2. Balavaggo

2. Balavaggo

1. Ananussutasuttaṃ

11. ‘‘Pubbāhaṃ , bhikkhave, ananussutesu dhammesu abhiññāvosānapāramippatto paṭijānāmi. Pañcimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni pañca? Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ti. Paṭhamaṃ.

2. Kūṭasuttaṃ

12. ‘‘Pañcimāni , bhikkhave, sekhabalāni. Katamāni pañca? Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca sekhabalāni. Imesaṃ kho, bhikkhave, pañcannaṃ sekhabalānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ.

‘‘Seyyathāpi , bhikkhave , kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ kūṭaṃ. Evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ sekhabalānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena… ottappabalena… vīriyabalena… paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Saṃkhittasuttaṃ

13. ‘‘Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balānī’’ti. Tatiyaṃ.

4. Vitthatasuttaṃ

14. ‘‘Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

‘‘Katamañca, bhikkhave, saddhābalaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti . Idaṃ vuccati, bhikkhave, saddhābalaṃ.

‘‘Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

‘‘Katamañca, bhikkhave , satibalaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati, bhikkhave, satibalaṃ.

‘‘Katamañca, bhikkhave, samādhibalaṃ? Idha, bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, samādhibalaṃ.

‘‘Katamañca, bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, pañca balānī’’ti. Catutthaṃ.

5. Daṭṭhabbasuttaṃ

15. ‘‘Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ . Kattha ca, bhikkhave, saddhābalaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu. Ettha saddhābalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyabalaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu. Ettha vīriyabalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satibalaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu. Ettha satibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhibalaṃ daṭṭhabbaṃ? Catūsu jhānesu. Ettha samādhibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññābalaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu. Ettha paññābalaṃ daṭṭhabbaṃ. Imāni kho, bhikkhave, pañca balānī’’ti. Pañcamaṃ.

6. Punakūṭasuttaṃ

16. ‘‘Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balāni. Imesaṃ kho, bhikkhave, pañcannaṃ balānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ. Seyyathāpi, bhikkhave, kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ kūṭaṃ. Evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ balānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābala’’nti. Chaṭṭhaṃ.

7. Paṭhamahitasuttaṃ

17. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā’’ti. Sattamaṃ.

8. Dutiyahitasuttaṃ

18. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, paraṃ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, paraṃ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, paraṃ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, paraṃ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāyā’’ti. Aṭṭhamaṃ.

9. Tatiyahitasuttaṃ

19. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho , bhikkhave, pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāyā’’ti. Navamaṃ.

10. Catutthahitasuttaṃ

20. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya ca. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti; attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti; attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cā’’ti. Dasamaṃ.

Balavaggo dutiyo.

Tassuddānaṃ –

Ananussutakūṭañca, saṃkhittaṃ vitthatena ca;

Daṭṭhabbañca puna kūṭaṃ, cattāropi hitena cāti.

 

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.