11. Pañcasatikakkhandhako

11. Pañcasatikakkhandhako Khuddānukhuddakasikkhāpadakathāvaṇṇanā 437. Pañcasatikakkhandhake pāḷiyaṃ ‘‘apāvuso, amhākaṃ satthāraṃ jānāsī’’ti idaṃ thero sayaṃ bhagavato parinibbutabhāvaṃ jānantopi attanā sahagatabhikkhuparisāya ñāpanatthameva, subhaddassa

Read more

10. Bhikkhunikkhandhako

10. Bhikkhunikkhandhako Mahāpajāpatigotamīvatthukathāvaṇṇanā 403. Bhikkhunikkhandhake ‘‘mātugāmassa pabbajitattā’’ti idaṃ pañcavassasatato uddhaṃ saddhammassa appavattanakāraṇadassanaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādi khandhakabhāṇakānaṃ mataṃ gahetvā vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana

Read more

9. Pātimokkhaṭṭhapanakkhandhako

9. Pātimokkhaṭṭhapanakkhandhako Pātimokkhuddesayācanakathāvaṇṇanā 383. Pātimokkhaṭṭhapanakkhandhake pāḷiyaṃ nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā. ‘‘Uddhastaṃ aruṇa’’nti vatvāpi ‘‘uddisatu, bhante, bhagavā’’ti pātimokkhuddesayācanaṃ anuposathe uposathakaraṇapaṭikkhepassa sikkhāpadassa apaññattattā

Read more

8. Vattakkhandhako

8. Vattakkhandhako Āgantukavattakathāvaṇṇanā 357. Vattakkhandhake pattharitabbanti ātape pattharitabbaṃ. Pāḷiyaṃ abhivādāpetabboti vandanatthāya vassaṃ pucchanena navako sayameva vandatīti vuttaṃ. Nilloketabboti oloketabbo. Āgantukavattakathāvaṇṇanā

Read more

7. Saṅghabhedakakkhandhako

7. Saṅghabhedakakkhandhako Chasakyapabbajjākathādivaṇṇanā 330. Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, ‘‘heṭṭhāpāsāda’’ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ.

Read more

6. Senāsanakkhandhako

6. Senāsanakkhandhako Vihārānujānanakathāvaṇṇanā 295. Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha ‘‘samphusitako’’ti. ‘‘Tato’’ti idaṃ kattuatthe nissakkavacanaṃ,

Read more

5. Khuddakavatthukkhandhako

5. Khuddakavatthukkhandhako Khuddakavatthukathāvaṇṇanā 243. Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ. 244.Puthupāṇikanti muṭṭhiṃ

Read more

4. Samathakkhandhako

4. Samathakkhandhako Sativinayakathādivaṇṇanā 195. Samathakkhandhake khīṇāsavassa vipulasatiṃ nissāya dātabbo vinayo codanādiasāruppānaṃ vinayanupāyo sativinayo. 196.Cittavipariyāsakatoti katacittavipariyāso. Gaggaṃ bhikkhuṃ…pe… codentīti ettha pana

Read more

3. Samuccayakkhandhako

3. Samuccayakkhandhako Sukkavissaṭṭhikathāvaṇṇanā 97. Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ.

Read more

2. Pārivāsikakkhandhako

2. Pārivāsikakkhandhako Pārivāsikavattakathāvaṇṇanā 75. Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti

Read more

1. Kammakkhandhako

1. Kammakkhandhako Tajjanīyakammakathāvaṇṇanā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘balavābalava’’nti idaṃ ekapadaṃ. ‘‘Balavabalava’’nti vattabbe ākāraṃ katvā ‘‘balavābalava’’nti vuttaṃ. Tañca ‘‘dukkhadukkha’’ntiādīsu viya

Read more

8. Cīvarakkhandhako

8. Cīvarakkhandhako Jīvakavatthukathādivaṇṇanā 329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā. 330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo

Read more

7. Kathinakkhandhako

7. Kathinakkhandhako Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti

Read more