7. Sattamo Paricchedo

7. Sattamo paricchedo

Vipākacittappavattiniddeso

376.

Anantañāṇena niraṅgaṇena,

Guṇesinā kāruṇikena tena;

Vutte vipāke matipāṭavatthaṃ,

Vipākacittappabhavaṃ suṇātha.

377.

Ekūnatiṃsa kammāni, pākā dvattiṃsa dassitā;

Tīsu dvāresu kammāni, vipākā chasu dissare.

378.

Kusalaṃ kāmalokasmiṃ, pavatte paṭisandhiyaṃ;

Taṃ taṃ paccayamāgamma, dadāti vividhaṃ phalaṃ.

379.

Ekāya cetanāyekā, paṭisandhi pakāsitā;

Nānākammehi nānā ca, bhavanti paṭisandhiyo.

380.

Tihetukaṃ tu yaṃ kammaṃ, kāmāvacarasaññitaṃ;

Tihetukaṃ duhetuñca, vipākaṃ detyahetukaṃ.

381.

Duhetukaṃ tu yaṃ kammaṃ, taṃ na deti tihetukaṃ;

Duhetukamahetuñca, vipākaṃ deti attano.

382.

Tihetukena kammena,

Paṭisandhi tihetukā;

Duhetukāpi hoteva,

Na ca hoti ahetukā.

383.

Duhetukena kammena,

Paṭisandhi duhetukā;

Ahetukāpi hoteva,

Na ca hoti tihetukā.

384.

Asaṅkhāramasaṅkhāraṃ , sasaṅkhārampi deti hi;

Sasaṅkhāramasaṅkhāraṃ, sasaṅkhāraṃ phalaṃ tathā.

385.

Ekāya cetanāyettha, kusalassa ca soḷasa;

Vidhā vipākacittāni, bhavantīti pakāsaye.

386.

Ārammaṇena hoteva, vedanāparivattanaṃ;

Tadārammaṇacittampi, javanena niyāmitaṃ.

387.

Kāmāvacaracittena, kusalenādinā pana;

Tulyena pākacittena, gahitā paṭisandhi ce.

388.

Balavārammaṇe iṭṭhe, cakkhussāpāthamāgate;

Manodhātu bhavaṅgasmiṃ, tāya āvaṭṭite pana.

389.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Jāyate javanaṃ hutvā, paṭhamaṃ kāmamānasaṃ.

390.

Sattakkhattuṃ javitvāna, paṭhame kusale gate;

Tadevārammaṇaṃ katvā, teneva sadisaṃ puna.

391.

Vipākaṃ jāyate cittaṃ, tadārammaṇasaññitaṃ;

Sandhiyā tulyato mūla-bhavaṅganti pavuccate.

392.

Tañca santīraṇaṃ ettha, dassanaṃ sampaṭicchanaṃ;

Gaṇanūpagacittāni, cattāreva bhavanti hi.

393.

Yadā hi dutiyaṃ cittaṃ, kusalaṃ javanaṃ tadā;

Tena tulyavipākampi, tadārammaṇakaṃ siyā.

394.

Sandhiyā asamānattā, dve nāmānissa labbhare;

‘‘Āgantukabhavaṅga’’nti, ‘‘tadārammaṇaka’’nti ca.

395.

Yadā hi tatiyaṃ puññaṃ, javanaṃ hoti tena ca;

Sadisaṃ tatiyaṃ pākaṃ, tadārammaṇakaṃ siyā.

396.

‘‘Āgantukabhavaṅga’’nti, idampi ca pavuccati;

Iminā pana saddhiṃ cha, purimāni ca pañcapi.

397.

Yadā catutthaṃ kusalaṃ, javanaṃ hoti tena ca;

Tulyaṃ catutthaṃ pākaṃ tu, tadārammaṇataṃ vaje.

398.

Āgantukabhavaṅgaṃ tu, tadārammaṇanāmakaṃ;

Purimāni cha pākāni, iminā honti satta tu.

399.

