3. Nissaggiyakaṇḍaṃ

3. Vassūpanāyikakkhandhako Vassūpanāyikaanujānanakathādivaṇṇanā 184. Vassūpanāyikakkhandhake aparasmiṃ divaseti dutiye pāṭipadadivase. 185.Aññattha aruṇaṃ uṭṭhāpanena vāti sāpekkhassa akaraṇīyena gantvā aññattha aruṇaṃ uṭṭhāpanena vā.

Read more

4. Pācittiyakaṇḍaṃ

4. Pavāraṇākkhandhako Aphāsuvihārakathādivaṇṇanā 209. Pavāraṇākkhandhake pāḷiyaṃ piṇḍāya paṭikkameyyāti piṇḍāya caritvā paṭikkameyya. Avakkārapātinti atirekapiṇḍapātaṭhapanakaṃ ekaṃ bhājanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ. Vilaṅghanaṃ ukkhipanaṃ

Read more

5. Cammakkhandhako

5. Cammakkhandhako Soṇakoḷivisakathādivaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti ubhato lomāni uṭṭhāpetvā kataṃ uṇṇamayaṃ pāvāraṇaṃ, ubhato kappāsapicuṃ uṭṭhāpetvā vītapāvāropi atthi, tato nivattanatthaṃ ‘‘uṇṇapāvāraṇa’’nti

Read more

7. Kathinakkhandhako

7. Kathinakkhandhako Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti

Read more

8. Cīvarakkhandhako

8. Cīvarakkhandhako Jīvakavatthukathādivaṇṇanā 329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā. 330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo

Read more

1. Kammakkhandhako

1. Kammakkhandhako Tajjanīyakammakathāvaṇṇanā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘balavābalava’’nti idaṃ ekapadaṃ. ‘‘Balavabalava’’nti vattabbe ākāraṃ katvā ‘‘balavābalava’’nti vuttaṃ. Tañca ‘‘dukkhadukkha’’ntiādīsu viya

Read more

2. Pārivāsikakkhandhako

2. Pārivāsikakkhandhako Pārivāsikavattakathāvaṇṇanā 75. Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti

Read more

3. Samuccayakkhandhako

3. Samuccayakkhandhako Sukkavissaṭṭhikathāvaṇṇanā 97. Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ.

Read more

4. Samathakkhandhako

4. Samathakkhandhako Sativinayakathādivaṇṇanā 195. Samathakkhandhake khīṇāsavassa vipulasatiṃ nissāya dātabbo vinayo codanādiasāruppānaṃ vinayanupāyo sativinayo. 196.Cittavipariyāsakatoti katacittavipariyāso. Gaggaṃ bhikkhuṃ…pe… codentīti ettha pana

Read more

5. Khuddakavatthukkhandhako

5. Khuddakavatthukkhandhako Khuddakavatthukathāvaṇṇanā 243. Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ. 244.Puthupāṇikanti muṭṭhiṃ

Read more

6. Senāsanakkhandhako

6. Senāsanakkhandhako Vihārānujānanakathāvaṇṇanā 295. Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha ‘‘samphusitako’’ti. ‘‘Tato’’ti idaṃ kattuatthe nissakkavacanaṃ,

Read more

7. Saṅghabhedakakkhandhako

7. Saṅghabhedakakkhandhako Chasakyapabbajjākathādivaṇṇanā 330. Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, ‘‘heṭṭhāpāsāda’’ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ.

Read more