12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

Read more

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

Read more

9. Navamo Paricchedo

9. Navamo paricchedo Dasānussativibhāgo 1100. Saddhāpabbajito yogī, bhāventonussatiṃ pana; Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ. 1101. Arahaṃ sugato loke, bhagavā lokapāragū; Vijjācaraṇasampanno, vimuttiparināyako.

Read more

7. Sattamo Paricchedo

7. Sattamo paricchedo Sabbasaṅgahavibhāgo 617. Catupaññāsa dhammā hi, nāmanāmena bhāsitā; Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā. 618. Abhiññeyyā sabhāvena, dvāsattati samīritā; Saccikaṭṭhaparamatthā,

Read more

6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Rūpavibhāgo 481. Iti pañcapariccheda-paricchinnatthasaṅgahaṃ; Nāmadhammamasesena, vibhāvetvā sabhāvato. 482. Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ; Bhūtopādāyabhedena, duvidhampi pakāsitaṃ. 483. Uddesalakkhaṇādīhi,

Read more

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Bhedasaṅgahavibhāgo 123. Evaṃ bhedasabhāvesu, tesveva puna saṅgahaṃ; Sabhāvatthavisesehi, pavakkhāmi ito paraṃ. 124. Asādhāraṇañāṇehi, satthā vatthuvivecako; Saṅgahetvā sabhāgehi,

Read more

2. Dutiyo Paricchedo

2. Dutiyo paricchedo Lakkhaṇarasupaṭṭhānavibhāgo 67. Sabhāvo lakkhaṇaṃ nāma, kiccasampajjanā raso; Gayhākāro upaṭṭhānaṃ, padaṭṭhānaṃ tu paccayo. 68. Attupaladdhisaṅkhātā, sampattā ca panatthato;

Read more