Tasmiṃ dvāre yadā iṭṭha-majjhattārammaṇaṃ pana;

Āgacchati tadāpāthaṃ, tadā vuttanayenidha.

400.

Ārammaṇavaseneva, vedanā parivattati;

Upekkhāsahitaṃ tasmā, hoti santīraṇaṃ mano.

401.

Upekkhāsahitesveva, javanesu catūsupi;

Tehi tulyāni cattāri, pākacittāni jāyare.

402.

Vedanāyāsamānattā, accantaṃ purimehi tu;

Honti piṭṭhibhavaṅgāni, cattārīti ca nāmato.

403.

Pañcimāni vipākāni, purimehi ca sattahi;

Saddhiṃ dvādasa pākāni, bhavantīti viniddise.

404.

Cakkhudvāre tathā evaṃ, sotādīsvapi niddise;

Dvādasa dvādasa pākā, samasaṭṭhi bhavantime.

405.

Ekāya cetanāyeva, kamme āyūhite pana;

Samasaṭṭhi vipākāni, uppajjanti na saṃsayo.

406.

Gahitāgahaṇenettha , cakkhudvāresu dvādasa;

Sotaviññāṇakādīni, cattārīti ca soḷasa.

407.

Evameva sasaṅkhāra-tihetukusalenapi;

Asaṅkhārasasaṅkhāru-pekkhāsahagatehipi.

408.

Kamme āyūhite tesaṃ, vipākehi ca tīhipi;

Eseva ca nayo tehi, dinnāya paṭisandhiyā.

409.

Paṭhamaṃ iṭṭhamajjhatta-gocarassa vasenidha;

Pavattiṃ pana dassetvā, upekkhāsahitadvaye.

410.

Dassetabbā tappacchā tu, iṭṭhasmiṃ gocare idha;

Ekekasmiṃ pana dvāre, dvādasa dvādaseva tu.

411.

Gahitāgahaṇenettha, pākacittāni soḷasa;

Pubbe vuttanayeneva, ñeyyaṃ sabbamasesato.

412.

Tihetukena kammena, paṭisandhi tihetukā;

Bhavatīti ayaṃ vāro, vutto ettāvatā mayā.

413.

Sandhimekaṃ tu kammekaṃ, janeti na tato paraṃ;

Anekāni vipākāni, sañjaneti pavattiyaṃ.

414.

Ekasmā hi yathā bījā, jāyate ekamaṅkuraṃ;

Subahūni phalānissa, honti hetupavattito.

415.

Duhetukena kammena, paṭisandhi duhetukā;

Hotīti hi ayaṃ vāro, anupubbena āgato.

416.

Duhetukena kammena, somanassayutenidha;

Asaṅkhārikacittena, kamme āyūhite pana.

417.

Tena tulyena pākena, gahitā paṭisandhi ce;

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate.

418.

Somanassayute ñāṇa-hīne kusalamānase;

Sattakkhattuṃ javitvāna, gate tasmiṃ duhetuke.

419.

Tadevārammaṇaṃ katvā, jāyate tadanantaraṃ;

Taṃsarikkhakamekaṃ tu, asaṅkhārikamānasaṃ.

420.

Taṃ hi mūlabhavaṅganti, tadārammaṇamiccapi;

Ubhayampi ca tasseva, nāmanti paridīpitaṃ.

421.

Duhetukasasaṅkhāre, javitepi ca taṃsamaṃ;

Hotāgantukasaṅkhātaṃ, tadārammaṇamānasaṃ.

422.

Tatheva ca duhetūnaṃ, iṭṭhamajjhattagocare;

Dvinnaṃ upekkhāyuttānaṃ, javanānamanantaraṃ.

423.

Dve tādisāni jāyante, tadārammaṇamānasā;

Tesaṃ ‘‘piṭṭhibhavaṅga’’nti, nāmaṃ ‘‘āgantuka’’nti ca.

424.

Santīraṇadvayañceva, dassanaṃ sampaṭicchanaṃ;

Imāni ca bhavaṅgāni, cakkhudvāre panaṭṭha hi.

