃ so adhigacchatī’’ti evaṃdiṭṭhiko hutvā buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, idamassa khettaggadānaṃ. Nipphannesu pana sassesu lāyitesu madditesu ca varadhaññāni gahetvā tatheva dānaṃ deti, idamassa rāsaggadānaṃ. Puna tehi dhaññehi koṭṭhāgārāni pūrāpetvā paṭhamakoṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tatheva dānaṃ deti, idamassa koṭṭhaggadānaṃ. Yaṃ yadeva panassa ghare randheti, tato aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānampi na kiñci deti, idamassa kumbhiaggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ purebhattakāle saṅghassa, pacchābhattakāle sampattayācakānaṃ, tadabhāve antamaso sunakhānampi adatvā na bhuñjati, idamassa bhojanaggadānaṃ. Evaṃ so pañcaggadāyakotveva abhilakkhito ahosi.

Athekadivasaṃ bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa brāhmaṇassa brāhmaṇiyā ca sotāpattimaggaupanissayaṃ disvā sarīrapaṭijagganaṃ katvā atippageva gandhakuṭiṃ pāvisi. Bhikkhū pihitadvāraṃ gandhakuṭiṃ disvā – ‘‘ajja bhagavā ekakova gāmaṃ pavisitukāmo’’ti ñatvā bhikkhācāravelāya gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavāpi brāhmaṇassa bhojanavelāyaṃ nikkhamitvā sāvatthiṃ pāvisi. Manussā bhagavantaṃ disvā evaṃ – ‘‘nūnajja koci satto anuggahetabbo atthi, tathā hi bhagavā ekakova paviṭṭho’’ti ñatvā na bhagavantaṃ upasaṅkamiṃsu nimantanatthāya. Bhagavāpi anupubbena brāhmaṇassa gharadvāraṃ sampatvā aṭṭhāsi. Tena ca samayena brāhmaṇo bhojanaṃ gahetvā nisinno hoti, brāhmaṇī panassa bījaniṃ gahetvā ṭhitā. Sā bhagavantaṃ disvā ‘‘sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato me puna pacitabbaṃ bhaveyyā’’ti cintetvā appasādañca maccherañca uppādetvā yathā brāhmaṇo bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā taṃ ñatvā sarīrābhaṃ muñci. Taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā ‘‘kimeta’’nti ullokento addasa bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇīpi ‘‘diṭṭhonena bhagavā’’ti tāvadeva tālavaṇṭaṃ nikkhipitvā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vandi, vanditvā cassā uṭṭhahantiyā sappāyaṃ viditvā –

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve bhikkhūti vuccatī’’ti. (dha. pa. 367) –

Imaṃ gāthamabhāsi. Sā gāthāpariyosāneyeva sotāpattiphale patiṭṭhāsi. Brāhmaṇopi bhagavantaṃ antogharaṃ pavesetvā, varāsane nisīdāpetvā, dakkhiṇodakaṃ datvā, attano upanītabhojanaṃ upanāmesi – ‘‘tumhe, bhante, sadevake loke aggadakkhiṇeyyā, sādhu, me taṃ bhojanaṃ attano patte patiṭṭhāpethā’’ti. Bhagavā tassa anuggahatthaṃ paṭiggahetvā paribhuñji. Katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ gāthamabhāsi.

Tassattho – yaṃ kumbhito paṭhamameva gahitattā aggato, addhāvasesāya kumbhiyā āgantvā tato gahitattā majjhato, ekadvikaṭacchumattāvasesāya kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhethaParadattūpajīvīti pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ pareneva dattaṃ upajīvati, tasmā ‘‘paradattūpajīvī’’ti vuccati. Nālaṃ thutuṃ nopi nipaccavādīti aggato laddhā attānaṃ vā dāyakaṃ vā thometumpi nārahati pahīnānunayattā. Sesato laddhā ‘‘kiṃ etaṃ iminā dinna’’ntiādinā nayena dāyakaṃ nipātetvā appiyavacanāni vattāpi na hoti pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantīti tampi pahīnānunayapaṭighaṃ dhīrāva muniṃ vedayantīti brāhmaṇassa arahattanikūṭena gāthaṃ desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahīti.

220.Muniṃ carantanti kā uppatti? Sāvatthiyaṃ kira aññataro seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharova pabbajitukāmo hutvā, mātāpitaro yācitvā, khaggavisāṇasutte ‘‘kāmā hi citrā’’ti (su. ni. 50) imissā gāthāya aṭṭhuppattiyaṃ vuttanayeneva tikkhattuṃ pabbajitvā ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū bhaṇanti – ‘‘samayo, āvuso, uppabbajitu’’nti. So ‘‘abhabbo dānāhaṃ, āvuso, vibbhamitu’’nti āha. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Bhagavā ‘‘evametaṃ, bhikkhave, abhabbo so dāni vibbhamitu’’nti tassa khīṇāsavamunibhāvaṃ āvikaronto imaṃ gāthamāha.

Tassattho – moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho – kīdisaṃ muniṃ carantaṃ virataṃ methunasmāti ce? Yo yobbane nopanibajjhate kvaci, yo bhadrepi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane ‘‘yuvā tāvamhi, ayaṃ vā yuvāti paṭisevāmi tāva kāme’’ti evaṃ yo rāgena na upanibajjhatīti ayampettha attho. Na kevalañca virataṃ methunasmā, apica kho pana jātimadādibhedā madā, kāmaguṇesu sativippavāsasaṅkhātā pamādāpi ca virataṃ, evaṃ madappamādā viratattā eva ca vippamuttaṃ sabbakilesabandhanehi. Yathā vā eko lokikāyapi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ, sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratantipi attho. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrā eva muniṃ vedayanti, tumhe pana naṃ na vedayatha, tena naṃ evaṃ bhaṇathāti dasseti.

