Dighanikaye Pathikavaggatthakatha (pali)

Dighanikaye Pathikavaggatthakatha

Evaṃ me sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā.
Mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena
‘‘mallā’’ti vuccati, tasmiṃ mallesu janapade. ‘‘Anupiyaṃ nāma mallānaṃ nigamo’’ti
anupiyanti
evaṃnāmako mallānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ
chāyūdakasampanne vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho.
Pāvisīti paviṭṭho. Bhagavā pana na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā kiṃ, yathā ‘‘gāmaṃ gamissāmī’’ti nikkhanto puriso taṃ gāmaṃ apattopi ‘‘kuhiṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ.
Etadahosīti gāmasamīpe ṭhatvā sūriyaṃ olokentassa etadahosi. Atippago khoti ativiya pago kho, na
tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā nikkhantoti? Na ajānitvā.
Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā lokaṃ volokento ñāṇajālassa anto paviṭṭhaṃ
bhaggavagottaṃ channaparibbājakaṃ disvā ‘‘ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ samāharitvā dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādappaṭilābhavasena saphalā bhavissatī’’ti ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha pavisitukāmatāya evaṃ cittaṃ uppādesi.

DOWNLOAD EBOOK: Dighanikaye Pathikavaggatthakatha

Dighanikaye Pathikavaggatthakatha