425.

Evamaṭṭhaṭṭha katvāna, dvāresupi ca pañcasu;

Cattālīsa vipākāni, bhavantīti pavattiyaṃ.

426.

Gahitāgahaṇenettha, cakkhudvāre panaṭṭha ca;

Sotaghānādinā saddhiṃ, dvādaseva bhavanti hi.

427.

Ekāya cetanāyevaṃ, kamme āyūhite pana;

Dvādaseva vipākāni, bhavantīti pakāsitaṃ.

428.

Duhetukattayenāpi , sesena sadisena tu;

Pākenādinnasandhiyā, ayameva nayo mato.

429.

Duhetukena kammena, paṭisandhi duhetukā;

Hotītipi ayaṃ vāro, vutto ettāvatā mayā.

430.

Duhetukena kammena, paṭisandhi ahetukā;

Hotīti ca ayaṃ vāro, anupubbena āgato.

431.

Duhetukesu cittesu, kusalesu catūsupi;

Tesu aññatareneva, kamme āyūhite pana.

432.

Tasseva pākabhūtāya, ādinnapaṭisandhino;

Upekkhāsahitāhetu, manoviññāṇadhātuyā.

433.

Paṭisandhi na vattabbā, sā kammasadisāti hi;

Kammaṃ duhetukaṃ hoti, paṭisandhi ahetukā.

434.

Tassa buddhimupetassa, iṭṭhamajjhattagocare;

Āpāthamāgate cakkhu-dvāre puna ca dehino.

435.

Duhetūnaṃ catunnampi, puññānaṃ yassa kassaci;

Javanassāvasānasmiṃ, ahetukamidaṃ mano.

436.

Tadārammaṇabhāvena, jāyate natthi saṃsayo;

Taṃ tu mūlabhavaṅgañca, tadārammaṇameva ca.

437.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Upekkhāsahitaṃyeva, hoti santīraṇampi ca.

438.

Tesu ekaṃ ṭhapetvāna, gahitāgahaṇenidha;

Gaṇanūpagacittāni, tīṇiyeva bhavanti hi.

439.

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate;

Tadā santīraṇañceva, tadārammaṇamānasaṃ.

440.

Somanassayutaṃyeva, gahetvā tesu ekakaṃ;

Purimāni ca tīṇīti, cattārova bhavanti hi.

441.

Evaṃ cattāri cittāni, dvāresupi ca pañcasu;

Honti vīsati cittāni, vipākāni pavattiyaṃ.

442.

Cakkhudvāre tu cattāri, gahitāgahaṇenidha;

Sotaghānādinā saddhiṃ, hotevāhetukaṭṭhakaṃ.

443.

Ahetupaṭisandhissa , na tadārammaṇaṃ bhave;

Duhetukaṃ tihetuṃ vā, duhetupaṭisandhino.

444.

Jātā sugatiyaṃ yena, pākena paṭisandhi tu;

Tena tulyampi hīnaṃ vā, tadārammaṇakaṃ bhave.

445.

Manussalokaṃ sandhāya, vuttañcāhetukaṭṭhakaṃ;

Catūsupi apāyesu, pavatte pana labbhati.

446.

Thero nerayikānaṃ tu, dhammaṃ deseti vassati;

Gandhaṃ vāyuñca māpeti, yadā tesaṃ tadā pana.

447.

Theraṃ disvā ca sutvā ca, dhammaṃ gandhañca ghāyataṃ;

Pivatañca jalaṃ vāyuṃ, phusataṃ mudumeva ca.

448.

Cakkhuviññāṇakādīni, puññajāneva pañcapi;

Santīraṇadvayaṃ ekā, manodhātūti aṭṭhakaṃ.

449.

Ayaṃ tāva kathā iṭṭha-iṭṭhamajjhattagocare;

Kāmāvacarapuññānaṃ, javanānaṃ vasenidha.

450.