221.Aññāya lokanti kā uppatti? Bhagavā kapilavatthusmiṃ viharati. Tena samayena nandassa ābharaṇamaṅgalaṃ, abhisekamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni akaṃsu. Bhagavāpi tattha nimantito pañcahi bhikkhusatehi saddhiṃ tattha gantvā bhuñjitvā nikkhamanto nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ disvā janapadakalyāṇī ‘‘tuvaṭṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti āha. So bhagavato gāravena ‘‘handa bhagavā patta’’nti vattuṃ asakkonto vihārameva gato. Bhagavā gandhakuṭipariveṇe ṭhatvā ‘‘āhara, nanda, patta’’nti gahetvā ‘‘pabbajissasī’’ti āha. So bhagavato gāravena paṭikkhipituṃ asakkonto ‘‘pabbajāmi, bhagavā’’ti āha. Taṃ bhagavā pabbājesi. So pana janapadakalyāṇiyā vacanaṃ punappunaṃ saranto ukkaṇṭhi. Bhikkhū bhagavato ārocesuṃ. Bhagavā nandassa anabhiratiṃ vinodetukāmo ‘‘tāvatiṃsabhavanaṃ gatapubbosi, nandā’’ti āha. Nando ‘‘nāhaṃ, bhante, gatapubbo’’ti avoca.

Tato naṃ bhagavā attano ānubhāvena tāvatiṃsabhavanaṃ netvā vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā sakko accharāgaṇaparivuto pāsādā orohi. Tā sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanatelaṃ datvā kakuṭapādiniyo ahesuṃ. Atha bhagavā nandaṃ āmantesi – ‘‘passasi no, tvaṃ nanda, imāni pañca accharāsatāni kakuṭapādānī’’ti sabbaṃ vitthāretabbaṃ. Mātugāmassa nāma nimittānubyañjanaṃ gahetabbanti sakalepi buddhavacane etaṃ natthi. Atha ca panettha bhagavā upāyakusalatāya āturassa dose uggiletvā nīharitukāmo vejjo subhojanaṃ viya nandassa rāgaṃ uggiletvā nīharitukāmo nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathi. Tato bhagavā accharāhetu nandassa brahmacariye abhiratiṃ disvā bhikkhū āṇāpesi – ‘‘bhatakavādena nandaṃ codethā’’ti. So tehi codiyamāno lajjito yoniso manasi karonto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi. Bhagavatopi ñāṇaṃ udapādi. Bhikkhū ajānantā tathevāyasmantaṃ codenti. Bhagavā ‘‘na, bhikkhave, idāni nando evaṃ codetabbo’’ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – dukkhasaccavavatthānakaraṇena khandhādilokaṃ aññāya jānitvā vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ, samudayappahānena catubbidhampi oghaṃ, pahīnasamudayattā rūpamadādivegasahanena cakkhādiāyatanasamuddañca atitariya atitaritvā atikkamitvā maggabhāvanāya, ‘‘tanniddesā tādī’’ti imāya tādilakkhaṇappattiyā tādiṃ. Yo vāyaṃ kāmarāgādikilesarāsiyeva avahananaṭṭhena ogho, kucchitagatipariyāyena samuddanaṭṭhena samuddo, samudayappahāneneva taṃ oghaṃ samuddañca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi vikāramanāpajjanatāya tādimpi evampettha attho ca adhippāyo ca veditabbo. Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrāva khīṇāsavamuniṃ vedayanti tumhe pana avedayamānā evaṃ bhaṇathāti dasseti.

222.Asamāubhoti kā uppatti? Aññataro bhikkhu kosalaraṭṭhe paccantagāmaṃ nissāya araññe viharati. Tasmiñca gāme migaluddako tassa bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahuṃ maṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti – ‘‘ayaṃ bhikkhu ‘amukasmiṃ padese migā tiṭṭhanti, caranti, pānīyaṃ pivantī’ti luddakassa āroceti. Tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī’’ti. Atha bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi. Bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – yo ca, bhikkhave, bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti ‘‘samānajīvikā’’ti, taṃ micchā. Kiṃ kāraṇā? Dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā. Puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti. Amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato so khīṇāsavabhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ munī rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantīti?

223.Sikhī yathāti kā uppatti? Bhagavati kapilavatthusmiṃ viharante sākiyānaṃ kathā udapādi – ‘‘paṭhamakasotāpanno pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī’’ti taṃ kathaṃ aññataro piṇḍacāriko bhikkhu sutvā bhagavato ārocesi. Bhagavā ‘‘aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅga’’nti sandhāya ‘‘anāgāmīpi ce, bhikkhave, gihī hoti, tena tadahupabbajitassāpi sāmaṇerassa abhivādanādīni kattabbānevā’’ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.

Tassattho – yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvoti ca mayūravihaṅgamo vuccati. So yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷahaṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃso hi muhuttakena yojanasahassampi gacchati, yojanampi asamattho itaro. Dassanīyatāya pana ubhopi dassanīyā honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti. Atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti. Katamena javena? Uparimaggavipassanāñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭāya jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā ‘‘munino vivittassa vanamhi jhāyato’’ti iminā pādena dīpito. Ayañhi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati. Kuto gihino evarūpo viveko ca jhānañcāti ayañhettha adhippāyoti?

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya munisuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca paṭhamo vaggo atthavaṇṇanānayato, nāmena

Uragavaggoti.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.