Sattavīsatimo Paricchedo

Sattavīsatimo paricchedo

5. Paññattivibhāgo

27. Pabhedakathā

1062.

Cittaṃ cetasikaṃ rūpaṃ, nibbānampi ca bhājitaṃ;

Tasmā dāni yathāyogaṃ, paññattipi pavuccati.

1063.

Sā cāyaṃ atthapaññatti-nāmapaññattibhedato;

Duvidhā hoti paññatti, atthapaññatti tattha ca.

1064.

Sattasambhārasaṇṭhāna-saṅghāṭapariṇāmato;

Vikappupaṭṭhānākāravohārābhinivesato.

1065.

Tathā pavattasaṅketasiddhā atthā pakappitā;

Paññāpīyanti nāmāti, paññattīti pakittitā.

1066.

Atthā hi paramatthatthā, paññattatthāti ca dvidhā;

Tattha ca paramatthatthā, saccikaṭṭhā salakkhaṇā.

1067.

Paññattatthā saccikaṭṭhasalakkhaṇasabhāvato;

Aññathā gahitā taṃtamupādāya pakappitā.

1068.

Tasmā upādāpaññatti, atthapaññattināmakā;

Paññapetabbanāmāva, paññattatthāva sabbathā.

1069.

Paramatthā yathāvuttā, cittacetasikādayo;

Paññattā itthipurisamañcapīṭhapaṭādayo.

1070.

Yena vuccati taṃ nāmaṃ, paññapetīti vuccati;

Paññattīti ca sā nāmapaññattīti tato matā.

1071.

Saṅkhā samaññā paññatti, vohāroti ca bhājitā;

Catudhā paññapetabbapaññattīti hi vaṇṇitā.

1072.

Tato nāmaṃ nāmakammaṃ, nāmadheyyaṃ athāparaṃ;

Nirutti byañjanamabhilāpoti pana bhājitā.

1073.

Nāmapaññatti nāmāti, paññatti duvidhā katā;

Sabbeva dhammā paññattipathāti pana bhājitā.

1074.

Paramatthapaññattatthā, duvidhā honti tattha ca;

Paññattipathāva honti, paramatthā salakkhaṇā.

1075.

Paññattatthā paññatti ca, paññapetabbamattato;

Paññattipathā ca nāmapaññattipathabhāvato.

1076.

Nāmampi paññāpetabbameva kiñcāpi kenaci;

Nāmamevampetaṃ tattha, paññatticceva vaṇṇitaṃ.

1077.

Paññapetabbadhammā ca, tesaṃ paññāpitāpi ca;

Icchitabbāpi paññattipathā paññattinānatā.

1078.

Iti vuttānusārena, vuttaṃ aṭṭhakathānaye;

Nayaṃ gahetvā etthāpi, paññatti duvidhā katā.

1079.

Tasmimpi paramatthā ca, saccikaṭṭhasalakkhaṇā;

Atthā paññattimattā ca, atthapaññattināmakā.

1080.

Tesaṃ paññāpikā ceva, nāmapaññattināmikā;

Iccevaṃ vaṇṇanāmagge, ñeyyattā tividhā katā.

1081.

Paramatthasaccaṃ nāma, paramatthāva tattha ca;

Saccikaṭṭhasabhāvattā, avisaṃvādakā hi te.

1082.

Sammutisaccaṃ paññattidvayaṃ vohāravuttiyā;

Lokasamaññādhippāyāvisaṃvādakabhāvato.

1083.

Iti saccadvayampetaṃ, akkhāsi purisuttamo;

Tenāpi nāmasaṃviññū, vohareyyubhayampi vā.

Iti paññattivibhāge pabhedakathā niṭṭhitā.

Sattavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.