Niyamatthaṃ tu yaṃ vuttaṃ, tadārammaṇacetaso;

Kusalaṃ pana sandhāya, taṃ vuttanti hi dīpitaṃ.

451.

Idhākusalacittesu, somanassayutesupi;

Iṭṭhe ārammaṇe tesu, javitesu catūsupi.

452.

Somanassayutāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate tadanantaraṃ.

453.

Chasvākusalacittesu, upekkhāya yutesu hi;

Gocare iṭṭhamajjhatte, javitesu anantaraṃ.

454.

Upekkhāsahitāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate pana puññajā.

455.

Iṭṭhārammaṇayogasmiṃ , kaṅkhato uddhatassa vā;

Somanassayutaṃ hoti, tadārammaṇamānasaṃ.

456.

Somanassayute citte, javane javite pana;

Gavesitabbā pañceva, tadārammaṇamānasā.

457.

Upekkhāsahite citte, javane javite pana;

Chaḷeva gavesitabbā, tadārammaṇamānasā.

458.

Tihetusomanassena, ādinnapaṭisandhino;

Jhānato parihīnassa, taṃ jhānaṃ paccavekkhato.

459.

Domanassayutaṃ cittaṃ, hoti vippaṭisārino;

Tassa kiṃ jāyate brūhi, tadārammaṇamānasaṃ.

460.

Paṭṭhāne paṭisiddhā hi, domanassaanantaraṃ;

Somanassassa uppatti, domanassassa cassa vā.

461.

Mahaggataṃ panārabbha, javane javitepi ca;

Tattheva paṭisiddhaṃ tu, tadārammaṇamānasaṃ.

462.

Tasmā bhavaṅgapātova, tadārammaṇameva vā;

Na hoti kiṃ nu kātabbaṃ, vada tvaṃ ābhidhammika.

463.

Upekkhāsahitāhetu-manoviññāṇadhātu tu;

Puññāpuññavipākā hi, tadārammaṇikā siyā.

464.

Āvajjanaṃ kimassāti, natthi taṃ jāyate kathaṃ;

Bhavaṅgāvajjanānaṃ kiṃ, maggassānantarassa ca.

465.

Phalassapi nirodhā ca, vuṭṭhahantassa bhikkhuno;

Phalacittassa vā evaṃ, natthi āvajjanaṃ kira.

466.

Vinā āvajjanenāpi, hoti jāyatu mānasaṃ;

Kimassārammaṇaṃ brūhi, yadi jānāsi paṇḍita.

467.

Vinā ārammaṇeneva, na hi jāyati mānasaṃ;

Rūpādīsu parittesu, yaṃ kiñcārabbha jāyate.

468.

Utubījaniyāmo ca, kammadhammaniyāmatā;

Cittassa ca niyāmoti, ñeyyā pañca niyāmatā.

469.

Tattha ekappahārena, phalapupphādidhāraṇaṃ;

Rukkhānaṃ pana sabbesaṃ, ayaṃ utuniyāmatā.

470.

Tesaṃ tesaṃ tu bījānaṃ, taṃtaṃtulyaphalubbhavo;

Matthake nāḷikerassa, chiddattaṃ bījajo ayaṃ.

471.

Tihetukaṃ tihetuñca, duhetuñca ahetukaṃ;

Vipākaṃ tu yato deti, ayaṃ kammaniyāmatā.

472.

Jātiyaṃ bodhisattassa, medanīkampanādikaṃ;

Visesattamanekampi, ayaṃ dhammaniyāmatā.

473.

Gocarena pasādasmiṃ, ghaṭṭite pana tenidha;

Uppattāvajjanādīnaṃ, ayaṃ cittaniyāmatā.

474.

Andhajjanānaṃ hadayandhakāraṃ,

Viddhaṃsanaṃ dīpamimaṃ jalantaṃ;

Sikkhetha dhīro satataṃ payutto,

Mohandhakārāpagamaṃ yadiccheti.

Iti abhidhammāvatāre vipākacittappavattiniddeso nāma

Sattamo paricchedo.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.