Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ Kāyikādiāpattivaṇṇanā 474.‘‘Katiāpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti

Read more

Upālipañcakaṃ

Upālipañcakaṃ Nappaṭippassambhanavaggavaṇṇanā 421.Samaggehikaraṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha ‘‘uposathapavāraṇādīsu

Read more

Kathinabhedaṃ

Kathinabhedaṃ Kathinaatthatādivaṇṇanā 404. Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā,

Read more

Mahāsaṅgāmaṃ

Mahāsaṅgāmaṃ Voharantena jānitabbādivaṇṇanā 368-374. Mahāsaṅgāme pāḷiyaṃ saṅgāmāvacarenāti anuvijjakaṃ sandhāya vuttaṃ. Vatthūti methunādivītikkamo. Nidānanti vesāliādipaññattiṭṭhānaṃ. Puggalo akārako jānitabboti ettha saṅghe vā

Read more

Cūḷasaṅgāmaṃ

Cūḷasaṅgāmaṃ Anuvijjakassa paṭipattivaṇṇanā 365.Tatrahīti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti

Read more

Adhikaraṇabhedaṃ

Adhikaraṇabhedaṃ Ukkoṭanabhedādikathāvaṇṇanā 341.‘‘Alaṃāvuso’’ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha

Read more

Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ. Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā

Read more

Uposathādipucchāvissajjanāvaṇṇanā

Uposathādipucchāvissajjanāvaṇṇanā 332. Uposathādipucchāsu pavāraṇagāthāti diṭṭhādīhi tīhi ṭhānehi pavāraṇāvācā eva. Evaṃ vuttānaṃ pana chandovicitilakkhaṇena vuttajātibhedā gāthā. Chakkavārādivaṇṇanā niṭṭhitā. Mahāvaggavaṇṇanānayo niṭṭhito. Paññattivaggo

Read more

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Pāḷiyaṃ nibbānañceva paññattīti ettha yasmā saṅkhatadhamme upādāya paññattā sammutisaccabhūtā puggalādipaññatti paramatthato avijjamānattā uppattivināsayuttavatthudhammaniyatena aniccadukkhalakkhaṇadvayena yuttāti vattuṃ ayuttā, kārakavedakādirūpena

Read more

Paññattivāravaṇṇanā

Paññattivāravaṇṇanā 1. Visuddhaparivārassa sīlakkhandhādidhammakkhandhasarīrassa bhagavato vinayapariyattisāsane khandhakānaṃ anantaraṃ parivāroti yo vinayo saṅgahaṃ samāruḷho, tassa dāni anuttānatthavaṇṇanaṃ karissāmīti yojanā. Samantacakkhunāti sabbaññutaññāṇena.

Read more

12. Sattasatikakkhandhako

12. Sattasatikakkhandhako Dasavatthukathāvaṇṇanā 446. Sattasatikakkhandhake bhikkhaggenāti bhikkhugaṇanāya. Mahīti himaṃ. 447.Avijjānivutāti avijjānīvaraṇena nivutā paṭicchannā. Aviddasūti aññāṇino. Upakkilesā vuttāti tesaṃ samaṇabrāhmaṇānaṃ ete

Read more