Khandhakapucchākathāvaṇṇanā

Khandhakapucchākathāvaṇṇanā 300.Sesesūti abhabbapuggalaparidīpakesu sabbapadesu. 302. ‘‘Nassantu ete’’ti padacchedo. Purakkhakāti ettha sāmiatthe paccattavacanaṃ, bhedapurekkhakassa, bhedapurekkhakāyāti attho. 303.Sesesūti avasesesu asaṃvāsakādidīpakesu paṭikkhepapadesu. 304.Ekāvadukkaṭāpatti

Read more

Samuṭṭhānasīsakathāvaṇṇanā

Samuṭṭhānasīsakathāvaṇṇanā 325-6. Mahesinā dvīsu vibhaṅgesu paññattāni yāni pārājikādīni sikkhāpadāni uposathe uddisanti, tesaṃ sikkhāpadānaṃ samuṭṭhānaṃ bhikkhūnaṃ pāṭavatthāya ito paraṃ pavakkhāmi, taṃ

Read more

Āpattisamuṭṭhānakathāvaṇṇanā

Āpattisamuṭṭhānakathāvaṇṇanā 405.Ādināti paṭhamena kāyasaṅkhātena samuṭṭhānena. 406-7.Dukkaṭādayoti ādi-saddena thullaccayasaṅghādisesā gahitā. Yathāha – ‘‘payoge dukkaṭaṃ . Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ

Read more

Ekuttaranayakathāvaṇṇanā

Ekuttaranayakathāvaṇṇanā 424.Ito paranti ito samuṭṭhānavinicchayakathāya paraṃ. Paranti uttamaṃ. Ekuttaraṃ nayanti ekekaaṅgātirekatāya ekuttarasaṅkhātaṃ ekakadukādinayaṃ. 425-7.Ke āpattikarā dhammā…pe… kā cādesanagāminīti ekekapañhavasena uttānatthoyeva.

Read more

Sedamocanakathāvaṇṇanā

Sedamocanakathāvaṇṇanā 679.Suṇataṃ suṇantānaṃ bhikkhūnaṃ paṭubhāvakarā vinayavinicchaye paññākosallasādhikā tatoyeva varā uttamā. Sedamocanagāthāyoti atthapaccatthikānaṃ, sāsanapaccatthikānañca vissajjetumasakkuṇeyyabhāvena cintayantassa khinnasarīrā sede mocentīti sedamocanā. Atthānugatapañhā

Read more

Sādhāraṇāsādhāraṇakathāvaṇṇanā

Sādhāraṇāsādhāraṇakathāvaṇṇanā 779-80.Sabbasikkhāpadānanti ubhatovibhaṅgāgatānaṃ sabbasikkhāpadānaṃ. Bhikkhūhi bhikkhunīhīti ubhayattha sahatthe karaṇavacanaṃ. Bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha asādhāraṇapaññattañca, tathā bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti

Read more

Lakkhaṇakathāvaṇṇanā

Lakkhaṇakathāvaṇṇanā 837.Itoti sādhāraṇāsādhāraṇakathāya paraṃ. Sabbaganti sabbasikkhāpadasādhāraṇaṃ. Vadato meti vadato mama vacanaṃ. Nibodhathāti nisāmetha, ekaggacittā hutvā sakkaccaṃ suṇāthāti attho. 838-9. ‘‘Vipatti

Read more

Sabbasaṅkalananayakathāvaṇṇanā

Sabbasaṅkalananayakathāvaṇṇanā 873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro,

Read more

Pācittiyayojanā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācityādiyojanā Pācittiyayojanā Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato; Pācityādivaṇṇanāya, karissāmatthayojanaṃ. 5. Pācittiyakaṇḍaṃ 1. Musāvādasikkhāpada-atthayojanā Khuddakānanti sukhumāpattipakāsakattā

Read more

Mahāvaggayojanā

Mahāvaggayojanā 1. Mahākhandhakaṃ 1. Bodhikathā Evūbhatovibhaṅgassa , katvāna yojanānayaṃ; Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ. Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi

Read more

Parivāravaggayojanā

Parivāravaggayojanā Cūḷavaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā parivārassa, karissaṃ yojanānayaṃ. Soḷasamahāvāro Paññattivārayojanā Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ

Read more