1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Therīgāthā-aṭṭhakathā 1. Ekakanipāto 1. Aññatarātherīgāthāvaṇṇanā Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā

Read more

2. Dukanipāto

2. Dukanipāto 1. Abhirūpanandātherīgāthāvaṇṇanā Dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike

Read more

3. Tikanipāto

3. Tikanipāto 1. Aparāsāmātherīgāthāvaṇṇanā Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato

Read more

4. Catukkanipāto

4. Catukkanipāto 1. Bhaddākāpilānītherīgāthāvaṇṇanā Catukkanipāte putto buddhassa dāyādotiādikā bhaddāya kāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

Read more

5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthāvaṇṇanā Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde

Read more

6. Chakkanipāto

6. Chakkanipāto 1. Pañcasatamattātherīgāthāvaṇṇanā Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthāvaṇṇanā Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā

Read more

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto 1. Sīsūpacālātherīgāthāvaṇṇanā Aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā. Imissāpi vatthu cālāya theriyā vatthumhi vuttanayameva. Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ

Read more

9. Navakanipāto

9. Navakanipāto 1. Vaḍḍhamātutherīgāthāvaṇṇanā Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

Read more

10. Ekādasakanipāto

10. Ekādasakanipāto 1. Kisāgotamītherīgāthāvaṇṇanā Ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu

Read more

11. Dvādasakanipāto

11. Dvādasakanipāto 1. Uppalavaṇṇātherīgāthāvaṇṇanā Dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

Read more

12. Soḷasanipāto

12. Soḷasanipāto 1. Puṇṇātherīgāthāvaṇṇanā Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa

Read more

13. Vīsatinipāto

13. Vīsatinipāto 1. Ambapālītherīgāthāvaṇṇanā Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato

Read more

14. Tiṃsanipāto

14. Tiṃsanipāto 1. Subhājīvakambavanikātherīgāthāvaṇṇanā Tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā

Read more

15. Cattālīsanipāto

15. Cattālīsanipāto 1. Isidāsītherīgāthāvaṇṇanā Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī

Read more

16. Mahānipāto

16. Mahānipāto 1. Sumedhātherīgāthāvaṇṇanā Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre

Read more