18. Aṭṭhārasamo Paricchedo

18. Aṭṭhārasamo paricchedo Diṭṭhivisuddhiniddesavaṇṇanā 1175.Yāsañjānanamattaṃva, saññā nīlādito panāti sā saññā nīlādivasena sañjānanamattaṃva karoti. Lakkhaṇappaṭivedhanti aniccādilakkhaṇapaṭibujjhanaṃ. 1177.Taṃ viññāṇaṃ ussakkitvā uddhaṃ sakkaṃ

Read more

19. Ekūnavīsatimo Paricchedo

19. Ekūnavīsatimo paricchedo Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā 1231. Iccevamādibāttiṃsakoṭṭhāsānaṃ paccayassa hetupaccaye tāva yogī manasā pariggaṇhāti. 1233.Hetvaṅkurassa bījaṃ tu bījaṃ aṅkurassa hetujanakaṃ, pathavādayo aṅkurassa

Read more

20. Vīsatimo Paricchedo

20. Vīsatimo paricchedo Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā 1264.Paccuppannassa dhammassāti paccuppannassa nāmarūpadhammassa. 1266-8.Uppajjato uppajjantassa nāmarūpadhammassa rāsito nicayato āgamanañca natthi. Disāgamananti disāya gamanaṃ . Niruddhassāpi

Read more

21. Ekavīsatimo Paricchedo

21. Ekavīsatimo paricchedo Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā 1299.Upallesavimuttaṃsuvisadaṃ ñāṇanti aṭṭhavidhañāṇaṃ sandhāyāha. 1302. Saccānulomañāṇanti ayameva pavuccati. 1306. Ayaṃ sikhāpattā vipassanā eva saccānulomañāṇaṃ nāma pavuccati.

Read more

22. Dvāvīsatimo Paricchedo

22. Dvāvīsatimo paricchedo Ñāṇadassanavisuddhiniddesavaṇṇanā 1319-22. Āvajjanassa hitaṃ āvajjaniyaṃ, taṃ ṭhānaṃ etassāti āvajjaniyaṭhānaṃ, gotrabhūti attho. Taṃ gotrabhucittaṃ maggacittassa āvajjaniyaṭhānattā. Paṭipadāñāṇadassanaṃ kudācanaṃ

Read more

23. Tevīsatimo Paricchedo

23. Tevīsatimo paricchedo Kilesapahānaniddesavaṇṇanā 1375.Idhapana imasmiṃ panādhikāre kāraṇūpacārena lābhādikāraṇassa vohārena, lābho ādi vatthu yassa anunayassāti lābhādivatthuko, tassa. Sukhumāti kāmarāgapaṭighā sukhumā.

Read more

24. Catuvīsatimo Paricchedo

24. Catuvīsatimo paricchedo Paccayaniddesavaṇṇanā 1395.Rūpaṃrūpassāti rūpaṃ rūpassa. Arūpassa nāmassa. 1396.Missakassāti nāmarūpamissakassāti attho. 1397.Tipañca cāti pannarasa ca. 1399.Ekoti kammapaccayo. Dvekālikoti atītapaccuppannakālavasena

Read more

Ganthārambhakathāvaṇṇanā

Ganthārambhakathāvaṇṇanā 1. Paramanipuṇavicittanayasamannāgataṃ sakasamayasamayantaragahanaviggāhaṇasamatthaṃ suvimalavipulapaññāveyyattiyajananaṃ pakaraṇamidamārabhantoyamācariyo paṭhamaṃ tāva ratanattayappaṇāmakaraṇena antarāyanivāraṇañceva paññāpāṭavañca pattheti. Ratanattayappaṇāmo hi atthato paṇāmakiriyābhinipphādikā kusalacetanā. Sā ca vandaneyyavandakānaṃ

Read more

1. Paṭhamo Paricchedo

1. Paṭhamo paricchedo Cittaniddeso Kāmāvacarakusalavaṇṇanā 8. Evaṃ tāva ratanattayappaṇāmādikaṃ dassetvā idāni yathāraddhappakaraṇassa atthasarīrabhūtamabhidhammaṃ saṅkhepato uddisanto āha ‘‘cittaṃ cetasika’’ntiādi. Tattha cittasaddassa

Read more

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Cetasikavibhāganiddesavaṇṇanā 89.Nāmasāmaññatoyevadvepaññāsāti phassādināmasāmaññena dvīhi adhikā paṇṇāsa honti, sampayuttadhammabhedato pana ekūnanavuticittasampayutto phasso ekūnanavutividhoti evamādinā bahuvidhāpi hontīti attho. Nanu

Read more

4. Catuttho Paricchedo

4. Catuttho paricchedo Ekavidhādiniddesavaṇṇanā 128-30.Vijānanasabhāvatoti ārammaṇavijānanasabhāvattā. Nanu ca heṭṭhā sārammaṇato ekavidhabhāvo vuttoti? Saccaṃ vutto, so pana cetasikānañca sādhāraṇoti idha tabbivajjanatthaṃ

Read more

6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Ārammaṇavibhāganiddesavaṇṇanā 291-3.Etesanti yathāvuttappabhedānaṃ. Nanu ca ‘‘cittaṃ cetasika’’ntiādinā cittādīniyeva uddiṭṭhānīti tāneva niddisitabbāni, ārammaṇaṃ pana appakataṃ, taṃ kasmā idha

Read more

7. Sattamo Paricchedo

7. Sattamo paricchedo Vipākacittappavattiniddesavaṇṇanā 376.Anantañāṇenāti anantārammaṇe pavattañāṇena. Niraṅgaṇenāti ettha rāgādayo akusalā aṅganti etehi taṃsamaṅgino puggalā nihīnabhāvaṃ gacchantīti aṅgaṇāti vuccanti. Yathāha

Read more

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Pakiṇṇakaniddesavaṇṇanā 475-6. Idāni yathāvuttānaṃ sabbesampi cittānaṃ pākaṭabhāvatthaṃ – ‘‘Suttaṃ dovāriko ceva, Gāmillo ambagoḷiyo; Jaccandho pīṭhasappī ca, Upanissayamatthaso’’ti.

Read more

9. Navamo Paricchedo

9. Navamo paricchedo Puññavipākapaccayaniddesavaṇṇanā 560-1. Vaṭṭakathāya lokuttaravipākānaṃ alabbhanato ‘‘lokiyānevā’’ti vuttaṃ. Puññāpuññādisaṅkhārāti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti tayo saṅkhārā. Tattha punāti attano santānaṃ

Read more